ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

page75.

[54] Pañcime bhikkhave asamayā padhānāya katame pañca idha bhikkhave bhikkhu jiṇṇo hoti jarāyābhibhūto ayaṃ bhikkhave paṭhamo asamayo padhānāya . puna caparaṃ bhikkhave bhikkhu byādhito hoti byādhinābhibhūto ayaṃ bhikkhave dutiyo asamayo padhānāya . puna caparaṃ bhikkhave dubbhikkhaṃ hoti dussassaṃ dullabhapiṇḍaṃ na sukaraṃ uñchena paggahena yāpetuṃ ayaṃ bhikkhave tatiyo asamayo padhānāya . Puna caparaṃ bhikkhave bhayaṃ hoti aṭṭavīsaṅkopo 1- cakkasamārūḷhā [2]- jānapadā pariyāyanti ayaṃ bhikkhave catuttho asamayo padhānāya . puna caparaṃ bhikkhave saṅgho bhinno hoti saṅghe kho pana bhikkhave bhinne aññamaññaṃ akkosā ca honti aññamaññaṃ paribhāsā ca honti aññamaññaṃ parikkhepā ca honti aññamaññaṃ pariccajā 3- ca honti tattha appasannā ceva nappasīdanti pasannānañca ekaccānaṃ aññathattaṃ hoti ayaṃ bhikkhave pañcamo asamayo padhānāya . ime kho bhikkhave pañca asamayā padhānāya 4-. {54.1} Pañcime bhikkhave samayā padhānāya katame pañca idha bhikkhave bhikkhu daharo hoti yuvā susū 5- kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā ayaṃ bhikkhave paṭhamo samayo padhānāya . puna caparaṃ bhikkhave bhikkhu appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya @Footnote: 1 Yu. aṭṭavīsaṅkhepo . 2 Po. etthantare parikhepāti dissati. @3 Po. Yu. pariccajanā . 4 Po. Ma. padhānāyāti . 5 Ma. Yu. susu.

--------------------------------------------------------------------------------------------- page76.

Majjhimāya padhānakkhamāya ayaṃ bhikkhave dutiyo samayo padhānāya . puna caparaṃ bhikkhave subhikkhaṃ hoti susassaṃ sulabhapiṇḍaṃ sukaraṃ uñchena paggahena yāpetuṃ ayaṃ bhikkhave tatiyo samayo padhānāya . puna caparaṃ bhikkhave manussā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti ayaṃ bhikkhave catuttho samayo padhānāya . puna caparaṃ bhikkhave saṅgho samaggo sammodamāno avivadamāno ekuddeso phāsu viharati saṅghe kho pana bhikkhave samagge na ceva aññamaññaṃ akkosā honti na ca aññamaññaṃ paribhāsā honti na ca aññamaññaṃ parikkhepā honti na ca aññamaññaṃ pariccajā 1- honti tattha appasannā ceva pasīdanti pasannānañca bhiyyobhāvo hoti ayaṃ bhikkhave pañcamo samayo padhānāya . ime kho bhikkhave pañca samayā padhānāyāti. [55] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sāvatthiyaṃ ubho mātāputtā vassāvāsaṃ upagamiṃsu 2- bhikkhu ca bhikkhunī ca . te aññamaññassa abhiṇhaṃ dassanakāmā ahesuṃ mātāpi puttassa abhiṇhaṃ dassanakāmā ahosi puttopi mātaraṃ abhiṇhaṃ dassanakāmo ahosi . Tesaṃ abhiṇhaṃ dassanā saṃsaggo ahosi saṃsagge sati vissāso ahosi vissāse sati otāro ahosi te otiṇṇacittā sikkhaṃ @Footnote: 1 Po. Yu. pariccajanā . 2 Po. upagacchiṃsu.

--------------------------------------------------------------------------------------------- page77.

Appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsu. {55.1} Athakho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante sāvatthiyaṃ ubho mātāputtā vassāvāsaṃ upagamiṃsu bhikkhu ca bhikkhunī ca te aññamaññassa abhiṇhaṃ dassanakāmā ahesuṃ mātāpi puttassa abhiṇhaṃ dassanakāmā ahosi puttopi mātaraṃ abhiṇhaṃ dassanakāmo ahosi tesaṃ abhiṇhaṃ dassanā saṃsaggo ahosi saṃsagge sati vissāso ahosi vissāse sati otāro ahosi te otiṇṇacittā sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsūti {55.2} kinnu so bhikkhave moghapuriso maññati na mātā putte sārajjati putto vā pana mātarīti nāhaṃ bhikkhave aññaṃ ekarūpaṃpi samanupassāmi evaṃ rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya yathayidaṃ bhikkhave itthīrūpaṃ itthīrūpe bhikkhave sattā rattā giddhā gadhitā 1- mucchitā ajjhopannā 2- te dīgharattaṃ socanti itthīrūpavasānugā. {55.3} Nāhaṃ bhikkhave aññaṃ ekasaddaṃpi ... ekagandhaṃpi ... Ekarasaṃpi ... ekaphoṭṭhabbaṃpi samanupassāmi evaṃ rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya yathayidaṃ bhikkhave @Footnote: 1 Ma. gathitā. ito paraṃ evaṃ ñātabbaṃ . 2 Po. ajjhāpannā. aparaṃpi īdisameva.

--------------------------------------------------------------------------------------------- page78.

Itthīphoṭṭhabbo . itthīphoṭṭhabbe bhikkhave sattā rattā giddhā gadhitā mucchitā ajjhopannā te dīgharattaṃ socanti itthīphoṭṭhabbavasānugā. {55.4} Itthī bhikkhave gacchantīpi purisassa cittaṃ 1- pariyādāya tiṭṭhati ṭhitāpi .pe. nisinnāpi sayanāpi nipannāpi 2- hasantīpi bhaṇantīpi 3- gāyantīpi rodantīpi ugghāṭitāpi matāpi purisassa cittaṃ pariyādāya tiṭṭhati . yañhi taṃ bhikkhave sammā vadamāno vadeyya samantapāso mārassāti mātugāmaññeva sammā vadamāno vadeyya samantapāso mārassāti. Sallape asihatthena pisācenapi sallape āsīvisampi āsadde 4- yena daṭṭho na jīvati natveva eko ekāya mātugāmena sallape. Muṭṭhassatiṃ tā bandhanti pekkhitena mhitena 5- ca athopi dunnivatthena mañjunā bhaṇitena ca neso jano svāsaddo 6- api ugghāṭito 7- mato. Pañca kāmaguṇā ete itthīrūpasmi dassare rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā. Tesaṃ kāmoghavūḷhānaṃ kāme aparijānataṃ kālaṃ gatiṃ bhavābhavaṃ saṃsārasmiṃ purakkhatā @Footnote: 1 Yu. citaṃ . 2 Ma. Yu. ayaṃ pāṭho na dissati . 3 Po. bhāsantīpi. @4 Ma. Yu. āsīde . 5 Ma. sitena ca . 6 Ma. svāsīsado. Yu. svāsīsadado. @7 Ma. Yu. ugghātito.

--------------------------------------------------------------------------------------------- page79.

Ye ca kāme pariññāya caranti akutobhayā te ve pāragatā 1- loke ye pattā āsavakkhayanti.


             The Pali Tipitaka in Roman Character Volume 22 page 75-79. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=54&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=54&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=54&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=54&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=54              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=664              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=664              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :