ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [49]  Ekaṃ  samayaṃ  bhagavā  campāyaṃ  viharati  gaggarāya pokkharaṇiyā
tīre  .  athakho  sambahulā  campeyyakā  upāsakā yenāyasmā sārīputto
tenupasaṅkamiṃsu    upasaṅkamitvā    āyasmantaṃ    sārīputtaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   ekamantaṃ   nisinnā   kho   campeyyakā   upāsakā
āyasmantaṃ   sārīputtaṃ   etadavocuṃ   cirassutā   no   bhante   bhagavato
sammukhā  dhammī  kathā  sādhu  mayaṃ bhante labheyyāma bhagavato [1]- dhammiṃ kathaṃ
savanāyāti   .   tenahāvuso   tadahuposathe  āgaccheyyātha  appevanāma
labheyyātha  bhagavato  santike  2- dhammiṃ kathaṃ savanāyāti. Evaṃ bhanteti kho
campeyyakā     upāsakā     āyasmato    sārīputtassa    paṭissuṇitvā
@Footnote: 1 Ma. sammukhā .   2 Ma. sammukhā.

--------------------------------------------------------------------------------------------- page61.

Uṭṭhāyāsanā āyasmantaṃ sārīputtaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. {49.1} Athakho campeyyakā upāsakā tadahuposathe yenāyasmā sārīputto tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ sārīputtaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu . athakho āyasmā sārīputto tehi campeyyakehi upāsakehi saddhiṃ yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca {49.2} siyā nu kho bhante idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ 1- na mahānisaṃsaṃ siyā pana bhante idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ [2]- mahānisaṃsanti . siyā sārīputta idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ na mahānisaṃsaṃ siyā pana sārīputta idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ mahānisaṃsanti . Ko nu kho bhante hetu ko paccayo yenapi idhekaccassa 3- tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ na mahānisaṃsaṃ ko nu kho bhante hetu ko paccayo yenapi idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ mahānisaṃsanti. {49.3} Idha sārīputta ekacco sāpekkho dānaṃ deti paṭibaddhacitto dānaṃ deti sannidhipekkho dānaṃ deti imaṃ pecca paribhuñjissāmīti dānaṃ deti so taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ taṃ kiṃ maññasi sārīputta dadeyya idhekacco evarūpaṃ dānanti. Evaṃ bhante. {49.4} Tatra sārīputta yvāyaṃ sāpekkho @Footnote: 1 Ma. na mahapphalaṃ hoti. evamīdisesu ṭhānesupi . 2 Ma. hoti. evamuparipi. @3 Ma. yena midhekaccassa. evamuparipi.

--------------------------------------------------------------------------------------------- page62.

Dānaṃ deti paṭibaddhacitto dānaṃ deti sannidhipekkho dānaṃ deti imaṃ pecca paribhuñjissāmīti dānaṃ deti so taṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjati so taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ 1- āgāmī hoti āgantā itthattaṃ {49.5} idha pana sārīputta ekacco naheva kho sāpekkho dānaṃ deti na paṭibaddhacitto dānaṃ deti na sannidhipekkho dānaṃ deti na imaṃ pecca paribhuñjissāmīti dānaṃ deti apica kho sāhu dānanti dānaṃ deti .pe. napi sāhu dānanti dānaṃ deti apica kho dinnapubbaṃ katapubbaṃ pitupitāmahehi na arahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi na arahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti apica kho ahaṃ pacāmi ime na pacanti na arahāmi pacanto apacantānaṃ dānaṃ adātunti dānaṃ deti napi ahaṃ pacāmi ime na pacanti na arahāmi pacanto apacantānaṃ dānaṃ adātunti dānaṃ deti apica kho yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ seyyathīdaṃ aṭṭhakassa vāmakassa vāmadevassa vessāmittassa yamadaggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno evaṃ me ayaṃ dānasaṃvibhāgo bhavissatīti dānaṃ deti napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ seyyathīdaṃ aṭṭhakassa vāmakassa vāmadevassa vessāmittassa yamadaggino aṅgīrasassa bhāradvājassa @Footnote: 1 Ma. ādhipaccaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page63.

Vāseṭṭhassa kassapassa bhaguno evaṃ me ayaṃ dānasaṃvibhāgo bhavissatīti dānaṃ deti apica kho imaṃ me dānaṃ dadato cittaṃ pasīdati attamanatāsomanassaṃ upajāyatīti dānaṃ deti napi imaṃ me dānaṃ dadato cittaṃ pasīdati attamanatāsomanassaṃ upajāyatīti dānaṃ deti apica kho cittālaṅkāraṃ cittaparikkhāraṃ dānaṃ deti so taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ taṃ kimmaññasi sārīputta dadeyya idhekacco evarūpaṃ dānanti. Evaṃ bhante. {49.6} Tatra sārīputta yvāyaṃ naheva kho 1- sāpekkho dānaṃ deti na paṭibaddhacitto dānaṃ deti na sannidhipekkho dānaṃ deti na imaṃ pecca paribhuñjissāmīti dānaṃ deti napi sāhu dānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi na arahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti napi ahaṃ pacāmi ime na pacanti na arahāmi pacanto apacantānaṃ dānaṃ adātunti dānaṃ deti napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ seyyathīdaṃ aṭṭhakassa vāmakassa vāmadevassa vessāmittassa yamadaggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno evaṃ me ayaṃ dānasaṃvibhāgo bhavissatīti dānaṃ deti napi imaṃ me dānaṃ dadato cittaṃ pasīdati attamanatāsomanassaṃ upajāyatīti dānaṃ deti apica kho cittālaṅkāraṃ cittaparikkhāraṃ dānaṃ deti so taṃ dānaṃ datvā kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ @Footnote: 1 Ma. khosaddo natthi.

--------------------------------------------------------------------------------------------- page64.

Sahabyataṃ upapajjati so taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ anāgāmī hoti anāgantā itthattaṃ ayaṃ kho sārīputta hetu ayaṃ paccayo yenapi idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ na mahānisaṃsaṃ ayaṃ pana sārīputta hetu ayaṃ paccayo yenapi idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ mahānisaṃsanti.


             The Pali Tipitaka in Roman Character Volume 23 page 60-64. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=49&items=1&bgc=whitesmoke&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=49&items=1&bgc=whitesmoke&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=49&items=1&bgc=whitesmoke&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=49&items=1&bgc=whitesmoke&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=49&bgc=whitesmoke              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4141              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4141              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :