ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [71]   Bhūtapubbaṃ  bhikkhave  arako  nāma  satthā  ahosi  titthakaro
@Footnote: 1 Ma. desesi .   2 Ma. paduṭṭhacitto .   3 Ma. na no.
Kāmesu   vītarāgo   arakassa   kho   pana   bhikkhave  satthuno  anekāni
sāvakasatāni   ahesuṃ   arako   satthā   sāvakānaṃ  evaṃ  dhammaṃ  deseti
appakaṃ   brāhmaṇa   jīvitaṃ   manussānaṃ  parittaṃ  lahukaṃ  bahudukkhaṃ  bahūpāyāsaṃ
mantāya   1-   phoṭṭhabbaṃ   kattabbaṃ   kusalaṃ   caritabbaṃ  brahmacariyaṃ  natthi
jātassa   amaraṇaṃ   seyyathāpi   brāhmaṇa   tiṇagge  ussāvabindu  suriye
uggacchante   khippaṃyeva   paṭivigacchati   na   ciraṭṭhitikaṃ   hoti   evameva
kho   brāhmaṇa   ussāvabindūpamaṃ  jīvitaṃ  manussānaṃ  parittaṃ  lahukaṃ  bahudukkhaṃ
bahūpāyāsaṃ   mantāya   phoṭṭhabbaṃ   kattabbaṃ   kusalaṃ   caritabbaṃ  brahmacariyaṃ
natthi jātassa amaraṇaṃ
     {71.1}   seyyathāpi   brāhmaṇa   thullaphusitake  deve  vassante
udakabubbulaṃ   khippaṃyeva   paṭivigacchati   na  ciraṭṭhitikaṃ  hoti  evameva  kho
brāhmaṇa    udakabubbulūpamaṃ   jīvitaṃ   manussānaṃ   parittaṃ   lahukaṃ   bahudukkhaṃ
bahūpāyāsaṃ   mantāya   phoṭṭhabbaṃ   kattabbaṃ   kusalaṃ   caritabbaṃ  brahmacariyaṃ
natthi  jātassa  amaraṇaṃ  seyyathāpi  brāhmaṇa  udake  daṇḍarāji  khippaṃyeva
paṭivigacchati   na   ciraṭṭhitikā   hoti   evameva   kho  brāhmaṇa  udake
daṇḍarājūpamaṃ  jīvitaṃ  manussānaṃ  parittaṃ  lahukaṃ  ...  natthi  jātassa  amaraṇaṃ
seyyathāpi    brāhmaṇa    nadī    pabbateyyā    dūraṅgamā    sīghasotā
hārahārinī  natthi  so  khaṇo  vā  layo  vā muhutto vā yaṃ sā dharati 2-
athakho  sā  gacchate  ca  3-  vattate ca 3- sandate ca 3- evameva kho
brāhmaṇa    nadīpabbateyyūpamaṃ   jīvitaṃ   manussānaṃ   parittaṃ   lahukaṃ   ...
Natthi      jātassa     amaraṇaṃ     seyyathāpi     brāhmaṇa     balavā
@Footnote: 1 Ma. mantāyaṃ. evamuparipi .   2 Sī. tharati .  Ma. āvattati .   3 Ma. va.
Puriso    jivhagge    kheḷapiṇḍaṃ   saññūhitvā   appakasireneva   vameyya
evameva    kho    brāhmaṇa   kheḷapiṇḍūpamaṃ   jīvitaṃ   manussānaṃ   parittaṃ
lahukaṃ   ...  natthi  jātassa  amaraṇaṃ  seyyathāpi  brāhmaṇa  divasasantatte
ayokaṭāhe    maṃsapesī    1-   pakkhittā   khippaṃyeva   paṭivigacchati   na
ciraṭṭhitikā   hoti   evameva   kho   brāhmaṇa   maṃsapesūpamaṃ   manussānaṃ
jīvitaṃ   parittaṃ  lahukaṃ  ...  natthi  jātassa  amaraṇaṃ  seyyathāpi  brāhmaṇa
gāvī   vajjhā   āghātanaṃ   nīyamānā   yaññadeva   2-   pādaṃ  uddharati
santike  3-  [4]-  vadhassa  santike  maraṇassa  evameva  kho  brāhmaṇa
gāvīvajjhūpamaṃ   5-   jīvitaṃ   manussānaṃ  parittaṃ  lahukaṃ  bahudukkhaṃ  bahūpāyāsaṃ
mantāya    phoṭṭhabbaṃ    kattabbaṃ    kusalaṃ   caritabbaṃ   brahmacariyaṃ   natthi
jātassa amaraṇanti.
     {71.2}  Tena  kho pana bhikkhave samayena manussānaṃ saṭṭhivassasahassāni
āyuppamāṇaṃ  ahosi  pañcavassasatikā  kumārikā  alaṃpateyyā  ahosi  tena
kho  pana  bhikkhave  samayena manussānaṃ chaḷevābādhā ahesuṃ sītaṃ uṇhaṃ jigacchā
pipāsā uccāro passāvo so hi nāma bhikkhave arako satthā evaṃdīghāyukesu
manussesu  evaṃciraṭṭhitikesu evaṃappābādhesu sāvakānaṃ evaṃ dhammaṃ desessati
appakaṃ   brāhmaṇa   jīvitaṃ   manussānaṃ  parittaṃ  lahukaṃ  bahudukkhaṃ  bahūpāyāsaṃ
mantāya   phoṭṭhabbaṃ   kattabbaṃ  kusalaṃ  caritabbaṃ  brahmacariyaṃ  natthi  jātassa
amaraṇanti
     {71.3} etarahi [6]- bhikkhave sammā vadamāno vadeyya appakaṃ jīvitaṃ
manussānaṃ    parittaṃ   lahukaṃ   bahudukkhaṃ   bahūpāyāsaṃ   mantāya   phoṭṭhabbaṃ
kattabbaṃ   kusalaṃ   caritabbaṃ  brahmacariyaṃ  natthi  jātassa  amaraṇanti  etarahi
@Footnote: 1 Ma. maṃsapesi .   2 Ma. yaṃ yadeva .   3 Ma. santikeva .   4 Ma. hoti.
@5 Ma. govajjhūpamaṃ .    6 Ma. taṃ.
Bhikkhave  yo  ciraṃ  jīvati  so  vassasataṃ  appaṃ  vā  bhiyyo  vā  vassasataṃ
kho    pana    bhikkhave   jīvanto   tīṇiyeva   utusatāni   jīvati   utusataṃ
hemantānaṃ    utusataṃ    gimhānaṃ    utusataṃ   vassānaṃ   tīṇi   kho   pana
bhikkhave   utusatāni   jīvanto   dvādasayeva   māsasatāni  jīvati  cattāri
māsasatāni    hemantānaṃ    cattāri    māsasatāni    gimhānaṃ   cattāri
māsasatāni   vassānaṃ   dvādasa   kho  pana  bhikkhave  māsasatāni  jīvanto
catuvīsatiṃyeva    aḍḍhamāsasatāni    jīvati    aṭṭhaḍḍhamāsasatāni   hemantānaṃ
aṭṭhaḍḍhamāsasatāni    gimhānaṃ    aṭṭhaḍḍhamāsasatāni    vassānaṃ    catuvīsatiṃ
kho   pana   bhikkhave   aḍḍhamāsasatāni  jīvanto  chattiṃsaṃyeva  rattisahassāni
jīvati    dvādasa    rattisahassāni   hemantānaṃ   dvādasa   rattisahassāni
gimhānaṃ   dvādasa   rattisahassāni   vassānaṃ   chattiṃsaṃ  kho  pana  bhikkhave
rattisahassāni   jīvanto   dvesattatiññeva   1-   bhattasahassāni   bhuñjati
catuvīsatiṃ   bhattasahassāni   hemantānaṃ   catuvīsatiṃ   bhattasahassāni   gimhānaṃ
catuvīsatiṃ     bhattasahassāni     vassānaṃ    saddhiṃ    mātuthaññāya    saddhiṃ
bhattantarāyena
     {71.9}   tatrīme  bhattantarāyā  kupitopi  2-  bhattaṃ  na  bhuñjati
dukkhitopi   bhattaṃ   na  bhuñjati  byādhitopi  bhattaṃ  na  bhuñjati  uposathikopi
bhattaṃ  na  bhuñjati  alābhakenapi  bhattaṃ  na  bhuñjati  iti  kho  bhikkhave mayā
vassasatāyukassa   manussassa   āyupi   saṅkhāto   āyuppamāṇampi  saṅkhātaṃ
utūpi   saṅkhātā   saṃvaccharāpi  saṅkhātā  māsāpi  saṅkhātā  aḍḍhamāsāpi
saṅkhātā   rattīpi   saṅkhātā   divāpi   saṅkhātā   bhattāpi   saṅkhātā
@Footnote: 1 Ma. dvesattatiyeva. 2 Ma. kapimidudhopi.
Bhattantarāyāpi   saṅkhātā   yaṃ   bhikkhave   satthārā   karaṇīyaṃ  sāvakānaṃ
hitesinā   anukampakena  anukampaṃ  upādāya  kataṃ  vo  taṃ  mayā  etāni
bhikkhave  rukkhamūlāni  etāni  suññāgārāni  jhāyatha  bhikkhave mā pamādattha
mā pacchā vippaṭisārino ahuvattha ayaṃ vo amhākaṃ anusāsanīti.
                     Mahāvaggo dutiyo.
                        Tassuddānaṃ
         hiripurisaṃ nāgaraṃ upamā 1-   dhammaññū pārichattakaṃ
         sakkaccaṃ bhāvanaṃ 2- aggi    sunettaarakenānusāsanīti 3-.
                     ------------



             The Pali Tipitaka in Roman Character Volume 23 page 138-142. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=71&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=71&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=71&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=71&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=71              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4676              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4676              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :