ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [120]  30  Ekaṃ  samayaṃ  bhagavā  bhaggesu  viharati suṃsumāragire 4-
bhesakaḷāvane migadāye.
     {120.1}  Tena  kho  pana samayena āyasmā anuruddho cetīsu viharati
pācīnavaṃsadāye   athakho   āyasmato  anuruddhassa  rahogatassa  paṭisallīnassa
evaṃ   cetaso  parivitakko  udapādi  appicchassāyaṃ  dhammo  nāyaṃ  dhammo
mahicchassa  santuṭṭhassāyaṃ  dhammo  nāyaṃ  dhammo  asantuṭṭhassa  pavivittassāyaṃ
dhammo   nāyaṃ   dhammo  saṅgaṇikārāmassa  āraddhaviriyassāyaṃ  dhammo  nāyaṃ
dhammo   kusītassa   upaṭṭhitassatissāyaṃ   dhammo  nāyaṃ  dhammo  muṭṭhassatissa
samāhitassāyaṃ   dhammo  nāyaṃ  dhammo  asamāhitassa  paññavato  ayaṃ  dhammo
nāyaṃ dhammo duppaññassāti.
     {120.2}    Athakho   bhagavā   āyasmato   anuruddhassa   cetasā
cetoparivitakkamaññāya   seyyathāpi   nāma  balavā  puriso  sammiñjitaṃ  vā
bāhaṃ   pasāreyya   pasāritaṃ  vā  bāhaṃ  sammiñjeyya  evameva  bhaggesu
suṃsumāragire   bhesakaḷāvane  migadāye  antarahito  cetīsu  pācīnavaṃsadāye
āyasmato   anuruddhassa   sammukhe   pāturahosi   nisīdi  bhagavā  paññatte
āsane . Āyasmāpi kho anuruddho bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
@Footnote: 1 Ma. vihāre .   2 Ma. māradheyyaparānuge .  3 Ma. pāraṅgatā.
@4 Ma. sabbattha susmāragire.

--------------------------------------------------------------------------------------------- page233.

Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca sādhu sādhu anuruddha sādhu kho tvaṃ anuruddha yantaṃ mahāpurisavitakkaṃ vitakkesi appicchassāyaṃ dhammo nāyaṃ dhammo mahicchassa santuṭṭhassāyaṃ dhammo nāyaṃ dhammo asantuṭṭhassa pavivittassāyaṃ dhammo nāyaṃ dhammo saṅgaṇikārāmassa āraddhaviriyassāyaṃ dhammo nāyaṃ dhammo kusītassa upaṭṭhitassatissāyaṃ dhammo nāyaṃ dhammo muṭṭhassatissa samāhitassāyaṃ dhammo nāyaṃ dhammo asamāhitassa paññavato ayaṃ dhammo nāyaṃ dhammo duppaññassāti tenahi tvaṃ anuruddha imaṃ aṭṭhamaṃ mahāpurisavitakkaṃ vitakkehi nippapañcārāmassāyaṃ dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratinoti. {120.3} Yato kho tvaṃ anuruddha ime aṭṭha mahāpurisavitakke 1- vitakkessasi tato tvaṃ anuruddha yāvadeva ākaṅkhissasi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharissasi . yato kho tvaṃ anuruddha ime aṭṭha mahāpurisavitakke vitakkessasi tato tvaṃ anuruddha yāvadeva ākaṅkhissasi vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharissasi . yato kho tvaṃ anuruddha ime aṭṭha mahāpurisavitakke vitakkessasi tato tvaṃ anuruddha yāvadeva ākaṅkhissasi pītiyā ca virāgā upekkhako ca viharissasi sato ca sampajāno sukhañca kāyena paṭisaṃvedessasi 2- yantaṃ ariyā ācikkhanti @Footnote: 1 Sī. Yu. satta mahāpurisavitakke . 2 Ma. paṭisaṃvedissasi.

--------------------------------------------------------------------------------------------- page234.

Upekkhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharissasi . Yato kho tvaṃ anuruddha ime aṭṭha mahāpurisavitakke vitakkessasi tato tvaṃ anuruddha yāvadeva ākaṅkhissasi sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharissasi. {120.4} Yato kho tvaṃ anuruddha ime ca aṭṭha mahāpurisavitakke vitakkessasi imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi akicchalābhī akasiralābhī tato tuyhaṃ anuruddha seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro evameva te paṃsukūlacīvaraṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa. {120.5} Yato kho tvaṃ anuruddha ime ca aṭṭha mahāpurisavitakke vitakkessasi imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi akicchalābhī akasiralābhī tato tuyhaṃ anuruddha seyyathāpi nāma gahapatissa vā gahapatiputtassa vā sālīnaṃ odano vicitakāḷako anekasūpo anekabyañjano evameva te piṇḍiyālopabhojanaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa. {120.6} Yato kho tvaṃ anuruddha ime ca aṭṭha mahāpurisavitakke vitakkessasi imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi akicchalābhī akasiralābhī tato tuyhaṃ anuruddha

--------------------------------------------------------------------------------------------- page235.

Seyyathāpi nāma gahapatissa vā gahapatiputtassa vā kūṭāgāraṃ ullittāvalittaṃ nivātaṃ phusitaggaḷaṃ pihitavātapānaṃ evameva te rukkhamūlasenāsanaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa. {120.7} Yato kho tvaṃ anuruddha ime ca aṭṭha mahāpurisavitakke vitakkessasi imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhamma- sukhavihārānaṃ nikāmalābhī bhavissasi akicchalābhī akasiralābhī tato tuyhaṃ anuruddha seyyathāpi nāma gahapatissa vā gahapatiputtassa vā pallaṅko goṇakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sauttaracchado ubhatolohitakūpadhāno evameva te tiṇasantharakasayanāsanaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa. {120.8} Yato kho tvaṃ anuruddha ime ca aṭṭha mahāpurisavitakke vitakkessasi imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi akicchalābhī akasiralābhī tato tuyhaṃ anuruddha seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānābhesajjāni seyyathīdaṃ sappi navanītaṃ telaṃ madhu phāṇitaṃ evameva te pūtimuttabhesajjaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa . tenahi tvaṃ anuruddha āyatikampi vassāvāsaṃ idheva cetīsu pācīnavaṃsadāye vihareyyāsīti . Evaṃ bhanteti kho āyasmā anuruddho bhagavato paccassosi. {120.9} Athakho bhagavā āyasmantaṃ anuruddhaṃ iminā ovādena ovaditvā seyyathāpi nāma

--------------------------------------------------------------------------------------------- page236.

Balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva cetīsu pācīnavaṃsadāye antarahito bhaggesu suṃsumāragire bhesakaḷāvane migadāye pāturahosi nisīdi bhagavā paññatte āsane nisajja kho bhagavā bhikkhū āmantesi aṭṭha vo bhikkhave mahāpurisavitakke desissāmi taṃ suṇātha .pe. katame ca bhikkhave aṭṭha mahāpurisavitakkā appicchassāyaṃ bhikkhave dhammo nāyaṃ dhammo mahicchassa santuṭṭhassa bhikkhave dhammo nāyaṃ dhammo asantuṭṭhassa pavivittassāyaṃ bhikkhave dhammo nāyaṃ dhammo saṅgaṇikārāmassa āraddhaviriyassāyaṃ bhikkhave dhammo nāyaṃ dhammo kusītassa upaṭṭhitassatissāyaṃ bhikkhave dhammo nāyaṃ dhammo muṭṭhassatissa samāhitassāyaṃ bhikkhave dhammo nāyaṃ dhammo asamāhitassa paññavato ayaṃ bhikkhave dhammo nāyaṃ dhammo duppaññassa nippapañcārāmassāyaṃ bhikkhave dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratino. Appicchassāyaṃ bhikkhave dhammo nāyaṃ dhammo mahicchassāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhikkhave bhikkhu appiccho samāno appicchoti maṃ jāneyyunti na icchati santuṭṭho samāno santuṭṭhoti maṃ jāneyyunti na icchati pavivitto samāno pavivittoti maṃ jāneyyunti na icchati āraddhaviriyo samāno āraddhaviriyoti maṃ jāneyyunti na icchati upaṭṭhitassati samāno upaṭṭhitassatīti maṃ jāneyyunti na icchati samāhito samāno

--------------------------------------------------------------------------------------------- page237.

Samāhitoti maṃ jāneyyunti na icchati paññavā samāno paññavāti maṃ jāneyyunti na icchati nippapañcārāmo samāno nippapañcārāmoti maṃ jāneyyunti na icchati appicchassāyaṃ bhikkhave dhammo nāyaṃ dhammo mahicchassāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {120.10} Santuṭṭhassāyaṃ bhikkhave dhammo nāyaṃ dhammo asantuṭṭhassāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhikkhave bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārena santuṭṭhassāyaṃ bhikkhave dhammo nāyaṃ dhammo asantuṭṭhassāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {120.11} Pavivittassāyaṃ bhikkhave dhammo nāyaṃ dhammo saṅgaṇikārāmassāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhikkhave bhikkhuno pavivittassa viharato bhavanti upasaṅkamitāro bhikkhū bhikkhuniyo upāsakā upāsikāyo rājāno rājamahāmattā titthiyā titthiyasāvakā tatra bhikkhu vivekaninnena cittena vivekapoṇena vivekapabbhārena vivekaṭṭhena nekkhammābhiratena aññadatthu uyyojanikapaṭisaṃyuttaṃyeva kathaṃ kattā hoti pavivittassāyaṃ bhikkhave dhammo nāyaṃ dhammo saṅgaṇikārāmassāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {120.12} Āraddhaviriyassāyaṃ bhikkhave dhammo nāyaṃ dhammo kusītassāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ

--------------------------------------------------------------------------------------------- page238.

Upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu āraddhaviriyassāyaṃ bhikkhave dhammo nāyaṃ dhammo kusītassāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {120.13} Upaṭṭhitassatissāyaṃ bhikkhave dhammo nāyaṃ dhammo muṭṭhassatissāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhikkhave bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā upaṭṭhitassatissāyaṃ bhikkhave dhammo nāyaṃ dhammo muṭṭhassatissāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {120.14} Samāhitassāyaṃ bhikkhave dhammo nāyaṃ dhammo asamāhitassāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhikkhave bhikkhu vivicceva kāmehi .pe. catutthajjhānaṃ upasampajja viharati samāhitassāyaṃ bhikkhave dhammo nāyaṃ dhammo asamāhitassāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {120.15} Paññavato ayaṃ bhikkhave dhammo nāyaṃ dhammo duppaññassāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhikkhave bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā paññavato ayaṃ bhikkhave dhammo nāyaṃ dhammo duppaññassāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {120.16} Nippapañcārāmassāyaṃ bhikkhave dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratinoti iti kho panetaṃ vuttaṃ

--------------------------------------------------------------------------------------------- page239.

Kiñcetaṃ paṭicca vuttaṃ idha bhikkhave bhikkhuno papañcanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati nippapañcārāmassāyaṃ bhikkhave dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratinoti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti. {120.17} Athakho āyasmā anuruddho āyatikampi vassāvāsaṃ tattheva cetīsu pācīnavaṃsadāye vihāsi athakho āyasmā anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi aññataro ca panāyasmā anuruddho arahataṃ ahosi 1- athakho āyasmā anuruddho arahattappatto tāyaṃ velāyaṃ imā gāthāyo abhāsi. Mama saṅkappamaññāya satthā loke anuttaro manomayena kāyena iddhiyā upasaṅkami yathā me ahu saṅkappo tato uttari desayi nippapañcarato buddho nippapañcaṃ adesayi tassāhaṃ dhammamaññāya vihāsiṃ sāsane rato tisso vijjā anuppattā kataṃ buddhassa sāsananti. Gahapativaggo tatiyo. @Footnote: 1 Ma. ahosīti.

--------------------------------------------------------------------------------------------- page240.

Tassuddānaṃ bhavati 1- dve uggā dve ca hatthakā mahānāmena jīvako dve balā akkhaṇā vuttā anuruddhena te dasāti. -------------


             The Pali Tipitaka in Roman Character Volume 23 page 232-240. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=120&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=120&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=120&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=120&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=120              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5591              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5591              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :