ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

page102.

[63] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati ambapālīvane. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca aniccā bhikkhave saṅkhārā adhuvā bhikkhave saṅkhārā anassāsikā bhikkhave saṅkhārā yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccituṃ {63.1} sineru bhikkhave pabbatarājā caturāsītiyojanasahassāni āyāmena caturāsītiyojanasahassāni vitthārena caturāsītiyojanasahassāni mahāsamudde ajjhogāḷho caturāsītiyojanasahassāni mahāsamuddā accuggato hoti kho so bhikkhave samayo yaṃ [1]- bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni devo na vassati deve kho pana bhikkhave avassante yekecime vījagāmabhūtagāma- osadhītiṇavanappatayo te ussussanti vissussanti na bhavanti evaṃ aniccā bhikkhave saṅkhārā evaṃ adhuvā bhikkhave saṅkhārā evaṃ anassāsikā bhikkhave saṅkhārā yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccituṃ {63.2} hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena dutiyo suriyo pātubhavati dutiyassa bhikkhave suriyassa pātubhāvā yākāci kunnadiyo kussobbhā 2- sabbā tā ussussanti vissussanti na bhavanti evaṃ aniccā bhikkhave saṅkhārā ... Alaṃ vimuccituṃ {63.3} hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena tatiyo @Footnote: 1 Ma. kadāci karahaci dīghassa addhuno accayena . 2 Sī. kussubbhā. Ma. kusobbhā. @evamuparipi.

--------------------------------------------------------------------------------------------- page103.

Suriyo pātubhavati tatiyassa bhikkhave suriyassa pātubhāvā yā tā mahānadiyo seyyathīdaṃ gaṅgā yamunā aciravatī sarabhū mahī sabbā tā ussussanti vissussanti na bhavanti evaṃ aniccā bhikkhave saṅkhārā ... Alaṃ vimuccituṃ {63.4} hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena catuttho suriyo pātubhavati catutthassa bhikkhave suriyassa pātubhāvā ye te mahāsarā yato imā mahānadiyo sambhavanti 1- seyyathīdaṃ gaṅgā yamunā aciravatī sarabhū mahī 2- sabbe te ussussanti vissussanti na bhavanti evaṃ aniccā bhikkhave saṅkhārā ... Alaṃ vimuccituṃ {63.5} hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena pañcamo suriyo pātubhavati pañcamassa bhikkhave suriyassa pātubhāvā yojanasatikānipi mahāsamudde udakāni ogacchanti dviyojanasatikānipi tiyojanasatikānipi catuyojanasatikānipi pañcayojanasatikānipi chayojanasatikānipi sattayojanasatikānipi mahāsamudde udakāni ogacchanti sattatālampi mahāsamudde udakaṃ saṇṭhāti chatālampi pañcatālampi catutālampi titālampi dvitālampi tālamattampi mahāsamudde udakaṃ saṇṭhāti sattaporisampi mahāsamudde udakaṃ saṇṭhāti chaporisampi pañcaporisampi catuporisampi tiporisampi dviporisampi porisamattampi 3- aḍḍhaporisampi kaṭimattampi jannukamattampi goppakamattampi mahāsamudde udakaṃ saṇṭhāti seyyathāpi bhikkhave saradasamaye thullaphusitake deve vassante tattha tattha gopadesu udakāni @Footnote: 1 Ma. pavattanti . 2 Ma. anotattā sīhapapātā rathakārā kaṇṇamuṇḍā kuṇālā @chaddantā mandākiniyā . 3 Ma. porisampi.

--------------------------------------------------------------------------------------------- page104.

Ṭhitāni honti evameva kho bhikkhave tattha tattha gopadamattāni 1- mahāsamudde udakāni ṭhitāni honti pañcamassa bhikkhave suriyassa pātubhāvā aṅgulipabbamattampi mahāsamudde udakaṃ na hoti evaṃ aniccā bhikkhave saṅkhārā ... Alaṃ vimuccituṃ {63.6} hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena chaṭṭho suriyo pātubhavati chaṭṭhassa bhikkhave suriyassa pātubhāvā ayañca mahāpaṭhavī sineru ca pabbatarājā dhūpāyanti sandhūpāyanti sampadhūpāyanti 2- seyyathāpi bhikkhave kumbhakārapāko ālimpito dhūpeti sandhūpeti sampadhūpeti evameva kho bhikkhave chaṭṭhassa suriyassa pātubhāvā ayañca mahāpaṭhavī sineru ca pabbatarājā dhūpāyanti sandhūpāyanti evaṃ aniccā bhikkhave saṅkhārā ... Alaṃ vimuccituṃ {63.7} hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena sattamo suriyo pātubhavati sattamassa bhikkhave suriyassa pātubhāvā ayañca mahāpaṭhavī sineru ca pabbatarājā ādippanti pajjalanti ekajālā bhavanti imassā ca bhikkhave mahāpaṭhaviyā sinerussa ca pabbatarājassa jhāyamānānaṃ dayhamānānaṃ acci vātena khittā yāva brahmalokāpi gacchati sinerussa bhikkhave pabbatarājassa jhāyamānassa dayhamānassa vinassamānassa mahatā tejokhandhena abhibhūtassa yojanasatakānipi kūṭāni palujjanti dviyojanasatikānipi tiyojanasatikānipi catuyojanasatikānipi pañcayojanasatikānipi kūṭāni palujjanti imassā ca bhikkhave mahāpaṭhaviyā sinerussa ca pabbatarājassa @Footnote: 1 Ma. gopphakamattāni . 2 Ma. dhūmāyanti saṃdhūmāyanti sampadhūmāyanti. evamuparipi.

--------------------------------------------------------------------------------------------- page105.

Jhāyamānānaṃ dayhamānānaṃ neva chārikā paññāyati na masi seyyathāpi bhikkhave sappissa vā telassa vā jhāyamānassa dayhamānassa neva chārikā paññāyati na masi evameva kho bhikkhave imassā ca mahāpaṭhaviyā sinerussa ca pabbatarājassa jhāyamānānaṃ dayhamānānaṃ neva chārikā paññāyati na masi evaṃ aniccā bhikkhave saṅkhārā evaṃ adhuvā bhikkhave saṅkhārā evaṃ anassāsikā bhikkhave saṅkhārā yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccituṃ {63.8} tatra bhikkhave ko mantā ko saddhātā ayañca paṭhavī sineru ca pabbatarājā dayhissanti vinassissanti na bhavissantīti aññatra diṭṭhapadehi. Bhūtapubbaṃ bhikkhave sunetto nāma satthā ahosi titthakaro kāmesu vītarāgo sunettassa kho pana bhikkhave satthuno anekāni sāvakasatāni ahesuṃ sunetto [1]- satthā sāvakānaṃ brahmalokasahabyatāya dhammaṃ deseti ye kho pana bhikkhave sunettassa satthuno brahmalokasahabyatāya dhammaṃ desentassa sabbena sabbaṃ sāsanaṃ ājāniṃsu te kāyassa bhedā parammaraṇā sugatiṃ brahmalokaṃ upapajjiṃsu ye na sabbena sabbaṃ sāsanaṃ ājāniṃsu te kāyassa bhedā parammaraṇā appekacce paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjiṃsu appekacce nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjiṃsu appekacce tusitānaṃ devānaṃ sahabyataṃ upapajjiṃsu appekacce yāmānaṃ devānaṃ sahabyataṃ @Footnote: 1 Ma. bhikkhave.

--------------------------------------------------------------------------------------------- page106.

Upapajjiṃsu appekacce tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjiṃsu appekacce cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjiṃsu appekacce khattiyamahāsālānaṃ sahabyataṃ upapajjiṃsu appekacce brāhmaṇamahāsālānaṃ sahabyataṃ upapajjiṃsu appekacce gahapatimahāsālānaṃ sahabyataṃ upapajjiṃsu. Athakho bhikkhave sunettassa satthuno etadahosi na kho metaṃ paṭirūpaṃ yohaṃ sāvakānaṃ samasamagatiyo assaṃ abhisamparāyaṃ yannūnāhaṃ uttariṃ mettaṃ bhāveyyanti athakho bhikkhave sunetto satthā satta vassāni mettacittaṃ bhāvesi satta vassāni mettacittaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe na yimaṃ lokaṃ punāgamāsi 1- saṃvaṭṭamāne sudaṃ bhikkhave loke ābhassarūpago hoti vivaṭṭamāne loke suññaṃ brahmavimānaṃ upapajjati tatra sudaṃ bhikkhave brahmā hoti mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī chattiṃsakkhattuṃ kho pana bhikkhave sakko ahosi devānamindo anekasatakkhattuṃ rājā ahosi cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato parosahassaṃ kho panassa puttā ahesuṃ sūrā vīraṅgarūpā parasenappamaddanā so imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasi so hi nāma bhikkhave sunetto satthā evaṃdīghāyuko samāno evaṃciraṭṭhitiko aparimutto ahosi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi aparimutto @Footnote: 1 Ma. punarāgamāsi.

--------------------------------------------------------------------------------------------- page107.

Mutto dukkhasmāti vadāmi {63.9} taṃ kissa hetu catunnaṃ dhammānaṃ ananubodhā appaṭivedhā katamesaṃ catunnaṃ ariyassa sīlassa ananubodhā appaṭivedhā ariyassa samādhissa ananubodhā appaṭivedhā ariyāya paññāya ananubodhā appaṭivedhā ariyāya vimuttiyā ananubodhā appaṭivedhā tayidaṃ bhikkhave ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ ariyo samādhi anubuddho paṭividdho ariyā paññā anubuddhā paṭividdhā ariyā vimutti anubuddhā paṭividdhā ucchinnā bhavataṇhā khīṇā bhavanetti natthidāni punabbhavoti . Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā sīlaṃ samādhi paññā ca vimutti ca anuttarā anubuddhā ime dhammā gotamena yasassinā iti buddho abhiññāya dhammamakkhāsi bhikkhunaṃ dukkhassantakaro satthā cakkhumā parinibbutoti.


             The Pali Tipitaka in Roman Character Volume 23 page 102-107. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=63&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=63&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=63&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=63&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=63              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4421              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4421              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :