ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
                     Yamakavaggo dutiyo
     [61]   Purimā   bhikkhave   koṭi   na  paññāyati  avijjāya  ito
pubbe  avijjā  nāhosi  atha  pacchā  sambhavīti  4-  evañcetaṃ  bhikkhave
vuccati   atha   ca   pana   paññāyati   idappaccayā  avijjāti  avijjampahaṃ
bhikkhave   sāhāraṃ   vadāmi   no   anāhāraṃ   ko  cāhāro  avijjāya
pañca    nīvaraṇātissa   vacanīyaṃ   pañcapahaṃ   bhikkhave   nīvaraṇe   sāhāre
@Footnote: 1 Po. vuṭṭhāhi. Yu. uṭṭhahi. 2 Ma. parihāno ca dvesaññā.
@3 Po. pabbajitaṃ dhiroti. Ma. pabbajitaṃ girīti. Yu. pabbajitāgirīti.
@4 Po. Ma. samabhavīti. aparaṃpi īdisameva.

--------------------------------------------------------------------------------------------- page121.

Vadāmi no anāhāre ko cāhāro pañcannaṃ nīvaraṇānaṃ tīṇi duccaritānītissa vacanīyaṃ tīṇipahaṃ bhikkhave duccaritāni sāhārāni vadāmi no anāhārāni ko cāhāro tiṇṇaṃ duccaritānaṃ indriyāsaṃvarotissa 1- vacanīyaṃ indriyāsaṃvarampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro indriyāsaṃvarassa asatāsampajaññantissa 2- vacanīyaṃ asatāsampajaññampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro asatāsampajaññassa ayoniso manasikārotissa vacanīyaṃ ayoniso manasikārampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro ayoniso manasikārassa assaddhiyantissa vacanīyaṃ assaddhiyampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro assaddhiyassa assaddhammassavanantissa vacanīyaṃ assaddhammassavanampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro assaddhammassavanassa asappurisasaṃsevotissa vacanīyaṃ {61.1} iti kho bhikkhave asappurisasaṃsevo paripūro assaddhammassavanaṃ paripūreti assaddhammassavanaṃ paripūraṃ assaddhiyaṃ paripūreti assaddhiyaṃ paripūraṃ ayoniso manasikāraṃ paripūreti ayoniso manasikāro paripūro asatāsampajaññaṃ paripūreti asatāsampajaññaṃ paripūraṃ indriyāsaṃvaraṃ paripūreti indriyāsaṃvaro paripūro tīṇi duccaritāni paripūreti tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti pañca nīvaraṇā paripūrā avijjaṃ paripūrenti evametissā avijjāya āhāro hoti evañca pāripūri seyyathāpi bhikkhave uparipabbate @Footnote: 1 Ma. indriyaasaṃvarotissa . 2 Po. asatiasampajaññantissa.

--------------------------------------------------------------------------------------------- page122.

Thullaphusitake deve vassante deve gaḷagaḷāyante 1- taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti pabbatakandarapadarasākhā paripūrā kusubbhe 2- paripūrenti kusubbhā paripūrā mahāsobbhe paripūrenti mahāsobbhā paripūrā kunnadiyo paripūrenti kunnadiyo paripūrā mahānadiyo paripūrenti mahānadiyo paripūrā mahāsamuddaṃ 3- sāgaraṃ paripūrenti evametassa mahāsamuddassa sāgarassa āhāro hoti evañca pāripūri {61.2} evameva kho bhikkhave asappurisasaṃsevo paripūro assaddhammassavanaṃ paripūreti assaddhammassavanaṃ paripūraṃ assaddhiyaṃ paripūreti assaddhiyaṃ paripūraṃ ayoniso manasikāraṃ paripūreti ayoniso manasikāro paripūro asatāsampajaññaṃ paripūreti asatāsampajaññaṃ paripūraṃ indriyāsaṃvaraṃ paripūreti indriyāsaṃvaro paripūro tīṇi duccaritāni paripūreti tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti pañca nīvaraṇā paripūrā avijjaṃ paripūrenti evametissā avijjāya āhāro hoti evañca pāripūri. {61.3} Vijjāvimuttimpahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro vijjāvimuttiyā satta bojjhaṅgātissa vacanīyaṃ sattapahaṃ bhikkhave bojjhaṅge sāhāre vadāmi no anāhāre ko cāhāro sattannaṃ bojjhaṅgānaṃ cattāro satipaṭṭhānātissa vacanīyaṃ cattāropahaṃ bhikkhave satipaṭṭhāne sāhāre vadāmi no anāhāre ko cāhāro catunnaṃ satipaṭṭhānānaṃ tīṇi sucaritānītissa vacanīyaṃ tīṇipahaṃ bhikkhave sucaritāni sāhārāni vadāmi no anāhārāni ko cāhāro tiṇṇaṃ sucaritānaṃ @Footnote: 1 Po. Ma. deve gaḷagaḷāyanteti ime pāṭhā natthi. Yu. galagalāyante. 2 Po. @kusambhe. Ma. kusombhe. aññattha evaṃ ñātabbaṃ. 3 Po. sabbatthavāresu samuddaṃ.

--------------------------------------------------------------------------------------------- page123.

Indriyasaṃvarotissa vacanīyaṃ indriyasaṃvarampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro indriyasaṃvarassa satisampajaññantissa vacanīyaṃ satisampajaññampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro satisampajaññassa yoniso manasikārotissa vacanīyaṃ yoniso manasikārampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro yoniso manasikārassa saddhātissa vacanīyaṃ saddhampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro saddhāya saddhammassavanantissa vacanīyaṃ saddhammassavanampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro saddhammassavanassa sappurisasaṃsevotissa vacanīyaṃ {61.4} iti kho bhikkhave sappurisasaṃsevo paripūro saddhammassavanaṃ paripūreti saddhammassavanaṃ paripūraṃ saddhaṃ paripūreti saddhā paripūrā yoniso manasikāraṃ paripūreti yoniso manasikāro paripūro satisampajaññaṃ paripūreti satisampajaññaṃ paripūraṃ indriyasaṃvaraṃ paripūreti indriyasaṃvaro paripūro tīṇi sucaritāni paripūreti tīṇi sucaritāni paripūrāni cattāro satipaṭṭhāne paripūrenti cattāro satipaṭṭhānā paripūrā satta bojjhaṅge paripūrenti satta bojjhaṅgā paripūrā vijjāvimuttiṃ paripūrenti evametissā vijjāvimuttiyā āhāro hoti evañca pāripūri {61.5} seyyathāpi bhikkhave uparipabbate thullaphusitake deve vassante deve gaḷagaḷāyante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti pabbatakandarapadarasākhā paripūrā kusubbhe paripūrenti kusubbhā paripūrā

--------------------------------------------------------------------------------------------- page124.

Mahāsobbhe paripūrenti mahāsobbhā paripūrā kunnadiyo paripūrenti kunnadiyo paripūrā mahānadiyo paripūrenti mahānadiyo paripūrā mahāsamuddaṃ sāgaraṃ paripūrenti evametassa mahāsamuddassa sāgarassa āhāro 1- hoti evañca pāripūri evameva kho bhikkhave sappurisasaṃsevo paripūro saddhammassavanaṃ paripūreti saddhammassavanaṃ paripūraṃ saddhaṃ paripūreti saddhā paripūrā yoniso manasikāraṃ paripūreti yoniso manasikāro paripūro satisampajaññaṃ paripūreti satisampajaññaṃ paripūraṃ indriyasaṃvaraṃ paripūreti indriyasaṃvaro paripūro tīṇi sucaritāni paripūreti tīṇi sucaritāni paripūrāni cattāro satipaṭṭhāne paripūrenti cattāro satipaṭṭhānā paripūrā satta bojjhaṅge paripūrenti satta bojjhaṅgā paripūrā vijjāvimuttiṃ paripūrenti evametissā vijjāvimuttiyā āhāro hoti evañca pāripūrīti.


             The Pali Tipitaka in Roman Character Volume 24 page 120-124. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=61&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=61&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=61&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=61&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=61              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7933              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7933              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :