ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [144]   54   Ekaṃ  samayaṃ  bhagavā  koḷiyesu  viharati  kakkarapattaṃ
nāma   koḷiyānaṃ   nigamo   .   athakho   dīghajāṇu   koḷiyaputto   yena
bhagavā      tenupasaṅkami     upasaṅkamatvā     bhagavantaṃ    abhivādetvā
ekamantaṃ    nisīdi    ekamantaṃ   nisinno   kho   dīghajāṇu   koḷiyaputto
bhagavantaṃ   etadavoca   mayaṃ  bhante  gihī  kāmabhogī  1-  puttasambādhasayanaṃ
ajjhāvasāma       kāsikacandanaṃ       paccanubhoma      mālāgandhavilepanaṃ
dhārayāma   jātarūparajataṃ   sādiyāma   tesaṃ  no  bhante  bhagavā  amhākaṃ
tathā   dhammaṃ   desetu   ye   amhākaṃ   assu   dhammā  diṭṭhadhammahitāya
diṭṭhadhammasukhāya samparāyahitāya samparāyasukhāyāti.
     {144.1}     Cattārome    byagghapajja    dhammā    kulaputtassa
diṭṭhadhammahitāya    saṃvattanti    diṭṭhadhammasukhāya    .   katame   cattāro
uṭṭhānasampadā ārakkhasampadā kalyāṇamittatā samajīvitā.
@Footnote: 1 Ma. kāmabhogino.

--------------------------------------------------------------------------------------------- page290.

{144.2} Katamā ca byagghapajja uṭṭhānasampadā idha byagghapajja kulaputto yena kammuṭṭhānena 1- jīvikaṃ kappeti yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ ayaṃ vuccati byagghapajja uṭṭhānasampadā. {144.3} Katamā ca byagghapajja ārakkhasampadā idha byagghapajja kulaputtassa bhogā honti uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā te ārakkhena guttiyā sampādeti kinti me ime bhoge neva rājāno hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na udakaṃ vaheyya na appiyā dāyādā hareyyunti ayaṃ vuccati byagghapajja ārakkhasampadā. {144.4} Katamā ca byagghapajja kalyāṇamittatā idha byagghapajja kulaputto yasmiṃ gāme vā nigame vā paṭivasati tatra ye te honti gahapati vā gahapatiputtā vā daharā vā vuḍḍhasīlino vuḍḍhā vā vuḍḍhasīlino saddhāsampannā sīlasampannā cāgasampannā paññāsampannā tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati yathārūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati ayaṃ vuccati byagghapajja kalyāṇamittatā. @Footnote: 1 Ma. ammaṭṭhānena. evamuparipi.

--------------------------------------------------------------------------------------------- page291.

{144.5} Katamā ca byagghapajja samajīvitā idha byagghapajja kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samajīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ evaṃ me āyo vayaṃ pariyādāya ṭhassati na ca me vayo āyaṃ pariyādāya ṭhassatīti seyyathāpi byagghapajja tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti ettakena vā onataṃ ettakena vā unnatanti evameva kho byagghapajja kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samajīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ evaṃ me āyo vayaṃ pariyādāya ṭhassati na ca me vayo āyaṃ pariyādāya ṭhassatīti sacāyaṃ byagghapajja kulaputto appāyo samāno uḷāraṃ jīvikaṃ kappeti tassa bhavanti vattāro udumbarakhādīvāyaṃ 1- kulaputto bhoge khādatīti sace panāyaṃ byagghapajja kulaputto mahāyo samāno kasiraṃ jīvikaṃ kappeti tassa bhavanti vattāro addhamārakañcāyaṃ 2- kulaputto marissatīti yato ca khoyaṃ byagghapajja kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samajīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ evaṃ me āyo vayaṃ pariyādāya ṭhassati na ca me vayo āyaṃ pariyādāya ṭhassatīti ayaṃ vuccati byagghapajja samajīvitā. {144.6} Evaṃ samuppannānaṃ byagghapajja bhogānaṃ cattāri apāyamukhāni honti itthīdhutto surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko seyyathāpi byagghapajja mahato taḷākassa cattāri @Footnote: 1 Ma. udumbarakhādikañcāyantaṃpi pāṭho. evamuparipi . 2 Sī. Yu. ajaddhumārikaṃ @vāyaṃ. Ma. ajeṭṭhamaraṇaṃvāyaṃ.

--------------------------------------------------------------------------------------------- page292.

Ceva āyamukhāni cattāri ca apāyamukhāni tassa puriso yāni ceva āyamukhāni tāni pidaheyya yāni ca apāyamukhāni tāni vivareyya devo ca na sammā dhāraṃ anuppaveccheyya evañhi tassa byagghapajja mahato taḷākassa parihāniyeva pāṭikaṅkhā no vuḍḍhi evameva kho byagghapajja evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti itthīdhutto surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko. {144.7} Evaṃ samuppannānaṃ byagghapajja bhogānaṃ cattāri āyamukhāni honti naitthīdhutto nasurādhutto naakkhadhutto kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko seyyathāpi byagghapajja mahato taḷākassa cattāri ceva āyamukhāni cattāri ca apāyamukhāni tassa puriso yāni ceva āyamukhāni tāni vivareyya yāni ca apāyamukhāni tāni pidaheyya devo ca sammā dhāraṃ anuppaveccheyya evañhi tassa byagghapajja mahato taḷākassa vuḍḍhiyeva pāṭikaṅkhā no parihāni evameva kho byagghapajja evaṃ samuppannānaṃ bhogānaṃ cattāri āyamukhāni honti naitthīdhutto nasurādhutto naakkhadhutto kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko . ime kho byagghapajja cattāro dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya. {144.8} Cattārome byagghapajja dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāya . katame cattāro saddhāsampadā

--------------------------------------------------------------------------------------------- page293.

Sīlasampadā cāgasampadā paññāsampadā. {144.9} Katamā ca byagghapajja saddhāsampadā idha byagghapajja kulaputto saddho hoti saddahati tathāgatassa bodhiṃ itipi so bhagavā .pe. Satthā devamanussānaṃ buddho bhagavāti ayaṃ vuccati byagghapajja saddhāsampadā. {144.10} Katamā ca byagghapajja sīlasampadā idha byagghapajja kulaputto pāṇātipātā paṭivirato hoti .pe. Surāmerayamajjapamādaṭṭhānā paṭivirato hoti ayaṃ vuccati byagghapajja sīlasampadā. {144.11} Katamā ca byagghapajja cāgasampadā idha byagghapajja kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato ayaṃ vuccati byagghapajja cāgasampadā. {144.12} Katamā ca byagghapajja paññāsampadā idha byagghapajja kulaputto paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā ayaṃ vuccati byagghapajja paññāsampadā . ime kho byagghapajja cattāro dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyāti. Uṭṭhātā kammadheyyesu appamatto vidhānavā samaṃ kappeti jīvitaṃ 1- sambhataṃ anurakkhati saddho sīlena sampanno vadaññū vītamaccharo @Footnote: 1 Ma. jīvikaṃ.

--------------------------------------------------------------------------------------------- page294.

Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ iccete aṭṭha dhammā ca saddhassa gharamesino akkhātā saccanāmena ubhayattha sukhāvahā diṭṭhadhammahitatthāya samparāyasukhāya ca evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhatīti.


             The Pali Tipitaka in Roman Character Volume 23 page 289-294. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=144&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=144&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=144&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=144&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=144              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5970              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5970              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :