ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                 Suttantapiṭake khuddakanikāyassa
                           khuddakapāṭho
                             ---------
    namo tassa bhagavato arahato sammāsambuddhassa.
                    Khuddakapāṭhe saraṇagamanaṃ
     [1]    Buddhaṃ   saraṇaṃ   gacchāmi   dhammaṃ   saraṇaṃ   gacchāmi   saṅghaṃ
saraṇaṃ   gacchāmi   .   dutiyampi   buddhaṃ   saraṇaṃ   gacchāmi  dutiyampi  dhammaṃ
saraṇaṃ   gacchāmi   dutiyampi   saṅghaṃ   saraṇaṃ   gacchāmi   .  tatiyampi  buddhaṃ
saraṇaṃ    gacchāmi    tatiyampi   dhammaṃ   saraṇaṃ   gacchāmi   tatiyampi   saṅghaṃ
saraṇaṃ gacchāmi.
                    Saraṇagamanaṃ 1- niṭṭhitaṃ.
                              --------
                   Khuddakapāṭhe dasasikkhāpadaṃ
     [2]    Pāṇātipātā    veramaṇī    sikkhāpadaṃ    samādiyāmi  .
Adinnādānā    veramaṇī    sikkhāpadaṃ    samādiyāmi   .   abrahmacariyā
veramaṇī   sikkhāpadaṃ   samādiyāmi   .   musāvādā   veramaṇī   sikkhāpadaṃ
samādiyāmi     .    surāmerayamajjapamādaṭṭhānā    veramaṇī    sikkhāpadaṃ
@Footnote: 1 Sī. Ma. saraṇattayaṃ.
Samādiyāmi    .   vikālabhojanā   veramaṇī   sikkhāpadaṃ   samādiyāmi  .
Naccagītavāditavisūkadassanā     veramaṇī     sikkhāpadaṃ     samādiyāmi   .
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā        veramaṇī       sikkhāpadaṃ
samādiyāmi   .   uccāsayanamahāsayanā  veramaṇī  sikkhāpadaṃ  samādiyāmi .
Jātarūparajaṭapaṭiggahaṇā veramaṇī sikkhāpadaṃ samādiyāmi.
                    Dasasikkhāpadaṃ niṭṭhitaṃ.
                              ---------
                   Khuddakapāṭhe dvattiṃsākāro
     [3]   Atthi   imasmiṃ  kāye  kesā  lomā  nakhā  dantā  taco
maṃsaṃ   nhārū   aṭṭhī   aṭṭhimiñjaṃ   vakkaṃ   hadayaṃ   yakanaṃ   kilomakaṃ  pihakaṃ
papphāsaṃ   antaṃ   antaguṇaṃ   udariyaṃ   karīsaṃ  [1]-  pittaṃ  semhaṃ  pubbo
lohitaṃ   sedo   medo   assu   vasā  khelo  siṃghānikā  lasikā  muttaṃ
matthake matthaluṅganti.
                   Dvattiṃsākāro niṭṭhito.
                             -----------
                   Khuddakapāṭhe sāmaṇerapañhā
     [4]   Ekannāma   kiṃ   sabbe  sattā  āhāraṭṭhitikā  .  dve
nāma   kiṃ   nāmañca   rūpañca   .   tīṇi  nāma  kiṃ  tisso  vedanā .
@Footnote: 1 Ma. matthaluṅgaṃ.
Cattāri    nāma   kiṃ   cattāri   ariyasaccāni   .   pañca   nāma   kiṃ
pañcupādānakkhandhā   .   cha   nāma  kiṃ  cha  ajjhattikāni  āyatanāni .
Satta   nāma   kiṃ   satta   bojjhaṅgā   .   aṭṭha   nāma   kiṃ  ariyo
aṭṭhaṅgiko   maggo   .   nava   nāma   kiṃ   nava  sattāvāsā  .  dasa
nāma kiṃ dasahaṅgehi samannāgato arahāti vuccatīti.
                   Sāmaṇerapañhā 1- niṭṭhitā.
                              -----------
                    Khuddakapāṭhe maṅgalasuttaṃ
     [5]   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  atha  kho  aññatarā  devatā
abhikkantāya     rattiyā     abhikkantavaṇṇā     kevalakappaṃ     jetavanaṃ
obhāsetvā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   aṭṭhāsi   ekamantaṃ  ṭhitā  kho  sā  devatā
bhagavantaṃ gāthāya ajjhabhāsi.
     [6] |6.1| Bahū devā manussā ca         maṅgalāni acintayuṃ
                    ākaṅkhamānā sotthānaṃ    brūhi maṅgalamuttamaṃ.
         |6.2| Asevanā ca bālānaṃ           paṇḍitānañca sevanā
                  pūjā ca pūjanīyānaṃ 2-         etammaṅgalamuttamaṃ.
         |6.3| Paṭirūpadesavāso ca             pubbe ca katapuññatā
@Footnote: 1 Ma. kumārapañhā .    2 Ma. pūjaneyyānaṃ.
                  Attasammāpaṇidhi ca           etammaṅgalamuttamaṃ.
         |6.4| Bāhusaccañca sippañca      vinayo ca susikkhito
                  subhāsitā ca yā vācā        etammaṅgalamuttamaṃ.
         |6.5| Mātāpituupaṭṭhānaṃ            puttadārassa saṅgaho
                  anākulā ca kammantā       etammaṅgalamuttamaṃ.
         |6.6| Dānañca dhammacariyā ca       ñātakānañca saṅgaho
                  anavajjāni kammāni          etammaṅgalamuttamaṃ.
         |6.7| Āratī viratī pāpā              majjapānā ca saññamo
                  appamādo ca dhammesu        etammaṅgalamuttamaṃ.
         |6.8| Gāravo ca nivāto ca            santuṭṭhī ca kataññutā
                  kālena dhammassavanaṃ            etammaṅgalamuttamaṃ.
         |6.9| Khantī ca sovacassatā           samaṇānañca dassanaṃ
                  kālena dhammasākacchā        etammaṅgalamuttamaṃ.
       |6.10| Tapo ca brahmacariyañca       ariyasaccānadassanaṃ
                  nibbānasacchikiriyā ca         etammaṅgalamuttamaṃ.
       |6.11| Phuṭṭhassa lokadhammehi         cittaṃ yassa na kampati
                  asokaṃ virajaṃ khemaṃ                 etammaṅgalamuttamaṃ.
       |6.12| Etādisāni katvāna          sabbatthamaparājitā
                  sabbattha sotthiṃ gacchanti     tantesaṃ maṅgalamuttamanti.
                             Maṅgalasuttaṃ niṭṭhitaṃ.
                             Khuddakapāṭhe ratanasuttaṃ
     [7] |7.1| Yānīdha bhūtāni samāgatāni
                    bhummāni vā yāni va antalikkhe.
                    Sabbeva bhūtā sumanā bhavantu
                    athopi sakkacca suṇantu bhāsitaṃ
           |7.2| tasmā hi bhūtā nisāmetha sabbe
                    mettaṃ karotha mānusiyā pajāya.
                    Divā ca ratto ca haranti ye baliṃ
                    tasmā hi ne rakkhatha appamattā.
           |7.3| Yaṃ kiñci vittaṃ idha vā huraṃ vā
                    saggesu vā yaṃ ratanaṃ paṇītaṃ
                    na no samaṃ atthi tathāgatena
                    idampi buddhe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
           |7.4| Khayaṃ virāgaṃ amataṃ paṇītaṃ
                    yadajjhagā sakyamunī samāhito
                    na tena dhammena samatthi kiñci
                    idampi dhamme ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
           |7.5| Yambuddhaseṭṭho parivaṇṇayī suciṃ
                    samādhimānantarikaññamāhu
                    samādhinā tena samo na vijjati
                    idampi dhamme ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
           |7.6| Ye puggalā aṭṭha sataṃ pasaṭṭhā
                    cattāri etāni yugāni honti
                    te dakkhiṇeyyā sugatassa sāvakā
                    etesu dinnāni mahapphalāni
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
           |7.7| Ye suppayuttā manasā daḷhena
                    nikkāmino gotamasāsanamhi
                    te pattipattā amataṃ vigayha
                    laddhā mudhā nibbutiṃ bhuñjamānā
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
           |7.8| Yathindakhīlo paṭhaviṃ sito siyā
                    catubbhi vātebhi asampakampiyo
                    tathūpamaṃ sappurisaṃ vadāmi
                    Yo ariyasaccāni avecca passati
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
          |7.9| Yerīyasaccāni 1- vibhāvayanti
                    gambhīrapaññena sudesitāni
                    kiñcāpi te honti bhusappamattā
                    na te bhavaṃ aṭṭhamamādiyanti
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
        |7.10| Sahāvassa dassanasampadāya
                    tayassu dhammā jahitā bhavanti
                    sakkāyadiṭṭhi vicikicchitañca
                    sīlabbataṃ vāpi yadatthi kiñci
        |7.11| catūhapāyehi ca vippamutto
                    cha cābhiṭhānāni abhabbo kātuṃ
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
        |7.12| Kiñcāpi so kammaṃ karoti pāpakaṃ
                    kāyena vācāyuda cetasā vā
                    abhabbo so tassa paṭicchadāya
@Footnote: 1 idāni pāyato paṭhanti "ye ariyasaccāni vibhāvayantīti ."
                    Abhabbatā diṭṭhapadassa vuttā
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
        |7.13| Vanappagumbe yathā phussitagge
                    gimhānamāse paṭhamasmiṃ gimhe
                    tathūpamaṃ dhammavaraṃ adesayi
                    nibbānagāmiṃ paramaṃ hitāya
                    idampi buddhe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
         |7.14| Varo varaññū varado varāharo
                    anuttaro dhammavaraṃ adesayi
                    idampi buddhe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
         |7.15| Khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ
                    virattacittāyatike bhavasmiṃ
                    te khīṇabījā aviruḷhichandā
                    nibbanti dhīrā yathāyampadīpo
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
         |7.16| Yānīdha bhūtāni samāgatāni
                    Bhummāni vā yāniva antalikkhe
                    tathāgataṃ devamanussapūjitaṃ
                    buddhaṃ namassāma suvatthi hotu.
         |7.17| Yānīdha bhūtāni samāgatāni
                    bhummāni vā yāniva antalikkhe
                    tathāgataṃ devamanussapūjitaṃ
                    dhammaṃ namassāma suvatthi hotu.
         |7.18| Yānīdha bhūtāni samāgatāni
                    bhummāni vā yāniva antalikkhe
                    tathāgataṃ devamanussapūjitaṃ
                    saṅghaṃ namassāma suvatthi hotu.
                          Ratanasuttaṃ niṭṭhitaṃ.
                                  -------
                     Khuddakapāṭhe tirokuḍḍakaṇḍaṃ
     [8] |8.1| (mattāsukhapariccāgā        passe ce vipulaṃ sukhaṃ
                    caje mattāsukhaṃ dhīro           sampassaṃ vipulaṃ sukhaṃ .)
           |8.2| tirokuḍḍesu tiṭṭhanti      sandhisiṅghāṭakesu ca
                    dvārabāhāsu tiṭṭhanti     āgantvāna sakaṃ gharaṃ.
           |8.3| Pahute 1- annapānamhi   khajjabhojje upaṭṭhite
@Footnote: 1 Ma. pahūte.
                    Na tesaṃ koci sarati             sattānaṃ kammapaccayā.
           |8.4| Evaṃ dadanti ñātīnaṃ          ye honti anukampakā
                    suciṃ paṇītaṃ kālena            kappiyaṃ pānabhojanaṃ
                    idaṃ vo ñātīnaṃ hotu         sukhitā hontu ñātayo.
           |8.5| Te ca tattha samāgantvā    ñātipetā samāgatā
                    pahute 1- annapānamhi    sakkaccaṃ anumodare
           |8.6| ciraṃ jīvantu no ñātī          yesaṃ hetu labhāmhase.
                    Amhākañca katā pūjā     dāyakā ca anipphalā.
           |8.7| Na hi tattha kasi atthi         gorakkhettha na vijjati
                    vaṇijjā tādisī natthi       hiraññena kayākayaṃ.
                    Ito dinnena yāpenti     petā kālakatā tahiṃ
           |8.8| unnate 2- udakaṃ vuṭṭhaṃ      yathā ninnaṃ pavattati
                    evameva ito dinnaṃ          petānaṃ upakappati.
           |8.9| Yathā vārivahā pūrā          paripūrenti sāgaraṃ
                    evameva ito dinnaṃ          petānaṃ upakappati.
        |8.10| Adāsi me akāsi me         ñātimittā sakhā ca me
                    petānaṃ dakkhiṇaṃ dajjā     pubbe katamanussaraṃ.
        |8.11| Na hi ruṇṇaṃ vā soko vā    yāvaññā paridevanā
                    na taṃ petānamatthāya        evaṃ tiṭṭhanti ñātayo.
        |8.12| Ayañca kho dakkhiṇā dinnā saṅghamhi supatiṭṭhitā
@Footnote: 1 Ma. pahūte .    2 Ma. unname.
                    Dīgharattaṃ hitāyassa           ṭhānaso upakappati.
        |8.13| So ñātidhammo ca ayaṃ nidassito
                    petānapūjā ca katā uḷārā
                    balañca bhikkhūnamanuppadinnaṃ
               tumhehi puññaṃ pasutaṃ anappakanti.
                    Tirokuḍḍakaṇḍaṃ niṭṭhitaṃ.
                             ----------
                    Khuddakapāṭhe nidhikaṇḍaṃ
     [9] |9.1| Nidhiṃ nidheti puriso              gambhīre udakantike
                    atthe kicce samuppanne   atthāya me bhavissati
           |9.2| rājato vā duruttassa        corato pīḷitassa vā
                    iṇassa vā pamokkhāya     dubbhikkhe āpadāsu vā
                    etadatthāya lokasmiṃ        nidhi nāma nidhiyyati.
           |9.3| Tāvassunihito santo        gambhīre udakantike
                    na sabbo sabbadā yeva     tassa taṃ upakappati
           |9.4| nidhi vā ṭhānā cavati           saññā vāssa vimuyhati
                    nāgā vā apanāmenti     yakkhā vāpi haranti naṃ
           |9.5| appiyā vāpi dāyādā    uddharanti apassato
                    yadā puññakkhayo hoti     sabbametaṃ vinassati.
           |9.6| Yassa dānena sīlena         saññamena damena ca
                    nidhi sunihito hoti            itthiyā purisassa vā
           |9.7| cetiyamhi ca saṅghe vā       puggale atithīsu vā
                    mātari pitari vāpi             atho jeṭṭhamhi bhātari
           |9.8| eso nidhi sunihito            ajeyyo anugāmiko
                    pahāya gamanīyesu             etaṃ ādāya gacchati.
           |9.9| Asādhāraṇamaññesaṃ         acoraharaṇo nidhi.
                    Kayirātha dhīro puññāni      yo nidhi anugāmiko
        |9.10| esa devamanussānaṃ           sabbakāmadado nidhi
                    yaṃ yaṃ devābhipatthenti       sabbametena labbhati
         |9.11| suvaṇṇatā susaratā          susaṇṭhānaṃ 1- surūpatā
                    ādhipaccaṃ parivāro           sabbametena labbhati.
         |9.12| Padesarajjaṃ issariyaṃ          cakkavattisukhaṃ piyaṃ
                     devarajjampi dibbesu       sabbametena labbhati.
         |9.13| Mānussikā ca sampatti     devaloke ca yā rati
                     yā ca nibbānasampatti    sabbametena labbhati.
         |9.14| Mittasampadamāgamma         yoniso ce payuñjato
                     vijjāvimuttivasībhāvo       sabbametena labbhati.
         |9.15| Paṭisambhidā vimokkhā ca    yā ca sāvakapāramī
                     paccekabodhi buddhabhūmi      sabbametena labbhati.
@Footnote: 1 Ma. susaṇṭhānā.
         |9.16| Evaṃ mahatthikā esā        yadidaṃ puññasampadā
                    tasmā dhīrā pasaṃsanti        paṇḍitā katapuññatanti.
                     Nidhikaṇḍaṃ niṭṭhitaṃ.
                              -------
                 Khuddakapāṭhe karaṇīyamettasuttaṃ
     [10] |10.1| Karaṇīyamatthakusalena         yantaṃ santaṃ padaṃ abhisamecca
                     sakko ujū ca suhujū ca           suvaco cassa mudu anatimānī
         |10.2| santussako ca subharo ca         appakicco ca sallahukavutti
                     santindriyo ca nipako ca      appagabbho kulesu ananugiddho.
         |10.3| Na ca khuddaṃ samācare kiñci     yena viññū pare upavadeyyuṃ.
                     Sukhino vā khemino hontu      sabbe sattā bhavantu sukhitattā
         |10.4| yekeci pāṇabhūtatthi             tasā vā thāvarā vā anavasesā
                     dīghā vā ye mahantā vā      majjhimā rassakā aṇukathūlā
         |10.5| diṭṭhā vā ye 1- ca adiṭṭhā ye 1-     ca dūre vasanti avidūre
                     bhūtā vā sambhavesī vā         sabbe sattā bhavantu sukhitattā
         |10.6| na paro paraṃ nikubbetha           nātimaññetha katthaci naṃ 2- kiñci
                    byārosanā paṭīghasaññā    nāññamaññassa dukkhamiccheyya.
         |10.7| Mātā yathā niyaṃ puttaṃ          āyusā ekaputtamanurakkhe
                    evampi sabbabhūtesu             mānasambhāvaye aparimāṇaṃ
@Footnote: 1 Ma. ye va. 2 Ma. na kiñci.
         |10.8| Mettañca sabbalokasmiṃ   mānasambhāvaye aparimāṇaṃ
                     uddhaṃ adho ca tiriyañca       asambādhaṃ averaṃ asapattaṃ
         |10.9| tiṭṭhañcaraṃ nisinno vā     sayāno vā yāva tassa vigatamiddho
                     etaṃ satiṃ adhiṭṭheyya         brahmametaṃ vihāraṃ idhamāhu 1-.
         |10.10| Diṭṭhiñca anupagamma      sīlavā dassanena sampanno
                       kāmesu vineyya 2- gedhaṃ  na hi jātu gabbhaseyyaṃ punaretīti.
                                    Mettasuttaṃ niṭṭhitaṃ.
                                   Khuddakapāṭho samatto.
                                            -------
@Footnote: 1 Ma. vihāramidhamāhu .    2 Ma. vinaya.
                          Suttantapiṭake khuddakanikāyassa
                                    dhammapadagāthā
                                         ---------
            namo tassa bhagavato arahato sammāsambuddhassa.
                Dhammapadagāthāya paṭhamo yamakavaggo
     [11] /khu.dha./ |11.1| 1 Manopubbaṅgamā dhammā  manoseṭṭhā manomayā
                      manasā ce paduṭṭhena           bhāsati vā karoti vā
                      tato naṃ dukkhamanveti           cakkaṃva vahato padaṃ.
          |11.2| Manopubbaṅgamā dhammā       manoseṭṭhā manomayā
                      manasā ce pasannena           bhāsati vā karoti vā
                      tato naṃ sukhamanveti             chāyāva anupāyinī.
          |11.3| Akkocchi maṃ avadhi maṃ            ajini maṃ ahāsi me
                      ye ca taṃ upanayhanti          veraṃ tesaṃ na sammati.
          |11.4| Akkocchi maṃ avadhi maṃ            ajini maṃ ahāsi me
                      ye ca taṃ nūpanayhanti          veraṃ tesūpasammati.
          |11.5| Na hi verena verāni              sammantīdha kudācanaṃ
                      averena ca sammanti            esa dhammo sanantano.
          |11.6| Pare ca na vijānanti             mayamettha yamāmhase
                      ye ca tattha vijānanti          tato sammanti medhagā.
          |11.7| Subhānupassiṃ viharantaṃ          indriyesu asaṃvutaṃ
                      bhojanamhi amattaññuṃ 1-   kusītaṃ hīnavīriyaṃ
                      taṃ ve pasahati māro             vāto rukkhaṃva dubbalaṃ.
          |11.8| Asubhānupassiṃ viharantaṃ        indriyesu susaṃvutaṃ
                      bhojanamhi ca mattaññuṃ       saddhaṃ āraddhavīriyaṃ
                      taṃ ve nappasahati māro        vāto selaṃva pabbataṃ.
          |11.9| Anikkasāvo kāsāvaṃ           yo vatthaṃ paridahessati
                      apeto damasaccena             na so kāsāvamarahati.
        |11.10| Yo ca vantakasāvassa           sīlesu susamāhito
                      upeto damasaccena             sa ve kāsāvamarahati.
        |11.11| Asāre sāramatino             sāre cāsāradassino
                      te sāraṃ nādhigacchanti         micchāsaṅkappagocarā.
        |11.12| Sārañca sārato ñatvā      asārañca asārato
                      te sāraṃ adhigacchanti           sammāsaṅkappagocarā.
        |11.13| Yathā agāraṃ ducchannaṃ          vuṭṭhī samativijjhati
                      evaṃ abhāvitaṃ cittaṃ              rāgo samativijjhati.
        |11.14| Yathā agāraṃ succhannaṃ          vuṭṭhī na samativijjhati
                      evaṃ subhāvitaṃ cittaṃ              rāgo na samativijjhati.
@Footnote: 1 Ma. cāmattaññuṃ.
        |11.15| Idha socati pecca socati       pāpakārī ubhayattha socati
                      so socati so vihaññati      disvā kammakiliṭṭhamattano.
        |11.16| Idha modati pecca modati      katapuñño ubhayattha modati
                      so modati so pamodati        disvā kammavisuddhimattano.
        |11.17| Idha tappati pecca tappati    pāpakārī ubhayattha tappati
                      pāpaṃ me katanti tappati      bhiyyo tappati duggatiṃ gato.
        |11.18| Idha nandati pecca nandati    katapuñño ubhayattha nandati
                      puññaṃ me katanti nandati    bhiyyo nandati sugatiṃ gato.
           |11.19| Bahumpi ce sahitaṃ 1- bhāsamāno
                          na takkaro hoti naro pamatto
                          gopova gāvo gaṇayaṃ paresaṃ
                          na bhāgavā sāmaññassa hoti.
           |11.20| Appampi ce sahitaṃ bhāsamāno
                          dhammassa hoti anudhammacārī
                          rāgañca dosañca pahāya mohaṃ
                          sammappajāno suvimuttacitto
                          anupādiyāno idha vā huraṃ vā
                          sa bhāgavā sāmaññassa hoti.
                              Yamakavaggo paṭhamo.
                                  --------------
@Footnote: 1 Ma. saṃhita..
                      Dhammapadagāthāya dutiyo appamādavaggo
     [12] |12.21| 2 Appamādo amataṃ padaṃ      pamādo maccuno padaṃ
                          appamattā na mīyanti         ye pamattā yathā matā
           |12.22| etaṃ 1- visesato ñatvā      appamādamhi paṇḍitā
                          appamāde pamodanti         ariyānaṃ gocare ratā
           |12.23| te jhāyino sātatikā          niccaṃ daḷhaparakkamā
                          phusanti dhīrā nibbānaṃ          yogakkhemaṃ anuttaraṃ.
           |12.24| Uṭṭhānavato satimato           sucikammassa nisammakārino
                          saññatassa ca dhammajīvino    appamattassa yasobhivaḍḍhati.
           |12.25| Uṭṭhānenappamādena          saññamena damena ca
                          dīpaṃ kayirātha medhāvī            yaṃ ogho nābhikīrati.
           |12.26| Pamādamanuyuñjanti             bālā dummedhino janā
                          appamādañca medhāvī         dhanaṃ seṭṭhaṃva rakkhati.
           |12.27| Mā pamādamanuyuñjetha          mā kāmaratisanthavaṃ
                          appamatto hi jhāyanto     pappoti vipulaṃ sukhaṃ.
           |12.28| Pamādaṃ appamādena            yadā nudati paṇḍito
                          paññāpāsādamāruyha      asoko sokiniṃ pajaṃ
                          pabbataṭṭhova bhummaṭṭhe        dhīro bāle avekkhati.
           |12.29| Appamatto pamattesu          suttesu bahujāgaro
@Footnote: 1 Ma. evaṃ.
                         Abalassaṃva sīghasso           hitvā yāti sumedhaso.
           |12.30| Appādena maghavā           devānaṃ seṭṭhataṃ gato
                          appamādaṃ pasaṃsanti         pamādo garahito sadā.
           |12.31| Appamādarato bhikkhu         pamāde bhayadassi vā
                         saññojanaṃ aṇuṃ thūlaṃ          ḍahaṃ aggīva gacchati.
           |12.32| Appamādarato bhikkhu         pamāde bhayadassi vā
                         abhabbo parihānāya          nibbānasseva santike.
                              Appamādavaggo dutiyo.
                                          --------
                        Dhammapadagāthāya tatiyo cittavaggo
     [13] |13.33| 3 Phandanaṃ capalaṃ cittaṃ        durakkhaṃ dunnivārayaṃ
                         ujuṃ karoti medhāvī              usukārova tejanaṃ
           |13.34| vārijova thale khitto          okamokataubbhato
                         pariphandatidaṃ cittaṃ             māradheyyaṃ pahātave.
           |13.35| Dunniggahassa lahuno         yattha kāmanipātino
                         cittassa damatho sādhu         cittaṃ dantaṃ sukhāvahaṃ.
           |13.36| Sududdasaṃ sunipuṇaṃ             yattha kāmanipātinaṃ
                         cittaṃ rakkhetha medhāvī         cittaṃ guttaṃ sukhāvahaṃ.
           |13.37| Dūraṅgamaṃ ekacaraṃ                asarīraṃ guhāsayaṃ
                         Ye cittaṃ saññamessanti   mokkhanti mārabandhanā.
           |13.38| Anavaṭṭhitacittassa            saddhammaṃ avijānato
                         pariplavapasādassa             paññā na paripūrati
           |13.39| anavassutacittassa            ananvāhatacetaso
                         puññapāpapahīnassa         natthi jāgarato bhayaṃ.
                |13.40| Kumbhūpamaṃ kāyamidaṃ viditvā
                               nagarūpamaṃ cittamidaṃ thaketvā
                               yodhetha 1- māraṃ paññāvudhena
                              jitañca rakkhe anivesino 2- siyā.
           |13.41| Aciraṃ vatayaṃ kāyo                 paṭhaviṃ adhisessati
                         chuḍḍo 3- apetaviññāṇo     niratthaṃva kaliṅgaraṃ.
           |13.42| Diso disaṃ yantaṃ kayirā          verī vā pana verinaṃ
                         micchāpaṇihitaṃ cittaṃ            pāpiyo naṃ tato kare.
           |13.43| Na taṃ mātā pitā kayirā       aññe vāpi ca ñātakā
                         sammāpaṇihitaṃ cittaṃ            seyyaso naṃ tato kare.
                                     Cittavaggo tatiyo.
                                              ---------
@Footnote: 1 Sī. yojetha .  2 sabbapotthakesu anivesanoti dissati .  3 Ma. Yu. chuddho.
                        Dhammapadagāthāya catuttho pupphavaggo
     [14] |14.44| 4 Ko imaṃ paṭhaviṃ vijessati   yamalokañca imaṃ sadevakaṃ
                         ko dhammapadaṃ sudesitaṃ        kusalo pupphamiva pacessati.
           |14.45| Sekho paṭhaviṃ vijessati         yamalokañca imaṃ sadevakaṃ
                         sekho dhammapadaṃ sudesitaṃ     kusalo pupphamiva pacessati.
                |14.46| Pheṇūpamaṃ kāyamimaṃ viditvā
                               marīcidhammaṃ abhisambudhāno
                               chetvāna mārassa papupphakāni
                               adassanaṃ maccurājassa gacche.
           |14.47| Pupphāni heva pacinantaṃ     byāsattamanasaṃ naraṃ
                         suttaṃ gāmaṃ mahoghova        maccu ādāya gacchati.
           |14.48| Pupphāni heva pacinantaṃ     byāsattamanasaṃ naraṃ
                         atittaṃ yeva kāmesu          antako kurute vasaṃ.
           |14.49| Yathāpi bhamaro pupphaṃ          vaṇṇavantaṃ 1- aheṭhayaṃ
                         paleti rasamādāya            evaṃ gāme munī care.
           |14.50| Na paresaṃ vilomāni            na paresaṃ katākataṃ
                         attano va avekkheyya      katāni akatāni ca.
           |14.51| Yathāpi ruciraṃ pupphaṃ            vaṇṇavantaṃ agandhakaṃ
                         evaṃ subhāsitā vācā        aphalā hoti akubbato.
@Footnote: 1 Po. Ma. Yu. vaṇṇagandhaṃ.
           |14.52| Yathāpi ruciraṃ pupphaṃ            vaṇṇavantaṃ sagandhakaṃ 1-
                         evaṃ subhāsitā vācā        saphalā hoti sukubbato.
           |14.53| Yathāpi puppharāsimhā      kayirā mālāguḷe 2- bahū
                         evaṃ jātena maccena         kattabbaṃ kusalaṃ bahuṃ.
                |14.54| Na pupphagandho paṭivātameti
                               na candanaṃ tagaramallikā vā
                               satañca gandho paṭivātameti
                               sabbā disā sappuriso pavāyati.
           |14.55| Candanaṃ tagaraṃ vāpi             uppalaṃ atha vassikī
                         etesaṃ gandhajātānaṃ          sīlagandho anuttaro.
           |14.56| Appamatto ayaṃ gandho       yvāyaṃ tagaracandanī
                         yo ca sīlavataṃ gandho           vāti devesu uttamo.
           |14.57| Tesaṃ sampannasīlānaṃ         appamādavihārinaṃ
                         sammadaññā vimuttānaṃ     māro maggaṃ na vindati.
           |14.58| Yathā saṅkāradhānasmiṃ         ujjhitasmiṃ mahāpathe
                         padumaṃ tattha jāyetha           sucigandhaṃ manoramaṃ
           |14.59| evaṃ saṅkārabhūtesu             andhabhūte puthujjane
                         atirocati paññāya           sammāsambuddhasāvako.
                                Pupphavaggo catuttho.
@Footnote: 1 Po. Ma. sugandhakaṃ .     2 Po. Ma. Yu. mālāguṇe.
                      Dhammapadagāthāya pañcamo bālavaggo
     [15] |15.60| 5 Dīghā jāgarato ratti       dīghaṃ santassa yojanaṃ
                         dīgho bālāna saṃsāro        saddhammaṃ avijānataṃ.
           |15.61| Carañce nādhigaccheyya       seyyaṃ sadisamattano
                         ekacariyaṃ daḷhaṃ kayirā        natthi bāle sahāyatā.
           |15.62| Puttā matthi dhanamatthi        iti bālo vihaññati
                         attā hi attano natthi      kuto puttā kuto dhanaṃ.
           |15.63| Yo bālo maññatī bālyaṃ  paṇḍito vāpi tena so
                         bālo ca paṇḍitamānī        sa ve bāloti vuccati.
           |15.64| Yāvajīvampi ce bālo         paṇḍitaṃ payirupāsati
                         na so dhammaṃ vijānāti        dabbī sūparasaṃ yathā.
           |15.65| Muhuttamapi ce viññū         paṇḍitaṃ payirupāsati
                         khippaṃ dhammaṃ vijānāti         jivhā sūparasaṃ yathā.
           |15.66| Caranti bālā dummedhā      amitteneva attanā
                         karontā pāpakaṃ kammaṃ        yaṃ hoti kaṭukapphalaṃ.
           |15.67| Na taṃ kammaṃ kataṃ sādhu          yaṃ katvā anutappati
                         yassa assumukho rodaṃ          vipākaṃ paṭisevati.
           |15.68| Tañca kammaṃ kataṃ sādhu        yaṃ katvā nānutappati
                         yassa patīto sumano           vipākaṃ paṭisevati.
           |15.69| Madhuvā maññatī bālo       yāva pāpaṃ na paccati
                         yadā ca paccati pāpaṃ          atha (bālo) dukkhaṃ nigacchati.
           |15.70| Māse māse kusaggena       bālo bhuñjetha bhojanaṃ
                         na so saṅkhātadhammānaṃ       kalaṃ agghati soḷasiṃ.
           |15.71| Na hi pāpaṃ kataṃ kammaṃ         sajjukhīraṃva muccati
                         ḍahantaṃ bālamanveti         bhasmācchannova pāvako.
           |15.72| Yāvadeva anatthāya           ñattaṃ bālassa jāyati
                         hanti bālassa sukkaṃsaṃ       muddhaṃ assa vipātayaṃ.
           |15.73| Asantaṃ bhāvamiccheyya 1-   purekkhārañca bhikkhusu
                         āvāsesu ca issariyaṃ         pūjā parakulesu ca
           |15.74| mameva katamaññantu          gihī pabbajitā ubho
                         mameva ativasā assu          kiccākiccesu kismici
                         iti bālassa saṅkappo       issā māno ca vaḍḍhati.
           |15.75| Aññā hi lābhūpanisā      aññā nibbānagāminī
                         evametaṃ abhiññāya         bhikkhu buddhassa sāvako
                         sakkāraṃ nābhinandeyya      vivekamanubrūhaye.
                                    Bālavaggo pañcamo.
                                           ---------
@Footnote: 1 Po. Ma. Yu. bhāvanamiccheyya.
                          Dhammapadagāthāya chaṭṭho paṇḍitavaggo
     [16] |16.76| 6 Nidhīnaṃva pavattāraṃ           yaṃ passe vajjadassinaṃ
                      niggayhavādiṃ medhāviṃ            tādisaṃ paṇḍitaṃ bhaje
                      tādisaṃ bhajamānassa              seyyo hoti na pāpiyo.
       |16.77| Ovadeyyānusāseyya           asabbhā ca nivāraye
                      sataṃ hi so piyo hoti             asataṃ hoti appiyo.
       |16.78| Na bhaje pāpake mitte            na bhaje purisādhame
                      bhajetha mitte kalyāṇe         bhajetha purisuttame.
       |16.79| Dhammapīti sukhaṃ seti                 vippasannena cetasā
                      ariyappavedite dhamme           sadā ramati paṇḍito.
              |16.80| Udakañhi nayanti nettikā
                             usukārā namayanti tejanaṃ
                             dāruṃ namayanti tacchakā
                             attānaṃ damayanti paṇḍitā.
       |16.81| Selo yathā ekaghano         vātena na samīrati
                     evaṃ nindāpasaṃsāsu           na sammiñjanti 1- paṇḍitā.
       |16.82| Yathāpi rahado gambhīro        vippasanno anāvilo
                     evaṃ dhammāni sutvāna        vippasīdanti paṇḍitā.
              |16.83| Sabbattha ve sappurisā vajanti 2-
@Footnote: 1 Ma. Yu. samiñjanti .     2 Ma. Yu. cajanti.
                             Na kāmakāmā lapayanti santo
                             sukhena phuṭṭhā athavā dukkhena
                             na uccāvacaṃ paṇḍitā dassayanti.
              |16.84| Na attahetu na parassa hetu
                             na puttamicche na dhanaṃ na raṭṭhaṃ
                             na iccheyya adhammena samiddhimattano
                             sa sīlavā paññavā dhammiko siyā.
           |16.85| Appakā te manussesu        ye janā pāragāmino
                         athāyaṃ itarā pajā            tīramevānudhāvati.
           |16.86| Ye ca kho sammadakkhāte      dhamme dhammānuvattino
                         te janā pāramessanti       maccudheyyaṃ suduttaraṃ.
           |16.87| Kaṇhaṃ dhammaṃ vippahāya       sukkaṃ bhāvetha paṇḍito
                         okā anokamāgamma         viveke yattha dūramaṃ
           |16.88| tatrābhiratimiccheyya          hitvā kāme akiñcano
                         pariyodapeyya attānaṃ       cittaklesehi paṇḍito.
           |16.89| Yesaṃ sambodhiyaṅgesu          sammā cittaṃ subhāvitaṃ
                         ādānapaṭinissagge         anupādāya ye ratā
                         khīṇāsavā jutimanto          te loke parinibbutā.
                                        Paṇḍitavaggo chaṭṭho.
                                                 -----------
                           Dhammapadagāthāya sattamo arahantavaggo
     [17] |17.90| 7 Gataddhino visokassa       vippamuttassa sabbadhi
                         sabbaganthappahīnassa        pariḷāho na vijjati.
           |17.91| Uyyuñjanti satīmanto      na nikete ramanti te
                         haṃsāva pallalaṃ hitvā         okamokaṃ jahanti te.
           |17.92| Yesaṃ sanniccayo 1- natthi   ye pariññātabhojanā
                         suññato animitto ca        vimokkho yesa gocaro
                         ākāseva sakuntānaṃ         gati tesaṃ durannayā.
           |17.93| Yassāsavā parikkhīṇā        āhāre ca anissito
                         suññato animitto ca       vimokkho yassa gocaro
                         ākāseva sakuntānaṃ         padantassa durannayaṃ.
                |17.94| Yassindriyāni samathaṅgatāni
                              assā yathā sārathinā sudantā
                              pahīnamānassa anāsavassa
                              devāpi tassa pihayanti tādino.
                |17.95| Paṭhavīsamo no virujjhati
                              indakhīlūpamo tādi subbato
                              rahadova apetakaddamo
                              saṃsārā na bhavanti tādino.
@Footnote: 1 Ma. Yu. sannicayo.
           |17.96| Santaṃ tassa manaṃ hoti         santā vācā ca kamma ca
                         sammadaññā vimuttassa     upasantassa tādino.
           |17.97| Assaddho akataññū ca       sandhicchedo ca yo naro
                         hatāvakāso vantāso        sa ve uttamaporiso.
           |17.98| Gāme vā yadi vā raññe     ninne vā yadi vā thale
                         yattha arahanto viharanti     taṃ bhūmirāmaṇeyyakaṃ.
           |17.99| Ramaṇīyāni araññāni       yattha na ramatī jano
                         vītarāgā ramessanti          na te kāmagavesino.
                                 Arahantavaggo sattamo.
                                           ----------
                       Dhammapadagāthāya aṭṭhamo sahassavaggo
     [18] |18.100| 8 Sahassamapi ce vācā     anatthapadasañhitā
                            ekaṃ atthapadaṃ seyyo      yaṃ sutvā upasammati.
           |18.101| Sahassamapi ce gāthā       anatthapadasañhitā
                            ekaṃ gāthāpadaṃ seyyo    yaṃ sutvā upasammati.
           |18.102| Yo ca gāthāsataṃ bhāse     anatthapadasañhitā
                            ekaṃ dhammapadaṃ seyyo     yaṃ sutvā upasammati.
           |18.103| Yo sahassaṃ sahassena       saṅgāme mānuse jine
                            ekañca jeyyamattānaṃ    sa ve saṅgāmajuttamo.
           |18.104| Attā have jitaṃ seyyo    yā cāyaṃ itarā pajā
                            attadantassa posassa    niccaṃ saññatacārino
           |18.105| neva devo na gandhabbo    na māro saha brahmunā
                            jitaṃ apajitaṃ kayirā           tathārūpassa jantuno.
           |18.106| Māse māse sahassena     yo yajetha sataṃ samaṃ
                            ekañca bhāvitattānaṃ     muhuttamapi pūjaye
                            sā yeva pūjanā seyyo    yañce vassasataṃ hutaṃ.
           |18.107| Yo ca vassasataṃ jantu        aggiṃ paricare vane
                            ekañca bhāvitattānaṃ     muhuttamapi pūjaye
                            sā yeva pūjanā seyyo    yañce vassasataṃ hutaṃ.
             |18.108| Yaṅkiñci yiṭṭhaṃ va hutaṃ va loke
                              saṃvaccharaṃ yajetha puññapekkho
                              sabbaṃpi taṃ na catubhāgameti
                              abhivādanā ujugatesu seyyo.
           |18.109| Abhivādanasīlissa              niccaṃ vuḍḍhāpacāyino
                            cattāro dhammā vaḍḍhanti āyu vaṇṇo sukhaṃ balaṃ.
           |18.110| Yo ca vassasataṃ jīve            dussīlo asamāhito
                            ekāhaṃ jīvitaṃ seyyo         sīlavantassa jhāyino.
           |18.111| Yo ca vassasataṃ jīve            duppañño asamāhito
                            ekāhaṃ jīvitaṃ seyyo         paññavantassa jhāyino.
       |18.112| Yo ca vassasataṃ jīve                kusīto hīnavīriyo
                        ekāhaṃ jīvitaṃ seyyo             viriyaṃ ārabhato daḷhaṃ.
       |18.113| Yo ca vassasataṃ jīve                apassaṃ udayabbayaṃ
                        ekāhaṃ jīvitaṃ seyyo             passato udayabbayaṃ.
       |18.114| Yo ca vassasataṃ jīve                apassaṃ amataṃ padaṃ
                        ekāhaṃ jīvitaṃ seyyo             passato amataṃ padaṃ.
       |18.115| Yo ca vassasataṃ jīve                apassaṃ dhammamuttamaṃ
                        ekāhaṃ jīvitaṃ seyyo             passato dhammamuttamaṃ.
                               Sahassavaggo aṭṭhamo.
                                       ----------
                       Dhammapadagāthāya navamo pāpavaggo
     [19] |19.116| 9 Abhittharetha kalyāṇe   pāpā cittaṃ nivāraye
                        dandhañhi karoto puññaṃ         pāpasmiṃ ramatī mano.
       |19.117| Pāpañce puriso kayirā        na naṃ kayirā punappunaṃ
                        na tamhi chandaṃ kayirātha        dukkho pāpassa uccayo.
       |19.118| Puññañce puriso kayirā     kayirāthenaṃ punappunaṃ
                        tamhi chandaṃ kayirātha           sukho puññassa uccayo.
       |19.119| Pāpopi passati bhadraṃ          yāva pāpaṃ na paccati
                        yadā ca paccati pāpaṃ           atha (pāpo) pāpāni passati.
       |19.120| Bhadropi passati pāpaṃ       yāva bhadraṃ na paccati
                        yadā ca paccati bhadraṃ        atha (bhadro) bhadrāni passati.
       |19.121| Māvamaññetha pāpassa        na mattaṃ 1- āgamissati
                        udabindunipātena             udakumbhopi pūrati
                        āpūrati bālo pāpassa      thokaṃ thokaṃpi ācinaṃ.
       |19.122| Māvamaññetha puññassa      na mattaṃ āgamissati
                        udabindunipātena             udakumbhopi pūrati
                        āpūrati dhīro puññassa       thokaṃ thokaṃpi ācinaṃ.
       |19.123| Vāṇijova bhayaṃ maggaṃ            appasattho mahaddhano
                        visaṃ jīvitukāmova                pāpāni parivajjaye.
       |19.124| Pāṇimhi ce vaṇo nāssa    hareyya pāṇinā visaṃ
                        nābbaṇaṃ visamanveti          natthi pāpaṃ akubbato.
           |19.125| Yo appaduṭṭhassa narassa dussati
                             suddhassa posassa anaṅgaṇassa
                             tameva bālaṃ pacceti pāpaṃ
                             sukhumo rajo paṭivātaṃva khitto.
       |19.126| Gabbhameke upapajjanti       nirayaṃ pāpakammino
                        saggaṃ sugatino yanti           parinibbanti anāsavā.
       |19.127| Na antalikkhe na samuddamajjhe
                        na pabbatānaṃ vivaraṃ pavīsaṃ 2-
@Footnote: 1 Yu. na mantaṃ. Ma. na mandaṃ .     2 Ma. Yu. pavissa.
                             Na vijjatī so jagatippadeso
                             yatraṭṭhito muñceyya pāpakammā.
            |19.128| Na antalikkhe na samuddamajjhe
                             na pabbatānaṃ vivaraṃ pavīsaṃ
                             na vijjatī so jagatippadeso
                             yatraṭṭhitaṃ nappasaheyya maccu.
                                 Pāpavaggo navamo.
                                         --------
                       Dhammapadagāthāya dasamo daṇḍavaggo
     [20] |20.129| 10 Sabbe tasanti daṇḍassa  sabbe bhāyanti maccuno
                        attānaṃ upamaṃ katvā          na haneyya na ghātaye.
       |20.130| Sabbe tasanti daṇḍassa     sabbesaṃ jīvitaṃ piyaṃ
                        attānaṃ upamaṃ katvā          na haneyya na ghātaye.
       |20.131| Sukhakāmāni bhūtāni             yo daṇḍena vihiṃsati
                        attano sukhamesāno           pecca so na labhate sukhaṃ.
       |20.132| Sukhakāmāni bhūtāni             yo daṇḍena na hiṃsati
                        attano sukhamesāno           pecca so labhate sukhaṃ.
       |20.133| Māvoca pharusaṃ kañci             vuttā paṭivadeyyu taṃ
                        dukkhā hi sārambhakathā        paṭidaṇḍā phuseyyu taṃ.
       |20.134| Sace neresi attānaṃ            kaṃso upahato yathā
                        esa pattosi nibbānaṃ        sārambho te na vijjati.
       |20.135| Yathā daṇḍena gopālo      gāvo pājeti gocaraṃ
                        evaṃ jarā ca maccu ca            āyuṃ pājenti pāṇinaṃ.
       |20.136| Atha pāpāni kammāni         karaṃ bālo na bujjhati
                        sehi kammehi dummedho        aggidaḍḍhova tappati.
       |20.137| Yo daṇḍena adaṇḍesu      appaduṭṭhesu dussati
                        dasannamaññataraṃ ṭhānaṃ        khippameva nigacchati
       |20.138| vedanaṃ pharusaṃ jāniṃ                sarīrassa ca bhedanaṃ
                        garukaṃ vāpi ābādhaṃ             cittakkhepaṃ va pāpuṇe
       |20.139| rājato vā upasaggaṃ            abbhakkhānaṃ va dāruṇaṃ
                        parikkhayaṃ va ñātīnaṃ              bhogānaṃ va pabhaṅguṇaṃ
       |20.140| atha vāssa agārāni            aggi ḍahati pāvako
                        kāyassa bhedā duppañño   nirayaṃ so upapajjati.
            |20.141| Na naggacariyā na jaṭā na paṅkā
                             nānāsakā taṇḍilasāyikā vā
                             rajojallaṃ ukkuṭikappadhānaṃ
                             sodhenti maccaṃ avitiṇṇakaṅkhaṃ.
            |20.142| Alaṅkato cepi samaṃ careyya
                             santo danto niyato brahmacārī
                             Sabbesu bhūtesu nidhāya daṇḍaṃ
                             so brāhmaṇo so samaṇo sa bhikkhu.
       |20.143| Hirinisedho puriso                koci lokasmi vijjati
                        yo niddaṃ apabodheti          asso bhadro kasāmiva
            |20.144| asso yathā bhadro kasāniviṭṭho
                             ātāpino saṃvegino bhavātha
                             saddhāya sīlena ca viriyena ca
                             samādhinā dhammavinicchayena ca
                             sampannavijjācaraṇā patissatā
                             pahassatha dukkhamidaṃ anappakaṃ.
            |20.145| Udakaṃ hi nayanti nettikā
                             usukārā namayanti tejanaṃ
                             dāruṃ namayanti tacchakā
                             attānaṃ damayanti subbatā.
                                Daṇḍavaggo dasamo.
                                          ----------
                       Dhammapadagāthāya ekādasamo jarāvaggo
     [21] |21.146| 11 Ko nu hāso kimānando     niccaṃ pajjalite sati
                        andhakārena onaddhā        padīpaṃ na gavesatha.
       |21.147| Passa cittakataṃ 1- bimbaṃ      arukāyaṃ samussitaṃ
                        āturaṃ bahusaṅkappaṃ             yassa natthi dhuvaṇṭhiti.
       |21.148| Parijiṇṇamidaṃ rūpaṃ               roganiddhaṃ pabhaṅguṇaṃ
                        bhijjati pūti sandeho          maraṇantaṃ hi jīvitaṃ.
       |21.149| Yānimāni apatthāni          alāpūneva 2- sārade
                        kāpotakāni aṭṭhīni           tāni disvāna kā rati.
       |21.150| Aṭṭhīnaṃ nagaraṃ kataṃ                maṃsalohitalepanaṃ
                        yattha jarā ca maccu ca           māno makkho ca ohito.
            |21.151| Jīranti ve rājarathā sucittā
                             atho sarīrampi jaraṃ upeti
                             satañca dhammo na jaraṃ upeti
                             santo have sabbhi pavedayanti.
       |21.152| Appassutāyaṃ puriso           balivaddova jīrati
                        maṃsāni tassa vaḍḍhanti       paññā tassa na vaḍḍhati.
       |21.153| Anekajātisaṃsāraṃ                sandhāvissaṃ anibbisaṃ
                        gahakārakaṃ gavesanto           dukkhā jāti punappunaṃ
       |21.154| gahakāraka diṭṭhosi              puna gehaṃ na kāhasi
@Footnote: 1 Po. cittīkataṃ .       2 Ma. alābūneva.
                        Sabbā te phāsukā bhaggā   gahakūṭaṃ visaṅkhataṃ
                        visaṅkhāragataṃ cittaṃ              taṇhānaṃ khayamajjhagā.
       |21.155| Acaritvā brahmacariyaṃ          aladdhā yobbane dhanaṃ
                        jiṇṇakoñcāva jhāyanti   khīṇamaccheva pallale
       |21.156| acaritvā brahmacariyaṃ          aladdhā yobbane dhanaṃ
                        senti cāpātikhīṇāva         purāṇāni anutthunaṃ.
                                Jarāvaggo ekādasamo.
                                        ------------
                     Dhammapadagāthāya dvādasamo attavaggo
     [22] |22.157| 12 Attānañce piyaṃ jaññā      rakkheyya naṃ surakkhitaṃ
                        tiṇṇaṃ aññataraṃ yāmaṃ       paṭijaggeyya paṇḍito.
       |22.158| Attānameva paṭhamaṃ             paṭirūpe nivesaye
                        athaññamanusāseyya          na kilisseyya paṇḍito.
       |22.159| Attānañce tathā kayirā    yathaññamanusāsati
                        sudanto vata dametha            attā hi kira duddamo.
       |22.160| Attā hi attano nātho     ko hi nātho paro siyā
                        attanā hi sudantena         nāthaṃ labhati dullabhaṃ.
       |22.161| Attanā va kataṃ pāpaṃ          attajaṃ attasambhavaṃ
                        abhimatthati dummedhaṃ            vajiraṃvamhayaṃ maṇiṃ.
       |22.162| Yassa accantadussīlyaṃ        māluvā sālamivotthataṃ
                        karoti so tathattānaṃ           yathā naṃ icchatī diso.
       |22.163| Sukarāni asādhūni               attano ahitāni ca
                        yaṃ ve hitañca sādhuñca        taṃ ve paramadukkaraṃ.
       |22.164| Yo sāsanaṃ arahataṃ               ariyānaṃ dhammajīvinaṃ
                        paṭikkosati dummedho         diṭṭhiṃ nissāya pāpikaṃ
                        phalāni kaṇṭakasseva          attaghaññāya 1- phallati.
       |22.165| Attanā va 2- kataṃ pāpaṃ      attanā saṅkilissati
                        attanā akataṃ pāpaṃ           attanā va visujjhati
                        suddhi asuddhi paccattaṃ         nāñño aññaṃ visodhaye.
       |22.166| Attadatthaṃ paratthena           bahunāpi na hāpaye
                        attadatthamabhiññāya        sadatthapasuto siyā.
                                    Attavaggo dvādasamo.
                                             ------------
                            Dhammapadagāthāya terasamo lokavaggo
     [23] |23.167| 13 Hīnaṃ dhammaṃ na seveyya pamādena na saṃvase
                        micchādiṭṭhiṃ na seveyya       na siyā lokavaḍḍhano.
       |23.168| Uttiṭṭhe nappamajjeyya     dhammaṃ sucaritaṃ care
                        dhammacārī sukhaṃ seti             asmiṃ loke paramhi ca.
@Footnote: 1 Ma. attaghātāya .      2 Ma. hi.
       |23.169| Dhammaṃ care sucaritaṃ                na naṃ duccaritaṃ care
                        dhammacārī sukhaṃ seti             asmiṃ loke paramhi ca.
       |23.170| Yathā pubbuḷakaṃ passe         yathā passe marīcikaṃ
                        evaṃ lokaṃ avekkhantaṃ           maccurājā na passati.
       |23.171| Etha passathimaṃ lokaṃ             cittaṃ rājarathūpamaṃ
                        yattha bālā visīdanti         natthi saṅgo vijānataṃ.
       |23.172| Yo ca pubbe pamajjitvā     pacchā so nappamajjati
                        so 1- imaṃ lokaṃ pabhāseti   abbhā muttova candimā.
       |23.173| Yassa pāpaṃ kataṃ kammaṃ          kusalena pithīyati 2-
                        so imaṃ lokaṃ pabhāseti        abbhā muttova candimā.
       |23.174| Andhabhūto ayaṃ loko           tanukettha vipassati
                        sakunto 3- jālamuttova     appo saggāya gacchati.
       |23.175| Haṃsā 4- ādiccapathe yanti  ākāse yanti iddhiyā
                        nīyanti dhīrā lokamhā        jetvā māraṃ savāhanaṃ.
       |23.176| Ekaṃ dhammaṃ atītassa            musāvādissa jantuno
                        vitiṇṇaparalokassa             natthi pāpaṃ akāriyaṃ.
             |23.177| Na ve kadariyā devalokaṃ vajanti
                             bālā have nappasaṃsanti dānaṃ
                             dhīro ca dānaṃ anumodamāno
@Footnote: 1 Po. Ma. somaṃ .    2 pahīyatītipi .     3 Ma. sakuṇo .     4 Ma. Yu. haṃsādiccapathe
@yanti.
                             Teneva so hoti sukhī parattha.
       |23.178| Paṭhavyā ekarajjena          saggassa gamanena vā
                        sabbalokādhipaccena         sotāpattiphalaṃ varaṃ.
                                Lokavaggo terasamo.
                                        ---------
                      Dhammapadagāthāya cuddasamo buddhavaggo
     [24] |24.179| 14 Yassa jitaṃ nāvajīyati
                             jitamassa no yāti koci loke
                             taṃ buddhaṃ anantagocaraṃ
                             apadaṃ kena padena nessatha.
           |24.180| Yassa jālinī visattikā
                             taṇhā natthi kuhiñci netave
                             taṃ buddhaṃ anantagocaraṃ
                             apadaṃ kena padena nessatha.
      |24.181| Ye jhānapasutā dhīrā           nekkhammūpasame ratā
                        devāpi tesaṃ pihayanti        sambuddhānaṃ satīmataṃ.
      |24.182| Kiccho manussapaṭilābho       kicchaṃ maccāna jīvitaṃ
                        kicchaṃ saddhammassavanaṃ         kiccho buddhānamuppado 1-.
      |24.183| Sabbapāpassa akaraṇaṃ         kusalassūpasampadā 2-
@Footnote: 1 Ma. buddhānamuppādo. Yu. buddhānaṃ uppādo.
@2 Ma. Yu. kusalassa upsampadā.
                        Sacittapariyodapanaṃ              etaṃ buddhāna sāsanaṃ.
           |24.184| Khantī paramaṃ tapo tītikkhā
                             nibbānaṃ paramaṃ vadanti buddhā
                             na hi pabbajito parūpaghātī
                             samaṇo hoti paraṃ viheṭhayanto.
      |24.185| Anūpavādo anūpaghāto       pātimokkhe ca saṃvaro
                        mattaññutā ca bhattasmiṃ   pantañca sayanāsanaṃ
                        adhicitte ca āyogo         etaṃ buddhāna sāsanaṃ.
      |24.186| Na kahāpaṇavassena             titti kāmesu vijjati
                        appassādā dukkhā kāmā iti viññāya paṇḍito
      |24.187| api dibbesu kāmesu          ratiṃ so nādhigacchati
                        taṇhakkhayarato hoti          sammāsambuddhasāvako.
      |24.188| Bahuṃ ve saraṇaṃ yanti             pabbatāni vanāni ca
                        ārāmarukkhacetyāni         manussā bhayatajjitā
      |24.189| netaṃ kho saraṇaṃ khemaṃ             netaṃ saraṇamuttamaṃ
                        netaṃ saraṇamāgamma            sabbadukkhā pamuccati.
      |24.190| Yo ca buddhañca dhammañca     saṅghañca saraṇaṃ gato
                        cattāri ariyasaccāni         sammappaññāya passati
      |24.191| dukkhaṃ dukkhasamuppādaṃ          dukkhassa ca atikkamaṃ
                        ariyañcaṭṭhaṅgikaṃ maggaṃ       dukkhūpasamagāminaṃ
      |24.192| Etaṃ kho saraṇaṃ khemaṃ             etaṃ saraṇamuttamaṃ
                        etaṃ saraṇamāgamma           sabbadukkhā pamuccati.
      |24.193| Dullabho purisājañño        na so sabbattha jāyati
                        yattha so jāyatī dhīro          taṃ kulaṃ sukhamedhati.
      |24.194| Sukho buddhānaṃ uppādo      sukhā saddhammadesanā
                        sukhā saṅghassa sāmaggī      samaggānaṃ tapo sukho.
      |24.195| Pūjārahe pūjayato               buddhe yadi ca sāvake
                        papañcasamatikkante         tiṇṇasokapariddave
      |24.196| te tādise pūjayato            nibbute akutobhaye
                        na sakkā puññaṃ saṅkhātuṃ    imettamapi kenaci.
                                  Buddhavaggo cuddasamo.
                                   Paṭhamakabhāṇavāraṃ.
                                            ---------
                        Dhammapadagāthāya paṇṇarasamo sukhavaggo
     [25] |25.197| 15 Susukhaṃ vata jīvāma       verinesu averino
                        verinesu manussesu              viharāma averino.
      |25.198| Susukhaṃ vata jīvāma                  āturesu anāturā
                        āturesu manussesu             viharāma anāturā.
      |25.199| Susukhaṃ vata jīvāma                  ussukesu anussukā
                        Ussukesu manussesu            viharāma anussukā.
      |25.200| Susukhaṃ vata jīvāma                  yesanno natthi kiñcanaṃ
                        pītibhakkhā bhavissāma          devā ābhassarā yathā.
      |25.201| Jayaṃ veraṃ pasavati                   dukkhaṃ seti parājito
                        upasanto sukhaṃ seti             hitvā jayaparājayaṃ.
      |25.202| Natthi rāgasamo aggi            natthi dosasamo kali
                        natthi khandhādisā 1- dukkhā  natthi santiparaṃ sukhaṃ.
      |25.203| Jighacchā paramā rogā           saṅkhārā paramā dukkhā
                        etaṃ ñatvā yathābhūtaṃ          nibbānaṃ paramaṃ sukhaṃ.
      |25.204| Ārogyaparamā lābhā          santuṭṭhīparamaṃ dhanaṃ
                        vissāsaparamā ñāti           nibbānaṃ paramaṃ sukhaṃ.
      |25.205| Pavivekarasaṃ pitvā                rasaṃ upasamassa ca
                        niddaro hoti nippāpo      dhammapītirasaṃ pivaṃ.
      |25.206| Sāhu dassanamariyānaṃ            sannivāso sadā sukho
                        adassanena bālānaṃ           niccameva sukhī siyā.
      |25.207| Bālasaṅgatacārī hi               dīghamaddhāna socati
                        dukkho bālehi saṃvāso        amitteneva sabbadā.
                        Dhīro ca sukhasaṃvāso               ñātīnaṃva samāgamo
      |25.208| tasmā hi
                              dhīrañca paññañca bahussutañca
@Footnote: 1 Po. Ma. khandhasamā.
                              Dhorayhasīlaṃ vatavantamariyaṃ
                              taṃ tādisaṃ sappurisaṃ sumedhaṃ
                              bhajetha nakkhattapathaṃva candimā.
                                    Sukhavaggo paṇṇarasamo.
                                             ------------
                           Dhammapadagāthāya soḷasamo piyavaggo
     [26] |26.209| 16 Ayoge yuñjamattānaṃ  yogasmiñca ayojayaṃ
                        atthaṃ hitvā piyaggāhī          pihetattānuyoginaṃ.
      |26.210| Mā piyehi samāgañchi             appiyehi kudācanaṃ
                        piyānaṃ adassanaṃ dukkhaṃ           appiyānañca dassanaṃ
      |26.211| tasmā piyaṃ na kayirātha             piyāpāyo hi pāpako
                        ganthā tesaṃ na vijjanti          yesaṃ natthi piyāppiyaṃ.
      |26.212| Piyato jāyatī soko                piyato jāyatī bhayaṃ
                        piyato vippamuttassa             natthi soko kuto bhayaṃ.
      |26.213| Pemato jāyatī soko              pemato jāyatī bhayaṃ
                        pemato vippamuttassa            natthi soko kuto bhayaṃ.
      |26.214| Ratiyā jāyatī soko                ratiyā jāyatī bhayaṃ
                        ratiyā vippamuttassa             natthi soko kuto bhayaṃ.
      |26.215| Kāmato jāyatī soko              kāmato jāyatī bhayaṃ
                        Kāmato vippamuttassa           natthi soko kuto bhayaṃ.
      |26.216| Taṇhāya jāyatī soko            taṇhāya jāyatī bhayaṃ
                        taṇhāya vippamuttassa         natthi soko kuto bhayaṃ.
      |26.217| Sīladassanasampannaṃ                dhammaṭṭhaṃ saccavādinaṃ 1-
                        attano kammakubbānaṃ          tañjano kurute piyaṃ.
      |26.218| Chandajāto anakkhāte            manasā ca phuṭho 2- siyā
                        kāme 3- ca apaṭibaddhacitto  uddhaṃsototi vuccati.
      |26.219| Cirappavāsiṃ purisaṃ                    dūrato sotthimāgataṃ
                        ñātī mittā suhajjā ca        abhinandanti āgataṃ
      |26.220| tatheva katapuññampi               asmā lokā paraṃ gataṃ
                        puññāni paṭigaṇhanti         piyaṃ ñātīva āgataṃ.
                                   Piyavaggo soḷasamo.
                                           ---------
                         Dhammapadagāthāya sattarasamo kodhavaggo
     [27] |27.221| 17 Kodhaṃ jahe vippajaheyya mānaṃ
                        saññojanaṃ sabbamatikkameyya
                        tannāmarūpasmiṃ asajjamānaṃ
                        akiñcanaṃ nānupatanti dukkhā.
      |27.222| Yo ve uppatitaṃ kodhaṃ             rathaṃ bhantaṃva dhāraye 4-
@Footnote: 1 Ma. Yu. saccavedinaṃ .    2 Ma. Yu. phuṭo .    3 Ma. Yu. kāmesu ca.
@4 Ma. vāraye.
                        Tamahaṃ sārathiṃ brūmi              rasmiggāho itaro jano.
      |27.223| Akkodhena jine kodhaṃ            asādhuṃ sādhunā jine
                        jine kadariyaṃ dānena            saccenālikavādinaṃ.
      |27.224| Saccaṃ bhaṇe na kujjheyya        dajjā appasmi 1- yācito
                        etehi tīhi ṭhānehi             gacche devāna santike.
      |27.225| Ahiṃsakā ye munayo               niccaṃ kāyena saṃvutā
                        te yanti accutaṃ ṭhānaṃ          yattha gantvā na socare.
      |27.226| Sadā jāgaramānānaṃ             ahorattānusikkhinaṃ
                        nibbānaṃ adhimuttānaṃ         atthaṃ gacchanti āsavā.
      |27.227| Porāṇametaṃ atula               netaṃ ajjatanāmiva
                        nindanti tuṇhimāsīnaṃ        nindanti bahubhāṇinaṃ
                        mitabhāṇimpi nindanti        natthi loke anindito.
      |27.228| Na cāhu na ca bhavissati           na cetarahi vijjati
                        ekantaṃ nindito poso       ekantaṃ vā pasaṃsito
      |27.229| yañce viññū pasaṃsanti         anuvicca suve suve
                        acchiddavuttiṃ medhāviṃ          paññāsīlasamāhitaṃ
      |27.230| nekkhaṃ jambonadasseva          ko taṃ ninditumarahati
                        devāpi naṃ pasaṃsanti            brahmunāpi pasaṃsito.
      |27.231| Kāyappakopaṃ rakkheyya          kāyena saṃvuto siyā
                        kāyaduccaritaṃ hitvā            kāyena sucaritaṃ care
@Footnote: 1 Ma. appampi
      |27.232| Vacīpakopaṃ rakkheyya               vācāya saṃvuto siyā
                        vacīduccaritaṃ hitvā              vācāya sucaritaṃ care
      |27.233| manopakopaṃ rakkheyya            manasā saṃvuto siyā
                        manoduccaritaṃ hitvā            manasā sucaritaṃ care
      |27.234| kāyena saṃvutā dhīrā              atho vācāya saṃvutā
                        manasā saṃvutā dhīrā             te ve suparisaṃvutā.
                                   Kodhavaggo sattarasamo.
                                             ----------
                      Dhammapadagāthāya aṭṭhārasamo malavaggo
     [28] |28.235| 18 Paṇḍupalāsovadānisi
                        yamapurisāpi ca taṃ 1- upaṭṭhitā
                        uyyogamukhe ca tiṭṭhasi
                        pātheyyampi ca te na vijjati.
       |28.236| So karohi dīpamattano
                        khippaṃ vāyama paṇḍito bhava
                        niddhantamalo anaṅgaṇo
                        dibbaṃ ariyabhūmimehisi 2-.
      |28.237| Upanītavayo va dānisi
@Footnote: 1 Po. Ma. te. .     2 Ma. ariyabhūmiṃ upehisi.
                        Sampayātosi yamassa santikaṃ
                        vāsopi ca te natthi antarā
                        pātheyyampi ca te na vijjati.
       |28.238| So karohi dīpamattano
                        khippaṃ vāyama paṇḍito bhava
                        niddhantamalo anaṅgaṇo
                        na puna jātijaraṃ upehisi.
      |28.239| Anupubbena medhāvī             thokaṃ thokaṃ khaṇe khaṇe
                        kammāro rajatasseva            niddhame malamattano.
      |28.240| Ayasā va malaṃ samuṭṭhitaṃ 1-
                        taduṭṭhāya tameva khādati
                        evaṃ atidhonacārinaṃ
                        sāni kammāni nayanti duggatiṃ.
      |28.241| Asajjhāyamalā mantā         anuṭṭhānamalā gharā
                        malaṃ vaṇṇassa kosajjaṃ         pamādo rakkhato malaṃ.
      |28.242| Malitthiyā duccaritaṃ               maccheraṃ dadato malaṃ
                        malā ve pāpakā dhammā      asmiṃ loke paramhi ca
      |28.243| tato malā malataraṃ                avijjā paramaṃ malaṃ
                        etaṃ malaṃ pahatvāna             nimmalā hotha bhikkhavo.
@Footnote: 1 samuṭṭhāyātipi.
      |28.244| Sujīvaṃ ahirikena                    kākasūrena dhaṃsinā
                        pakkhandinā pagabbhena        saṅkiliṭṭhena jīvitaṃ.
      |28.245| Hirīmatā ca dujjīvaṃ                niccaṃ sucigavesinā
                        alīnenāpagabbhena             suddhājīvena passatā.
      |28.246| Yo pāṇamatimāpeti             musāvādañca bhāsati
                        loke adinnaṃ ādiyati         paradārañca gacchati
      |28.247| surāmerayapānañca              yo naro anuyuñjati
                        idhevameso lokasmiṃ            mūlaṃ khanati attano.
      |28.248| Evaṃ bho purisa jānāhi          pāpadhammā asaññatā
                        mā taṃ lobho adhammo ca       ciraṃ dukkhāya randhayuṃ.
      |28.249| Dadāti ve yathāsaddhaṃ            yathāpasādanaṃ jano
                        tattha yo maṅkuto hoti         paresaṃ pānabhojane
                        na so divā vā rattiṃ vā       samādhiṃ adhigacchati.
      |28.250| Yassacetaṃ samucchinnaṃ            mulaghaccaṃ 1- samūhataṃ
                        sa ve divā vā rattiṃ vā        samādhiṃ adhigacchati.
      |28.251| Natthi rāgasamo aggi            natthi dosasamo gaho
                        natthi mohasamaṃ jālaṃ            natthi taṇhāsamā nadī.
      |28.252| Sudassaṃ vajjamaññesaṃ           attano pana duddasaṃ
                        paresaṃ hi so vajjāni            opunāti yathābhusaṃ
                        attano pana chādeti           kaliṃva kitavā saṭho.
@Footnote: 1 Po. mūlaghacchaṃ.
      |28.253| Paravajjānupassissa              niccaṃ ujjhānasaññino
                        āsavā tassa vaḍḍhanti       ārā so āsavakkhayā.
      |28.254| Ākāseva padaṃ natthi            samaṇo natthi bāhiro 1-
                        papañcābhiratā pajā           nippapañcā tathāgatā.
      |28.255| Ākāseva padaṃ natthi             samaṇo natthi bāhiro 2-
                        saṅkhārā sassatā natthi        natthi buddhānamiñjitaṃ.
                                  Malavaggo aṭṭhārasamo.
                                             -----------
                  Dhammapadagāthāya ekūnavīsatimo dhammaṭṭhavaggo
     [29] |29.256| 19 Na tena hoti dhammaṭṭho      yenatthaṃ sahasā naye
                        yo ca atthaṃ anatthañca       ubho niccheyya paṇḍito
      |29.257| asāhasena dhammena             samena nayatī pare
                        dhammassa gutto medhāvī      dhammaṭṭhoti pavuccati.
      |29.258| Na tena paṇḍito hoti         yāvatā bahu bhāsati
                        khemī averī abhayo              paṇḍitoti pavuccati.
      |29.259| Na tāvatā dhammadharo            yāvatā bahu bhāsati
                        yo ca appampi sutvāna      dhammaṃ kāyena passati
                        sa ve dhammadharo hoti           yo dhammaṃ nappamajjati.
      |29.260| Na tena thero hoti              yenassa palitaṃsiro.
@Footnote: 1-2 Ma. Yu. bāhire.
                        Paripakko vayo tassa          moghajiṇṇoti vuccati.
      |29.261| Yamhi saccañca dhammo ca      ahiṃsā saññamo damo
                        sa ve vantamalo dhīro           so theroti pavuccati.
      |29.262| Na vākkaraṇamattena            vaṇṇapokkharatāya vā
                        sādhurūpo naro hoti            issukī maccharī saṭho.
      |29.263| Yassa cetaṃ samucchinnaṃ           mūlaghaccaṃ samūhataṃ
                        sa vantadoso medhāvī         sādhurūpoti vuccati.
      |29.264| Na muṇḍakena samaṇo          abbato alikaṃ bhaṇaṃ
                        icchālobhasamāpanno       samaṇo kiṃ bhavissati.
      |29.265| Yo ca sameti pāpāni           aṇuṃthūlāni sabbaso
                        samitattā hi pāpānaṃ        samaṇoti pavuccati.
      |29.266| Na tena bhikkhu so hoti          yāvatā bhikkhate pare
                        vissaṃ dhammaṃ samādāya         bhikkhu hoti na tāvatā.
      |29.267| Yodha puññañca pāpañca    bāhetvā brahmacariyavā
                        saṅkhāya loke carati            sa ve bhikkhūti vuccati.
      |29.268| Na monena muni hoti            mūḷharūpo aviddasu
                        yo ca tulaṃva paggayha          varamādāya paṇḍito
      |29.269| pāpāni parivajjeti             sa muni tena so muni
                        yo munāti ubho loke        muni tena pavuccati.
      |29.270| Na tena ariyo hoti             yena pāṇāni hiṃsati.
                        Ahiṃsā sabbapāṇānaṃ        ariyoti pavuccati.
      |29.271| Na sīlabbatamattena            bāhusaccena vā pana
                        athavā samādhilābhena         vivittasayanena vā
      |29.272| phusāmi nekkhammasukhaṃ            aputhujjanasevitaṃ
                        bhikkhu vissāsamāpādi        appatto āsavakkhayaṃ.
                            Dhammaṭṭhavaggo ekūnavīsatimo.
                                        -------------
                      Dhammapadagāthāya vīsatimo maggavaggo
     [30] |30.273| 20 Maggānaṭṭhaṅgiko seṭṭho     saccānaṃ caturo padā
                        virāgo seṭṭho dhammānaṃ        dipadānañca cakkhumā
      |30.274| eseva maggo natthañño       dassanassa visuddhiyā.
                        Etañhi tumhe paṭipajjatha    mārassetaṃ 1- pamohanaṃ
      |30.275| etañhi tumhe paṭipannā     dukkhassantaṃ karissatha.
                        Akkhāto vo mayā maggo      aññāya sallasatthanaṃ 2-
      |30.276| tumhehi kiccaṃ ātappaṃ          akkhātāro tathāgatā
                        paṭipannā pamokkhanti         jhāyino mārabandhanā.
      |30.277| Sabbe saṅkhārā aniccāti      yadā paññāya passati
                        atha nibbindati dukkhe          esa maggo visuddhiyā.
      |30.278| Sabbe saṅkhārā dukkhāti        yadā paññāya passati
@Footnote: 1 Po. mārasenappamohanaṃ .     2 Ma. sallakantanaṃ. Yu. sallasanthanaṃ.
                        Atha nibbindati dukkhe          esa maggo visuddhiyā.
      |30.279| Sabbe dhammā anattāti        yadā paññāya passati
                        atha nibbindati dukkhe          esa maggo visuddhiyā.
          |30.280| Uṭṭhānakālamhi anuṭṭhahāno
                           yuvā balī ālasiyaṃ upeto
                           saṃsannasaṅkappamano kusīto
                           paññāya maggaṃ alaso na vindati.
          |30.281| Vācānurakkhī manasā susaṃvuto
                           kāyena ca akusalaṃ na kayirā
                           ete tayo kammapathe visodhaye
                           ārādhaye maggaṃ isippaveditaṃ.
      |30.282| Yogā ve jāyatī 1- bhūri 2- ayogā bhūrisaṅkhayo
                        etaṃ dvedhā pathaṃ ñatvā        bhavāya vibhavāya ca
                         tathattānaṃ niveseyya           yathā bhūri pavaḍḍhati.
      |30.283| Vanaṃ chindatha mā rukkhaṃ              vanato jāyatī bhayaṃ
                        chetvā vanañca vanathañca       nibbanā hotha bhikkhavo.
          |30.284| Yāvaṃ hi vanatho na chijjati
                           aṇumattopi narassa nārisu
                           paṭibaddhamano va tāva so
                           vaccho khīrapakova mātari.
@Footnote: 1 Yu. jāyate .     2 Yu. bhūrī.
           |30.285| Ucchinda sinehamattano
                           kumudaṃ sāradikaṃva pāṇinā
                           santimaggameva brūhaya
                           nibbānaṃ sugatena desitaṃ.
      |30.286| Idha vassaṃ vasissāmi               idha hemantagimhisu
                       iti bālo vicinteti              antarāyaṃ na bujjhati.
      |30.287| Taṃ puttapasusammattaṃ              byāsattamanasaṃ naraṃ
                       suttaṃ gāmaṃ mahoghova             maccu ādāya gacchati.
      |30.288| Na santi puttā tāṇāya        na pitā napi bandhavā
                       antakenādhipannassa            natthi ñātīsu tāṇatā
      |30.289| etamatthavasaṃ ñatvā              paṇḍito sīlasaṃvuto
                       nibbānagamanaṃ maggaṃ             khippameva visodhaye.
                                 Maggavaggo vīsatimo.
                                          -----------
             Dhammapadagāthāya ekavīsatimo pakiṇṇakavaggo
     [31] |31.290| 21 Mattāsukhapariccāgā  passe ce vipulaṃ sukhaṃ
                       caje mattāsukhaṃ dhīro           sampassaṃ vipulaṃ sukhaṃ.
      |31.291| Paradukkhūpadhānena              yo 1- attano sukhamicchati
                       verasaṃsaggasaṃsaṭṭho             verā so na parimuccati.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.
      |31.292| Yañhi kiccaṃ tadapaviddhaṃ       akiccaṃ pana kayirati 1-
                       unnaḷānaṃ pamattānaṃ        tesaṃ vaḍḍhanti āsavā.
      |31.293| Yesañca susamāraddhā         niccaṃ kāyagatā sati
                       akiccante na sevanti        kicce sātaccakārino
                       satānaṃ sampajānānaṃ         atthaṃ gacchanti āsavā.
      |31.294| Mātaraṃ pitaraṃ hantvā          rājāno dve ca khattiye
                       raṭṭhaṃ sānucaraṃ hantvā        anīgho yāti brāhmaṇo.
      |31.295| Mātaraṃ pitaraṃ hantvā          rājāno dve ca sotthiye
                       veyyagghapañcamaṃ hantvā  anīgho yāti brāhmaṇo.
      |31.296| Suppabuddhaṃ pabujjhanti       sadā gotamasāvakā
                       yesaṃ divā ca ratto ca         niccaṃ buddhagatā sati.
      |31.297| Suppabuddhaṃ pabujjhanti      sadā gotamasāvakā
                       yesaṃ divā ca ratto ca         niccaṃ dhammagatā sati.
      |31.298| Suppabuddhaṃ pabujjhanti      sadā gotamasāvakā
                       yesaṃ divā ca ratto ca         niccaṃ saṅghagatā sati.
      |31.299| Suppabuddhaṃ pabujjhanti      sadā gotamasāvakā
                       yesaṃ divā ca ratto ca         niccaṃ kāyagatā sati.
      |31.300| Suppabuddhaṃ pabujjhanti       sadā gotamasāvakā
                       yesaṃ divā ca ratto ca         ahiṃsāya rato mano.
      |31.301| Suppabuddhaṃ pabujjhanti       sadā gotamasāvakā
@Footnote: 1 Ma. karīyati.
                       Yesaṃ divā ca ratto ca         bhāvanāya rato mano.
      |31.302| Duppabbajjaṃ durabhiramaṃ        durāvāsā gharā dukkhā
                       dukkho samānasaṃvāso         dukkhānupatitaddhagū
                       tasmā na caddhagū siyā       na ca dukkhānupatito siyā.
      |31.303| Saddho sīlena sampanno     yasobhogasamappito
                       yaṃ yaṃ padesaṃ bhajati              tattha tattheva pūjito.
      |31.304| Dūre santo pakāsenti       himavantova pabbato
                       asantettha na dissanti      rattikhittā 1- yathā sarā.
      |31.305| Ekāsanaṃ ekaseyyaṃ           eko caramatandito
                       eko damayamattānaṃ          vanante ramito siyā.
                            Pakiṇṇakavaggo ekavīsatimo.
                                            -----------
              Dhammapadagāthāya dvāvīsatimo nirayavaggo
     [32] |32.306| 22 Abhūtavādī nirayaṃ upeti
                            yo vāpi katvā na karomīti cāha
                            ubhopi te pecca samā bhavanti
                            nihīnakammā manujā parattha.
      |32.307| Kāsāvakaṇṭhā bahavo        pāpadhammā asaññatā
                       pāpā pāpehi kammehi     nirayante upapajjare.
@Footnote: 1 aññattha rattiṃ khittātipi dissati.
      |32.308| Seyyo ayoguḷo bhutto     tatto aggisikhūpamo
                       yañce bhuñjeyya dussīlo  raṭṭhapiṇḍaṃ asaññato.
         |32.309| Cattāri ṭhānāni naro pamatto
                           āpajjatī paradārūpasevī
                           apuññalābhaṃ nanikāmaseyyaṃ
                           nindaṃ tatiyaṃ nirayaṃ catutthaṃ.
      |32.310| Apuññalābho ca gatī ca pāpikā
                           bhītassa bhītāya ratī ca thokikā
                           rājā ca daṇḍaṃ garukaṃ paṇeti
                           tasmā naro paradāraṃ na seve.
      |32.311| Kuso yathā duggahito          hatthamevānukantati
                       sāmaññaṃ dupparāmaṭṭhaṃ     nirayāyūpakaḍḍhati.
      |32.312| Yaṃ kiñci sithilaṃ kammaṃ          saṅkiliṭṭhañca yaṃ vataṃ
                       saṅkassaraṃ brahmacariyaṃ        na taṃ hoti mahapphalaṃ.
      |32.313| Kayirañce 1- kayirathenaṃ       daḷhamenaṃ parakkame
                       sithilo hi paribbājo          bhiyyo ākirate rajaṃ.
      |32.314| Akataṃ dukkataṃ seyyo          pacchā tappati dukkataṃ
                       katañca sukataṃ seyyo         yaṃ katvā nānutappati.
      |32.315| Nagaraṃ yathā paccantaṃ           guttaṃ santarabāhiraṃ
@Footnote: 1 kayirā ce kayirāthenantipi.
                       Evaṃ gopetha attānaṃ         khaṇo vo 1- mā upaccagā
                       khaṇātītā hi socanti         nirayamhi samappitā.
      |32.316| Alajjitāye lajjanti         lajjitāye na lajjare
                       micchādiṭṭhisamādānā      sattā gacchanti duggatiṃ.
      |32.317| Abhaye bhayadassino            bhaye ca abhayadassino
                       micchādiṭṭhisamādānā      sattā gacchanti duggatiṃ.
      |32.318| Avajje vajjamatino            vajje ca avajjadassino
                       micchādiṭṭhisamādānā      sattā gacchanti duggatiṃ.
      |32.319| Vajjañca vajjato ñatvā     avajjañca avajjato
                       sammādiṭṭhisamādānā      sattā gacchanti suggatiṃ.
                               Nirayavaggo dvāvīsatimo.
                                             --------
              Dhammapadagāthāya tevīsatimo nāgavaggo
     [33] |33.320| 23 Ahaṃ nāgova saṅgāme  cāpato patitaṃ saraṃ
                       ativākyantitikkhissaṃ        dussīlo hi bahujjano.
      |33.321| Dantaṃ nayanti samitiṃ           dantaṃ rājābhirūhati
                       danto seṭṭho manussesu    yotivākyantitikkhati.
      |33.322| Varamassatarā dantā           ājānīyā ca sindhavā
                       kuñjarā ca mahānāgā      attadanto tato varaṃ.
@Footnote: 1 Yu. ve.
      |33.323| Na hi etehi yānehi          gaccheyya agataṃ disaṃ
                       yathāttanā sudantena       danto dantena gacchati.
           |33.324| Dhanapālako nāma kuñjaro
                             kaṭukappabhedano dunnivārayo
                             baddho kabalaṃ na bhuñjati
                             sumarati nāgavanassa kuñjaro.
           |33.325| Middhī yadā hoti mahagghaso ca
                             niddāyitā samparivattasāyī
                             mahāvarāhova nivāpapuṭṭho
                             punappunaṃ gabbhamupeti mando.
      |33.326| Idaṃ pure cittamacāri cārikaṃ 1-
                             yenicchakaṃ yatthakāmaṃ yathāsukhaṃ
                             tadajjahaṃ niggahessāmi yoniso
                             hatthippabhinnaṃ viya aṃkusaggaho.
      |33.327| Appamādaratā hotha          sacittamanurakkhatha
                       duggā uddharathattānaṃ       paṅke sannova 2- kuñjaro.
            |33.328| Sace labhetha nipakaṃ sahāyaṃ
                             saddhiṃcaraṃ sādhuvihāridhīraṃ
                             abhibhuyya sabbāni parissayāni
                             careyya tenattamano satīmā.
@Footnote: 1 Yu. cāritaṃ .     2 Yu. sattova.
      |33.329| No ce labhetha nipakaṃ sahāyaṃ
                             saddhiṃcaraṃ sādhuvihāridhīraṃ
                             rājāva raṭṭhaṃ vijitaṃ pahāya
                             eko care mātaṅgaraññeva nāgo.
      |33.330| Ekassa caritaṃ seyyo          natthi bāle sahāyatā
                             eko care na ca pāpāni kayirā
                             appossukko mātaṅgaraññeva nāgo.
            |33.331| Atthamhi jātamhi sukhā sahāyā
                             tuṭṭhī sukhā yā itarītarena
                             puññaṃ sukhaṃ jīvitasaṅkhayamhi
                             sabbassa dukkhassa sukhaṃ pahānaṃ.
      |33.332| Sukhā matteyyatā loke     atho petteyyatā sukhā
                       sukhā sāmaññatā loke    atho brahmaññatā sukhā.
      |33.333| Sukhaṃ yāva jarā sīlaṃ              sukhā saddhā patiṭṭhitā
                       sukho paññāya paṭilābho    pāpānaṃ akaraṇaṃ sukhaṃ.
                                Nāgavaggo tevīsatimo.
                                         ---------
                 Dhammapadagāthāya catuvīsatimo taṇhāvaggo
     [34] |34.334| 24 Manujassa pamattacārino
                             taṇhā vaḍḍhati māluvā viya
                             so palavatī 1- hurāhuraṃ
                             phalamicchaṃva vanasmiṃ vānaro.
      |34.335| Yaṃ esā sahatī jammī          taṇhā loke visattikā
                       sokā tassa pavaḍḍhanti     abhivaḍḍhaṃva bīraṇaṃ.
      |34.336| Yo ce taṃ sahatī jammiṃ          taṇhaṃ loke duraccayaṃ
                       sokā tamhā papatanti      udabinduva pokkharā.
      |34.337| Taṃ vo vadāmi bhaddaṃ vo        yāvantettha samāgatā
                       taṇhāya mūlaṃ khaṇatha          usīratthova bīraṇaṃ.
                       Mā vo naḷaṃ va sotova         māro bhañji punappunaṃ.
           |34.338| Yathāpi mūle anupaddave daḷhe
                            chinnopi rukkho punareva rūhati
                            evampi taṇhānusaye anūhate
                            nibbattati dukkhamidaṃ punappunaṃ.
      |34.339| Yassa chattiṃsatīsotā            manāpassavanā bhusā
                       mahā 2- vahanti duddiṭṭhiṃ     saṅkappā rāganissitā.
@Footnote: 1 pariplavatītipi .       2 Yu. vāhāvahanti.
      |34.340| Savanti sabbadhī sotā         latā ubbhijja tiṭṭhati
                       tañca disvā lataṃ jātaṃ       mūlaṃ paññāya chindatha.
           |34.341| Saritāni sinehitāni ca
                             somanassāni bhavanti jantuno
                             te sātasitā sukhesino
                             te ve jātijarūpagā narā.
           |34.342| Tasiṇāya purakkhatā pajā
                             parisappanti sasova bādhito 1-
                             saññojanasaṅgasattā 2-
                             dukkhamupenti punappunaṃ cirāya.
           |34.343| Tasiṇāya purakkhatā pajā
                             parisappanti sasova bādhito 3-
                             tasmā tasiṇaṃ vinodaye
                             bhikkhu ākaṅkhaṃ 4- virāgamattano.
           |34.344| Yo nibbanaṭho vanādhimutto
                             vanamutto vanameva dhāvati
                             taṃ puggalameva passatha
                             mutto bandhanameva dhāvati.
           |34.345| Na taṃ daḷhaṃ bandhanamāhu dhīrā
                             yadāyasaṃ dārujaṃ pabbajañca
@Footnote: 1-3 Ma. banudhito. .    2 Ma. Yu. saññojanasaṅgasattakā .    4 Yu. ākaṅkhī.
                             Sārattarattā maṇikuṇḍalesu
                             puttesu dāresu ca yā apekkhā.
           |34.346| Etaṃ daḷhaṃ bandhanamāhu dhīrā
                             ohārinaṃ sithilaṃ duppamuñcaṃ
                             etaṃpi chetvāna paribbajanti
                             anapekkhino kāmasukhaṃ pahāya.
           |34.347| Ye rāgarattānupatanti sotaṃ
                             sayaṃ kataṃ makkaṭakova jālaṃ
                             etampi chetvāna vajanti dhīrā
                             anapekkhino sabbadukkhaṃ pahāya.
           |34.348| Muñca pure muñca pacchato
                             majjhe muñca bhavassa pāragū
                             sabbattha vimuttamānaso
                             na puna jātijaraṃ upehisi.
           |34.349| Vitakkamathitassa jantuno
                             tibbarāgassa subhānupassino
                             bhiyyo taṇhā pavaḍḍhati
                             esa kho daḷhaṃ karoti bandhanaṃ.
           |34.350| Vitakkūpasame ca yo rato
                             asubhaṃ bhāvayatī sadā sato
                             Esa kho vyantikāhati
                             esacchecchati 1- mārabandhanaṃ.
      |34.351| Niṭṭhaṃ gato asantāsī     vītataṇho anaṅgaṇo
                       acchindi bhavasallāni     antimoyaṃ samussayo.
      |34.352| Vītataṇho anādāno     niruttipadakovido
                       akkharānaṃ sannipātaṃ      jaññā pubbaparāni ca
                       sa ve antimasārīro        mahāpañño mahāpurisoti vuccati.
           |34.353| Sabbābhibhū sabbavidūhamasmi
                             sabbesu dhammesu anūpalitto
                             sabbañjaho taṇhakkhaye vimutto
                             sayaṃ abhiññāya kamuddiseyyaṃ.
           |34.354| Sabbadānaṃ dhammadānaṃ jināti
                             sabbaṃ rasaṃ dhammaraso jināti
                             sabbaṃ ratiṃ dhammaratī jināti
                             taṇhakkhayo sabbadukkhaṃ jināti.
      |34.355| Hananti bhogā dummedhaṃ      no 1- ce pāragavesino
                       bhogataṇhāya dummedho    hanti aññeva attanaṃ.
      |34.356| Tiṇadosāni khettāni       rāgadosā ayaṃ pajā
                       tasmā hi vītarāgesu         dinnaṃ hoti mahapphalaṃ.
@Footnote: 1 esacchindatītipi .      2 no ca itipi.
      |34.357| Tiṇadosāni khettāni        dosadosā ayaṃ pajā
                       tasmā hi vītadosesu         dinnaṃ hoti mahapphalaṃ.
      |34.358| Tiṇadosāni khettāni        mohadosā ayaṃ pajā
                       tasmā hi vītamohesu         dinnaṃ hoti mahapphalaṃ.
      |34.359| Tiṇadosāni khettāni       icchādosā ayaṃ pajā
                       tasmā hi vigaticchesu         dinnaṃ hoti mahapphalaṃ.
                               Taṇhāvaggo catuvīsatimo.
                                          ------------
                       Dhammapadagāthāya pañcavīsatimo bhikkhuvaggo
     [35] |35.360| 25 Cakkhunā saṃvaro sādhu  sādhu sotena saṃvaro
                       ghānena saṃvaro sādhu             sādhu jivhāya saṃvaro
      |35.361| kāyena saṃvaro sādhu              sādhu vācāya saṃvaro
                       manasā saṃvaro sādhu              sādhu sabbattha saṃvaro
                       sabbattha saṃvuto bhikkhu          sabbadukkhā pamuccati.
           |35.362| Hatthasaññato pādasaññato
                             vācāya saññato saññatattamo
                             ajjhattarato samāhito
                             eko santusito tamāhu bhikkhu 1-.
      |35.363| Yo mukhasaññato bhikkhu        mantabhāṇī anuddhato
                       atthaṃ dhammañca dīpeti         madhuraṃ tassa bhāsitaṃ.
@Footnote: 1 Ma. Yu. bhikkhuṃ.
      |35.364| Dhammārāmo dhammarato         dhammaṃ anuvicintayaṃ
                       dhammaṃ anussaraṃ bhikkhu            saddhammā na parihāyati.
      |35.365| Salābhaṃ nātimaññeyya        nāññesaṃ pihayañcare
                       aññesaṃ pihayaṃ bhikkhu          samādhiṃ nādhigacchati.
      |35.366| Appalābhopi ce bhikkhu         salābhaṃ nātimaññati
                       taṃ ve devā pasaṃsanti           suddhājīviṃ atanditaṃ.
      |35.367| Sabbaso nāmarūpasmiṃ           yassa natthi mamāyitaṃ
                       asatā ca na socati              sa ve bhikkhūti vuccati.
      |35.368| Mettāvihārī yo bhikkhu         pasanno buddhasāsane
                       adhigacche padaṃ santaṃ             saṅkhārūpasamaṃ sukhaṃ.
      |35.369| Siñca bhikkhu imaṃ nāvaṃ           sittā te lahumessati
                       chetvā rāgañca dosañca     tato nibbānamehisi.
      |35.370| Pañca chinde pañca jahe       pañca uttari bhāvaye
                       pañcasaṅgātigo bhikkhu          oghatiṇṇoti vuccati.
           |35.371| Jhāya bhikkhu mā ca pamādo
                             mā te kāmaguṇe bhamassu cittaṃ
                             mā lohaguḷaṃ gilī pamatto
                             mā kandi dukkhamidanti ḍayhamāno.
      |35.372| Natthi jhānaṃ apaññassa      paññā natthi ajhāyato 3-
                       yamhi jhānañca paññā ca  sa ve nibbānasantike.
@Footnote: 1 Po. ajhāyino.
      |35.373| Suññāgāraṃ paviṭṭhassa        santacittassa bhikkhuno
                       amānusī ratī hoti               sammā dhammaṃ vipassato.
      |35.374| Yato yato sammasati             khandhānaṃ udayabbayaṃ
                       labhatī pītipāmojjaṃ             amataṃ taṃ vijānataṃ.
      |35.375| Tatrāyamādi bhavati              idha paññassa bhikkhuno
                       indriyagutti 1- santuṭṭhī   pātimokkhe ca saṃvaro
      |35.376| mitte bhajassu kalyāṇe       suddhājīve atandite.
                       Paṭisanthāravuttyassa          ācārakusalo siyā
                       tato pāmojjabahulo          dukkhassantaṃ karissati 2-.
      |35.377| Vassikā viya pupphāni           maddavāni pamuñcati
                       evaṃ rāgañca dosañca         vippamuñcetha bhikkhavo.
      |35.378| Santakāyo santavāco         santamano susamāhito
                       vantalokāmiso bhikkhu          upasantoti vuccati.
      |35.379| Attanā codayattānaṃ          paṭimaṃsetamattanā
                       so attagutto satimā         sukhaṃ bhikkhu vihāhisi.
      |35.380| Attā hi attano nātho      attā hi attano gati
                       tasmā saññama attānaṃ     assaṃ bhadraṃva vāṇijo.
      |35.381| Pāmojjabahulo bhikkhu          pasanno buddhasāsane
                       adhigacche padaṃ santaṃ             saṅkhārūpasamaṃ sukhaṃ.
      |35.382| Yo have daharo bhikkhu            yuñjati buddhasāsane
@Footnote: 1 Yu. indriyagutto .  2 Po. karissasi.
                       So imaṃ lokaṃ pabhāseti         abbhā muttova candimā.
                                 Bhikkhuvaggo pañcavīsatimo.
                                             -----------
                     Dhammapadagāthāya chabbīsatimo brāhmaṇavaggo
     [36] |36.383| 26 Chinda sotaṃ parakkamma        kāme panūda brāhmaṇa
                       saṅkhārānaṃ khayaṃ ñatvā         akataññūsi brāhmaṇa.
      |36.384| Yadā dvayesu dhammesu          pāragū hoti brāhmaṇo
                       athassa sabbe saṃyogā         atthaṃ gacchanti jānato.
      |36.385| Yassa pāraṃ apāraṃ vā           pārāpāraṃ na vijjati
                       vītaddaraṃ visaññuttaṃ            tamahaṃ brūmi brāhmaṇaṃ.
      |36.386| Jhāyiṃ virajamāsīnaṃ                katakiccaṃ anāsavaṃ
                       uttamatthaṃ anuppattaṃ          tamahaṃ brūmi brāhmaṇaṃ.
      |36.387| Divā tapati ādicco            rattimābhāti candimā
                       sannaddho khattiyo tapati      jhāyī tapati brāhmaṇo
                       atha sabbamahorattiṃ             buddho tapati tejasā.
            |36.388| Bāhitapāpo hi brāhmaṇo
                             samacariyā samaṇoti vuccati
                             pabbājayamattano malaṃ
                             tasmā pabbajitoti vuccati.
      |36.389| Na brāhmaṇassa pahareyya   nāssa muñcetha brāhmaṇo
                       dhi brāhmaṇassa hantāraṃ     tato dhi yassa muñcati.
            |36.390| Na brāhmaṇassetadakiñci seyyo
                             yadānisedho manaso piyehi
                             yato yato hiṃsamano nivattati
                             tato tato sammatimeva dukkhaṃ.
      |36.391| Yassa kāyena vācāya          manasā natthi dukkataṃ
                       saṃvutaṃ tīhi ṭhānehi               tamahaṃ brūmi brāhmaṇaṃ.
      |36.392| Yamhā dhammaṃ vijāneyya       sammāsambuddhadesitaṃ
                       sakkaccaṃ naṃ namasseyya        aggihuttaṃva brāhmaṇo.
      |36.393| Na jaṭāhi na gottehi 1-     na jaccā hoti brāhmaṇo
                       yamhi saccañca dhammo ca     so sucī 2- so ca brāhmaṇo.
      |36.394| Kinte jaṭāhi dummedha         kinte ajinasāṭiyā
                       abbhantarante gahaṇaṃ         bāhiraṃ parimajjasi.
      |36.395| Paṃsukūladharaṃ jantuṃ                 kisandhamanisanthataṃ
                       ekaṃ vanasmiṃ jhāyantaṃ         tamahaṃ brūmi brāhmaṇaṃ.
      |36.396| Na cāhaṃ brāhmaṇaṃ brūmi     yonijaṃ mattisambhavaṃ
                       bhovādī nāma so hoti        sa ve hoti sakiñcano
                       akiñcanaṃ anādānaṃ           tamahaṃ brūmi brāhmaṇaṃ.
      |36.397| Sabbasaṃyojanaṃ chetvā          yo ve na paritassati
@Footnote: 1 Po. Ma. Yu. gotutena .   2 Yu. sukhī.
                       Saṅgātigaṃ visaṃyuttaṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.398| Chetvā naddhiṃ 1- varattañca  sandānaṃ 2- sahanukkamaṃ
                       ukkhittapalighaṃ buddhaṃ           tamahaṃ brūmi brāhmaṇaṃ.
      |36.399| Akkosaṃ vadhabandhañca          aduṭṭho yo titikkhati
                       khantībalaṃ balāṇīkaṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.400| Akkodhanaṃ vatavantaṃ              sīlavantaṃ anussadaṃ
                       dantaṃ antimasārīraṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.401| Vāri pokkharapatteva            āraggeriva sāsapo
                       yo na limpati kāmesu         tamahaṃ brūmi brāhmaṇaṃ.
      |36.402| Yo dukkhassa pajānāti        idheva khayamattano
                       pannabhāraṃ visaññuttaṃ        tamahaṃ brūmi brāhmaṇaṃ.
      |36.403| Gambhīrapaññaṃ medhāviṃ          maggāmaggassa kovidaṃ
                       uttamatthaṃ anuppattaṃ         tamahaṃ brūmi brāhmaṇaṃ.
      |36.404| Asaṃsaṭṭhaṃ gahaṭṭhehi             anāgārehi cūbhayaṃ
                       anokasāriṃ appicchaṃ           tamahaṃ brūmi brāhmaṇaṃ.
      |36.405| Nidhāya daṇḍaṃ bhūtesu           tasesu thāvaresu ca
                       yo na hanti na ghāteti        tamahaṃ brūmi brāhmaṇaṃ.
      |36.406| Aviruddhaṃ viruddhesu               attadaṇḍesu nibbutaṃ
                       sādānesu anādānaṃ         tamahaṃ brūmi brāhmaṇaṃ.
      |36.407| Yassa rāgo ca doso ca        māno makkho ca pātito
@Footnote: 1 Yu. nandī .  2 Yu. sandāmaṃ. Ma. Po. sandhānaṃ.
                       Sāsaporiva āraggā          tamahaṃ brūmi brāhmaṇaṃ.
      |36.408| Akakkasaṃ viññāpaniṃ          giraṃ saccaṃ udīraye
                       yāya nābhisaje kañci         tamahaṃ brūmi brāhmaṇaṃ.
      |36.409| Yodha dīghaṃ vā rassaṃ vā         aṇuṃ thūlaṃ subhāsubhaṃ
                       loke adinnaṃ nādiyati        tamahaṃ brūmi brāhmaṇaṃ.
      |36.410| Āsā yassa na vijjanti       asmiṃ loke paramhi ca
                       nirāsayaṃ 1- visaṃyuttaṃ          tamahaṃ brūmi brāhmaṇaṃ.
      |36.411| Yassālayā na vijjanti        aññāya akathaṅkathī
                       amatogadhaṃ anuppattaṃ          tamahaṃ brūmi brāhmaṇaṃ.
      |36.412| Yodha puññañca pāpañca ubho saṅgaṃ upaccagā
                       asokaṃ virajaṃ suddhaṃ               tamahaṃ brūmi brāhmaṇaṃ.
      |36.413| Candaṃva vimalaṃ suddhaṃ              vippasannamanāvilaṃ
                       nandibhavaparikkhīṇaṃ              tamahaṃ brūmi brāhmaṇaṃ.
      |36.414| Yo imaṃ palipathaṃ duggaṃ          saṃsāraṃ mohamaccagā
                       tiṇṇo pāragato jhāyī      anejo akathaṅkathī
                       anupādāya nibbuto          tamahaṃ brūmi brāhmaṇaṃ.
      |36.415| Yodha kāme pahantvāna       anāgāro paribbaje
                       kāmabhavaparikkhīṇaṃ               tamahaṃ brūmi brāhmaṇaṃ.
      |36.416| Yodha taṇhaṃ pahantvāna      anāgāro paribbaje
@Footnote: 1 nirāsāsantipi.
                       Taṇhābhavaparikkhīṇaṃ            tamahaṃ brūmi brāhmaṇaṃ.
      |36.417| Hitvā mānusakaṃ yogaṃ          dibbaṃ yogaṃ upaccagā
                       sabbayogavisaṃyuttaṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.418| Hitvā ratiñca aratiñca       sītibhūtaṃ nirūpadhiṃ
                       sabbalokābhibhuṃ vīraṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.419| Cutiṃ yo vedi sattānaṃ          upapattiñca sabbaso
                       asattaṃ sugataṃ buddhaṃ            tamahaṃ brūmi brāhmaṇaṃ.
      |36.420| Yassa gatiṃ na jānanti          devā gandhabbamānusā
                       khīṇāsavaṃ arahantaṃ              tamahaṃ brūmi brāhmaṇaṃ.
      |36.421| Yassa pure ca pacchā ca         majjhe ca natthi kiñcanaṃ
                       akiñcanaṃ anādānaṃ           tamahaṃ brūmi brāhmaṇaṃ.
      |36.422| Usabhaṃ pavaraṃ vīraṃ                   mahesiṃ vijitāvinaṃ
                       anejaṃ nhātakaṃ buddhaṃ         tamahaṃ brūmi brāhmaṇaṃ.
      |36.423| Pubbenivāsaṃ yo vedi         saggāpāyañca passati
                       atho jātikkhayaṃ patto        abhiññā vosito muni
                       sabbavositavosānaṃ            tamahaṃ brūmi brāhmaṇaṃ.
                               Brāhmaṇavaggo chabbīsatimo.
                                 Dhammapadagāthāya uddānaṃ
     [37] 27 Yamakaṃ appamadaṃ cittaṃ               pupphaṃ bālena paṇḍitaṃ
                  arahantaṃ sahassena                 pāpaṃ daṇḍena te dasa.
                  Jarā attā ca loko ca            buddhaṃ sukhaṃ piyena ca
                  kodhaṃ malañca dhammaṭṭhaṃ            maggavaggena vīsati.
                  Pakiṇṇaṃ nirayaṃ nāgo              taṇhaṃ bhikkhu ca brāhmaṇo
                  ete chabbīsatī vaggā             desitādiccabandhunā.
                  Yamake vīsatī gāthā                 appamādamhi dvādasa
                  ekādasā cittavagge             pupphavaggamhi soḷasa
                  bāle sattarasā gāthā           paṇḍitamhi catuddasa
                  arahante dasā gāthā             sahasse honti soḷasa
                  terasā pāpavaggamhi             daṇḍamhi dasa satta ca
                  ekādasā jarāvagge              attavaggamhi dvādasa
                  dvādasā lokavaggamhi           buddhavaggamhi soḷasa
                  sukhe ca piyavagge ca                 gāthāyo honti dvādasa
                  cuddasā kodhavaggamhi             malavaggekavīsati
                  sattarasā ca dhammaṭṭhe             maggavaggamhi 1- soḷasa
                  pakiṇṇe soḷasa gāthā           niraye nāge cuddasa
                  dvāvīsa 2- taṇhāvaggamhi    tevīsā bhikkhuvaggakā
                  cattāḷīsa ca gāthāyo            brāhmaṇe vaggamuttame
                  gāthāsatāni cattāri              tevīsā ca punāpare
                  dhammapade nipātamhi              desitādiccabandhunā.
                                    Dhammapadaṃ niṭṭhitaṃ.
@Footnote: 1 maggavagge aḍḍhaaṭṭhārasa gāthāti dissati .  2 taṇhāvagge sattavīsati gāthāti
@dissati.
                        Suttantapiṭake khuddakanikāyassa
                                         udānaṃ
                                          -----
               namo tassa bhagavato arahato sammāsambuddhassa.
                                   Paṭhamo bodhivaggo
     [38]  /khu.u./  1  Evamme  sutaṃ. Ekaṃ samayaṃ bhagavā uruvelāyaṃ
viharati   najjā   nerañjarāya   tīre  bodhirukkhamūle  paṭhamābhisambuddho .
Tena   kho   pana   samayena   bhagavā   sattāhaṃ  ekapallaṅkena  nisinno
hoti   vimuttisukhaṃ   paṭisaṃvedī   .   atha   kho  bhagavā  tassa  sattāhassa
accayena    tamhā    samādhimhā   vuṭṭhahitvā   rattiyā   paṭhamaṃ   yāmaṃ
paṭiccasamuppādaṃ anulomaṃ sādhukaṃ manasākāsi
     {38.1}  iti  imasmiṃ  sati  idaṃ  hoti imassuppādā idaṃ uppajjati
yadidaṃ      avijjāpaccayā     saṅkhārā     saṅkhārapaccayā     viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso   phassapaccayā   vedanā   vedanāpaccayā   taṇhā   taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa
kevalassa   1-   dukkhakkhandhassa   samudayo   hotīti  .  atha  kho  bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
               Yadā have pātubhavanti dhammā
               ātāpino jhāyato brāhmaṇassa
               athassa kaṅkhā vapayanti sabbā
               yato pajānāti sahetudhammanti. Suttaṃ paṭhamaṃ.
     [39]  2  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā uruvelāyaṃ viharati
najjā   nerañjarāya   tīre   bodhirukkhamūle   paṭhamābhisambuddho  .  tena
kho   pana   samayena   bhagavā   sattāhaṃ   ekapallaṅkena  nisinno  hoti
vimuttisukhaṃ   paṭisaṃvedī   .  atha  kho  bhagavā  tassa  sattāhassa  accayena
tamhā   samādhimhā   vuṭṭhahitvā   rattiyā  majjhimaṃ  yāmaṃ  paṭiccasamuppādaṃ
paṭilomaṃ sādhukaṃ manasākāsi
     {39.1}  iti  imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati
yadidaṃ   avijjānirodhā   saṅkhāranirodho   saṅkhāranirodhā   viññāṇanirodho
viññāṇanirodhā     nāmarūpanirodho     nāmarūpanirodhā    saḷāyatananirodho
saḷāyatananirodhā  phassanirodho  phassanirodhā  vedanānirodho  vedanānirodhā
taṇhānirodho     taṇhānirodhā     upādānanirodho     upādānanirodhā
bhavanirodho     bhavanirodhā     jātinirodho     jātinirodhā    jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā         nirujjhanti         evametassa
kevalassa    dukkhakkhandhassa   nirodho   hotīti   .   atha   kho   bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               yadā have pātubhavanti dhammā
               Ātāpino jhāyato brāhmaṇassa
               athassa kaṅkhā vapayanti sabbā
               yato khayaṃ paccayānaṃ avedīti. Dutiyaṃ.
     [40]   3   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ
viharati   najjā   nerañjarāya   tīre  bodhirukkhamūle  paṭhamābhisambuddho .
Tena   kho   pana   samayena   bhagavā   sattāhaṃ  ekapallaṅkena  nisinno
hoti   vimuttisukhaṃ   paṭisaṃvedī   .   atha   kho  bhagavā  tassa  sattāhassa
accayena    tamhā   samādhimhā   vuṭṭhahitvā   rattiyā   pacchimaṃ   yāmaṃ
paṭiccasamuppādaṃ anulomapaṭilomaṃ sādhukaṃ manasākāsi
     {40.1}  iti  imasmiṃ  sati  idaṃ  hoti imassuppādā idaṃ uppajjati
imasmiṃ  asati  idaṃ  na hoti imassa nirodhā idaṃ nirujjhati yadidaṃ avijjāpaccayā
saṅkhārā     saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā    nāmarūpaṃ
nāmarūpapaccayā    saḷāyatanaṃ    saḷāyatanapaccayā    phasso    phassapaccayā
vedanā      vedanāpaccayā     taṇhā     taṇhāpaccayā     upādānaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa    kevalassa
dukkhakkhandhassa samudayo hoti.
     {40.2}   Avijjāya   tveva  asesavirāganirodhā  saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho     viññāṇanirodhā     nāmarūpanirodho
nāmarūpanirodhā     saḷāyatananirodho     saḷāyatananirodhā     phassanirodho
phassanirodhā      vedanānirodho      vedanānirodhā      taṇhānirodho
Taṇhānirodhā      upādānanirodho      upādānanirodhā     bhavanirodho
bhavanirodhā    jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkha-
domanassupāyāsā        nirujjhanti       evametassa       kevalassa
dukkhakkhandhassa    nirodho   hotīti   .   atha   kho   bhagavā   etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               yadā have pātubhavanti dhammā
               ātāpino jhāyato brāhmaṇassa
               vidhūpayaṃ tiṭṭhati mārasenaṃ
               suriyova obhāsayamantalikkhanti. Tatiyaṃ.
     [41]   4   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ
viharati   najjā  nerañjarāya  tīre  ajapālanigrodhe  paṭhamābhisambuddho .
Tena   kho   pana   samayena   bhagavā   sattāhaṃ  ekapallaṅkena  nisinno
hoti   vimuttisukhaṃ   paṭisaṃvedī   .   atha   kho  bhagavā  tassa  sattāhassa
accayena    tamhā   samādhimhā   vuṭṭhāsi   .   atha   kho   aññataro
huhuṃkajātiko   1-   brāhmaṇo  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhito  kho  so  brāhmaṇo  bhagavantaṃ
etadavoca   kittāvatā   nukho   bho   gotama  brāhmaṇo  hoti  katame
ca   pana   brāhmaṇakaraṇā   dhammāti   .   atha   kho  bhagavā  etamatthaṃ
@Footnote: 1 huṃhuṃkajātikotipi.
Viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               yo brāhmaṇo bāhitapāpadhammo
               nihuhuṃko nikkasāvo yatatto
               vedantagū vusitabrahmacariyo
               dhammena so brāhmaṇo 1- brahmavādaṃ vadeyya
               yassussadā natthi kuhiñci loketi. Catutthaṃ.
     [42]   5   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana
samayena   āyasmā   ca   sārīputto   āyasmā   ca  mahāmoggallāno
āyasmā   ca   mahākassapo   āyasmā   ca   mahākaccāno   āyasmā
ca   mahākoṭṭhito   āyasmā  ca  mahākappino  āyasmā  ca  mahācundo
āyasmā  ca  anuruddho  āyasmā  2-  ca  revato  āyasmā  ca nando
yena bhagavā tenupasaṅkamiṃsu.
     {42.1}    Addasā   kho   bhagavā   āyasmante   dūrato   va
āgacchante    disvāna    bhikkhū    āmantesi   ete   3-   bhikkhave
brāhmaṇā   āgacchanti   ete   bhikkhave   brāhmaṇā  āgacchantīti .
Evaṃ   vutte   aññataro   brāhmaṇajātiko   bhikkhu  bhagavantaṃ  etadavoca
kittāvatā    nukho    bhante    brāhmaṇo   hoti   katame   ca   pana
brāhmaṇakaraṇā   dhammāti   .   atha   kho   bhagavā   etamatthaṃ  viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
     bāhitvā    pāpake    dhamme    ye    caranti    sadā   satā
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Yu. .pe. āyasmā ca revato āyasmā ca devadatto
@āyasmā ca ānando .pe. iti dissati .  3 Ma. Yu. te.
Khīṇasaññojanā buddhā te ve lokasmi brāhmaṇāti. Pañcamaṃ.
     [43]  6   Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā rājagahe viharati
veḷuvane   kalandakanivāpe   .   tena   kho   pana   samayena  āyasmā
mahākassapo    pipphaliguhāyaṃ    viharati    ābādhiko    hoti    dukkhito
bāḷhagilāno   .   atha   kho  āyasmā  mahākassapo  aparena  samayena
tamhā   ābādhā   vuṭṭhāsi   .   atha   kho  āyasmato  mahākassapassa
tamhā   ābādhā   vuṭṭhitassa   etadahosi   yannūnāhaṃ  rājagahaṃ  piṇḍāya
pāviseyyanti.
     {43.1}  Tena  kho  pana samayena pañcamattāni devatāsatāni ussukaṃ
āpannāni   honti   āyasmato   mahākassapassa   piṇḍapātapaṭilābhāya .
Athakho    āyasmā    mahākassapo   tāni   pañcamattāni   devatāsatāni
paṭikkhipitvā       pubbaṇhasamayaṃ       nivāsetvā      pattacīvaramādāya
rājagahaṃ     piṇḍāya     pāvisi     yena    daliddavisikhā    kapaṇavisikhā
pesakāravisikhā    .   addasā   kho   bhagavā   āyasmantaṃ   mahākassapaṃ
rājagahe     piṇḍāya     carantaṃ    yena    daliddavisikhā    kapaṇavisikhā
pesakāravisikhā   .  atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ
imaṃ udānaṃ udānesi
          anaññaposimaññātaṃ       dantaṃ sāre patiṭṭhitaṃ
          khīṇāsavaṃ vantadosaṃ             tamahaṃ brūmi brāhmaṇanti. Chaṭṭhaṃ.
     [44]  7  Evamme  sutaṃ  .  ekaṃ samayaṃ bhagavā pāvāyaṃ 1- viharati
@Footnote: 1 Yu. pāṭaliyaṃ.
Ajakalāpake   cetiye   ajakalāpakassa   yakkhassa   bhavane  .  tena  kho
pana   samayena   bhagavā   rattandhakāratimisāyaṃ  abbhokāse  nisinno  hoti
devo  ca  ekamekaṃ  phusāyati  .  atha  kho  ajakalāpako  yakkho bhagavato
bhayaṃ   chambhitattaṃ   lomahaṃsaṃ   uppādetukāmo   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavato   avidūre   tikkhattuṃ   akkulo   pakkulo   1-
akkulapakkulikaṃ akāsi eso te samaṇa pisācoti.
     {44.1}  Atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
            yadā sakesu dhammesu      pāragū hoti brāhmaṇo
          atha evaṃ 2- pisācañca    pakkulañcātivattatīti 3-. Sattamaṃ.
     [45]  8  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana samayena āyasmā
saṅgāmaji   sāvatthiṃ   anuppatto   hoti  bhagavantaṃ  dassanāya  .  assosi
kho   āyasmato   saṅgāmajissa   purāṇadutiyikā   ayyo   kira  saṅgāmaji
sāvatthiṃ anuppattoti. Sā dārakaṃ ādāya jetavanaṃ agamāsi.
     {45.1}  Tena  kho  pana  samayena  āyasmā saṅgāmaji aññatarasmiṃ
rukkhamūle   divāvihāre   4-   nisinno   hoti   atha   kho  āyasmato
saṅgāmajissa    purāṇadutiyikā    yenāyasmā    saṅgāmaji    tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ    saṅgāmajiṃ    etadavoca    khuddaputtaṃ   hi
samaṇa   posa   manti   .   evaṃ   vutte   āyasmā   saṅgāmaji  tuṇhī
ahosi    .   dutiyampi   kho   āyasmato   saṅgāmajissa   purāṇadutiyikā
@Footnote: 1 Ma. Yu. pakkūloti .  2 Ma. Yu. etaṃ .  3 Yu. bakkulañca ...
@4 Ma. Yu. divāvihāraṃ
Āyasmantaṃ   saṅgāmajiṃ   etadavoca  khuddaputtaṃ  hi  samaṇa  posa  manti .
Dutiyampi   kho   āyasmā   saṅgāmaji   tuṇhī   ahosi  .  tatiyampi  kho
āyasmato     saṅgāmajissa     purāṇadutiyikā    āyasmantaṃ    saṅgāmajiṃ
etadavoca   khuddaputtaṃ   hi   samaṇa   posa   manti   .   tatiyampi   kho
āyasmā    saṅgāmaji    tuṇhī    ahosi   .   atha   kho   āyasmato
saṅgāmajissa   purāṇadutiyikā  taṃ  dārakaṃ  ādāya  āyasmato  saṅgāmajissa
purato nikkhipitvā pakkāmi eso te samaṇa putto posa nanti.
     {45.2}  Atha  kho  āyasmā  saṅgāmaji taṃ dārakaṃ neva olokesi
nāpi   ālapi   .   atha   kho   āyasmato  saṅgāmajissa  purāṇadutiyikā
avidūre   1-  gantvā  apaloketī  addasāyasmantaṃ  saṅgāmajiṃ  taṃ  dārakaṃ
neva   olokentaṃ   nāpi  ālapantaṃ  disvānassā  etadahosi  na  cāyaṃ
samaṇo   puttenapi  apalokentī  .  tato  paṭinivattitvā  dārakaṃ  ādāya
pakkāmi    .   addasā   kho   bhagavā   dibbena   cakkhunā   visuddhena
atikkantamānusakena      āyasmato      saṅgāmajissa     purāṇadutiyikāya
evarūpampi   vippakāraṃ   .   atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ
velāyaṃ imaṃ udānaṃ udānesi
          āyantiṃ nābhinandati       pakkāmantiṃ na socati
          saṅgā saṅgāmajiṃ muttaṃ      tamahaṃ brūmi brāhmaṇanti. Aṭṭhamaṃ.
     [46]  9  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  gayāyaṃ  viharati
gayāsīse   .   tena   kho   pana   samayena   sambahulā  jaṭilā  sītāsu
@Footnote: 1 Ma. avidūraṃ.
Hemantikāsu   rattīsu   antaraṭṭhake   himapātasamaye   gayāyaṃ  ummujjantipi
nimmujjantipi    ummujjanimmujjampi    karonti    osiñcantipi   aggiṃpi
juhanti   iminā  suddhīti  .  addasā  kho  bhagavā  te  sambahule  jaṭile
sītāsu    hemantikāsu    rattīsu    antaraṭṭhake   himapātasamaye   gayāyaṃ
ummujjantepi     nimmujjantepi    ummujjanimmujjampi    1-    karonte
osiñcantepi   aggiṃpi   juhante   iminā   suddhīti  .  atha  kho  bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
        na udakena suci 2- hoti      bahvettha nhāyatī jano
        yamhi saccañca dhammo ca     so 3- sucī so ca brāhmaṇoti. Navamaṃ.
     [47]  10  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
bāhiyo   dārucīriyo   suppārake   paṭivasati   samuddatīre  sakkato  hoti
garukato   mānito   pūjito   apacito  4-  lābhī  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ.
     {47.1}  Atha  kho  bāhiyassa  dārucīriyassa rahogatassa paṭisallīnassa
evaṃ  cetaso  parivitakko  udapādi  ye  5-  kho  keci loke arahanto
vā    arahattamaggaṃ    vā   samāpannā   ahaṃ   tesaṃ   aññataroti  .
Atha       kho       bāhiyassa      dārucīriyassa      purāṇasālohitā
devatā    anukampikā    6-    atthakāmā    bāhiyassa    dārucīriyassa
cetasā     cetoparivitakkamaññāya     yena     bāhiyo     dārucīriyo
tenupasaṅkami   upasaṅkamitvā   bāhiyaṃ   dārucīriyaṃ   etadavoca  neva  kho
@Footnote: 1 Po. Yu. ummujjanimmujjaṃ karontepi. Ma. pisaddo natthi .  2 Ma. sucī.
@3 Po. so suci ceva brāhmaṇoti .  4 Po. asaññito .  5 Yu. ye nu.
@6 Po. anukampakāmā.
Tvaṃ    bāhiya   arahā   nāpi   arahattamaggaṃ   vā   samāpanno   sāpi
te   paṭipadā   natthi  yāya  tvaṃ  arahā  vā  assasi  1-  arahattamaggaṃ
vā  samāpannoti  .  atha  2-  ke  carahi  sadevake loke arahanto vā
arahattamaggaṃ   vā   samāpannāti   .  atthi  bāhiya  uttaresu  janapadesu
sāvatthī   nāma   nagaraṃ   tattha   so   bhagavā   etarahi   viharati  arahaṃ
sammāsambuddho   .   so   hi  bāhiya  bhagavā  arahā  ceva  arahattāya
ca   dhammaṃ  desetīti  .  atha  kho  bāhiyo  dārucīriyo  tāya  devatāya
saṃvejito    tāvadeva    suppārakamhā   pakkāmi   sabbattha   ekaratti-
parivāsena    3-    yena    bhagavā    sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa ārāme tenupasaṅkami.
     [48]   Tena   kho   pana  samayena  sambahulā  bhikkhū  abbhokāse
caṅkamanti   .   atha   kho   bāhiyo   dārucīriyo   yena   4-   bhikkhū
tenupasaṅkami   upasaṅkamitvā   te   bhikkhū  etadavoca  kahaṃ  nukho  bhante
etarahi    bhagavā    viharati    arahaṃ    sammāsambuddho   dassanakāmamhā
mayaṃ   taṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhanti   .  antaragharaṃ  paviṭṭho
kho bāhiya bhagavā piṇḍāyāti.
     {48.1}   Atha  kho  bāhiyo  dārucīriyo  taramānarūpo  jetavanā
nikkhamitvā     sāvatthiṃ     pavisitvā    addasa    bhagavantaṃ    sāvatthiyaṃ
piṇḍāya     carantaṃ     pāsādikaṃ     pāsādanīyaṃ     5-    santindriyaṃ
@Footnote: 1 Ma. Yu. assa .  2 Yu. kho .  3 Ma. yena sāvatthī jetavanaṃ anāthapiṇḍikassa
@ārāmo tenupasaṅkami .  4 Ma. Yu. yena te .  5 Po. pāsādiyaṃ.
@Ma. pāsādanīyaṃ. Yu. dassaniyaṃ.
Santamānasaṃ   uttamadamathasamathaṃ   anuppattaṃ   dantaṃ   guttaṃ   yatindriyaṃ   1-
nāgaṃ     disvāna     yena     bhagavā    tenupasaṅkami    upasaṅkamitvā
bhagavato   pāde   sirasā   nipatitvā  bhagavantaṃ  etadavoca  desetu  me
bhante   bhagavā   dhammaṃ   desetu   sugato   dhammaṃ   yaṃ  mamassa  dīgharattaṃ
hitāya sukhāyāti.
     [49]  Evaṃ  vutte  bhagavā  bāhiyaṃ  dārucīriyaṃ  etadavoca akālo
kho   tāva   bāhiya  antaragharaṃ  2-  paviṭṭhamhā  piṇḍāyāti  .  dutiyampi
kho   bāhiyo   dārucīriyo   bhagavantaṃ   etadavoca  dujjānaṃ  kho  panetaṃ
bhante    bhagavato   vā   jīvitantarāyānaṃ   mayhaṃ   vā   jīvitantarāyānaṃ
desetu   me   bhante   bhagavā   dhammaṃ   desetu   sugato   dhammaṃ   yaṃ
mamassa dīgharattaṃ hitāya sukhāyāti.
     {49.1}   Dutiyampi   kho   bhagavā  bāhiyaṃ  dārucīriyaṃ  etadavoca
akālo   kho   tāva   bāhiya   antaragharaṃ   paviṭṭhamhā   piṇḍāyāti .
Tatiyampi   kho   bāhiyo   dārucīriyo  bhagavantaṃ  etadavoca  dujjānaṃ  kho
panetaṃ   bhante  bhagavato  vā  jīvitantarāyānaṃ  mayhaṃ  vā  jīvitantarāyānaṃ
desetu   me   bhante  bhagavā  dhammaṃ  desetu  sugato  dhammaṃ  yaṃ  mamassa
dīgharattaṃ   hitāya   sukhāyāti   .   tasmā   tiha   te   bāhiya   evaṃ
sikkhitabbaṃ      diṭṭhe     diṭṭhamattaṃ     bhavissati     sute     sutamattaṃ
bhavissati     mute     mutamattaṃ     bhavissati    viññāte    viññātamattaṃ
bhavissatīti   evañhi   te   bāhiya   sikkhitabbaṃ   .    yato   3-  kho
te   bāhiya   diṭṭhe   diṭṭhamattaṃ   bhavissati   sute   sutamattaṃ   bhavissati
@Footnote: 1 Po. Yu. santindriyaṃ .  2 Yu. ayaṃ pāṭho natthi .  3 Po. tassa.
Mute     mutamattaṃ     bhavissati     viññāte    viññātamattaṃ    bhavissati
tato  tvaṃ  bāhiya  natthi  1-  yato  tvaṃ  bāhiya nevatthi 2- [3]- tato
tvaṃ  bāhiya  nevidha  na  huraṃ  na ubhayamantare 4- esevanto dukkhassāti.
Atha    kho    bāhiyassa    dārucīriyassa   bhagavato   imāya   saṅkhittāya
dhammadesanāya    tāvadeva   anupādāya   āsavehi   cittaṃ   vimucci  .
Atha   kho   bhagavā   bāhiyaṃ   dārucīriyaṃ   iminā  saṅkhittena  ovādena
ovaditvā pakkāmi.
     [50]   Atha   kho   acirapakkantassa   bhagavato   bāhiyaṃ  dārucīriyaṃ
gāvī   taruṇavacchā   adhipātetvā  5-  jīvitā  voropesi  .  atha  kho
bhagavā   sāvatthiyaṃ   piṇḍāya   caritvā   pacchābhattaṃ   piṇḍapātapaṭikkanto
sambahulehi    bhikkhūhi    saddhiṃ   nagaramhā   nikkhamitvā   addasa   bāhiyaṃ
dārucīriyaṃ    kālakataṃ   disvāna   bhikkhū   āmantesi   gaṇhātha   bhikkhave
bāhiyassa    dārucīriyassa    sarīrakaṃ    mañcakaṃ   āropetvā   nīharitvā
jhāpetha thūpañcassa karotha sabrahmacārī vo bhikkhave kālakatoti.
     {50.1} Evaṃ bhanteti kho te bhikkhū bhagavato paṭissutvā 6- bāhiyassa
dārucīriyassa    sarīrakaṃ    mañcakaṃ   āropetvā   nīharitvā   jhāpetvā
thūpañcassa    karitvā    yena    bhagavā    tenupasaṅkamiṃsu   upasaṅkamitvā
[7]-   Ekamantaṃ   nisīdiṃsu  ekamantaṃ  nisinnā  kho  te  bhikkhū  bhagavantaṃ
etadavocuṃ    daḍḍhaṃ    bhante    bāhiyassa   dārucīriyassa   sarīraṃ   thūpo
@Footnote: 1 Ma. na tena Yu. na tattha .  2 Ma. na tena Yu. nevattha.
@3 tato tvaṃ bāhiya na tattha. yato tvaṃ bāhiya na tattha.
@4 Ma. Yu. na ubhayamantarena. 5 Ma. adhipatitvā .  6 Yu. paṭisuṇitvā.
@7 Ma. Yu. bhagavantaṃ abhivādetvā.
Cassa   kato  tassa  kā  gati  ko  abhisamparāyoti  .  paṇḍito  bhikkhave
bāhiyo   dārucīriyo   paccapādi   1-   dhammassānudhammaṃ   na  ca  [2]-
dhammādhikaraṇaṃ viheseti 3- parinibbuto bhikkhave bāhiyo dārucīriyoti.
     {50.2}  Atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
          yattha āpo ca paṭhavī          tejo vāyo na gādhati
          na tattha sukkā jotanti     ādicco nappakāsati
          na tattha candimā bhāti       tamo tattha na vijjati.
          Yadā ca attanāvedi         muni monena brāhmaṇo
          atha rūpā arūpā ca            sukhadukkhā pamuccatīti. Dasamaṃ.
          [4]- ... ... ... ...              ... ... ... ... ... ... ...
                                 Bodhivaggo paṭhamo.
                                    Tassuddānaṃ
          tayo 5- ca bodhi nigrodho   te therā kassapena ca
          pāvāya 6- saṅgāmaji        jaṭilā bāhiyena te rasāti.
                      Udāne dutiyo muccalindavaggo
     [51]   1   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ
viharati   najjā   nerañjarāya   tīre  muccalindamūle  paṭhamābhisambuddho .
Tena   kho   pana   samayena   bhagavā   sattāhaṃ  ekapallaṅkena  nisinno
hoti  vimuttisukhaṃ  paṭisaṃvedī  .  tena  kho  pana  samayena  mahāakālamegho
@Footnote: 1 Po. paccuppādi .  2 Ma. Yu. maṃ .  3 Po. vihesati. Ma. vihesesi.
@4 Po. Ma. Yu. ayampi udāno vutto bhagavatā iti me sutanti .  5 Ma. tayo
@bodhī ca huṃhuṅko brāhmaṇā kassapena ca ajasaṅgāmajaṭilā bāhiyenāti terasāti.
@6 Yu. pāteḷī.
Udapādi   .   sattāhavaddalikā   sītavātā   duddanī   1-  .  atha  kho
muccalindo    nāgarājā    sakabhavanā    nikkhamitvā    bhagavato    kāyaṃ
sattakkhattuṃ    bhogehi    parikkhipitvā    upari    muddhani   mahantaṃ   phaṇaṃ
vihacca    aṭṭhāsi   mā   bhagavantaṃ   sītaṃ   mā   bhagavantaṃ   uṇhaṃ   mā
bhagavantaṃ   ḍaṃsamakasavātātapasiriṃsapasamphassāti   2-   .   atha   kho  bhagavā
tassa   sattāhassa   accayena   tamhā   samādhimhā   vuṭṭhāsi   .  atha
kho    muccalindo    nāgarājā   viddhaṃ   vigatabalāhakaṃ   devaṃ   viditvā
bhagavato  kāyaṃ  3-  bhogehi  niveṭhetvā  sakavaṇṇaṃ  abhinimmitvā  bhagavato
purato va aṭṭhāsi pañjaliko bhagavantaṃ namassamāno.
     {51.1} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          sukho viveko tuṭṭhassa          sutadhammassa passato
          abyāpajjaṃ sukhaṃ loke         pāṇabhūtesu saññamo 4-
          sukhā virāgatā loke           kāmānaṃ samatikkamo
          asmimānassa [5]- vinayo   etaṃ ve paramaṃ sukhanti. Paṭhamaṃ.
     [52]   2   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana
samayena     sambahulānaṃ     bhikkhūnaṃ    pacchābhattaṃ    piṇḍapātapaṭikkantānaṃ
upaṭṭhānasālāyaṃ    sannisinnānaṃ   sannipatitānaṃ   ayamantarākathā   udapādi
ko  nukho  āvuso  imesaṃ  dvinnaṃ  rājūnaṃ  mahaddhanataro vā mahābhogataro
vā     mahākosataro    vā    mahāvijitataro    vā    mahāvāhanataro
@Footnote: 1 Ma. Yu. duddinī .  2 Ma. ... sarīsapasamphassoti .  3 Ma. Yu. kāyā
@bhoge viniveṭhetvā sakavaṇṇaṃ paṭisaṃharitvā māṇavakavaṇṇaṃ abhinimminitvā .  4 Ma.
@4 Ma. Yu. saṃyamo .  5 Ma. Yu. yo.
Vā   mahabbalataro   vā   mahiddhikataro  vā  mahānubhāvataro  vā  rājā
vā   māgadho   seniyo  bimbisāro  rājā  vā  pasenadi  kosaloti .
Ayañcarahi  tesaṃ  bhikkhūnaṃ  antarākathā  1-  vippakatā  .  atha  kho bhagavā
sāyaṇhasamayaṃ      paṭisallānā     vuṭṭhito     yena     upaṭṭhānasālā
tenupasaṅkami    upasaṅkamitvā   paññatte   āsane   nisīdi   .   nisajja
kho   bhagavā   bhikkhū   āmantesi  kāya  nuttha  bhikkhave  etarahi  kathāya
sannisinnā sannipatitā kā ca pana vo antarākathā vippakatāti.
     {52.1}  Idha  bhante  amhākampi  pacchābhattaṃ piṇḍapātapaṭikkantānaṃ
upaṭṭhānasālāyaṃ      sannisinnānaṃ      sannipatitānaṃ      ayamantarākathā
udapādi  ko  nu  kho  āvuso  imesaṃ  dvinnaṃ  rājūnaṃ  mahaddhanataro  vā
mahābhogataro  vā  mahākosataro  vā  mahāvijitataro  vā  mahāvāhanataro
vā   mahabbalataro   vā   mahiddhikataro  vā  mahānubhāvataro  vā  rājā
vā   māgadho   seniyo   bimbisāro   rājā   vā  pasenadi  kosaloti
ayaṃ  kho  no  bhante  antarākathā  vippakatā  atha  bhagavā anuppattoti.
Na  khvetaṃ  bhikkhave  tumhākaṃ  paṭirūpaṃ  kulaputtānaṃ  saddhā  2-  agārasmā
anagāriyaṃ   pabbajitānaṃ   yaṃ   tumhe   evarūpaṃ   3-   kathaṃ   katheyyātha
sannipatitānaṃ   vo  bhikkhave  dvayaṃ  karaṇīyaṃ  dhammī  4-  vā  kathā  ariyo
vā   tuṇhībhāvoti   .   atha   kho   bhagavā   etamatthaṃ  viditvā  tāyaṃ
velāyaṃ imaṃ udānaṃ udānesi
          yañca kāmasukhaṃ loke           yañcidaṃ diviyaṃ sukhaṃ
@Footnote: 1 Ma. Yu. hoti .  2 Po. yu saddhāya .  3 Ma. Yu. evarūpiṃ.
@4 Po. Yu. dhammikathā vā.
          Taṇhakkhayasukhassa 1- te      kalaṃ nagghanti soḷasinti. Dutiyaṃ.
     [53]  3  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
sambahulā  kumārakā  antarā  ca  sāvatthiṃ  2-  antarā  ca  jetavanaṃ ahiṃ
daṇḍena   hananti   .   atha   kho   bhagavā   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisi   .  addasā  kho  bhagavā
te  3-  sambahule  kumārake  antarā  ca  sāvatthiṃ  antarā  ca jetavanaṃ
ahiṃ   daṇḍena   hanante  .  atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ
velāyaṃ imaṃ udānaṃ udānesi
          sukhakāmāni bhūtāni          yo daṇḍena vihiṃsati
          attano sukhamesāno        pecca so na labhate sukhaṃ.
          Sukhakāmāni bhūtāni          yo daṇḍena na hiṃsati
          attano sukhamesāno        pecca so labhate sukhanti. Tatiyaṃ.
     [54]   4   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana
samayena   bhagavā   sakkato   hoti   garukato   mānito  pūjito  apacito
lābhī        cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ      .
Bhikkhusaṅghopi   sakkato   hoti   garukato  mānito  pūjito  apacito  lābhī
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
Aññatitthiyā   pana   paribbājakā   asakkatā  honti  agarukatā  amānitā
@Footnote: 1 Ma. taṇhakkhayasukhassete kalaṃ nāgghanti .  2 Po. sāvatthiyaṃ antarā ca jetavane
@ahiṃ daṇḍehi .  3 Ma. Yu. ayaṃ pāṭho natthi.
Apūjitā  na  1-  apacitā  na  lābhino  cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ  .  atha  kho  te  aññatitthiyā  paribbājakā bhagavato
sakkāraṃ    asahamānā    bhikkhusaṅghassa   ca   gāme   ca   araññe   ca
bhikkhū   disvā   asabbhāhi   pharusāhi   vācāhi   akkosanti   paribhāsanti
rosenti   vihesanti   2-  .  atha  kho  sambahulā  bhikkhū  yena  bhagavā
tenusapaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ
etarahi   bhante   bhagavā  sakkato  hoti  3-  garukato  mānito  pūjito
apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
     {54.1}  Bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito
lābhī        cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ      .
Aññatitthiyā   pana   paribbājakā   asakkatā  honti  agarukatā  amānitā
apūjitā   na   apacitā   na   lābhino  cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ  .  atha  kho  te  bhante  aññatitthiyā  paribbājakā
bhagavato   sakkāraṃ   asahamānā   bhikkhusaṅghassa   ca   gāme  ca  araññe
ca   bhikkhusaṅghaṃ   4-   disvā   asabbhāhi   pharusāhi  vācāhi  akkosanti
paribhāsanti   rosenti   vihesanti   5-  .  atha  kho  bhagavā  etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               gāme araññe sukhadukkhaphuṭṭhā 6-
               nevattato no parato dahetha
@Footnote: 1 Ma. anapacitā .  2 Ma. vihesenti .  3 Po. Ma. Yu. ayaṃ pāṭho natthi.
@4 Ma. bhikkhū .  5 Ma. yu vihesentīti .  6 Ma. Yu. phuṭṭho.
               Phusanti phassā upadhiṃ paṭicca
               nirūpadhiṃ kena phuseyyu 1- phassāti. Catutthaṃ.
     [55]   5   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana
samayena    aññataro   icchānaṅgalako   upāsako   sāvatthiṃ   anuppatto
hoti   kenacideva   karaṇīyena   .   atha  kho  so  upāsako  sāvatthiyaṃ
taṃ    karaṇīyaṃ    tīretvā   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {55.1} Ekamantaṃ nisinnaṃ kho taṃ upāsakaṃ bhagavā etadavoca cirassaṃ kho
tvaṃ  upāsaka  imaṃ  pariyāyamakāsi  yadidaṃ idhāgamanāyāti. Cirapaṭikāhaṃ bhante
bhagavantaṃ   dassanāya  upasaṅkamitukāmo  apicāhaṃ  kehici  2-  kiccakaraṇīyehi
byāvaṭo  evāhaṃ  nāsakkhiṃ  bhagavantaṃ  dassanāya  upasaṅkamitunti . Atha kho
bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               sukhaṃ vata tassa na hoti kiñci
               saṅkhātadhammassa bahussutassa
               sakiñcanaṃ passa vihaññamānaṃ
               jano janamhi 3- paṭibandharūpoti. Pañcamaṃ.
     [56]   6   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
aññatarassa     paribbājakassa    daharā    māṇavikā    pajāpatī    hoti
@Footnote: 1 Yu. phuseyyuṃ .  2 Ma. āmeṇḍitaṃ .  3 Po. Ma. janasmiṃ.
Gabbhinī  upavijaññā  1-  .  atha  kho  sā  paribbājikā [2]- paribbājakaṃ
etadavoca   gaccha   tvaṃ   brāhmaṇa   telaṃ   āhara  yaṃ  me  vijātāya
bhavissatīti   .   evaṃ   vutte  so  paribbājako  paribbājikaṃ  etadavoca
kuto   panāhaṃ   bhotiyā   3-  telaṃ  āharāmīti  .  dutiyampi  kho  sā
paribbājikā    taṃ    paribbājakaṃ    etadavoca   gaccha   tvaṃ   brāhmaṇa
telaṃ   āhara   yaṃ   me   vijātāya   bhavissatīti  .  dutiyampi  kho  so
paribbājako   taṃ   paribbājikaṃ   etadavoca  kuto  panāhaṃ  bhotiyā  telaṃ
āharāmīti    .   tatiyampi   kho   sā   paribbājikā   taṃ   paribbājakaṃ
etadavoca   gaccha   tvaṃ   brāhmaṇa   telaṃ   āhara  yaṃ  me  vijātāya
bhavissatīti
     [57] Tena kho pana samayena rañño pasenadissa kosalassa koṭṭhāgāre
samaṇassa   vā   brāhmaṇassa  vā  sappissa  vā  telassa  vā  yāvadatthaṃ
pātuṃ   dīyati  no  nīharituṃ  .  atha  kho  tassa  paribbājakassa  etadahosi
rañño    kho    pana   pasenadissa   kosalassa   koṭṭhāgāre   samaṇassa
vā   brāhmaṇassa   vā   sappissa   vā  telassa  vā  yāvadatthaṃ  pātuṃ
dīyati   no   nīharituṃ   yannūnāhaṃ   4-   rañño   pasenadissa   kosalassa
koṭṭhāgāraṃ   gantvā   telassa   yāvadatthaṃ   pivitvā   gharaṃ  āgantvā
uggiritvāna   5-   dadeyyaṃ   yaṃ   imissā   vijātāya   bhavissatīti  .
Atha    kho    so    paribbājako    rañño    pasenadissa    kosalassa
koṭṭhāgāraṃ   gantvā   telassa   yāvadatthaṃ   pivitvā   gharaṃ  āgantvā
@Footnote: 1 Po. upajja vijaññā .  2 Ma. Yu. taṃ .  3 Ma. bhoti .  4 Po. kissa nukho.
@5 Po. ucchiditvāna. Ma. ucchadditvāna.
Neva  sakkoti  uddhaṃ  kātuṃ  na  pana  adho  .  so  dukkhāhi tippāhi 1-
kaṭukāhi   vedanāhi   phuṭṭho   āvaṭṭati   parivaṭṭati   ca   .  atha  kho
bhagavā     pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya    sāvatthiṃ
piṇḍāya   pāvisi   .   addasā   kho   bhagavā  taṃ  paribbājakaṃ  dukkhāhi
tippāhi kaṭukāhi vedanāhi phuṭṭhaṃ āvaṭṭamānaṃ parivaṭṭamānaṃ.
     {57.1}  Atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
               sukhino vata ye akiñcanā
               vedaguno hi janā akiñcanā
               sakiñcanaṃ passa vihaññamānaṃ
               jano janasmiṃ 2- paṭibaddhacittoti 3-. Chaṭṭhaṃ.
     [58]   7   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
aññatarassa   upāsakassa   ekaputtako   piyo   manāpo   kālakato  4-
hoti   .   atha   kho   sambahulā   upāsakā   allavatthā   allakesā
divādivassa    yena    bhagavā    tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinne   kho  te
upāsake   bhagavā   etadavoca   kinnu   tumhe   upāsakā   allavatthā
allakesā   idhūpasaṅkamitvā   5-   divādivassāti  .  evaṃ  vutte  so
upāsako  bhagavantaṃ  etadavoca  mayhaṃ  kho  bhagavā  6-  ekaputtako piyo
@Footnote: 1 Po. Ma. Yu. tibbāhi kharāhi .  2 Yu. janamhi .  3 Ma. Yu. paṭibandhacitto.
@4 Ma. Yu. kālaṅkato .  5 Ma. Yu. idhūpasaṅkamantā .  6 Ma. Yu. bhante.
Manāpo   kālakato   [1]-  mayaṃ  allavatthā  allakesā  idhūpasaṅkamantā
divādivassāti   .   atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ
imaṃ udānaṃ udānesi
               piyarūpassādagaddhitā 2- se
               devakāyā puthumānusā 3- ca
               aghāvino 4- parijunnā
               maccurājassa vasaṃ gacchanti.
               Ye ve divā ca ratto ca
               appamattā jahanti piyarūpaṃ
               te ve khaṇanti aghamūlaṃ
               maccuno āmisaṃ durativattanti. Sattamaṃ.
     [59]  8  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  kuṇḍiyāyaṃ  5-
viharati   kuṇḍiṭṭhānavane   6-   .  tena  kho  pana  samayena  suppavāsā
koliyadhītā   satta   vassāni   gabbhaṃ   dhāreti   sattāhaṃ  mūḷhagabbhā .
Sā   dukkhāhi   tippāhi   kaṭukāhi   vedanāhi   phuṭṭhā   tīhi  vitakkehi
adhivāseti  sammāsambuddho  vata  so  7-  bhagavā  yo  imassa evarūpassa
dukkhassa   pahānāya   dhammaṃ   deseti   supaṭipanno   vata  tassa  bhagavato
sāvakasaṅgho   yo   imassa   evarūpassa   dukkhassa   pahānāya  paṭipanno
susukhaṃ vata [8]- nibbānaṃ yatthidaṃ 9- evarūpaṃ dukkhaṃ na saṃvijjatīti.
@Footnote: 1 Ma. Yu. tena .  2 Po. piyarūpasātarūpagadhitā ye. Ma. piyarūpassādagadhitāse. Yu.
@piyarūpāsātagadhitā ve .  3 Po. puthumanusā ca. Ma. puthumanussā .  4 Po. ajhāvino
@parisajjanā .  5 Ma. kuṇḍikāyaṃ .  6 Ma. kuṇḍadhānavane .  7 Yu. bho.
@8 Ma. taṃ .  9 Po. Yu. yadidaṃ.
     [60]   Atha   kho   suppavāsā   koliyadhītā   sāmikaṃ  āmantesi
ehi    tvaṃ    ayyaputta   yena   bhagavā   tenupasaṅkama   upasaṅkamitvā
mama   vacanena   bhagavato  pāde  sirasā  vandāhi  appābādhaṃ  appātaṅkaṃ
lahuṭṭhānaṃ    balaṃ   phāsuvihāraṃ   puccha   suppavāsā   bhante   koliyadhītā
bhagavato   pāde   sirasā   vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ
balaṃ    phāsuvihāraṃ    pucchatīti    evañca   vadehi   suppavāsā   bhante
koliyadhītā   satta   vassāni   gabbhaṃ   dhāreti  sattāhaṃ  mūḷhagabbhā  sā
dukkhāhi    tippāhi    kaṭukāhi    vedanāhi    phuṭṭhā   tīhi   vitakkehi
adhivāseti   sammāsambuddho   vata   so  bhagavā  yo  imassa  evarūpassa
dukkhassa   pahānāya   dhammaṃ   deseti   supaṭipanno   vata  tassa  bhagavato
sāvakasaṅgho   yo   imassa   evarūpassa   dukkhassa   pahānāya  paṭipanno
susukhaṃ vata nibbānaṃ yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatīti.
     {60.1}  Paramanti kho 1- so koliyaputto suppavāsāya koliyadhītāya
paṭissutvā  2- yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ  nisīdi  3-  .  ekamantaṃ  nisinno  4- kho koliyaputto bhagavantaṃ
etadavoca   suppavāsā   bhante   koliyadhītā   bhagavato   pāde  sirasā
vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   pucchati
evañca   vadeti   suppavāsā  koliyadhītā  satta  vassāni  gabbhaṃ  dhāreti
sattāhaṃ    mūḷhagabbhā    sā   dukkhāhi   tippāhi   kaṭukāhi   vedanāhi
phuṭṭhā   tīhi   vitakkehi   adhivāseti   sammāsambuddho  vata  so  bhagavā
@Footnote: 1 Yu. khosaddo natthi .  2 Po. paṭisuṇitvā .  3 Po. Yu. aṭṭhāsi.
@4 Po. Yu. ṭhito.
Yo   imassa   evarūpassa  dukkhassa  pahānāya  dhammaṃ  deseti  supaṭipanno
vata   tassa   bhagavato   sāvakasaṅgho   yo   imassa  evarūpassa  dukkhassa
pahānāya   paṭipanno   susukhaṃ   vata   nibbānaṃ   yatthidaṃ   evarūpaṃ   dukkhaṃ
na    saṃvijjatīti   .   sukhinī   hotu   suppavāsā   koliyadhītā   arogā
arogaṃ   puttaṃ   vijāyatūti  .  saha  vacanā  ca  pana  bhagavato  suppavāsā
koliyadhītā   sukhinī   arogā   arogaṃ   puttaṃ  vijāyi  .  evaṃ  bhanteti
kho   so   koliyaputto   bhagavato   bhāsitaṃ   abhinanditvā   anumoditvā
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   yena   sakaṃ
gharaṃ tena paccāyāsi.
     {60.2}   Addasā  kho  so  koliyaputto  suppavāsaṃ  koliyadhītaraṃ
sukhiniṃ   arogaṃ   arogaṃ   puttaṃ   vijātaṃ  disvānassa  etadahosi  acchariyaṃ
vata   bho   abbhūtaṃ   vata   bho   tathāgatassa   mahiddhikatā  mahānubhāvatā
yatra   hi   nāmāyaṃ   suppavāsā   koliyadhītā   saha   vacanā   ca  pana
bhagavato   sukhinī   arogā   arogaṃ   puttaṃ   vijāyissatīti  1-  attamano
pamudito pitisomanassajāto ahosi.
     [61]  Atha  kho  suppavāsā  koliyadhītā  sāmikaṃ  āmantesi  ehi
tvaṃ    ayyaputta    yena    bhagavā   tenupasaṅkama   upasaṅkamitvā   mama
vacanena  bhagavato  pāde  sirasā  vandāhi  suppavāsā  bhante  koliyadhītā
bhagavato   pāde   sirasā   vandatīti  evañca  vadehi  suppavāsā  bhante
koliyadhītā   satta   vassāni   gabbhaṃ   dhāreti  2-  sattāhaṃ  mūḷhagabbhā
sā   etarahi   sukhinī   arogā   arogaṃ   puttaṃ  vijātā  sā  sattāhaṃ
@Footnote: 1 Yu. vijāyati .  2 Yu. dhāresi.
Buddhappamukhaṃ   bhikkhusaṅghaṃ   bhattena   nimanteti   adhivāsetu   kira   bhante
bhagavā  suppavāsāya  koliyadhītāya  satta  bhattāni  saddhiṃ  bhikkhusaṅghenāti.
Paramanti     kho     so    koliyaputto    suppavāsāya    koliyadhītāya
paṭissutvā    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   so
koliyaputto    bhagavantaṃ    etadavoca   suppavāsā   bhante   koliyadhītā
bhagavato   pāde   sirasā   vandati   evañca  vadeti  suppavāsā  bhante
koliyadhītā    satta    vassāni   gabbhaṃ   dhāresi   sattāhaṃ   mūḷhagabbhā
sā   etarahi   sukhinī   arogā   arogaṃ   puttaṃ  vijātā  sā  sattāhaṃ
buddhappamukhaṃ   bhikkhusaṅghaṃ   bhattena   nimanteti   adhivāsetu   kira   bhante
bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhiṃ bhikkhusaṅghenāti.
     [62]  Tena  kho  pana  samayena  aññatarena upāsakena buddhappamukho
bhikkhusaṅgho    svātanāya    bhattena   nimantito   hoti   .   so   ca
upāsako    āyasmato    mahāmoggallānassa   upaṭṭhāko    hoti  .
Atha   kho   bhagavā   āyasmantaṃ  mahāmoggallānaṃ  āmantesi  ehi  tvaṃ
moggallāna    yena    so    upāsako    tenupasaṅkama   upasaṅkamitvā
taṃ   upāsakaṃ   evaṃ   vadehi   suppavāsā   āvuso   koliyadhītā  satta
vassāni   gabbhaṃ   dhāresi   sattāhaṃ   mūḷhagabbhā   sā   etarahi  sukhinī
arogā   arogaṃ   puttaṃ   vijātā   sā  sattāhaṃ  buddhappamukhaṃ  bhikkhusaṅghaṃ
Bhattena   nimanteti   1-  karotu  suppavāsā  koliyadhītā  satta  bhattāni
pacchā  2-  so  karissati  tuyhaṃ  3- so upaṭṭhākoti. Evaṃ bhanteti kho
āyasmā    mahāmoggallāno    bhagavato    paṭissutvā    yena    so
upāsako    tenupasaṅkami    upasaṅkamitvā    taṃ    upāsakaṃ   etadavoca
suppavāsā   āvuso  koliyadhītā  satta  vassāni  gabbhaṃ  dhāresi  sattāhaṃ
mūḷhagabbhā   .   sā   etarahi   sukhinī  arogā  arogaṃ  puttaṃ  vijātā
sā    sattāhaṃ    buddhappamukhaṃ   bhikkhusaṅghaṃ   bhattena   nimanteti   karotu
suppavāsā koliyadhītā satta bhattāni pacchā tvaṃ karissasīti.
     {62.1}  Sace  me  bhante ayyo mahāmoggallāno tiṇṇaṃ dhammānaṃ
pāṭibhogo   bhogānañca   jīvitassa   ca   saddhāya  ca  karotu  suppavāsā
koliyadhītā  satta  bhattāni  pacchā  4-  karissāmīti . Dvinnaṃ kho te 5-
ahaṃ   āvuso   dhammānaṃ   pāṭibhogo   bhogānañca  jīvitassa  ca  saddhāya
pana  tvaṃ  yeva  pāṭibhogoti  .  sace 6- bhante ayyo mahāmoggallāno
dvinnaṃ    dhammānaṃ    pāṭibhogo    bhogānañca    jīvitassa   ca   karotu
suppavāsā koliyadhītā satta bhattāni pacchā karissāmīti.
     {62.2} Atha kho āyasmā mahāmoggallāno taṃ upāsakaṃ saññāpetvā
yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ etadavoca saññāto 7-
bhante  so  upāsako  [8]-  karotu  suppavāsā koliyadhītā satta bhattāni
pacchā   so   karissatīti   .  atha  kho  suppavāsā  koliyadhītā  sattāhaṃ
buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena    khādanīyena   bhojanīyena   sahatthā
@Footnote: 1 Yu. nimantesīti .  2 Ma. pacchā tvaṃ karissasīti .  3 Ma. Yu. tuyheso.
@4 Ma. Yu. pacchāhaṃ .  5 Po. tenāhaṃ. Yu. tesaṃ .  6 Ma. Yu. sace me.
@7 Ma. Yu. saññatto .  8 Ma. Yu. mayā.
Santappesi     sampavāresi    tañca    dārakaṃ    bhagavantaṃ    vandāpesi
bhikkhusaṅghaṃ  1-  .  atha  kho  āyasmā  sārīputto  taṃ  dārakaṃ etadavoca
kacci   vo   2-   dāraka   khamanīyaṃ   kacci   yāpanīyaṃ   kacci  na  kiñci
dukkhanti   .   kuto   me   bhante   sārīputta   khamanīyaṃ  kuto  yāpanīyaṃ
satta me vassāni lohitakucchiyā 3- vutthānīti.
     {62.3}  Atha kho suppavāsā koliyadhītā putto me dhammasenāpatinā
saddhiṃ   mantetīti   attamanā  pamuditā  pītisomanassajātā  ahosi  .  atha
kho   bhagavā   suppavāsaṃ   koliyadhītaraṃ   attamanaṃ  pamuditaṃ  pītisomanassajātaṃ
viditvā   suppavāsaṃ  koliyadhītaraṃ  etadavoca  iccheyyāsi  tvaṃ  suppavāse
aññampi  evarūpaṃ  puttanti  .  iccheyyāhaṃ  4-  bhante  bhagavā aññānipi
evarūpāni   satta   puttānīti   .  atha  kho  bhagavā  etamatthaṃ  viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          asātaṃ sātarūpena           piyarūpena appiyaṃ
          dukkhaṃ sukhassa rūpena         pamattamativattatīti. Aṭṭhamaṃ.
     [63]   9   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   pubbārāme  migāramātu  pāsāde  .  tena  kho  pana  samayena
visākhāya   migāramātuyā   kocideva  attho  raññe  pasenadimhi  kosale
paṭibaddho   5-  hoti  .  taṃ  rājā  pasenadi  kosalo  na  yathādhippāyaṃ
@Footnote: 1 Po. Ma. Yu. sabbañca bhikkhusaṅghaṃ .  2 Ma. Yu. te .  3 aṭṭhakathāyaṃ
@lohitakumbhiyā iti pāṭho. Ma. lohitakumbhiyaṃ .  4 Ma. Yu. iccheyyāmahaṃ.
@5 paṭibandhotipi pāṭho.
Tīreti  .  atha  kho  visākhā  migāramātā  divādivasseva 1- yena bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi  .  ekamantaṃ  nisinnaṃ  kho  visākhaṃ  migāramātaraṃ  bhagavā  etadavoca
handa   kuto   nu   tvaṃ  visākhe  āgacchasi  divādivassāti  .  idha  me
bhante    kocideva   attho   raññe   pasenadimhi   kosale   paṭibaddho
hoti   .   taṃ   rājā  pasenadi  kosalo  na  yathādhippāyaṃ  tīretīti .
Atha   kho   bhagavā   etamatthaṃ   viditvā   tāyaṃ   velāyaṃ  imaṃ  udānaṃ
udānesi
          sabbaṃ paravasaṃ dukkhaṃ              sabbaṃ issariyaṃ sukhaṃ
          sādhāraṇe vihaññanti       yogā hi duratikkamāti. Navamaṃ.
     [64]   10    Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  anupiyāyaṃ
viharati   ambavane   .   tena   kho   pana  samayena  āyasmā  bhaddiyo
kāḷigodhāya    putto    araññagatopi    rukkhamūlagatopi   suññāgāragatopi
abhikkhaṇaṃ   udānaṃ   udānesi   aho   sukhaṃ   aho   sukhanti  .  assosuṃ
kho   sambahulā   bhikkhū   āyasmato   bhaddiyassa   kāḷigodhāya   puttassa
araññagatassapi       rukkhamūlagatassapi      suññāgāragatassapi      abhikkhaṇaṃ
udānaṃ   udānentassa   aho   sukhaṃ   aho   sukhanti  .  sutvāna  tesaṃ
etadahosi   nissaṃsayaṃ   kho   āvuso   āyasmā   bhaddiyo  kāḷigodhāya
putto  anabhirato  brahmacariyaṃ  carati  yaṃsa  2-  pubbe  agārikabhūtassa  3-
rajjasukhaṃ      so     tamanussaramāno     araññagatopi     rukkhamūlagatopi
@Footnote: 1 Ma. divādivassa. Yu. divādivaseyeva .  2 Yu. yassa .  3 Po. Ma. agāriyabhūtassa.
Suññāgāragatopi    abhikkhaṇaṃ    udānaṃ    udānesi   aho   sukhaṃ   aho
sukhanti   .   atha   kho   sambahulā   bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  āyasmā  bhante  bhaddiyo
kāḷigodhāya    putto    araññagatopi    rukkhamūlagatopi   suññāgāragatopi
abhikkhaṇaṃ    udānaṃ    udānesi   aho   sukhaṃ   aho   sukhanti   nissaṃsayaṃ
kho bhaddiyo kāḷigodhāya putto anabhirato .pe. Aho sukhanti.
     [65]   Atha   kho   bhagavā   aññataraṃ   bhikkhuṃ   āmantesi  ehi
tvaṃ   bhikkhu   mama   vacanena   bhaddiyaṃ   bhikkhuṃ   āmantehi   satthā   taṃ
āvuso  bhaddiya  āmantetīti  .  evaṃ  bhanteti  kho  so  bhikkhu bhagavato
paṭissutvā   yenāyasmā   bhaddiyo   kāḷigodhāya   putto   tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ    bhaddiyaṃ   kāḷigodhāya   puttaṃ   etadavoca
satthā  taṃ  āvuso  bhaddiya  āmantetīti  .  evamāvusoti  kho āyasmā
bhaddiyo   kāḷigodhāya   putto  tassa  bhikkhuno  paṭissutvā  yena  bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {65.1}  Ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  bhaddiyaṃ  kāḷigodhāya
puttaṃ    bhagavā   etadavoca   saccaṃ   kira   tvaṃ   bhaddiya   araññagatopi
rukkhamūlagatopi     suññāgāragatopi     abhikkhaṇaṃ     udānaṃ     udānesi
aho   sukhaṃ   aho   sukhanti   .  evaṃ  bhanteti  .  kaṃ  1-  pana  tvaṃ
bhaddiya     atthavasaṃ     sampassamāno     araññagatopi     rukkhamūlagatopi
@Footnote: 1 Po. Ma. kiṃ pana.
Suññāgāragatopi    abhikkhaṇaṃ    udānaṃ    udānesi   aho   sukhaṃ   aho
sukhanti  .  pubbe  me  bhante  agārikabhūtassa  rajjasukhaṃ  1-  kārentassa
antopi   antepure   rakkhā   saṃvidahitā  2-  ahosi  bahipi  antepure
rakkhā    saṃvidahitā    ahosi    antopi    nagare   rakkhā   saṃvidahitā
ahosi   bahipi   nagare   rakkhā   saṃvidahitā   ahosi   antopi  janapade
rakkhā saṃvidahitā ahosi bahipi janapade rakkhā saṃvidahitā ahosi.
     {65.2}  So  kho  ahaṃ  bhante evaṃ rakkhito gopito santo bhīto
ubbiggo   ussaṅkī  utrāsī  3-  vihāsiṃ  etarahi  kho  panāhaṃ  bhante
araññagatopi   rukkhamūlagatopi   suññāgāragatopi   ekako   4-   abhīto
anubbiggo    anussaṅkī    anutrāsī   5-   appossukko   pannalomo
paradavutto  6-  migabhūtena  cetasā viharāmi. Imaṃ kho ahaṃ bhante atthavasaṃ
sampassamāno      araññagatopi      rukkhamūlagatopi     suññāgāragatopi
abhikkhaṇaṃ  udānaṃ  udānesiṃ  aho  sukhaṃ  aho  sukhanti  .  atha kho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               yassantarato na santi kopā
               iti bhavābhavatañca vītivatto
               taṃ vigatabhayaṃ sukhiṃ asokaṃ
               devā nānubhavanti dassanāyāti. Dasamaṃ.
                           Muccalindavaggo dutiyo.
@Footnote: 1 Po. Ma. rajjaṃ. Yu. rajjasukhaṃ karontassa .  2 Po. Ma. Yu. sabbavāresu
@susaṃvihitā. 3 Po. utrāso. Yu. utrasto .  4 Ma. eko .  5 Yu.
@anutrasto .  6 Ma. paradattavutto.
                                 Tassuddānaṃ
       muccalindo rājā daṇḍena    sakkāro upāsakena ca
       gabbhinī ekaputto ca             suppavāsā visākhā ca
                       kāḷigodhāya bhaddiyoti.
                               -------------
                      Udāne tatiyo nandavaggo
     [66]   1   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana
samayena   aññataro   bhikkhu   bhagavato   avidūre  nisinno  hoti  pallaṅkaṃ
ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya   purāṇakammavipākajaṃ  dukkhaṃ  tippaṃ  1-
[2]-   Kaṭukaṃ  vedanaṃ  adhivāsento  sato  sampajāno  avihaññamāno .
Addasā   kho   bhagavā   taṃ  bhikkhuṃ  avidūre  nisinnaṃ  pallaṅkaṃ  ābhujitvā
ujuṃ   kāyaṃ   paṇidhāya   purāṇakammavipākajaṃ   dukkhaṃ   tippaṃ   kaṭukaṃ  vedanaṃ
adhivāsentaṃ    sataṃ   sampajānaṃ   avihaññamānaṃ   .   atha   kho   bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               sabbakammajahassa bhikkhuno
               bhūnamānassa 3- purekkhataṃ rajaṃ
               amamassa ṭhitassa tādino
               attho natthi janaṃ lapetaveti. Suttaṃ paṭhamaṃ.
@Footnote: 1 Ma. tibbaṃ .  2 Po. Ma. Yu. kharaṃ .  3 Po. Ma. Yu. dhunamānassa.
     [67]   2   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
āyasmā    nando    bhagavato    bhātā    mātucchāputto   sambahulānaṃ
bhikkhūnaṃ   evaṃ   1-   ārocesi   anabhirato   ahaṃ  āvuso  brahmacariyaṃ
carāmi    na    sakkomi    brahmacariyaṃ   sandhāretuṃ   sikkhaṃ   paccakkhāya
hīnāyāvattissāmīti   .   atha   kho   aññataro   bhikkhu   yena   bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   so  bhikkhu  bhagavantaṃ  etadavoca
āyasmā   bhante   nando   bhagavato  bhātā  mātucchāputto  sambahulānaṃ
bhikkhūnaṃ   evaṃ   ārocesi   anabhirato  ahaṃ  āvuso  brahmacariyaṃ  carāmi
na sakkomi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti.
     {67.1}  Atha  kho  bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu
mama   vacanena   nandaṃ   bhikkhuṃ   āmantehi   satthā   taṃ  āvuso  nanda
āmantetīti   .   evaṃ   bhanteti  kho  so  bhikkhu  bhagavato  paṭissutvā
yenāyasmā    nando   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   nandaṃ
etadavoca  satthā  taṃ  āvuso  nanda  āmantetīti  .  evamāvusoti kho
āyasmā   nando  tassa  bhikkhuno  paṭissutvā  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   nandaṃ   bhagavā   etadavoca  saccaṃ  kira  tvaṃ
nanda   sambahulānaṃ   bhikkhūnaṃ   evaṃ   ārocesi  anabhirato  ahaṃ  āvuso
@Footnote: 1 Po. Ma. Yu. sabbavāresu evamārocesi.
.pe.   Hīnāyāvattissāmīti   .   evaṃ   bhanteti   .  kissa  pana  tvaṃ
nanda    anabhirato    brahmacariyaṃ    carasi    na    sakkosi   brahmacariyaṃ
sandhāretuṃ   sikkhaṃ  paccakkhāya  hīnāyāvattissasīti  .  sākiyānī  mama  1-
bhante    janapadakalyāṇī    gharā    nikkhamantassa    2-   upaḍḍhullikhitehi
kesehi    apaloketvā    maṃ    etadavoca    tuvaṭaṃ   kho   ayyaputta
āgaccheyyāsīti   so   kho   ahaṃ   bhante  taṃ  anussaramāno  anabhirato
brahmacariyaṃ  carāmi  na  sakkomi  brahmacariyaṃ  sandhāretuṃ  sikkhaṃ  paccakkhāya
hīnāyāvattissāmīti   .   atha   kho   bhagavā  āyasmantaṃ  nandaṃ  bāhāya
gahetvā   seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā  bāhaṃ
pasāreyya   pasāritaṃ   vā   bāhaṃ   sammiñjeyya   evamevaṃ   jetavane
antarahito devesu tāvatiṃsesu pāturahosi.
     [68]   Tena   kho   pana   samayena   pañcamattāni  accharāsatāni
sakkassa   devānamindassa   upaṭṭhānaṃ   āgatāni   honti  kakuṭapadāni .
Atha   3-   kho  bhagavā  āyasmantaṃ  nandaṃ  āmantesi  passasi  no  tvaṃ
nanda   imāni   pañca  accharāsatāni  kakuṭapadānīti  .  evaṃ  bhanteti .
Taṃ  4-  kiṃ  maññasi  nanda  katamā  nu  kho  abhirūpatarā  vā  dassanīyatarā
vā   pāsādikatarā   vā   sākiyānī   vā   janapadakalyāṇī  imāni  vā
pañca   accharāsatāni   kakuṭapadānīti   .  seyyathāpi  bhante  paluṭṭhamakkaṭī
kaṇṇanāsacchinnā    evameva    kho   bhante   sākiyānī   janapadakalyāṇī
@Footnote: 1 Po. Ma. Yu. maṃ .  2 Yu. nikkhamantaṃ .  3 Yu. tena kho .  4 Yu. ayaṃ pāṭho natthi.
Imesaṃ    pañcannaṃ    accharāsatānaṃ    upanidhāya    saṅkhyampi   na   1-
upeti   kalabhāgampi   na   upeti   upanidhimpi  na  upeti  2-  atha  kho
imāni   pañca   accharāsatāni   abhirūpatarāni   ceva   dassanīyatarāni   ca
pāsādikatarāni    cāti   .   abhirama   nanda   abhirama   nanda   ahante
pāṭibhogo    pañcannaṃ    accharāsatānaṃ   paṭilābhāya   kakuṭapadānanti  .
Sace  me  bhante  bhagavā  pāṭibhogo  pañcannaṃ  accharāsatānaṃ  paṭilābhāya
kakuṭapadānaṃ abhiramissāmahaṃ bhante bhagavā 3- brahmacariyeti 4-.
     {68.1}  Atha  kho  bhagavā  āyasmantaṃ  nandaṃ  bāhāya  gahetvā
seyyathāpi  nāma  balavā  puriso  sammiñjitaṃ  vā  bāhaṃ pasāreyya pasāritaṃ
vā   bāhaṃ   sammiñjeyya   evamevaṃ   devesu   tāvatiṃsesu  antarahito
jetavane   pāturahosi   .   assosuṃ  kho  bhikkhū  āyasmā  kira  nando
bhagavato   bhātā   mātucchāputto   accharānaṃ   hetu   brahmacariyaṃ  carati
bhagavā    kirassa    pāṭibhogo    pañcannaṃ    accharāsatānaṃ   paṭilābhāya
kakuṭapadānanti.
     [69]  Atha  kho  āyasmato  nandassa  sahāyakā  bhikkhū  āyasmantaṃ
nandaṃ   bhatakavādena   ca   upakkitavādena   5-  ca  samudācaranti  bhatako
kirāyasmā    nando    upakkitako    kirāyasmā    nando    accharānaṃ
hetu    brahmacariyaṃ    carati    bhagavā    kirassa   pāṭibhogo   pañcannaṃ
accharāsatānaṃ    paṭilābhāya   kakuṭapadānanti   .   atha   kho   āyasmā
@Footnote: 1 Ma. sabbavāresu noti dissati .  2 Sī. Yu. ayaṃ pāṭho natthi .  3 Ma. bhagavati.
@4 Po. brahmacariyanti .  5 Po. Ma. Yu. upakkitakavādena.
Nando    sahāyakānaṃ    bhikkhūnaṃ   bhatakavādena   ca   upakkitavādena   ca
aṭṭiyamāno   harāyamāno   jigucchamāno   eko   vūpakaṭṭho  appamatto
ātāpī   pahitatto   viharanto  1-  na  cirasseva  yassatthāya  kulaputtā
sammadeva      agārasmā      anagāriyaṃ      pabbajanti      tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja   vihāsi   khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti    abbhaññāsi   .   aññataro   kho   panāyasmā   nando
arahataṃ ahosi.
     [70]   Atha   kho  aññatarā  devatā  abhikkantāya  2-  rattiyā
abhikkantavaṇṇā    kevalakappaṃ    jetavanaṃ   obhāsetvā   yena   bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    avivādetvā    ekamantaṃ
aṭṭhāsi   .   ekamantaṃ   ṭhitā  kho  sā  devatā  bhagavantaṃ  etadavoca
āyasmā   bhante   nando   bhagavato   bhātā  mātucchāputto  āsavānaṃ
khayā    anāsavaṃ    cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ
abhiññā    sacchikatvā    upasampajja    viharatīti   .   bhagavatopi   ñāṇaṃ
udapādi   nando   āsavānaṃ   khayā   anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  viharatīti .
Atha    kho    āyasmā   nando   tassā   rattiyā   accayena   yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
ekamantaṃ      nisīdi      ekamantaṃ     nisinno     kho     āyasmā
@Footnote: 1 Yu. visārado .  2 Yu. atikkantāya.
Nando   bhagavantaṃ   etadavoca   yaṃ   me   bhante   bhagavā   pāṭibhogo
pañcannaṃ      accharāsatānaṃ     paṭilābhāya     kakuṭapadānaṃ     muñcāmahaṃ
bhante   bhagavantaṃ   etasmā   paṭissavāti   .   mayāpi  kho  te  nanda
cetasā   ceto   paricca   vidito   nando   āsavānaṃ   khayā  anāsavaṃ
cetovimuttiṃ     paññāvimuttiṃ     diṭṭheva     dhamme    sayaṃ    abhiññā
sacchikatvā     upasampajja     viharatīti    devatāpi    me    etamatthaṃ
ārocesi   āyasmā   bhante   nando  bhagavato  bhātā  mātucchāputto
āsavānaṃ    khayā    anāsavaṃ    cetovimuttiṃ    paññāvimuttiṃ    diṭṭheva
dhamme    sayaṃ    abhiññā    sacchikatvā   upasampajja   viharatīti   yadeva
kho   te   nanda   anupādāya   āsavehi  cittaṃ  vimuttaṃ  athāhaṃ  mutto
etasmā    paṭissavāti   .   atha   kho   bhagavā   etamatthaṃ   viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
       yassa tiṇṇo 1- kāmapaṅko  maddito kāmakaṇṭako
       mohakkhayaṃ anuppatto            sukhadukkhesu na vedhatī sa bhikkhūti. Dutiyaṃ.
     [71]  3  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
yasojappamukhāni     pañcamattāni    bhikkhusatāni    sāvatthiṃ    anuppattāni
honti  bhagavantaṃ  dassanāya  .  te  2-  ca  āgantukā bhikkhū nevāsikehi
bhikkhūhi     saddhiṃ     paṭisammodamānā     senāsanāni    paññāpayamānā
pattacīvarāni        paṭisāmayamānā       uccāsaddā       mahāsaddā
@Footnote: 1 Ma. Yu. nittiṇṇo paṅko .  2 Po. yato ca. Ma. tedha kho.
Ahesuṃ   .   atha   kho   bhagavā   āyasmantaṃ  ānandaṃ  āmantesi  ke
panete    ānanda    uccāsaddā    mahāsaddā    kevaṭṭā    maññe
macchavilopeti   1-   .   etāni   bhante  yasojappamukhāni  pañcamattāni
bhikkhusatāni   sāvatthiṃ   anuppattāni   bhagavantaṃ   dassanāya   te  2-  ca
āgantukā    bhikkhū    nevāsikehi    bhikkhūhi    saddhiṃ   paṭisammodamānā
senāsanāni       paññāpayamānā      pattacīvarāni      paṭisāmayamānā
uccāsaddā    mahāsaddāti    .    tenahānanda   mama   vacanena   te
bhikkhū āmantehi satthā āyasmante āmantetīti.
     {71.1}  Evaṃ  bhanteti kho āyasmā ānando bhagavato paṭissutvā
yena  te  bhikkhū  tenupasaṅkami  upasaṅkamitvā  te  bhikkhū etadavoca satthā
āyasmante   āmantetīti  .  evamāvusoti  kho  te  bhikkhū  āyasmato
ānandassa    paṭissutvā   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinne  kho
te   bhikkhū   bhagavā   etadavoca   kinnu   tumhe  bhikkhave  uccāsaddā
mahāsaddā kevaṭṭā maññe macchavilopeti.
     [72]   Evaṃ   vutte   āyasmā   yasojo  bhagavantaṃ  etadavoca
imāni    bhante    pañcamattāni    bhikkhusatāni    sāvatthiṃ   anuppattāni
bhagavantaṃ   dassanāya   teme   āgantukā   bhikkhū   nevāsikehi   bhikkhūhi
saddhiṃ    paṭisammodamānā    senāsanāni    paññāpayamānā   pattacīvarāni
paṭisāmayamānā    uccāsaddā    mahāsaddāti    .    gacchatha   bhikkhave
@Footnote: 1 Po. macchaṃ vilopentīti. Yu. macchaṃ vilopāti.
@2 Po. te āgantukā. Ma. tete. Yu. teme.
Vo  paṇāmemi  1-  na  vo  mama  santike  vatthabbanti  .  evaṃ bhanteti
kho    te    bhikkhū    bhagavato    paṭissutvā   uṭṭhāyāsanā   bhagavantaṃ
abhivādetvā    padakkhiṇaṃ    katvā    senāsanaṃ    paṭisāmetvā    2-
pattacīvaramādāya   yena  vajjī  tena  cārikaṃ  pakkamiṃsu  vajjīsu  anupubbena
cārikañcaramānā    yena    vaggumudānadī    tenupasaṅkamiṃsu   upasaṅkamitvā
vaggumudānadītīre paṇṇakuṭiyo karitvā vassaṃ upagacchiṃsu.
     [73]  Atha  kho  āyasmā  yasojo  vassūpagato  bhikkhū  āmantesi
bhagavatā     mayaṃ     āvuso     paṇāmitā    atthakāmena    hitesinā
anukampakena   anukampaṃ   upādāya   handa   mayaṃ   āvuso  tathā  vihāraṃ
kappema   yathā   no   viharataṃ   bhagavā   atthakāmo   3-  assāti .
Evamāvusoti  kho  te  bhikkhū  āyasmato  yasojassa  paccassosuṃ  .  atha
kho    te    bhikkhū    vūpakaṭṭhā    appamattā   ātāpino   pahitattā
viharantā tenevantaravassena sabbeyeva tisso vijjā sacchākaṃsu.
     [74]   Atha   kho  bhagavā  sāvatthiyaṃ  yathābhirantaṃ  viharitvā  yena
vesālī    tena    cārikaṃ    pakkāmi    anupubbena    cārikañcaramāno
yena  vesālī  tadavasari  .  tatra  sudaṃ  bhagavā  vesāliyaṃ viharati mahāvane
kūṭāgārasālāyaṃ    .    atha   kho   bhagavā   vaggumudātīriyānaṃ   bhikkhūnaṃ
cetasā   ceto   paricca   manasikaritvā  āyasmantaṃ  ānandaṃ  āmantesi
ālokajātā    viya    me    ānanda   esā   disā   obhāsajātā
viya    me   ānanda   esā   disā   yassaṃ   disāyaṃ   vaggumudātīriyā
@Footnote: 1 Ma. panāmemi vo .  2 Ma. saṃsāmetvā .  3 Po. Ma. Yu. attamano.
Bhikkhū    viharanti   gantuṃ   appaṭikkūlāsi   me   manasikātuṃ   pahiṇeyyāsi
tvaṃ  ānanda  vaggumudātīriyānaṃ  bhikkhūnaṃ  santike  dūtaṃ  satthā  āyasmante
āmanteti   satthā   āyasmantānaṃ   dassanakāmoti   .   evaṃ  bhanteti
kho    āyasmā    ānando   bhagavato   paṭissutvā   yena   aññataro
bhikkhu   tenupasaṅkami   upasaṅkamitvā   taṃ   bhikkhuṃ   etadavoca  ehi  tvaṃ
āvuso    yena    vaggumudātīriyā   bhikkhū   tenupasaṅkami   upasaṅkamitvā
vaggumudātīriye   bhikkhū   evaṃ   vadehi   satthā  āyasmante  āmanteti
satthā āyasmantānaṃ dassanakāmoti.
     {74.1} Evamāvusoti kho so bhikkhu āyasmato ānandassa paṭissutvā
seyyathāpi  nāma  balavā  puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā
bāhaṃ  sammiñjeyya  evamevaṃ  1-  mahāvane  kūṭāgārasālāyaṃ  antarahito
vaggumudāya   nadiyā   tīre   tesaṃ   bhikkhūnaṃ  purato  pāturahosi  .  atha
kho   so   bhikkhu  vaggumudātīriye  bhikkhū  etadavoca  satthā  āyasmante
āmanteti   2-   satthā  āyasmantānaṃ  dassanakāmoti  .  evamāvusoti
kho   te   bhikkhū   tassa   bhikkhuno  paṭissutvā  senāsanaṃ  paṭisāmetvā
pattacīvaramādāya    seyyathāpi    nāma    balavā    puriso    sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evamevaṃ
vaggumudāya    nadiyā    tīre   antarahitā   mahāvane   kūṭāgārasālāyaṃ
bhagavato sammukhe pāturahaṃsu 3-.
     [75]   Tena   kho  pana  samayena  bhagavā  āneñjena  samādhinā
@Footnote: 1 Ma. Yu. evameva .  2 Yu. āmantesi .  3 Po. Ma. Yu. pāturahesuṃ.
Nisinno   hoti   .   atha   kho  tesaṃ  bhikkhūnaṃ  etadahosi  katamena  nu
kho   bhagavā   vihārena   etarahi  viharatīti  .  atha  kho  tesaṃ  bhikkhūnaṃ
etadahosi   āneñjena   kho   bhagavā  vihārena  etarahi  viharatīti .
Sabbeva  āneñjena  samādhinā  nisīdiṃsu  .  atha  kho  āyasmā ānando
abhikkantāya   rattiyā   nikkhante   paṭhame  yāme  uṭṭhāyāsanā  ekaṃsaṃ
uttarāsaṅgaṃ   1-   katvā  yena  bhagavā  tenañjalimpaṇāmetvā  bhagavantaṃ
etadavoca    abhikkantā    bhante   ratti   nikkhanto   paṭhamo   yāmo
ciranisinnā     āgantukā     bhikkhū    paṭisammodatu    bhante    bhagavā
āgantukehi bhikkhūhīti. Evaṃ vutte bhagavā tuṇhī ahosi.
     {75.1}  Dutiyampi  kho  āyasmā  ānando  abhikkantāya rattiyā
nikkhante  majjhime  yāme  uṭṭhāyāsanā  ekaṃsaṃ  uttarāsaṅgaṃ katvā yena
bhagavā   tenañjalimpaṇāmetvā   bhagavantaṃ   etadavoca  abhikkantā  bhante
ratti    nikkhanto    majjhimo   yāmo   ciranisinnā   āgantukā   bhikkhū
paṭisammodatu   bhante   bhagavā   āgantukehi   bhikkhūhīti  .  dutiyampi  kho
bhagavā tuṇhī ahosi.
     {75.2}    Tatiyampi   kho   āyasmā   ānando   abhikkantāya
rattiyā   nikkhante   pacchime  yāme  uddhaste  2-  aruṇe  nandimukhiyā
rattiyā   uṭṭhāyāsanā   ekaṃsaṃ   uttarāsaṅgaṃ   katvā   yena   bhagavā
tenañjalimpaṇāmetvā     bhagavantaṃ    etadavoca    abhikkantā    bhante
ratti    nikkhanto    pacchimo    yāmo    uddhasto   aruṇo   nandimukhī
ratti    ciranisinnā   āgantukā   bhikkhū   paṭisammodatu   bhante   bhagavā
@Footnote: 1 Po. Yu. cīvaraṃ .  2 Yu. uddhate .  3 Po. Yu. cuddhato.
Āgantukehi  bhikkhūhīti  .  atha  kho  bhagavā  tamhā  samādhimhā vuṭṭhahitvā
āyasmantaṃ   ānandaṃ   āmantesi  sace  kho  tvaṃ  ānanda  jāneyyāsi
ettakampi  te  na  paṭibhāseyya  ahañcānanda  imāni  ca  pañcabhikkhusatāni
sabbeva   āneñjasamādhinā   nisinnāti   1-   .   atha   kho   bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               yassa jito kāmakaṇṭako
               akkoso ca vadho ca bandhanañca
               pabbato 2- viya so ṭhito anejo
               sukhadukkhesu na vedhatī sa bhikkhūti. Tatiyaṃ.
     [76]  4  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmā    sārīputto   bhagavato   avidūre   nisinno   hoti   pallaṅkaṃ
ābhujitvā   ujuṃ  kāyaṃ  paṇidhāya  parimukhaṃ  satiṃ  upaṭṭhapetvā  .  addasā
kho    bhagavā    āyasmantaṃ    sārīputtaṃ    avidūre   nisinnaṃ   pallaṅkaṃ
ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ  satiṃ  upaṭṭhapetvā  .  atha
kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          yathāpi pabbato selo       acalo supatiṭṭhito
          evaṃ mohakkhayā bhikkhu        pabbatova na vedhatīti. Catutthaṃ.
     [77]  5  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
@Footnote: 1 Po. Ma. Yu. nisīdimhā .  2 Ma. pabbatova.
Āyasmā   mahāmoggallāno   bhagavato  avidūre  nisinno  hoti  pallaṅkaṃ
ābhujitvā    ujuṃ    kāyaṃ    paṇidhāya    kāyagatāya   satiyā   ajjhattaṃ
supatiṭṭhitāya    addasā    kho    bhagavā   āyasmantaṃ   mahāmoggallānaṃ
avidūre   nisinnaṃ   pallaṅkaṃ   ābhujitvā  ujuṃ  kāyaṃ  paṇidhāya  kāyagatāya
satiyā   ajjhattaṃ   supatiṭṭhitāya  .  atha  kho  bhagavā  etamatthaṃ  viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               sati kāyagatā upaṭṭhitā
               chasu phassāyatanesu saṃvuto
               sasataṃ bhikkhu samāhito
               jaññā nibbānamattanoti. Pañcamaṃ.
     [78]  6  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā rājagahe viharati
veḷuvane  kalandakanivāpe  .  tena  kho pana samayena āyasmā pilindavaccho
bhikkhū   vasalavādena   samudācarati   .   atha  kho  sambahulā  bhikkhū  yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ
etadavocuṃ    āyasmā    bhante    pilindavaccho    bhikkhū   vasalavādena
samudācaratīti  .  atha  kho  bhagavā  aññataraṃ  bhikkhuṃ  āmantesi  ehi  tvaṃ
bhikkhu   mama   vacanena  pilindavacchaṃ  bhikkhuṃ  āmantehi  satthā  taṃ  āvuso
vaccha  1- āmantetīti. Evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā 2-
yenāyasmā        pilindavaccho       tenupasaṅkami       upasaṅkamitvā
@Footnote: 1 Ma. Yu. pilindavaccha .  2 Po. paṭisuṇitvā.
Āyasmantaṃ  pilindavacchaṃ  etadavoca  satthā taṃ āvuso [1]- āmantetīti.
Evamāvusoti   kho   āyasmā   pilindavaccho  tassa  bhikkhuno  paṭissutvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho  āyasmantaṃ  pilindavacchaṃ
bhagavā   etadavoca   saccaṃ   kira   tvaṃ   pilindavaccha  bhikkhū  vasalavādena
samudācarasīti. Evaṃ bhanteti.
     {78.1}  Atha  kho  bhagavā  āyasmato  pilindavacchassa pubbenivāsaṃ
manasikatvā   bhikkhū   āmantesi   mā   kho   tumhe   bhikkhave  vacchassa
bhikkhuno   ujjhāyittha  na  bhikkhave  vaccho  dosantaro  bhikkhū  vasalavādena
samudācarati   vacchassa   bhikkhave  bhikkhuno  pañca  jātisatāni  abbhokiṇṇāni
brāhmaṇakule    paccājātāni    so    tassa    vasalavādo    dīgharattaṃ
ajjhāciṇṇo   2-   tenāyaṃ  vaccho  bhikkhū  vasalavādena  samudācaratīti .
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               yamhi na māyā vattati 3- na māno
               yo khīṇalobho amamo nirāso
               panuṇṇakodho abhinibbutatto
               so brahmaṇo so samaṇo sa bhikkhūti. Chaṭṭhaṃ.
     [79]  7  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā rājagahe viharati
veḷuvane  kalandakanivāpe  .  tena  kho pana samayena āyasmā mahākassapo
pipphaliguhāyaṃ    viharati    sattāhaṃ    ekapallaṅkena    nisinno   [4]-
@Footnote: 1 Ma. pilindavaccha .  2 Ma. samudāciṇṇo .  3 Ma. vasatī .  4 Ma. Yu. hoti.
Aññataraṃ   samādhiṃ   samāpajjitvā   .   atha  kho  āyasmā  mahākassapo
tassa   sattāhassa   accayena  tamhā  samādhimhā  vuṭṭhāsi  .  atha  kho
āyasmato   mahākassapassa   tamhā   samādhimhā   vuṭṭhitassa   etadahosi
yannūnāhaṃ   rājagahaṃ  piṇḍāya  pāviseyyanti  .  tena  kho  pana  samayena
pañcamattāni   devatāsatāni   ussukkaṃ   āpannāni   honti   āyasmato
mahākassapassa   piṇḍapātapaṭilābhāya   .  atha  kho  āyasmā  mahākassapo
tāni     pañcamattāni     devatāsatāni     paṭikakhipitvā    pubbaṇhasamayaṃ
nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.
     [80]  Tena  kho  pana  samayena  sakko  devānamindo  āyasmato
mahākassapassa   piṇḍapātaṃ   dātukāmo   hoti   .   pesakārakavaṇṇaṃ  1-
abhinimminitvā  tantaṃ  vināti  .  sujātā 2- asurakaññā tasaraṃ 3- pūreti.
Atha    kho    āyasmā    mahākassapo   rājagahe   sapadānaṃ   piṇḍāya
caramāno   yena   sakkassa   devānamindassa   nivesanaṃ   tenupasaṅkami .
Addasā   kho   sakko   devānamindo   āyasmantaṃ  mahākassapaṃ  dūratova
āgacchantaṃ    disvāna    gharā    nikkhamitvā    paccuggantvā   hatthato
pattaṃ   gahetvā   gharaṃ   pavisitvā   ghaṭiyā   odanaṃ   uddharitvā  pattaṃ
pūretvā   āyasmato   mahākassapassa   adāsi   4-   .   so  ahosi
piṇḍapāto   anekasūpo  anekabyañjano  [5]-  .  atha  kho  āyasmato
mahākassapassa   etadahosi  ko  nu  kho  ayaṃ  satto  yassāyaṃ  evarūpo
iddhānubhāvoti . Atha kho āyasmato mahākassapasseva 6- etadahosi sakko
@Footnote: 1 Yu. pesakārivaṇṇaṃ .  2 Ma. sujā .  3 Yu. vāsaraṃ .  4 Yu. padāsi.
@5 Ma. anekarasabyañjano. Yu. anekasūparasabyañjano .  6 Ma. Yu. evasaddo natthi.
Nu  1-  kho  devānamindoti  iti  viditvā  sakkaṃ  devānamindaṃ etadavoca
kataṃ   kho   te  idaṃ  kosiya  mā  punapi  evarūpamakāsīti  .  amhākampi
bhante   kassapa   puññena   attho   amhākampi   puññena  karaṇīyanti .
Atha     kho     sakko     devānamindo     āyasmantaṃ    mahākassapaṃ
abhivādetvā    padakkhiṇaṃ    katvā   vehāsaṃ   abbhuggantvā   ākāse
antalikkhe tikkhattuṃ udānaṃ udānesi
          aho dānaṃ paramadānaṃ         kassape supatiṭṭhitaṃ
          aho dānaṃ paramadānaṃ         kassape supatiṭṭhitanti.
     [81]   Assosi   kho   bhagavā   dibbāya  sotadhātuyā  visuddhāya
atikkantamānusikāya    sakkassa   devānamindassa   vehāsaṃ   abbhuggantvā
ākāse antalikkhe tikkhattuṃ udānaṃ udānentassa
          aho dānaṃ paramadānaṃ         kassape supatiṭṭhitaṃ
          aho dānaṃ paramadānaṃ         kassape supatiṭṭhitanti.
     Atha   kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ  imaṃ  udānaṃ
udānesi
          piṇḍapātikassa bhikkhuno     attabharassa anaññaposino
          devā pihayanti tādino       upasantassa sadā satīmatoti. Sattamaṃ.
     [82] 8 Evamme sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  sambahulānaṃ
bhikkhūnaṃ      pacchābhattaṃ      piṇḍapātapaṭikkantānaṃ      karerimaṇḍalamāḷe
@Footnote: 1 Ma. sakko kho ayaṃ devānamindo.
Sannisinnānaṃ    sannipatitānaṃ    ayamantarākathā    udapādi    piṇḍapātiko
āvuso     bhikkhu     piṇḍāya    caranto    labhati    kālena    kālaṃ
manāpike  cakkhunā  rūpe  passituṃ  labhati  kālena  kālaṃ  manāpike sotena
sadde   sotuṃ   labhati  kālena  kālaṃ  manāpike  ghānena  gandhe  ghāyituṃ
labhati   kālena   kālaṃ  manāpike  jivhāya  rase  sāyituṃ  labhati  kālena
kālaṃ   manāpike   kāyena   phoṭṭhabbe   phusituṃ   piṇḍapātiko   āvuso
bhikkhu   sakkato   garukato   mānito   pūjito   apacito   piṇḍāya  carati
handa   1-   mayaṃ  āvuso  piṇḍapātikā  homa  mayampi  lacchāma  kālena
kālaṃ   manāpike   cakkhunā   rūpe   passituṃ   mayampi   lacchāma  kālena
kālaṃ   manāpike   sotena   sadde   sotuṃ   mayampi   lacchāma  kālena
kālaṃ   manāpike   ghānena   gandhe   ghāyituṃ   mayampi  lacchāma  kālena
kālaṃ   manāpike   jivhāya   rase   sāyituṃ   mayampi   lacchāma  kālena
kālaṃ   manāpike   kāyena   phoṭṭhabbe  phusituṃ  mayampi  sakkatā  garukatā
mānitā   pūjitā   apacitā   piṇḍāya   carissāmāti  .  ayañcarahi  tesaṃ
bhikkhūnaṃ antarākathā hoti vippakatā.
     {82.1}  Athakho  bhagavā  sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito yena
karerimaṇḍalamāḷo    tenupasaṅkami    upasaṅkamitvā    paññatte   āsane
nisīdi  .  nisajja  kho  bhagavā  bhikkhū āmantesi kāya nuttha bhikkhave etarahi
kathāya  sannisinnā  kā  ca  pana  vo antarākathā vippakatāti. Idha bhante
amhākaṃ      pacchābhattaṃ      piṇḍapātapaṭikkantānaṃ     karerimaṇḍalamāḷe
@Footnote: 1 Po. Ma. Yu. handa āvuso mayampi.
Sannisinnānaṃ    sannipatitānaṃ    ayamantarākathā    udapādi    piṇḍapātiko
āvuso   bhikkhu   piṇḍāya   caranto   labhati   kālena   kālaṃ  manāpike
cakkhunā   rūpe  passituṃ  labhati  kālena  kālaṃ  manāpike  sotena  sadde
sotuṃ   labhati   kālena   kālaṃ  manāpike  ghānena  gandhe  ghāyituṃ  labhati
kālena   kālaṃ   manāpike  jivhāya  rase  sāyituṃ  labhati  kālena  kālaṃ
manāpike   kāyena   phoṭṭhabbe   phusituṃ   piṇḍapātiko   āvuso   bhikkhu
sakkato   garukato   mānito   pūjito   apacito   piṇḍāya   carati  handa
āvuso    mayampi    piṇḍapātikā    homa   mayampi   lacchāma   kālena
kālaṃ   manāpike   cakkhunā   rūpe   passituṃ   mayampi   lacchāma  kālena
kālaṃ   manāpike  sotena  sadde  sotuṃ  mayampi  lacchāma  kālena  kālaṃ
manāpike   ghānena   gandhe   ghāyituṃ   mayampi   lacchāma  kālena  kālaṃ
manāpike   jivhāya   rase   sāyituṃ   mayampi   lacchāma   kālena  kālaṃ
manāpike    kāyena    phoṭṭhabbe   phusituṃ   mayampi   sakkatā   garukatā
mānitā    pūjitā   apacitā   piṇḍāya   carissāmāti   ayaṃ   kho   no
bhante   antarākathā   vippakatā   atha  1-  bhagavā  anuppattoti  .  na
khvetaṃ   bhikkhave   tumhākaṃ   paṭirūpaṃ  kulaputtānaṃ  saddhā  2-  agārasmā
anagāriyaṃ   pabbajitānaṃ   yaṃ   tumhe   evarūpaṃ   3-   kathaṃ   katheyyātha
sannipatitānaṃ   4-   vo   bhikkhave  dvayaṃ  karaṇīyaṃ  dhammī  5-  vā  kathā
ariyo vā tuṇhībhāvoti.
     {82.2}   Athakho   bhagavā   etamatthaṃ   viditvā  tāyaṃ  velāyaṃ
@Footnote: 1 Po. Yu. athakho .  2 Yu. saddhāyā .  3 Ma. Yu. evarūpiṃ .  4 Yu. sannisinnānaṃ
@sannipatitānaṃ. 5 Po. Yu. dhammiyā.
Imaṃ udānaṃ udānesi
       piṇḍapātikassa bhikkhuno      attabharassa anaññaposino
       devā pihayanti tādino        no ce saddasilokanissitoti. Aṭṭhamaṃ.
     [83]  9  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
sambahulānaṃ    bhikkhūnaṃ    pacchābhattaṃ    piṇḍapātapaṭikkantānaṃ   maṇḍalamāḷe
sannisinnānaṃ    sannipatitānaṃ   ayamantarākathā   udapādi   ko   nu   kho
āvuso sippaṃ jānāti ko kiṃ sippaṃ sikkhī kataraṃ sippaṃ sippānaṃ agganti.
     {83.1}  Tatthekacce  evamāhaṃsu  hatthisippaṃ  sippānaṃ  agganti.
Ekacce    evamāhaṃsu   assasippaṃ   sippānaṃ   agganti   .   ekacce
evamāhaṃsu    rathasippaṃ   sippānaṃ   agganti   .   ekacce   evamāhaṃsu
dhanusippaṃ   sippānaṃ   agganti  .  ekacce  evamāhaṃsu  tharusippaṃ  sippānaṃ
agganti   .   ekacce   evamāhaṃsu   muddhāsippaṃ  sippānaṃ  agganti .
Ekacce   evamāhaṃsu   gaṇanāsippaṃ   sippānaṃ   agganti   .   ekacce
evamāhaṃsu   saṅkhānasippaṃ   sippānaṃ   agganti   .  ekacce  evamāhaṃsu
lekhāsippaṃ   sippānaṃ   agganti   .  ekacce  evamāhaṃsu  kāveyyasippaṃ
sippānaṃ  agganti  .  ekacce  evamāhaṃsu  lokāyatanasippaṃ  1-  sippānaṃ
agganti  .  ekacce  evamāhaṃsu  khettavijjāsippaṃ 2- sippānaṃ agganti.
Ayañcarahi  tesaṃ  bhikkhūnaṃ  antarākathā  hoti  3-  vippakatā  .  atha  kho
@Footnote: 1 Ma. Yu. lokāyatasippaṃ .  2 Ma. khattavijjāsippaṃ .  3 Yu. ayaṃ pāṭho natthi.
Bhagavā    sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito    yena   maṇḍalamāḷo
tenupasaṅkami    upasaṅkamitvā   paññatte   āsane   nisīdi   .   nisajja
kho   bhagavā   bhikkhū   āmantesi  kāya  nuttha  bhikkhave  etarahi  kathāya
sannisinnā kā ca pana vo antarākathā vippakatāti.
     {83.2}   Idha  bhante  amhākaṃ  pacchābhattaṃ  piṇḍapātapaṭikkantānaṃ
maṇḍalamāḷe    sannisinnānaṃ   sannipatitānaṃ   antarākathā   udapādi   ko
nu  kho  āvuso  sippaṃ  jānāti  ko  kiṃ  sippaṃ  sikkhī kataraṃ sippaṃ sippānaṃ
agganti    tatthekacce    evamāhaṃsu    hatthisippaṃ    sippānaṃ   agganti
ekacce    evamāhaṃsu    assasippaṃ    sippānaṃ    agganti    ekacce
evamāhaṃsu   rathasippaṃ   sippānaṃ   agganti  ekacce  evamāhaṃsu  dhanusippaṃ
sippānaṃ   agganti   ekacce   evamāhaṃsu   tharusippaṃ   sippānaṃ  agganti
ekacce    evamāhaṃsu    muddhāsippaṃ    sippānaṃ    agganti   ekacce
evamāhaṃsu    gaṇanāsippaṃ    sippānaṃ    agganti   ekacce   evamāhaṃsu
saṅkhānasippaṃ    sippānaṃ    agganti   ekacce   evamāhaṃsu   lekhāsippaṃ
sippānaṃ    agganti    ekacce    evamāhaṃsu   kāveyyasippaṃ   sippānaṃ
agganti    ekacce    evamāhaṃsu   lokāyatanasippaṃ   sippānaṃ   agganti
ekacce   evamāhaṃsu   khettavijjāsippaṃ   sippānaṃ   agganti   ayaṃ  kho
no bhante antarākathā vippakatā atha bhagavā anuppattoti.
     {83.3}  Na  khvetaṃ  bhikkhave  tumhākaṃ  paṭirūpaṃ  kulaputtānaṃ saddhā
agārasmā   anagāriyaṃ   pabbajitānaṃ  yaṃ  tumhe  evarūpaṃ  kathaṃ  katheyyātha
Sannipatitānaṃ   vo   bhikkhave   dvayaṃ   karaṇīyaṃ   dhammī  vā  kathā  ariyo
vā   tuṇhībhāvoti   .   atha   kho   bhagavā   etamatthaṃ  viditvā  tāyaṃ
velāyaṃ imaṃ udānaṃ udānesi
               asippajīvī lahu atthakāmo
               yatindriyo sabbadhi vippamutto
               anokasārī amamo nirāso
               hantvā 1- māraṃ ekacaro sa bhikkhūti. Navamaṃ.
     [84]   10   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ
viharati   najjā   nerañjarāya   tīre  bodhirukkhamūle  paṭhamābhisambuddho .
Tena   kho   pana   samayena   bhagavā   sattāhaṃ  ekapallaṅkena  nisinno
hoti   vimuttisukhaṃ   paṭisaṃvedī   .   atha   kho  bhagavā  tassa  sattāhassa
accayena    tamhā    samādhimhā    vuṭṭhahitvā    buddhacakkhunā    lokaṃ
volokesi   .  addasā  kho  bhagavā  buddhacakkhunā  [2]-  volokento
satte   anekehi   santāpehi   santappamāne  anekehi  ca  pariḷāhehi
pariḍayhamāne    rāgajehipi   dosajehipi   mohajehipīti   .   atha   kho
bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
   ayaṃ loko santāpajāto phassapareto rogaṃ vadati attato
   yena 3- hi maññati tato taṃ hoti aññathā
   aññathābhāvī bhavasatto 4- loko bhavapareto bhavamevābhinandati
@Footnote: 1 Po. Ma. hitvā. Yu. hatvā .  2 Yu. lokaṃ .  3 Ma. yena yena.
@4 Yu. bhavappatto.
   Yadābhinandati taṃ bhayaṃ yassa bhāyati taṃ dukkhaṃ
   bhavavippahānāya kho panidaṃ brahmacariyaṃ vussati 1-.
   Ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa vippamokkhamāhaṃsu
   sabbete avippamuttā bhavasmāti vadāmi.
   Ye vā pana keci samaṇā vā brāhmaṇā vā vibhavena bhavassa nissaraṇamāhaṃsu
   sabbete anissaṭā bhavasmāti vadāmi.
   Sabbupadhiṃ 2- hi paṭicca dukkhamidaṃ sambhoti
   sabbupādānakkhayā natthi dukkhassa sambhavo.
   Lokamimaṃ passa puthuavijjāya paretā 3- bhūtā bhūtaratā vā aparimuttā.
   Ye hi keci bhavā sabbadhi sabbatthatāya
   sabbete bhavā aniccā dukkhā vipariṇāmadhammā.
   Evametaṃ yathābhūtaṃ sammappaññāya passato
   bhavataṇhā pahīyati vibhavataṇhābhinandati 5-.
   Sabbaso taṇhānaṃ khayā asesavirāganirodho nibbānaṃ
   tassa nibbutassa bhikkhuno anupādā punabbhavo na hoti.
   Abhibhūto māro vijitasaṅgāmo upaccagā sabbabhavāni tādīti. Dasamaṃ.
                       Nandavaggo tatiyo.
@Footnote: 1 Po. Yu. vassatīti .  2 Po. upadhī hi. Ma. upadhiṃ hi. Yu. na upadhi hi.
@3 Po. paretabhūtā bhūtatoratā bhavā .  4 Po. Ma. Yu. vipariṇāmadhammāti.
@5 Ma. vibhavaṃ nābhinandatītipi.
                                    Tassuddānaṃ
         kammaṃ nando yasojo ca         sārīputto ca kolito
         pilindo kassapo piṇḍo      sippaṃ lokena te dasāti.
                                   ------------
                       Udāne catuttho meghiyavaggo
     [85]  1  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā cālikāyaṃ 1- viharati
cālike  pabbate  .  tena  kho  pana  samayena  āyasmā meghiyo bhagavato
upaṭṭhāko   hoti   .   atha   kho   āyasmā   meghiyo  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
aṭṭhāsi  .  ekamantaṃ  ṭhito  kho  āyasmā  meghiyo  bhagavantaṃ etadavoca
icchāmahaṃ  bhante  jantugāme  2-  piṇḍāya  pavisitunti  .  yassadāni  tvaṃ
meghiya kālaṃ maññasīti.
     {85.1}  Atha  kho  āyasmā  meghiyo  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya     jantugāmaṃ    piṇḍāya    pāvisi    .    jantugāme
piṇḍāya   caritvā   pacchābhattaṃ   piṇḍapātapaṭikkanto   yena   kimikāḷāya
nadiyā   tīraṃ   tenupasaṅkami   upasaṅkamitvā   kimikāḷāya   nadiyā   tīre
jaṅghāvihāraṃ    anucaṅkamamāno   anuvicaramāno   addasā   kho   ambavanaṃ
pāsādikaṃ   ramaṇīyaṃ  3-  disvānassa  etadahosi  pāsādikaṃ  vatidaṃ  ambavanaṃ
ramaṇīyaṃ    alaṃ    vatidaṃ    kulaputtassa   padhānatthikassa   padhānāya   sace
maṃ bhagavā anujāneyya āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyāti.
     {85.2}  Atha  kho  āyasmā  meghiyo  yena  bhagavā tenupasaṅkami
@Footnote: 1 Po. vālikāyaṃ viharati vālike .  2 Ma. Yu. jantugāmaṃ .  3 Ma. manuññaṃ.
Upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   meghiyo  bhagavantaṃ  etadavoca  idhāhaṃ  bhante
pubbaṇhasamayaṃ     nivāsetvā    pattacīvaramādāya    jantugāmaṃ    piṇḍāya
pāvisiṃ   jantugāme   piṇḍāya   caritvā   pacchābhattaṃ  piṇḍapātapaṭikkanto
yena   kimikāḷāya   nadiyā   tīraṃ  tenupasaṅkami  upasaṅkamitvā  kimikāḷāya
nadiyā    tīre    jaṅghāvihāraṃ   anucaṅkamamāno   anuvicaramāno   addasaṃ
ambavanaṃ    pāsādikaṃ    ramaṇīyaṃ   disvāna   me   etadahosi   pāsādikaṃ
vatidaṃ    ambavanaṃ    ramaṇīyaṃ    alaṃ    vatidaṃ   kulaputtassa   padhānatthikassa
padhānāya    sace    maṃ    bhagavā   anujāneyya   āgaccheyyāhaṃ   imaṃ
ambavanaṃ    padhānāyāti    sace    maṃ    bhante    bhagavā   anujānāti
gaccheyyāhaṃ [1]- ambavanaṃ padhānāyāti.
     [86]  Evaṃ  vutte  bhagavā  āyasmantaṃ meghiyaṃ etadavoca āgamehi
tāva   meghiya   ekakomhi   2-   tāva   yāva   aññopi  koci  bhikkhu
āgacchatīti   .   dutiyampi   kho  āyasmā  meghiyo  bhagavantaṃ  etadavoca
bhagavato   bhante   natthi   kiñci  uttariṃ  karaṇīyaṃ  3-  natthi  katassa  vā
paṭicayo    mayhaṃ   kho   pana   bhante   atthi   uttariṃ   karaṇīyaṃ   atthi
katassa   paṭicayo   sace   maṃ   bhante   bhagavā  anujānāti  gaccheyyāhaṃ
taṃ    ambavanaṃ   padhānāyāti   .   dutiyampi   kho   bhagavā   āyasmantaṃ
meghiyaṃ   etadavoca   āgamehi   tāva   meghiya  ekakomhi  tāva  yāva
aññopi   koci   bhikkhu  āgacchatīti  .  tatiyampi  kho  āyasmā  meghiyo
@Footnote: 1 Ma. Yu. taṃ .  2 Po. Yu. ekakamhā. Ma. ekakamhi .  3 Ma. uttarikaraṇīyaṃ.
Bhagavantaṃ   etadavoca   bhagavato   bhante   natthi   kiñci   uttariṃ  karaṇīyaṃ
natthikatassa   vā  paṭicayo  mayhaṃ  kho  pana  bhante  atthi  uttariṃ  karaṇīyaṃ
atthi   katassa   vā  paṭicayo  sace  maṃ  bhagavā  anujānāti  gaccheyyāhaṃ
taṃ    ambavanaṃ    padhānāyāti   .   padhānanti   kho   meghiya   vadamānaṃ
kintivadeyyāma yassadāni tvaṃ meghiya kālaṃ maññasīti.
     [87]   Atha   kho   āyasmā   meghiyo   uṭṭhāyāsanā  bhagavantaṃ
abhivādetvā    padakkhiṇaṃ    katvā   yena   taṃ   ambavanaṃ   tenupasaṅkami
upasaṅkamitvā   taṃ   ambavanaṃ   ajjhogahetvā  1-  aññatarasmiṃ  rukkhamūle
divāvihāraṃ   nisīdi   .  atha  kho  āyasmato  meghiyassa  tasmiṃ  ambavane
viharantassa   yebhuyyena   tayo   pāpakā  akusalā  vitakkā  samudācaranti
seyyathīdaṃ    kāmavitakko    byāpādavitakko    vihiṃsāvitakko   .   atha
kho   āyasmato   meghiyassa   etadahosi   acchariyaṃ   vata   bho  abbhūtaṃ
vata  bho  saddhā  ca  vatamhi  agārasmā  anagāriyaṃ  pabbajito atha kho 2-
panimehi   tīhi  pāpakehi  akusalehi  vitakkehi  anvāsato  3-  seyyathīdaṃ
kāmavitakkena    byāpādavitakkena    vihiṃsāvitakkenāti   .   atha   kho
āyasmā   meghiyo   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi    .   ekamantaṃ   nisinno   kho   āyasmā   meghiyo   bhagavantaṃ
etadavoca   idha  [4]-  bhante  tasmiṃ  ambavane  viharantassa  yebhuyyena
@Footnote: 1 Ma. ajjhogāhetvā .  2 Ma. Yu. atha ca .  3 Po. anusantā. Ma. anvāsattā.
@Yu. anvāsanno .  4 Ma. Yu. mayhaṃ.
Tayo   pāpakā   akusalā   vitakkā  samudācaranti  seyyathīdaṃ  kāmavitakko
byāpādavitakko    vihiṃsāvitakko    tassa    mayhaṃ   bhante   etadahosi
acchariyaṃ   vata   bho   abbhūtaṃ   vata  bho  saddhā  ca  vatamhi  agārasmā
anagāriyaṃ   pabbajito   atha   kho   panimehi   tīhi   pāpakehi  akusalehi
vitakkehi    anvāsato    seyyathīdaṃ    kāmavitakkena   byāpādavitakkena
vihiṃsāvitakkenāti.
     [88]    Aparipakkāya    meghiya    cetovimuttiyā   pañca   dhammā
paripākāya  saṃvattanti  katame  pañca  1  idha  meghiya  bhikkhu  kalyāṇamitto
hoti    kalyāṇasampavaṅko   aparipakkāya   meghiya   cetovimuttiyā   ayaṃ
paṭhamo   dhammo  paripākāya  saṃvattati  .  2  puna  ca  paraṃ  meghiya  bhikkhu
sīlavā    hoti    pātimokkhasaṃvarasaṃvuto    viharati   ācāragocarasampanno
aṇumattesu  vajjesu  bhayadassāvī  samādāya  sikkhati sikkhāpadesu aparipakkāya
meghiya cetovimuttiyā ayaṃ dutiyo dhammo paripākāya saṃvattati.
     {88.1}  3  Puna  ca  paraṃ  meghiya  bhikkhu yāyaṃ kathā abhisallekhikā
cetovivaraṇasappāyā   ekantanibbidāya   virāgāya   nirodhāya   upasamāya
abhiññāya    sambodhāya   nibbānāya   saṃvattati   seyyathīdaṃ   appicchakathā
santuṭṭhikathā    pavivekakathā    asaṃsaggakathā    viriyārambhakathā    sīlakathā
samādhikathā    paññākathā   vimuttikathā   vimuttiñāṇadassanakathā   evarūpiyā
kathāya   nikāmalābhī   hoti   akicchalābhī  akasiralābhī  aparipakkāya  meghiya
cetovimuttiyā ayaṃ tatiyo dhammo paripākāya saṃvattati.
     {88.2}  4  Puna ca paraṃ meghiya bhikkhu āraddhaviriyo viharati akusalānaṃ
dhammānaṃ    pahānāya    kusalānaṃ   dhammānaṃ   uppādāya   1-   thāmavā
daḷhaparakkamo   anikkhittadhuro   kusalesu   dhammesu   aparipakkāya   meghiya
cetovimuttiyā ayaṃ catuttho dhammo paripākāya saṃvattati.
     {88.3}  5  Puna ca paraṃ meghiya bhikkhu paññavā hoti udayatthagāminiyā
paññāya    samannāgato   ariyāya   nibbedhikāya   sammādukkhakkhayagāminiyā
aparipakkāya   meghiya   cetovimuttiyā   ayaṃ  pañcamo  dhammo  paripākāya
saṃvattati    .    aparipakkāya    meghiya   cetovimuttiyā   ime   pañca
dhammā     paripākāya    saṃvattanti    .    kalyāṇamittassetaṃ    meghiya
bhikkhuno     pāṭikaṅkhaṃ     kalyāṇasahāyassa     kalyāṇasampavaṅkassa    yaṃ
sīlavā   bhavissati   pātimokkhasaṃvarasaṃvuto   viharissati  ācāragocarasampanno
aṇumattesu vajjesu bhayadassāvī samādāya sikakhissati sikkhāpadesu.
     {88.4} Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa
kalyāṇasampavaṅkassa   yaṃ   yāyaṃ  kathā  abhisallekhikā  cetovivaraṇasappāyā
ekantanibbidāya   virāgāya   nirodhāya   upasamāya  abhiññāya  sambodhāya
nibbānāya   saṃvattissati  seyyathīdaṃ  appicchakathā  santuṭṭhikathā  pavivekakathā
asaṃsaggakathā   viriyārambhakathā  sīlakathā  samādhikathā  paññākathā  vimuttikathā
vimuttiñāṇadassanakathā    evarūpiyā   kathāya   nikāmalābhī   bhavissati   2-
akicchalābhī    akasiralābhī    .    kalyāṇamittassetaṃ    meghiya   bhikkhuno
pāṭikaṅkhaṃ    kalyāṇasahāyassa    kalyāṇasampavaṅkassa    yaṃ   āraddhaviriyo
@Footnote: 1 Ma. Yu. upasampadāya .  2 Yu. hoti.
Viharissati     akusalānaṃ     dhammānaṃ    pahānāya    kusalānaṃ    dhammānaṃ
uppādāya   thāmavā   daḷhaparakkamo  anikkhittadhuro  kusalesu  dhammesu .
Kalyāṇamittassetaṃ     meghiya    bhikkhuno    pāṭikaṅkhaṃ    kalyāṇasahāyassa
kalyāṇasampavaṅkassa     yaṃ     paññavā     bhavissati     udayatthagāminiyā
paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.
     [89]  Tena  ca  pana  meghiya  bhikkhunā  imesu pañcasu 1- patiṭṭhāya
cattāro  dhammā  uttariṃ  2-  bhāvetabbā  asubhā  bhāvetabbā  rāgassa
pahānāya   mettā   bhāvetabbā  byāpādassa  pahānāya  ānāpānassati
bhāvetabbā       vitakkupacchedāya       aniccasaññā      bhāvetabbā
asmimānasamugghātāya    .    aniccasaññino    hi   meghiya   anattasaññā
saṇṭhāti     anattasaññī     asmimānasamugghātaṃ     pāpuṇāti     diṭṭheva
dhamme nibbānanti.
     {89.1}  Atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
               khuddā 3- vitakkā sukhumā vitakkā
               anugatā manaso ubbilāpā
               ete avidvā manaso vitakke
               hurāhuraṃ dhāvati bhantacitto.
               Ete ca vidvā manaso vitakke
               ātāpiyo saṃvarati satimā
@Footnote: 1 Ma. Yu. pañcasu dhammesu .  2 Ma. Yu. uttari .  3 Po. oḷārā.
               Anugate manaso ubbilāpe
               asesamete pajahāti buddhoti. Suttaṃ paṭhamaṃ.
     [90]  2  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā kusinārāyaṃ viharati
upavattane   mallānaṃ   sālavane  .  tena  kho  pana  samayena  sambahulā
bhikkhū  bhagavato  avidūre  araññakuṭikāyaṃ  viharanti  uddhatā  [1]-  unnaḷā
capalā    mukharā   vikiṇṇavācā   muṭṭhassatino   asampajānā   asamāhitā
vibbhantacittā   pākatindriyā   .   addasā  kho  bhagavā  te  sambahule
bhikkhū   avidūre   araññakuṭikāyaṃ   viharante   uddhate   unnaḷe   capale
mukhare   vikiṇṇavāce  muṭṭhassatino  asampajāne  asamāhite  vibbhantacitte
pākatindriye   .   atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ
imaṃ udānaṃ udānesi
          arakkhitena kāyena           micchādiṭṭhigatena 2- ca
          thīnamiddhābhibhūtena            vasaṃ mārassa gacchati.
          Tasmā rakkhitacittassa       sammāsaṅkappagocaro
          sammādiṭṭhipurekkhāro      ñatvāna udayabbayaṃ
          thīnamiddhābhibhū bhikkhu          sabbā duggatiyo jaheti. Dutiyaṃ.
     [91]  3  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā kosalesu cārikaṃ
carati  mahatā  bhikkhusaṅghena  saddhiṃ  .  atha  kho  bhagavā  maggā  okkamma
yena    aññataraṃ    rukkhamūlaṃ    tenupasaṅkami    upasaṅkamitvā   paññatte
āsane   nisīdi   .   atha   kho   aññataro   gopālako  yena  bhagavā
@Footnote: 1 Yu. honti .  2 Ma. micchādiṭṭhihatena.
Tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi   .  ekamantaṃ  nisinnaṃ  kho  taṃ  gopālakaṃ  bhagavā  dhammiyā  kathāya
sandassesi   samādapesi   samuttejesi   sampahaṃsesi   .   atha  kho  so
gopālako    bhagavato    dhammiyā    kathāya    sandassito    samādapito
samuttejito   sampahaṃsito   bhagavantaṃ   etadavoca  adhivāsetu  me  bhante
bhagavā   svātanāya   bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  .  adhivāsesi  bhagavā
tuṇhībhāvena   .  atha  kho  so  gopālako  bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     {91.1}  Atha  kho  so  gopālako tassā rattiyā accayena sake
nivesane  pahutaṃ  appodakapāyāsaṃ  paṭiyādāpetvā  navañca  sappiṃ  bhagavato
kālaṃ   ārocesi  kālo  bhante  niṭṭhitaṃ  bhattanti  .  atha  kho  bhagavā
pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   saddhiṃ   bhikkhusaṅghena  yena
tassa    gopālakassa   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā   paññatte
āsane   nisīdi   .   atha   kho  1-  gopālako  buddhappamukhaṃ  bhikkhusaṅghaṃ
appodakapāyāsena    ca   navena   ca   sappinā   sahatthā   santappesi
sampavāresi  .  atha  kho  so  gopālako bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ
aññataraṃ    nīcaṃ   āsanaṃ   gahetvā   ekamantaṃ   nisīdi   .   ekamantaṃ
nisinnaṃ   kho   taṃ   gopālakaṃ   bhagavā   dhammiyā   kathāya  sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
     [92]    Atha    kho   acirapakkantassa   bhagavato   taṃ   gopālakaṃ
@Footnote: 1 Po. Ma. Yu. kho so.
Aññataro  puriso  sīmantarikāya  jīvitā  voropesi  .  atha  kho sambahulā
bhikkhū     yena     bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinnā  kho  te  bhikkhū
bhagavantaṃ   etadavocuṃ   yena   bhante   gopālakena   ajja  buddhappamukho
bhikkhusaṅgho    appodakapāyāsena   ca   navena   ca   sappinā   sahatthā
santappito   sampavārito   so   kira   bhante   gopālako   aññatarena
purisena  sīmantarikāya  jīvitā  voropitoti  .  atha  kho  bhagavā etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          diso disaṃ yantaṃ kayirā        verī vā pana verinaṃ
          micchāpaṇihitaṃ cittaṃ          pāpiyo naṃ tato kareti. Tatiyaṃ.
     [93]  4  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā rājagahe viharati
veḷuvane   kalandakanivāpe   .   tena  kho  pana  samayena  āyasmā  ca
sārīputto     āyasmā     ca     mahāmoggallāno    kapotakandarāyaṃ
viharanti   .   tena   kho  pana  samayena  āyasmā  sārīputto  juṇhāya
rattiyā   navoropitehi   kesehi   abbhokāse  nisinno  hoti  aññataraṃ
samādhiṃ samāpajjitvā.
     [94]  Tena  kho  pana  samayena  dve  yakkhā  sahāyakā uttarāya
disāya   dakkhiṇadisaṃ   gacchanti   kenacideva   karaṇīyena   .  addasaṃsu  kho
te   yakkhā   āyasmantaṃ   sārīputtaṃ   juṇhāya   rattiyā  navoropitehi
kesehi   abbhokāse  nisinnaṃ  disvāna  eko  yakkho  dutiyaṃ  1-  yakkhaṃ
@Footnote: 1 Po. dutiyampi.
Etadavoca  paṭibhāti  maṃ  samma  imassa  samaṇassa  sīse  pahāraṃ  dātunti.
Evaṃ   vutte  so  yakkho  taṃ  yakkhaṃ  etadavoca  alaṃ  samma  mā  samaṇaṃ
āsādesi 1- uḷāro so samma samaṇo mahiddhiko mahānubhāvoti.
     {94.1}   Dutiyampi   kho   so   yakkho   taṃ  yakkhaṃ  etadavoca
paṭibhāti   maṃ  samma  imassa  samaṇassa  sīse  pahāraṃ  dātunti  .  dutiyampi
kho  so  yakkho  taṃ  yakkhaṃ  etadavoca  alaṃ  samma  mā  samaṇaṃ āsādesi
uḷāro   so   samma   samaṇo   mahiddhiko   mahānubhāvoti   .  tatiyampi
kho   so   yakkho   taṃ   yakkhaṃ   etadavoca  paṭibhāti  maṃ  samma  imassa
samaṇassa sīse pahāraṃ dātunti.
     {94.2}  Tatiyampi  kho  so  yakkho  taṃ yakkhaṃ etadavoca alaṃ samma
mā  samaṇaṃ  āsādesi  uḷāro  so samma samaṇo mahiddhiko mahānubhāvoti.
Atha  kho  so  yakkho  taṃ  yakkhaṃ  anādayitvā āyasmato sārīputtattherassa
sīse  pahāraṃ  adāsi  .  [2]- api tena pahārena sattaratanaṃ vā aṭṭharatanaṃ
vā   nāgaṃ  osādeyya  mahantaṃ  vā  pabbatakūṭaṃ  padāleyya  .  atha  ca
pana so yakkho ḍayhāmīti vatvā tattheva mahānirayaṃ apatāsi 3-.
     [95]    Addasā   kho   āyasmā   mahāmoggallāno   dibbena
cakkhunā    visuddhena   atikkantamānusakena   tena   yakkhena   āyasmato
sārīputtassa   sīse   pahāraṃ   diyamānaṃ  disvāna  yenāyasmā  sārīputto
tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ    sārīputtaṃ    etadavoca
kacci    te    āvuso   khamanīyaṃ   kacci   yāpanīyaṃ   kacci   na   kiñci
@Footnote: 1 Po. sabbavāresu pahāresīti dissati .  2 Po. tāva pahāro ahosīti. Ma. tāva
@mahāpahāro ahosi .  3 Po. avaṭṭhāsi.
Dukkhanti   khamanīyaṃ   me   āvuso   moggallāna   yāpanīyaṃ  me  āvuso
moggallāna api ca me sīse thokaṃ dukkhanti.
     {95.1}  Acchariyaṃ āvuso sārīputta abbhūtaṃ āvuso sārīputta yaṃ 1-
mahiddhiko  āyasmā  sārīputto  mahānubhāvo  idha  te  āvuso sārīputta
aññataro  yakkho  sīse  pahāraṃ  adāsi  tāva mahāpahāro ahosi api tena
pahārena   sattaratanaṃ   vā   aṭṭharatanaṃ   vā  nāgaṃ  osādeyya  mahantaṃ
vā   pabbatakūṭaṃ   vā   padāleyyāti   .   atha  panāyasmā  sārīputto
evamāha   khamanīyaṃ   me   āvuso   moggallāna  yāpanīyaṃ  me  āvuso
moggallāna   api   ca   me   sīse   thokaṃ  dukkhanti  acchariyaṃ  āvuso
moggallāna    abbhūtaṃ    āvuso    moggallāna   yaṃ   2-   mahiddhiko
āyasmā   mahāmoggallāno   mahānubhāvo   yatra   hi   nāma  yakkhampi
passissati mayaṃ panetarahi paṃsupisācakampi na passāmāti.
     [96]   Assosi   kho   bhagavā   dibbāya  sotadhātuyā  visuddhāya
atikkantamānusikāya    tesaṃ    ubhinnaṃ    mahānāgānaṃ    evarūpaṃ    3-
kathāsallāpaṃ   .   atha   kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ
imaṃ udānaṃ udānesi
          yassa selupamaṃ cittaṃ       ṭhitaṃ nānupakampati
          virattaṃ rajanīyesu            kopaneyye na kuppati
          yassevaṃ bhāvitaṃ cittaṃ      kuto taṃ dukkhamessatīti. Catutthaṃ.
     [97]  5  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā kosambiyaṃ viharati
@Footnote: 1 Po. Yu. yaṃ tvaṃ. Ma. yāva .  2 Po. Ma. Yu. yāva .  3 Po. Ma. Yu. imaṃ evarūpaṃ.
Ghositārāme   .   tena   kho  pana  samayena  bhagavā  ākiṇṇo  viharati
bhikkhūhi    bhikkhunīhi    upāsakehi   upāsikāhi   rājūhi   rājamahāmattehi
titthiyehi   titthiyasāvakehi   ākiṇṇo   dukkhaṃ   na   phāsu   viharati  .
Atha   kho   bhagavato   etadahosi  ahaṃ  kho  etarahi  ākiṇṇo  viharāmi
bhikkhūhi    bhikkhunīhi    upāsakehi   upāsikāhi   rājūhi   rājamahāmattehi
titthiyehi    titthiyasāvakehi    ākiṇṇo    dukkhaṃ   na   phāsu   viharāmi
yannūnāhaṃ   eko  gaṇamhā  vūpakaṭṭho  vihareyyanti  .  atha  kho  bhagavā
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya    kosambiṃ    piṇḍāya
pāvisi   .   kosambiyaṃ  piṇḍāya  caritvā  pacchābhattaṃ  piṇḍapātapaṭikkanto
sāmaṃ     senāsanaṃ    saṃsāmetvā    pattacīvaramādāya    anāmantetvā
upaṭṭhākaṃ   anapaloketvā  bhikkhusaṅghaṃ  eko  adutiyo  yena  pālileyyakaṃ
tena   cārikaṃ   pakkāmi  anupubbena  cārikañcaramāno  yena  pālileyyakaṃ
tadavasari.
     [98]   Tatra   sudaṃ  bhagavā  pālileyyake  viharati  rakkhitavanasaṇḍe
bhaddasālamūle    .   aññataropi   kho   hatthināgo   ākiṇṇo   viharati
hatthīhi   hatthinīhi   hatthikuḷabhehi   1-   hatthicchāpehi   chinnaggāni  ceva
tiṇāni   khādati   obhaggobhaggañcassa   sākhābhaṅgaṃ  khādanti  āvilāni  ca
pānīyāni    pivati    ogāhā    cassa   uttiṇṇassa   hatthiniyo   kāyaṃ
upanighaṃsantiyo    gacchanti    ākiṇṇo   dukkhaṃ   na   phāsu   viharati  .
Atha   kho   tassa  hatthināgassa  etadahosi  ahaṃ  kho  etarahi  ākiṇṇo
@Footnote: 1 Ma. hatthikaḷabhehi. Yu. hatthikaḷarehi.
Viharāmi    hatthīhi    hatthinīhi   hatthikuḷabhehi   hatthicchāpehi   chinnaggāni
ceva   tiṇāni   khādāmi   obhaggobhaggañca   me   sākhābhaṅgaṃ   khādanti
āvilāni    ca   pānīyāni   pivāmi   ogāhā   ca   me   uttiṇṇassa
hatthiniyo    kāyaṃ    upanighaṃsantiyo    gacchanti    ākiṇṇo   dukkhaṃ   na
phāsu   viharāmi   yannūnāhaṃ   eko  gaṇamhā  vūpakaṭṭho  vihareyyanti .
Atha    kho   so   hatthināgo   yūthā   apakkamma   yena   pālileyyakaṃ
rakkhitavanasaṇḍo      bhaddasālamūlaṃ      yena     bhagavā     tenupasaṅkami
upasaṅkamitvā   tatra   sudaṃ   so   hatthināgo   yasmiṃ   padese  bhagavā
viharati    taṃ   padesaṃ   apaharitañca   karoti   soṇḍāya   1-   bhagavato
pānīyaṃ paribhojanīyaṃ upaṭṭhapeti 2-.
     [99]  Atha  kho  bhagavato  rahogatassa  paṭisallīnassa  evaṃ  cetaso
parivitakko   udapādi   ahaṃ   kho   pubbe   ākiṇṇo   vihāsiṃ   bhikkhūhi
bhikkhunīhi   upāsakehi   upāsikāhi   rājūhi   rājamahāmattehi   titthiyehi
titthiyasāvakehi    ākiṇṇo    dukkhaṃ    na    phāsu    vihāsiṃ    somhi
etarahi   anākiṇṇo   viharāmi   bhikkhūhi  bhikkhunīhi  upāsakehi  upāsikāhi
rājūhi     rājamahāmattehi    titthiyehi    titthiyasāvakehi    anākiṇṇo
sukhaṃ   phāsu   viharāmīti  .  tassa  3-  kho  hatthināgassa  evaṃ  cetaso
parivitakko   udapādi   ahaṃ   kho   pubbe   ākiṇṇo   vihāsiṃ   hatthīhi
hatthinīhi    hatthikuḷabhehi    hatthicchāpehi    chinnaggāni    ceva   tiṇāni
khādiṃ   obhaggobhaggañca   me  khādiṃsu  āvilāni  ca  pānīyāni  piviṃ  4-
@Footnote: 1 Ma. soṇḍāya ca .  2 Ma. upaṭṭhāpeti .  3 Ma. Yu. tassapi kho.
@4 Ma. apāviṃ Yu. pivāsiṃ.
Ogāhā    ca    me    uttiṇṇassa   hatthiniyo   kāyaṃ   upanighaṃsantiyo
agamaṃsu   ākiṇṇo   dukkhaṃ  na  phāsu  vihāsiṃ  somhi  etarahi  anākiṇṇo
viharāmi   hatthīhi   hatthinīhi   hatthikuḷabhehi   hatthicchāpehi   acchinnaggāni
ceva   tiṇāni   khādāmi   obhaggobhaggañca  me  sākhābhaṅgaṃ  na  khādanti
anāvilāni   ca   pāniyāni   pivāmi   ogāhā  ca  me  uttiṇṇassa  na
hatthiniyo    kāyaṃ    1-    upanighaṃsantiyo   gacchanti   anākiṇṇo   sukhaṃ
phāsu viharāmīti.
     {99.1}  Atha  kho  bhagavā  attano  ca  pavivekaṃ viditvā tassa ca
hatthināgassa    cetasā    cetoparivitakkamaññāya   tāyaṃ   velāyaṃ   imaṃ
udānaṃ udānesi
      etaṃ nāgassa nāgena    īsādantassa hatthino
      sameti cittaṃ cittena      yaṃ 2- eko ramatī vaneti. Pañcamaṃ.
     [100]  6  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmā    piṇḍolabhāradvājo    bhagavato    avidūre   nisinno   hoti
pallaṅkaṃ   ābhujitvā   ujuṃ  kāyaṃ  paṇidhāya  āraññako  3-  piṇḍapātiko
paṃsukūliko    tecīvariko    appiccho    santuṭṭho   pavivitto   asaṃsaṭṭho
āraddhaviriyo dhutavādo adhicittamanuyutto.
     {100.1}   Addasā   kho  bhagavā  āyasmantaṃ  piṇḍolabhāradvājaṃ
avidūre    nisinnaṃ    pallaṅkaṃ    ābhujitvā    ujuṃ    kāyaṃ    paṇidhāya
āraññakaṃ     4-      piṇḍapātikaṃ     paṃsukūlikaṃ    tecīvarikaṃ    appicchaṃ
santuṭṭhaṃ       pavivittaṃ       asaṃsaṭṭhaṃ       āraddhaviriyaṃ      dhutavādaṃ
@Footnote: 1 Po. Ma. Yu. na kāyaṃ .  2 Ma. yadeko ramatī manoti .  3 Po. Ma. araññiko.
@4 Po. Ma. āraññikaṃ.
Adhicittamanuyuttaṃ.
     {100.2}  Atha  kho  bhagavā  etamatthaṃ  viditvā tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
      anupavādo anupaghāto          pātimokkhe ca saṃvaro
      mattaññutā ca bhattasmiṃ        patthañca 1- sayanāsanaṃ
      adhicitte ca āyogo              etaṃ buddhānasāsananti. Chaṭṭhaṃ.
     [101]   7   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
āyasmā    sārīputto   bhagavato   avidūre   nisinno   hoti   pallaṅkaṃ
ābhujitvā    ujuṃ    kāyaṃ   paṇidhāya   appiccho   santuṭṭho   pavivitto
asaṃsaṭṭho   āraddhaviriyo   adhicittamanuyutto   .   addasā   kho  bhagavā
āyasmantaṃ    sārīputtaṃ   avidūre   nisinnaṃ   pallaṅkaṃ   ābhujitvā   ujuṃ
kāyaṃ    paṇidhāya   appicchaṃ   santuṭṭhaṃ   pavivittaṃ   asaṃsaṭṭhaṃ   āraddhaviriyaṃ
adhicittamanuyuttaṃ   .  atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ
imaṃ udānaṃ udānesi
      adhicetaso appamajjato    munino monapathesu sikkhato
      sokā na bhavanti tādino   upasantassa sadā satīmatoti. Sattamaṃ.
     [102]  8  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
bhagavā   sakkato   hoti   garukato   mānito   pūjito   apacito   lābhī
@Footnote: 1 Po. Ma. pantañca.
Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
Bhikkhusaṅghopi   sakkato   hoti   garukato  mānito  pūjito  apacito  lābhī
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
Aññatitthiyā     pana    paribbājakā    asakkatā    honti    agarukatā
amānitā     apūjitā     anapacitā    na    lābhino    cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārānaṃ.
     [103]  Atha  kho  1-  aññatitthiyā  paribbājakā  bhagavato sakkāraṃ
asahamānā   bhikkhusaṅghassa   ca   yena  sundarī  paribbājikā  tenupasaṅkamiṃsu
upasaṅkamitvā   sundariṃ   paribbājikaṃ   etadavocuṃ   ussahasi  bhagini  ñātīnaṃ
atthaṃ   kātunti  .  kyāhaṃ  ayyā  karomi  kiṃ  mayā  sakkā  2-  kātuṃ
jīvitampi   me   pariccattaṃ   ñātīnaṃ   atthāyāti   .   tena   hi  bhagini
abhikkhaṇaṃ  jetavanaṃ  gacchāhīti  .  evaṃ  ayyāti  kho  sundarī  paribbājikā
tesaṃ    aññatitthiyānaṃ    paribbājakānaṃ   paṭissutvā   abhikkhaṇaṃ   jetavanaṃ
aggamāsi.
     {103.1}  Yadā  aññiṃsu  te  aññatitthiyā  paribbājakā  te 3-
diṭṭhā  kho  sundarī  paribbājikā  bahujanena  abhikkhaṇaṃ  jetavanaṃ gacchatīti 4-
atha   naṃ   jīvitā   voropetvā  tattheva  jetavanassa  parikkhākūpe  5-
nikkhaṇitvā     yena     rājā    pasenadi    kosalo    tenupasaṅkamiṃsu
upasaṅkamitvā   rājānaṃ  pasenadiṃ  kosalaṃ  etadavocuṃ  yā  sā  mahārāja
sundarī   paribbājikā   sā   no   na   dissatīti  .  kattha  pana  tumhe
@Footnote: 1 Ma. Yu. te .  2 Ma. na sakkā .  3 Ma. vo. aṭṭhakathāyaṃ vo diṭṭhāti pāṭho
@dissati visesato diṭṭhā bahulaṃ diṭṭhāti ca vaṇṇiyate .  4 Yu. āgacchatīti.
@5 Ma. parikkhā kūpe nikkhipitvā. Yu. parikhāya kūpe.
Āsaṅkathāti. Jetavane mahārājāti. Tena hi jetavanaṃ vicinathāti.
     {103.2}   Atha   kho   te  aññatitthiyā  paribbājakā  jetavanaṃ
vicinitvā   yathānikkhittaṃ   parikkhākūpā   uddharitvā  mañcakaṃ  āropetvā
sāvatthiṃ  1-  pavesetvā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā
manusse    ujjhāpesuṃ    passathayyā    samaṇānaṃ    sakyaputtiyānaṃ   kammaṃ
alajjino   ime   samaṇā  sakyaputtiyā  dussīlā  pāpadhammā  musāvādino
abrahmacārino   ime   hi  nāma  dhammacārino  samacārino  brahmacārino
saccavādino    sīlavanto   kalyāṇadhammā   paṭijānissanti   natthi   imesaṃ
sāmaññaṃ    natthi   imesaṃ   brahmaññaṃ   naṭṭhaṃ   imesaṃ   sāmaññaṃ   naṭṭhaṃ
imesaṃ   brahmaññaṃ   kuto   imesaṃ   sāmaññaṃ   kuto   imesaṃ  brahmaññaṃ
apagatā    ime    sāmaññā    apagatā    ime   brahmaññā   kathañhi
nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatīti.
     [104]  Tena  kho  pana  samayena  sāvatthiyaṃ  manussā  bhikkhū disvā
asabbhāhi    pharusāhi    vācāhi    akkosanti    paribhāsanti    rosanti
vihesanti   alajjino   ime   samaṇā   sakyaputtiyā  dussīlā  pāpadhammā
musāvādino   abrahmacārino   ime   hi  nāma  dhammacārino  samacārino
brahmacārino    saccavādino    sīlavanto   kalyāṇadhammā   paṭijānissanti
natthi    imesaṃ    sāmaññaṃ   natthi   imesaṃ   brahmaññaṃ   naṭṭhaṃ   imesaṃ
sāmaññaṃ     naṭṭhaṃ    imesaṃ    brahmaññaṃ    kuto    imesaṃ    sāmaññaṃ
kuto    imesaṃ    brahmaññaṃ    apagatā    ime    sāmaññā   apagatā
@Footnote: 1 Po. sāvatthiyaṃ.
Ime   brahmaññā   kathañhi   nāma   puriso   purisakiccaṃ   karitvā  itthiṃ
jīvitā voropessatīti.
     [105]   Atha   kho   sambahulā   bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pavisiṃsu   .   sāvatthiyaṃ   piṇḍāya
caritvā   pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdiṃsu   .
Ekamantaṃ  nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  etarahi  bhante
sāvatthiyaṃ    manussā    bhikkhū    disvā   asabbhāhi   pharusāhi   vācāhi
akkosanti   paribhāsanti   rosanti   vihesanti   alajjino   ime  samaṇā
sakyaputtiyā     dussīlā    pāpadhammā    musāvādino    abrahmacārino
ime   hi   nāma   dhammacārino   samacārino  brahmacārino  saccavādino
sīlavanto    kalyāṇadhammā    paṭijānissanti    natthi    imesaṃ   sāmaññaṃ
natthi    imesaṃ    brahmaññaṃ   naṭṭhaṃ   imesaṃ   sāmaññaṃ   naṭṭhaṃ   imesaṃ
brahmaññaṃ    kuto    imesaṃ    sāmaññaṃ    kuto    imesaṃ    brahmaññaṃ
apagatā    ime    sāmaññā    apagatā    ime   brahmaññā   kathañhi
nāma   puriso   purisakiccaṃ   karitvā   itthiṃ   jīvitā  voropessatīti .
Neso   bhikkhave  saddo  ciraṃ  bhavissati  sattāhameva  bhavissati  sattāhassa
accayena   antaradhāyissati   tena   hi   bhikkhave   ye   manussā  bhikkhū
disvā     asabbhāhi    pharusāhi    vācāhi    akkosanti    paribhāsanti
rosanti vihesanti te tumhe imāya gāthāya paṭicodetha
               Abhūtavādī nirayaṃ upeti
               yo vāpi 1- katvā na karomīti cāha
               ubhopi te pecca samā bhavanti
               nihīnakammā manujā paratthāti.
     [106]   Atha   kho   te   bhikkhū   bhagavato  santike  imaṃ  gāthaṃ
pariyāpuṇitvā    ye    manussā    bhikkhū   disvā   asabbhāhi   pharusāhi
vācāhi    akkosanti   paribhāsanti   rosanti   vihesanti   te   imāya
gāthāya paṭicodanti
               abhūtavādī nirayaṃ upeti
               yo vāpi katvā na karomīti cāha
               ubhopi te pecca samā bhavanti
               nihīnakammā manujā paratthāti.
     [107]    Manussānaṃ    etadahosi    akārakā    ime   samaṇā
sakyaputtiyā   na   imehi   kataṃ   pāpantime   samaṇā  sakyaputtiyāti .
Neva    so    saddo    ciraṃ   ahosi   sattāhameva   saddo   ahosi
sattāhassa   accayena   antaradhāyi  .  atha  kho  sambahulā  bhikkhū  yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavato
etadavocuṃ    acchariyaṃ    bhante   abbhūtaṃ   bhante   yāva   subhāsitañcidaṃ
bhante   bhagavatā   neso   bhikkhave   saddo   ciraṃ  bhavissati  sattāhassa
@Footnote: 1 Yu. cāpi .  2 Yu. yāva subhāsitaṃ kho cidaṃ.
Accayena    antaradhāyissatīti   antarahito   bhante   so   saddoti  .
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               tudanti vācāya janā asaññatā
               parehi 1- saṅgāmagataṃva kuñjaraṃ
               sutvāna vākyaṃ pharusaṃ udīritaṃ
               adhivāsaye bhikkhu aduṭṭhacittoti. Aṭṭhamaṃ.
     [108]  9  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā rājagahe viharati
veḷuvane    kalandakanivāpe    .   atha   kho   āyasmato   upasenassa
vaṅgantaputtassa   rahogatassa   paṭisallīnassa   evaṃ   cetaso   parivitakko
udapādi  lābhā  vata  me  suladdhaṃ  vata  me  satthā  ca  me bhagavā arahaṃ
sammāsambuddho     svākkhāte     camhi     dhammavinaye     agārasmā
anagāriyaṃ   pabbajito   sabrahmacārino   ca  me  sīlavanto  kalyāṇadhammā
sīlesu   camhi   paripūrikārī   susamāhito   camhi   ekaggacitto   arahā
camhi   khīṇāsavo   mahiddhiko   camhi   mahānubhāvo   bhaddakaṃ   me  jīvitaṃ
bhaddakaṃ    maraṇanti    .   atha   kho   bhagavā   āyasmato   upasenassa
vaṅgantaputtassa   cetaso   cetoparivitakkamaññāya   tāyaṃ   velāyaṃ   imaṃ
udānaṃ udānesi
          yaṃ jīvitaṃ na tapati           maraṇante na socati
          sace diṭṭhapado dhīro      sokamajjhe na socati
@Footnote: 1 Po. Ma. sarehi.
          Ucchinnabhavataṇhassa    santacittassa bhikkhuno
          vikkhīṇo jātisaṃsāro     natthi tassa punabbhavoti. Navamaṃ.
     [109]   10   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
āyasmā    sārīputto   bhagavato   avidūre   nisinno   hoti   pallaṅkaṃ
ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya  attano  upasamaṃ  paccavekkhamāno .
Addasā   kho   bhagavā   āyasmantaṃ  sārīputtaṃ  avidūre  nisinnaṃ  pallaṅkaṃ
ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya   attano  upasamaṃ  paccavekkhamānaṃ .
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          upasantasantacittassa      netticchinnassa bhikkhuno
          vikkhīṇo jātisaṃsāro        mutto so mārabandhanāti. Dasamaṃ.
                               Meghiyavaggo catuttho.
                                    Tassuddānaṃ
          meghiyo 1- uddhatā gopālo juṇhā 2- nāgena pañcamaṃ
          piṇḍolo sārīputto ca        sundarī bhavati aṭṭhamaṃ
          upaseno vaṅgantaputto         sārīputto ca te rasāti.
                                    -----------
@Footnote: 1 Po. meghiya uddhikato pāṇajuṇhanāgena pañcamaṃ .  2 Ma. yakkho.
                   Udāne pañcamo soṇattheravaggo
     [110]  1  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  rājā
pasenadi  kosalo  mallikāya  deviyā  saddhiṃ  uparipāsādavaragato  hoti .
Atha   kho  rājā  pasenadi  kosalo  mallikaṃ  deviṃ  etadavoca  atthi  nu
kho   te   mallike   kocañño  attanā  piyataroti  .  natthi  kho  me
mahārāja    kocañño    attanā    piyataro    tuyhaṃ   pana   mahārāja
atthañño   koci   attanā   piyataroti   .  mayhampi  mallike  natthañño
koci attanā piyataroti.
     {110.1}  Atha  kho  rājā pasendi kosalo pāsādā orohitvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  rājā  pasenadi  kosalo
bhagavantaṃ    etadavoca    idhāhaṃ    bhante   mallikāya   deviyā   saddhiṃ
uparipāsādavaragato   mallikaṃ   deviṃ   etadavocaṃ   atthi   nu   kho  te
mallike    kocañño    attanā    piyataroti   evaṃ   vutte   mallikā
devī   1-   etadavoca   natthi  kho  me  mahārāja  kocañño  attanā
piyataro   tuyhaṃ   pana   mahārāja   atthañño   koci  attanā  piyataroti
evaṃ   vuttehaṃ  bhante  mallikaṃ  deviṃ  etadavocaṃ  mayhampi  kho  mallike
natthañño   koci   attanā   piyataroti   .  atha  kho  bhagavā  etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
@Footnote: 1 Ma. Yu. maṃ.
               Sabbā disā anuparigamma cetasā
               nevajjhagā piyataramattanā kvaci
               evampi 1- so puthu attā paresaṃ
               tasmā na hiṃse paraṃ attakāmoti. Suttaṃ paṭhamaṃ.
     [111]  2  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  āyasmā  ānando
sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito    yena    bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho  āyasmā  ānando  bhagavantaṃ  etadavoca  acchariyaṃ  bhante
abbhūtaṃ   bhante   yāva   appāyukā  hi  bhante  bhagavato  mātā  ahosi
sattāhajāte    bhagavati    bhagavato   mātā   kālamakāsi   tusitaṃ   kāyaṃ
upapajjatīti   .   evametaṃ  ānanda  evametaṃ  2-  ānanda  appāyukā
hi    ānanda   bodhisattamātaro   honti   sattāhajātesu   bodhisattesu
bodhisattamātaro   kālaṃ   karonti   tusitaṃ   kāyaṃ   upapajjantīti  .  atha
kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               ye keci bhūtā bhavissanti ye cāpi 3-
               sabbe gamissanti pahāya dehaṃ
               taṃ sabbajāniṃ kusalo viditvā
               ātāpiyo brahmacariyaṃ careyyāti. Dutiyaṃ.
     [112]  3  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā rājagahe viharati
@Footnote: 1 Po. Ma. evaṃ piyo .  2 Po. Ma. Yu. evametaṃ ānandāti pāṭhattayaṃ natthi.
@3 Po. Ma. ye vāpi.
Veḷuvane   kalandakanivāpe   .   tena   kho   pana   samayena  rājagahe
suppabuddho     nāma    kuṭṭhī    manussadaliddo    ahosi    manussakapaṇo
manussavarāko   .   tena   kho  pana  samayena  bhagavā  mahatiyā  parisāya
parivuto   dhammaṃ  desento  nisinno  hoti  .  addasā  kho  suppabuddho
kuṭṭhī   [1]-  mahājanakāyaṃ  dūrato  va  sannipatitaṃ  disvānassa  etadahosi
nissaṃsayaṃ  kho  ettha  kiñci  khādanīyaṃ  vā  bhojanīyaṃ  vā bhājiyati yannūnāhaṃ
yena   so   mahājanakāyo   tenupasaṅkameyyaṃ   appeva  nāmettha  kiñci
khādanīyaṃ vā bhojanīyaṃ vā labheyyanti.
     {112.1}  Atha  kho  suppabuddho  kuṭṭhī  yena  so  mahājanakāyo
tenupasaṅkami  .  addasā  kho  suppabuddho  kuṭṭhī  bhagavantaṃ mahatiyā parisāya
parivutaṃ  dhammaṃ  desentaṃ  nisinnaṃ  disvānassa  etadahosi na kho ettha kiñci
khādanīyaṃ  vā  bhojanīyaṃ  vā bhājiyati samaṇo ayaṃ gotamo parisati dhammaṃ deseti
yannūnāhampi    dhammaṃ   suṇeyyanti   tattheva   ekamantaṃ   nisīdi   ahampi
dhammaṃ sossāmīti.
     {112.2}   Atha  kho  bhagavā  sabbāvantaṃ  parisaṃ  cetasā  ceto
paricca   manasākāsi   ko   nu   kho  idha  bhabbo  dhammaṃ  viññātunti .
Addasā    kho    bhagavā   suppabuddhaṃ   kuṭṭhiṃ   tassaṃ   parisāyaṃ   nisinnaṃ
disvānassa   etadahosi   ayaṃ   kho   idha  bhabbo  dhammaṃ  viññātunti .
Suppabuddhaṃ    kuṭṭhiṃ   ārabbha   anupubbikathaṃ   kathesi   seyyathīdaṃ   dānakathaṃ
sīlakathaṃ   saggakathaṃ   kāmānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ  nekkhamme  2-
ca    ānisaṃsaṃ    pakāsesi    .   yadā   bhagavā   aññāsi   suppabuddhaṃ
@Footnote: 1 Ma. Yu. taṃ .  2 Po. Yu. nikkhame ca. Ma. casaddo natthi.
Kuṭṭhiṃ    kallacittaṃ    muducittaṃ   vinīvaraṇacittaṃ   udaggacittaṃ   pasannacittaṃ
atha   yā   buddhānaṃ   sāmukaṃsikā   dhammadesanā   taṃ   pakāsesi   dukkhaṃ
samudayaṃ   nirodhaṃ   maggaṃ   .  seyyathāpi  nāma  suddhaṃ  vatthaṃ  apagatakāḷakaṃ
sammadeva    rajanaṃ    paṭiggaṇheyya    evameva   suppabuddhassa   kuṭṭhissa
tasmiṃ   yeva   āsane   virajaṃ   vītamalaṃ   dhammacakkhu   udapādi  yaṃ  kiñci
samudayadhammaṃ sabbantaṃ nirodhadhammanti.
     [113]   Atha   kho   suppabuddho   kuṭṭhī   diṭṭhadhammo  pattadhammo
viditadhammo      pariyogāḷhadhammo      tiṇṇavicikiccho      vigatakathaṅkatho
vesārajjappatto   aparapaccayo   satthu   sāsane   uṭṭhāyāsanā   yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho  suppabuddho  kuṭṭhī  bhagavantaṃ
etadavoca   abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi  bhante
nikkujjitaṃ    vā    ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa
vā  maggaṃ  ācikkheyya  andhakāre  vā telappajjotaṃ dhāreyya cakkhumanto
rūpāni   dakkhantīti   evamevaṃ   1-   bhagavatā   anekapariyāyena  dhammo
pakāsito    esāhaṃ    bhante    bhagavantaṃ    saraṇaṃ   gacchāmi   dhammañca
bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu  ajjatagge  pāṇupetaṃ  saraṇaṃ
gatanti   .   atha   kho   suppabuddho   kuṭṭhī   bhagavatā  dhammiyā  kathāya
sandassito    samādapito    samuttejito   sampahaṃsito   bhagavato   bhāsitaṃ
abhinanditvā    anumoditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā
@Footnote: 1 Po. Yu. evameva.
Padakkhiṇaṃ   katvā   pakkāmi   .   atha  kho  acirapakkantaṃ  1-  suppabuddhaṃ
kuṭṭhiṃ  gāvī  taruṇavacchā  adhipātetvā  2-  jīvitā  voropesi. Atha kho
sambahulā     bhikkhū    yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
te   bhikkhū   bhagavantaṃ   etadavocuṃ   yo  so  bhante  suppabuddho  nāma
kuṭṭhī   bhagavato   dhammiyā   kathāya   sandassito  samādapito  samuttejito
sampahaṃsito   so   kālakato   tassa   kā  gati  ko  abhisamparāyoti .
Paṇḍito    bhikkhave    suppabuddho    kuṭṭhī    paccapādi   dhammassānudhammaṃ
na   ca   maṃ   dhammādhikaraṇaṃ   vihesesi  suppabuddho  bhikkhave  kuṭṭhī  tiṇṇaṃ
saññojanānaṃ     parikkhayā     sotāpanno     avinipātadhammo    niyato
sambodhiparāyanoti.
     [114]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ  etadavoca
ko   nu  kho  bhante  hetu  ko  paccayo  yena  suppabuddho  kuṭṭhī  3-
manussadaliddo    ahosi    manussakapaṇo    manussavarākoti   .   bhūtapubbaṃ
bhikkhave    suppabuddho   kuṭṭhī   imasmiṃ   yeva   rājagahe   seṭṭhiputto
ahosi   .   so   uyyānabhūmiṃ   niyyanto  addasa  tagarasikhiṃ  paccekabuddhaṃ
nagare   piṇḍāya   carantaṃ   disvānassa   etadahosi   kvāyaṃ  4-  kuṭṭhī
vicaratīti   niṭṭhuhitvā   5-  apabyāmato  6-  karitvā  pakkāmi  .  so
tassa   kammassa   vipākena   bahūni   vassāni   bahūni   vassasatāni  bahūni
vassasahassāni   bahūni   vassasatasahassāni  niraye  pacittha  tasseva  kammassa
@Footnote: 1 Yu. ayaṃ pāṭho natthi .  2 Ma. adhipatitvā .  3 Ma. kuṭṭhī ahosi manusasadaliddo.
@4 Po. kodāni ayaṃ .  5 Po. niṭṭhaṃbhitvā. Ma. Yu. niṭṭhubhitvā.
@6 Ma. apasabyato. Yu. apasabyāmato.
Vipākāvasesena    imasmiṃ    yeva    rājagahe   manussadaliddo   ahosi
manussakapaṇo     manussavarāko     so     tathāgatappaveditaṃ    dhammavinayaṃ
āgamma   saddhaṃ   samādayi   1-   sīlaṃ   samādayi   sutaṃ   samādayi  cāgaṃ
samādayi   paññaṃ   samādayi   so   tathāgatappaveditaṃ   dhammavinayaṃ   āgamma
saddhaṃ  samādayitvā  sīlaṃ  samādayitvā  sutaṃ  samādayitvā  cāgaṃ samādayitvā
paññaṃ    samādayitvā    kāyassa    bhedā    parammaraṇā   sugatiṃ   saggaṃ
lokaṃ   upapanno   devānaṃ   tāvatiṃsānaṃ   sahabyataṃ   so   tattha  aññe
deve   atirocati   vaṇṇena   ceva  yasasā  cāti  .  atha  kho  bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          cakkhumā visamānīva          vijjamāne parakkame
          paṇḍito jīvalokasmiṃ       pāpāni parivajjayeti. Tatiyaṃ.
     [115]  4  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
sambahulā  kumārakā  antarā  ca  sāvatthiṃ  antarā  ca  jetavanaṃ  macchake
bādhenti    2-   .   atha   kho   bhagavā   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisi   .  addasā  kho  bhagavā
te  sambahule  kumārake  antarā  ca  sāvatthiṃ antarā ca jetavanaṃ macchake
bādhente    disvāna    yena   kumārakā   tenupasaṅkami   upasaṅkamitvā
te   kumārake   etadavoca   bhāyatha   vo   tumhe  kumārakā  dukkhassa
appiyaṃ    vo   dukkhanti   .   evaṃ   bhante   bhāyāma   mayaṃ   bhante
@Footnote: 1 Ma. sabbattha samādiyīti dissati .  2 Po. bodhenti.
Dukkhassa   appiyaṃ   no   dukkhanti   .   atha   kho   bhagavā   etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          sace bhāyatha dukkhassa         sace vo dukkhamappiyaṃ
          mākattha pāpakaṃ kammaṃ       āvī vā yadi vā raho
          sace ca 1- pāpakaṃ kammaṃ     karissatha karotha vā
          na vo dukkhā muttyatthi      upeccāpi palāyatanti 2-. Catutthaṃ.
     [116]  5  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
pubbārāme   migāramātu  pāsāde  .  tena  kho  pana  samayena  bhagavā
tadahuposathe   bhikkhusaṅghaparivuto   nisinno   hoti  .  atha  kho  āyasmā
ānando  abhikkantāya  rattiyā  nikkhante  3- paṭhame yāme uṭṭhāyāsanā
ekaṃsaṃ    cīvaraṃ    4-   katvā   yena   bhagavā   tenañjalimpaṇāmetvā
bhagavantaṃ     etadavoca     abhikkantā     bhante    ratti    nikkhanto
paṭhamo    yāmo    ciranisinno   bhikkhusaṅgho   uddisatu   bhante   bhagavā
bhikkhūnaṃ pātimokkhanti. Evaṃ vutte bhagavā tuṇhī ahosi.
     {116.1}  Dutiyampi  kho  āyasmā  ānando abhikkantāya rattiyā
nikkhante  majjhime  yāme  uṭṭhāyāsanā  ekaṃsaṃ  cīvaraṃ katvā yena bhagavā
tenañjalimpaṇāmetvā   bhagavantaṃ   etadavoca   abhikkantā   bhante  ratti
nikkhanto     majjhimo    yāmo    ciranisinno    bhikkhusaṅgho    uddisatu
bhante   bhagavā   bhikkhūnaṃ   pātimokkhanti  .  dutiyampi  kho  bhagavā  tuṇhī
ahosi   .   tatiyampi   kho   āyasmā  ānando  abhikkantāya  rattiyā
@Footnote: 1 Yu. vā .  2 Po. palāyatananti .  3 Po. nikkamante .  4 Ma. uttarāsaṅgaṃ.
Nikkhante   pacchime   yāme  uddhaste  1-  aruṇe  nandimukhiyā  rattiyā
uṭṭhāyāsanā   ekaṃsaṃ  cīvaraṃ  katvā  yena  bhagavā  tenañjalimpaṇāmetvā
bhagavantaṃ   etadavoca   abhikkantā   bhante   ratti   nikkhanto   pacchimo
yāmo   uddhasto   2-   aruṇo  nandimukhī  ratti  ciranisinno  bhikkhusaṅgho
uddisatu    bhante    bhagavā    bhikkhūnaṃ   pātimokkhanti   .   aparisuddhā
ānanda    parisāti    .   atha   kho   āyasmato   mahāmoggallānassa
etadahosi   kannu   kho   bhagavā  puggalaṃ  sandhāya  evamāha  aparisuddhā
ānanda parisāti.
     {116.2}   Atha   kho   āyasmā  mahāmoggallāno  sabbāvantaṃ
bhikkhusaṅghaṃ  cetasā  ceto  paricca  manasākāsi  .  addasā  kho āyasmā
mahāmoggallāno   taṃ   puggalaṃ   dussīlaṃ  pāpadhammaṃ  asucisaṅkassarasamācāraṃ
paṭicchannakammantaṃ        assamaṇaṃ        samaṇapaṭiññaṃ        abrahmacāriṃ
brahmacāripaṭiññaṃ      antopūtiṃ     avassutaṃ     kasambukajātaṃ     majjhe
bhikkhusaṅghassa    nisinnaṃ   disvāna   uṭṭhāyāsanā   yena   so   puggalo
tenupasaṅkami    upasaṅkamitvā    taṃ   puggalaṃ   etadavoca   uṭṭhehāvuso
diṭṭhosi  bhagavatā  natthi  te  bhikkhūhi  saddhiṃ  saṃvāsoti  .  atha  3-  kho
so puggalo tuṇhī ahosi.
     {116.3}   Dutiyampi   kho  so  āyasmā  mahāmoggallāno  taṃ
puggalaṃ  etadavoca  uṭṭhehāvuso  diṭṭhosi  bhagavatā  natthi te bhikkhūhi saddhiṃ
saṃvāsoti  .  dutiyampi  kho  so  puggalo  tuṇhī  ahosi  .  tatiyampi kho
āyasmā    mahāmoggallāno   taṃ   puggalaṃ   etadavoca   uṭṭhehāvuso
@Footnote: 1 Po. uddhise .  2 Yu. uddhato .  3 Ma. evaṃ vutte so puggalo.
Diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti.
     {116.4} Tatiyampi kho so puggalo tuṇhī ahosi. Atha kho āyasmā
mahāmoggallāno   taṃ   puggalaṃ   bāhāyaṃ   gahetvā   bahidvārakoṭṭhakā
nikkhāmetvā   sucighaṭikaṃ  datvā  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ   etadavoca   nikkhāmito  bhante  so  puggalo  mayā  parisuddhā
parisā   uddisatu   bhante   bhagavā   bhikkhūnaṃ   pātimokkhanti  .  acchariyaṃ
moggallāna    abbhūtaṃ    moggallāna   yāva   bāhāgahaṇāpi   nāmeso
moghapuriso   āgamissatīti   1-   .   athakho   bhagavā  bhikkhū  āmantesi
nadānāhaṃ    bhikkhave    ito    paraṃ   uposathaṃ   karissāmi   pātimokkhaṃ
uddisissāmi  tumhe  2-  yeva  bhikkhave  3- ito paraṃ uposathaṃ kareyyātha
pātimokkhaṃ    uddiseyyātha    aṭṭhānametaṃ    bhikkhave   anavakāso   yaṃ
tathāgato    aparisuddhāya    parisāya    uposathaṃ    kareyya   pātimokkhaṃ
uddiseyyāthāti.
     [117]   Aṭṭhime   bhikkhave   mahāsamudde  acchariyā  abbhūtadhammā
ye disvā disvā asurā mahāsamudde abhiramanti katame aṭṭha
     1     mahāsamuddo     bhikkhave    anupubbaninno    anupubbapoṇo
anupubbapabbhāro  nāyatakeneva  4-  papāto  yaṃ  5- bhikkhave mahāsamuddo
anupubbaninno   anupubbapoṇo   anupubbapabbhāro   nāyatakeneva   papāto
ayaṃ   bhikkhave   mahāsamudde   paṭhamo  acchariyo  abbhūtadhammo  yaṃ  disvā
disvā asurā mahāsamudde abhiramanti.
@Footnote: 1 Ma. āgamessatīti. 2 Po. Ma. Yu. tumhevadāni. 3 Yu. ayaṃ pāṭho natthi.
@4 Po. Ma. sabbattha āyanakenevāti dissati  5 Po. ayampi. Ma. Yu. yampi.
     2  Puna  ca  paraṃ  bhikkhave  mahāsamuddo  ṭhitadhammo  velaṃ nātivattati
yaṃ   bhikkhave   mahāsamuddo   ṭhitadhammo   velaṃ   nātivattati  ayampi  1-
bhikkhave    mahāsamudde   dutiyo   acchariyo   abbhūtadhammo   yaṃ   disvā
disvā asurā mahāsamudde abhiramanti.
     3  Puna  ca  paraṃ  bhikkhave  mahāsamuddo  na  matena  kuṇapena saṃvasati
yaṃ   hoti   mahāsamudde   mataṃ   kuṇapaṃ   taṃ   khippameva   tīraṃ   vāheti
thalaṃ   ussādeti   yampi   bhikkhave   mahāsamuddo   na   matena  kuṇapena
saṃvasati   yaṃ  [2]-  mahāsamudde  mataṃ  kuṇapaṃ  taṃ  khippameva  tīraṃ  vāheti
thalaṃ    ussādeti   ayampi   bhikkhave   mahāsamudde   tatiyo   acchariyo
abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     4  Puna  ca  paraṃ  bhikkhave  yā  kāci  mahānadiyo  seyyathīdaṃ gaṅgā
yamunā  aciravatī  sarabhū  mahī  tā  mahāsamuddaṃ  pattā  3-  jahanti purimāni
nāmagottāni   mahāsamuddo   tveva   saṅkhyaṃ  gacchanti  yaṃ  bhikkhave  yā
kāci   mahānadiyo   seyyathīdaṃ   gaṅgā  yamunā  aciravatī  sarabhū  mahī  tā
mahāsamuddaṃ    pattā    jahanti    purimāni   nāmagottāni   mahāsamuddo
tveva  saṅkhyaṃ  gacchanti  ayampi  bhikkhave  mahāsamudde  catuttho  acchariyo
abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     5  Puna  ca  paraṃ  bhikkhave  yā 4- loke savantiyo mahāsamudde 5-
appenti  yā  ca  antalikkhā  dhārā  papatanti  6- na tena mahāsamuddassa
@Footnote: 1 Po. ayampi kho .  2 Ma. hoti .  3 Ma. patvā .  4 Po. yākāci.
@Ma. Yu. yā ca .  5 Ma. Yu. mahāsamuddaṃ .  6 Po. pavattanti.
Ūnattaṃ    vā    pūrattaṃ    vā    paññāyati    yampi    bhikkhave   yā
ca   loke   savantiyo   mahāsamudde   appenti   yā   ca  antalikkhā
dhārā   papatanti   na   tena   mahāsamuddassa   ūnattaṃ  vā  pūrattaṃ  vā
paññāyati     ayampi    bhikkhave    mahāsamudde    pañcamo    acchariyo
abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     6   Puna   ca   paraṃ   bhikkhave   mahāsamuddo  ekaraso  loṇaraso
yampi   bhikkhave   mahāsamuddo   ekaraso   loṇaraso   ayampi   bhikkhave
mahāsamudde    chaṭṭho    acchariyo   abbhūtadhammo   yaṃ   disvā   disvā
asurā mahāsamudde abhiramanti.
     7   Puna   ca   paraṃ  bhikkhave  mahāsamuddo  bahuratano  anekaratano
tatrīmāni   ratanāni   seyyathīdaṃ   muttā   maṇi   veḷuriyo  saṅkho  silā
pavāḷaṃ   rajataṃ   jātarūpaṃ   lohitaṅgo   masāragallo   1-   yaṃ  bhikkhave
mahāsamuddo    bahuratano   anekaratano   tatrīmāni   ratanāni   seyyathīdaṃ
muttā   maṇi  veḷuriyo  saṅkho  silā  pavāḷaṃ  rajataṃ  jātarūpaṃ  lohitaṅgo
masāragallo    ayampi    bhikkhave    mahāsamudde    sattamo   acchariyo
abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     8   Puna   ca  paraṃ  bhikkhave  mahāsamuddo  mahataṃ  bhūtānaṃ  āvāso
tatrīme  bhūtā  timi  timiṅgalo  timitimiṅgalo  2-  asurā  nāgā gandhabbā
santi     mahāsamudde    yojanasatikāpi    attabhāvā    dviyojanasatikāpi
attabhāvā    tiyojanasatikāpi   attabhāvā   catuyojanasatikāpi   attabhāvā
@Footnote: 1 Ma. masāragallaṃ .  2 Po. timitimiṅgalā. Ma. timiramiṅgalā. Yu. timirapiṅgalo.
Pañcayojanasatikāpi    attabhāvā    yampi   bhikkhave   mahāsamuddo   mahataṃ
bhūtānaṃ   āvāso   tatrīme   bhūtā  timi  timiṅgalo  timitimiṅgalo  asurā
nāgā    gandhabbā    santi    mahāsamudde   yojanasatikāpi   attabhāvā
dviyojanasatikāpi       attabhāvā       tiyojanasatikāpi      attabhāvā
catuyojanasatikāpi      attabhāvā      pañcayojanasatikāpi      attabhāvā
ayampi   bhikkhave   mahāsamudde   aṭṭhamo   acchariyo   abbhūtadhammo   yaṃ
disvā  disvā  asurā  mahāsamudde  abhiramanti . Ime kho bhikkhave [1]-
mahāsamudde    aṭṭha    acchariyā   abbhūtadhammā   ye   disvā   disvā
asurā mahāsamudde abhiramanti.
     [118]  Evameva  kho  bhikkhave  imasmiṃ  dhammavinaye aṭṭha acchariyā
abbhūtadhammā   ye   disvā   disvā  bhikkhū  [2]-  dhammavinaye  abhiramanti
katame aṭṭha
     1   seyyathāpi  bhikkhave  mahāsamuddo  anupubbaninno  anupubbapoṇo
anupubbapabbhāro   nāyatakeneva  papāto  evameva  kho  bhikkhave  imasmiṃ
dhammavinaye       anupubbasikkhā       anupubbakiriyā      anupubbapaṭipadā
nāyatakeneva    aññāpaṭivedho    yaṃ    bhikkhave    imasmiṃ   dhammavinaye
anupubbasikkhā      anupubbakiriyā      anupubbapaṭipadā      nāyatakeneva
aññāpaṭivedho   ayaṃ   bhikkhave   imasmiṃ   dhammavinaye   paṭhamo  acchariyo
abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     2   Seyyathāpi  bhikkhave  mahāsamuddo  ṭhitadhammo  velaṃ  nātivattati
@Footnote: 1 Ma. aṭṭha .  2 Ma. imismiṃ.
Evameva   kho   bhikkhave   yaṃ   mayā  sāvakānaṃ  sikkhāpadaṃ  paññattaṃ  taṃ
mama    sāvakā    jīvitahetupi    nātikkamanti    yampi    bhikkhave   mama
sāvakānaṃ    sikkhāpadaṃ    paññattaṃ    taṃ    mama    sāvakā   jīvitahetupi
nātikkamanti   ayampi   bhikkhave   imasmiṃ   dhammavinaye   dutiyo  acchariyo
abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     3   Seyyathāpi  bhikkhave  mahāsamuddo  na  matena  kuṇapena  saṃvasati
yaṃ   hoti   mahāsamudde   mataṃ   kuṇapaṃ  taṃ  khippameva  tīraṃ  vāheti  thalaṃ
ussādeti  evameva  kho  bhikkhave  yo  so  puggalo dussīlo pāpadhammo
asucisaṅkassarasamācāro           paṭicchannakammanto          assamaṇo
samaṇapaṭiñño       abrahmacārī       brahmacāripaṭiñño       antopūti
avassuto  kasambukajāto  na  tena  saṅgho  saṃvasati atha kho [1]- khippameva
sannipatitvā    ukkhipati    kiñcāpi   so   hoti   majjhe   bhikkhusaṅghassa
nisinno   atha  kho  so  ārakā  ca  saṅghamhā  saṅgho  ca  tena  yampi
bhikkhave   yo  so  puggalo  dussīlo  pāpadhammo  asucisaṅkassarasamācāro
paṭicchannakammanto       assamaṇo       samaṇapaṭiñño       abrahmacārī
brahmacāripaṭiñño      antopūti     avassuto     kasambukajāto     na
tena   saṅgho   saṃvasati   atha   kho   khippameva   sannipatitvā   ukkhipati
kiñcāpi   so   hoti   majjhe   bhikkhusaṅghassa   nisinno   atha  kho  so
ārakā   ca   saṅghamhā   saṅgho   ca   tena   ayampi  bhikkhave  imasmiṃ
@Footnote: 1 Ma. Yu. naṃ.
Dhammavinaye   tatiyo   acchariyo   abbhūtadhammo   yaṃ  disvā  disvā  bhikkhū
imasmiṃ dhammavinaye abhiramanti.
     4   Seyyathāpi  bhikkhave  yā  kāci  mahānadiyo  seyyathīdaṃ  gaṅgā
yamunā   aciravatī   sarabhū   mahī  tā  mahāsamuddaṃ  pattā  jahanti  purimāni
nāmagottāni    mahāsamuddo    tveva    saṅkhyaṃ    gacchanti   evameva
kho    bhikkhave    cattāro    vaṇṇā   khattiyā   brāhmaṇā   vessā
suddā    te    tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ
pabbajitvā    jahanti    purimāni    nāmagottāni   samaṇā   sakyaputtiyā
tveva   saṅkhyaṃ  1-  gacchanti  yampi  bhikkhave  cattāro  vaṇṇā  khattiyā
brāhmaṇā    vessā    suddā    te   tathāgatappavedite   dhammavinaye
agārasmā    anagāriyaṃ    pabbajitvā   jahanti   purimāni   nāmagottāni
samaṇā    sakyaputtiyā    tveva    saṅkhyaṃ   gacchanti   ayampi   bhikkhave
imasmiṃ    dhammavinaye    catuttho   acchariyo   abbhūtadhammo   yaṃ   disvā
disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     5   Seyyathāpi   bhikkhave   yā  ca  loke  savantiyo  mahāsamuddaṃ
appenti   yā  ca  antalikkhā  dhārā  papatanti  na  tena  mahāsamuddassa
ūnattaṃ   vā  pūrattaṃ  vā  paññāyati  evameva  kho  bhikkhave  bahūpi  2-
bhikkhū    anupādisesāya    nibbānadhātuyā    parinibbāyanti    na   tena
nibbānadhātuyā   ūnattaṃ   vā   pūrattaṃ   vā   paññāyati  yampi  bhikkhave
bhikkhū    anupādisesāya    nibbānadhātuyā    parinibbāyanti    na   tena
@Footnote: 1 Ma. Yu. sabbattha saṅkhanti dissati .  2 Ma. Yu. bahū cepi.
Nibbānadhātuyā   ūnattaṃ   vā   pūrattaṃ   vā  paññāyati  ayampi  bhikkhave
imasmiṃ    dhammavinaye    pañcamo   accariyo   abbhūtadhammo   yaṃ   disvā
disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     6  Seyyathāpi  bhikkhave  mahāsamuddo  ekaraso  loṇaraso evameva
kho   bhikkhave   ayaṃ   dhammavinayo   ekaraso  vimuttiraso  yampi  bhikkhave
ayaṃ    dhammavinayo    ekaraso   vimuttiraso   ayampi   bhikkhave   imasmiṃ
dhammavinaye    chaṭṭho    acchariyo    abbhūtadhammo   yaṃ   disvā   disvā
bhikkhū imasmiṃ dhammavinaye abhiramanti.
     7   Seyyathāpi   bhikkhave   mahāsamuddo   bahuratano   anekaratano
tatrīmāni   ratanāni   seyyathīdaṃ   muttā   maṇi   veḷuriyo  saṅkho  silā
pavāḷaṃ   rajataṃ  jātarūpaṃ  lohitaṅgo  masāragallo  evameva  kho  bhikkhave
ayaṃ     dhammavinayo    bahuratano    anekaratano    tatrīmāni    ratanāni
seyyathīdaṃ   cattāro   satipaṭṭhānā   cattāro   sammappadhānā  cattāro
iddhippādā     pañcindriyāni    pañca    balāni    satta    bojjhaṅgā
ariyo    aṭṭhaṅgiko    maggo    yampi    bhikkhave    ayaṃ   dhammavinayo
bahuratano    anekaratano    tatrīmāni    ratanāni   seyyathīdaṃ   cattāro
satipaṭṭhānā     cattāro     sammappadhānā    cattāro    iddhippādā
pañcindriyāni   pañca   balāni   satta   bojjhaṅgā   ariyo   aṭṭhaṅgiko
maggo    ayampi    bhikkhave   imasmiṃ   dhammavinaye   sattamo   acchariyo
abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     8   Seyyathāpi   bhikkhave   mahāsamuddo   mahataṃ  bhūtānaṃ  āvāso
tatrīme   bhūtā   timi   timiṅgalo  timitimiṅgalo  asurā  nāgā  gandhabbā
santi     mahāsamudde    yojanasatikāpi    attabhāvā    dviyojanasatikāpi
attabhāvā    tiyojanasatikāpi   attabhāvā   catuyojanasatikāpi   attabhāvā
pañcayojanasatikāpi   attabhāvā   evameva  kho  bhikkhave  ayaṃ  dhammavinayo
mahataṃ   bhūtānaṃ   āvāso   tatrīme   bhūtā  sotāpanno  sotāpattiphala-
sacchikiriyāya      paṭipanno     sakadāgāmī     sakadāgāmiphalasacchikiriyāya
paṭipanno     anāgāmī    anāgāmiphalasacchikiriyāya    paṭipanno    arahā
arahattāya   paṭipanno   yampi   bhikkhave   ayaṃ  dhammavinayo  mahataṃ  bhūtānaṃ
āvāso    tatrīme    bhūtā    sotāpanno    sotāpattiphalasacchikiriyāya
paṭipanno    sakadāgāmī   sakadāgāmiphalasacchikiriyāya   paṭipanno   anāgāmī
anāgāmiphalasacchikiriyāya    paṭipanno    arahā    arahattāya    paṭipanno
ayampi   bhikkhave   imasmiṃ   dhammavinaye   aṭṭhamo  acchariyo  abbhūtadhammo
yaṃ   disvā   disvā  bhikkhū  imasmiṃ  dhammavinaye  abhiramanti  .  ime  kho
bhikkhave   imasmiṃ   dhammavinaye   aṭṭha  acchariyā  abbhūtadhammā  yaṃ  disvā
disvā   bhikkhū   imasmiṃ   dhammavinaye   abhiramantīti   .  atha  kho  bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          channamativassati             vivaṭaṃ nātivassati
          tasmā channaṃ vivaretha       evantaṃ nātivassatīti. Pañcamaṃ.
     [119]  6  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmā   mahākaccāno   avantīsu   viharati   kururaghare   1-   pavatte
pabbate . Tena kho pana samayena soṇo upāsako koṭikaṇṇo 2- āyasmato
mahākaccānassa   upaṭṭhāko   hoti   .   atha  kho  soṇassa  upāsakassa
koṭikaṇṇassa    rahogatassa    paṭisallīnassa   evaṃ   cetaso   parivitakko
udapādi   yathā   yathā  kho  ayyo  mahākaccāno  dhammaṃ  deseti  nayidaṃ
sukaraṃ   agāraṃ   ajjhāvasatā   ekantaparipuṇṇaṃ   ekantaparisuddhaṃ  saṅkhalikhitaṃ
brahmacariyaṃ    carituṃ    yannūnāhaṃ   kesamassuṃ   ohāretvā   kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.
     {119.1}   Atha  kho  soṇo  upāsako  koṭikaṇṇo  yenāyasmā
mahākaccāno    tenupasaṅkami    upasaṅkamitvā   āyasmantaṃ   mahākaccānaṃ
abhivādetvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno kho soṇo upāsako
koṭikaṇṇo   āyasmantaṃ   mahākaccānaṃ   etadavoca   idha   mayhaṃ  bhante
rahogatassa   paṭisallīnassa   evaṃ   cetaso   parivitakko   udapādi  yathā
yathā   kho   ayyo   mahākaccāno  dhammaṃ  deseti  nayidaṃ  sukaraṃ  agāraṃ
ajjhāvasatā    ekantaparipuṇṇaṃ    ekantaparisuddhaṃ   saṅkhalikhitaṃ   brahmacariyaṃ
carituṃ    yannūnāhaṃ    kesamassuṃ    ohāretvā    kāsāyāni   vatthāni
acchādetvā    agārasmā   anagāriyaṃ   pabbajeyyanti   pabbājetu   maṃ
@Footnote: 1 Ma. Yu. kuraraghare  2 kuṭikaṇṇotipi.
Bhante ayyo mahākaccānoti.
     [120]   Evaṃ   vutte   āyasmā  mahākaccāno  soṇaṃ  upāsakaṃ
koṭikaṇṇaṃ   etadavoca  dukkaraṃ  kho  soṇa  yāvajīvaṃ  ekabhattaṃ  ekaseyyaṃ
brahmacariyaṃ    iṅgha    tvaṃ    soṇa    tattheva   agārikabhūto   samāno
buddhānaṃ     sāsanaṃ     anuyuñja    kālayuttaṃ    ekabhattaṃ    ekaseyyaṃ
brahmacariyanti   .   atha   kho   soṇassa   upāsakassa  koṭikaṇṇassa  yo
ahosi   pabbajjābhisaṅkhāro   so  paṭipassambhi  .  dutiyampi  kho  soṇassa
upāsakassa    koṭikaṇṇassa    rahogatassa   paṭisallīnassa   evaṃ   cetaso
parivitakko   udapādi   yathā   yathā   kho   ayyo  mahākaccāno  dhammaṃ
deseti     nayidaṃ     sukaraṃ    agāraṃ    ajjhāvasatā    ekantaparipuṇṇaṃ
ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ   carituṃ   yannūnāhaṃ   kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajeyyanti.
     {120.1}  Dutiyampi  kho  soṇo  upāsako koṭikaṇṇo yenāyasmā
mahākaccāno    tenupasaṅkami    upasaṅkamitvā   āyasmantaṃ   mahākaccānaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  soṇo
upāsako    koṭikaṇṇo    āyasmantaṃ    mahākaccānaṃ   etadavoca   idha
mayhaṃ   bhante   rahogatassa   paṭisallīnassa   evaṃ   cetaso   parivitakko
udapādi   yathā   yathā  kho  ayyo  mahākaccāno  dhammaṃ  deseti  nayidaṃ
sukaraṃ     agāraṃ     ajjhāvasatā     ekantaparipuṇṇaṃ     ekantaparisuddhaṃ
saṅkhalikhitaṃ       brahmacariyaṃ       carituṃ       yannūnāhaṃ      kesamassuṃ
Ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajeyyanti    pabbājetu   maṃ   bhante   ayyo   mahākaccānoti  .
Dutiyampi    kho   āyasmā   mahākaccāno   soṇaṃ   upāsakaṃ   koṭikaṇṇaṃ
etadavoca  dukkaraṃ  kho  soṇa  yāvajīvaṃ  ekabhattaṃ  ekaseyyaṃ  brahmacariyaṃ
iṅgha   tvaṃ   soṇa   tattheva   agārikabhūto   samāno   buddhānaṃ  sāsanaṃ
anuyuñja kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariyanti.
     {120.2}   Dutiyampi  kho  soṇassa  upāsakassa  koṭikaṇṇassa  yo
ahosi   pabbajjābhisaṅkhāro   so  paṭipassambhi  .  tatiyampi  kho  soṇassa
upāsakassa    koṭikaṇṇassa    rahogatassa   paṭisallīnassa   evaṃ   cetaso
parivitakko  udapādi  yathā  yathā  kho  ayyo  mahākaccāno dhammaṃ deseti
nayidaṃ    sukaraṃ    agāraṃ   ajjhāvasatā   ekantaparipuṇṇaṃ   ekantaparisuddhaṃ
saṅkhalikhitaṃ  brahmacariyaṃ  carituṃ  yannūnāhaṃ  kesamassuṃ  ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.
     {120.3}  Tatiyampi  kho  soṇo  upāsako koṭikaṇṇo yenāyasmā
mahākaccāno    tenupasaṅkami    upasaṅkamitvā   āyasmantaṃ   mahākaccānaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  soṇo
upāsako    koṭikaṇṇo    āyasmantaṃ    mahākaccānaṃ   etadavoca   idha
mayhaṃ   bhante   rahogatassa   paṭisallīnassa   evaṃ   cetaso   parivitakko
udapādi   yathā   yathā  kho  ayyo  mahākaccāno  dhammaṃ  deseti  nayidaṃ
sukaraṃ   agāraṃ   ajjhāvasatā   ekantaparipuṇṇaṃ   ekantaparisuddhaṃ  saṅkhalikhitaṃ
Brahmacariyaṃ    carituṃ    yannūnāhaṃ   kesamassuṃ   ohāretvā   kāsāyāni
vatthāni     acchādetvā     agārasmā     anagāriyaṃ    pabbajeyyanti
pabbājetu   maṃ   bhante  ayyo  mahākaccānoti  .  atha  kho  āyasmā
mahākaccāno soṇaṃ upāsakaṃ koṭikaṇṇaṃ pabbājesi.
     [121]  Tena  kho  pana  samayena avantidakkhiṇāpatho 1- appabhikkhuko
hoti   .   atha  kho  āyasmā  mahākaccāno  tiṇṇaṃ  vassānaṃ  accayena
kicchena   kasirena   tato   tato   dasavaggaṃ   bhikkhusaṅghaṃ   sannipātetvā
āyasmantaṃ   soṇaṃ   upasampādesi   .   atha   kho  āyasmato  soṇassa
vassaṃ   vuṭṭhassa   rahogatassa   paṭisallīnassa   evaṃ   cetaso  parivitakko
udapādi  na  kho  me  so  bhagavā  sammukhā  diṭṭho  api  ca  suto yeva
me   so   bhagavā   īdiso   ca   īdiso   cāti  sace  maṃ  upajjhāyo
anujāneyya     gaccheyyāhaṃ     taṃ    bhagavantaṃ    dassanāya    arahantaṃ
sammāsambuddhanti.
     {121.1}  Atha  kho  āyasmā  soṇo  sāyaṇhasamayaṃ  paṭisallānā
vuṭṭhito    yenāyasmā    mahākaccāno    tenupasaṅkami    upasaṅkamitvā
āyasmantaṃ   mahākaccānaṃ   abhivādetvā   ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   soṇo   āyasmantaṃ  mahākaccānaṃ  etadavoca
idha   mayhaṃ   bhante  rahogatassa  paṭisallīnassa  evaṃ  cetaso  parivitakko
udapādi  na  kho  me  so  bhagavā  sammukhā diṭṭho api ca  suto yeva me
so  bhagavā  īdiso  ca  īdiso  cāti  sace  maṃ  upajjhāyo  anujāneyya
@Footnote: 1 Po. Yu. avantīsu dakkhiṇāpatho
Gaccheyyāhaṃ   taṃ   bhagavantaṃ   dassanāya   arahantaṃ   sammāsambuddhanti  .
Sādhu   sādhu   soṇa   gaccha  tvaṃ  soṇa  taṃ  bhagavantaṃ  dassanāya  arahantaṃ
sammāsambuddhanti   1-   dakkhissasi   tvaṃ   soṇa   taṃ  bhagavantaṃ  pāsādikaṃ
pāsādanīyaṃ       santindriyaṃ      santamānasaṃ      uttamasamathadamathamanupattaṃ
dantaṃ    guttaṃ    yatindriyaṃ   nāgaṃ   disvāna   mama   vacanena   bhagavato
pāde    sirasā    vandāhi   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ
phāsuvihāraṃ pucchāti.
     {121.2}   Evaṃ   bhanteti   kho  āyasmā  soṇo  āyasmato
mahākaccānassa    bhāsitaṃ    abhinanditvā    anumoditvā    uṭṭhāyāsanā
āyasmantaṃ      mahākaccānaṃ      abhivādetvā     padakkhiṇaṃ     katvā
senāsanaṃ    saṃsāmetvā    pattacīvaramādāya    yena    sāvatthī   tena
cārikaṃ    pakkāmi   .   anupubbena   cārikañcaramāno   yena   sāvatthī
jetavanaṃ    anāthapiṇḍikassa    ārāmo    yena    bhagavā   tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {121.3}   Ekamantaṃ   nisinno  kho  āyasmā  soṇo  bhagavantaṃ
etadavoca   upajjhāyo   me   bhante  āyasmā  mahākaccāno  bhagavato
pāde    sirasā    vandati    appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ
phāsuvihāraṃ    pucchatīti    .    kacci   bhikkhu   khamanīyaṃ   kacci   yāpanīyaṃ
kaccipi    appakilamathena    addhānaṃ    āgato    na    ca    piṇḍakena
kilantosīti    .    khamanīyaṃ    bhagavā   yāpanīyaṃ   bhagavā   appakilamathena
cāhaṃ bhante addhānaṃ āgato na ca piṇḍakena kilantomhīti.
@Footnote: 1 Ma. itisaddo natthi.
     [122]   Atha   kho   bhagavā   āyasmantaṃ   ānandaṃ   āmantesi
imassānanda    āgantukassa    bhikkhuno    senāsanaṃ    paññāpehīti  .
Atha   kho   āyasmato   ānandassa   etadahosi  yassa  kho  maṃ  bhagavā
āṇāpeti    imassa    ānanda    āgantukassa    bhikkhuno    senāsanaṃ
paññāpehīti   icchati   bhagavā   tena  bhikkhunā  saddhiṃ  ekavihāre  vatthuṃ
icchati   bhagavā   āyasmatā   soṇena   saddhiṃ  ekavihāre  vatthunti .
Yasmiṃ   vihāre   bhagavā   viharati   tasmiṃ   vihāre  āyasmato  soṇassa
senāsanaṃ paññāpesi.
     {122.1}   Atha   kho   bhagavā   bahudeva   rattiṃ   abbhokāse
nipajjāya   1-   vītināmetvā  pāde  pakkhāletvā  vihāraṃ  pāvisi .
Āyasmāpi    kho    soṇo   bahudeva   rattiṃ   abbhokāse   nipajjāya
vītināmetvā  pāde  pakkhāletvā  vihāraṃ  pāvisi  .  atha  kho  bhagavā
rattiyā    paccūsasamayaṃ    paccuṭṭhāya    āyasmantaṃ   mahāsoṇaṃ   ajjhesi
paṭibhātu taṃ bhikkhu dhammaṃ bhāsitunti.
     {122.2}  Evaṃ  bhanteti  kho āyasmā soṇo bhagavato paṭissutvā
soḷasa   aṭṭhakavaggikāni   sabbāneva  sarena  abhaṇi  .  atha  kho  bhagavā
āyasmato  soṇasassa  sarabhaññapariyosāne  abbhānumodi  sādhu  sādhu  bhikkhu
suggahitāni   bhikkhu  aṭṭhakavaggikāni  sumanasikatāni  supadhāritāni  kalyāṇiyāsi
vācāya   samannāgato   visaṭṭhāya   anelāya  2-  atthassa  viññāpaniyā
kativassosi   tvaṃ   bhikkhūti   .  ekavasso  ahaṃ  bhagavāti  .  kissa  pana
@Footnote: 1 Po. Ma. Yu. nissajjāya .  2 Ma. anelagalāya.
Tvaṃ   bhikkhu   evaṃ  ciraṃ  akāsīti  .  ciraṃ  diṭṭho  me  bhante  kāmesu
ādīnavo   api   ca   sambādho   gharāvāso  bahukicco  bahukaraṇīyoti .
Atha   kho   bhagavā   etamatthaṃ   viditvā   tāyaṃ   velāyaṃ  imaṃ  udānaṃ
udānesi
          disvā ādīnavaṃ loke       ñatvā dhammaṃ nirūpadhi 1-
          ariyo na ramati pāpe        pāpe na ramatī sucīti. Chaṭṭhaṃ.
     [123]   7   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
āyasmā   kaṅkhārevato   bhagavato   avidūre   nisinno   hoti  pallaṅkaṃ
ābhujitvā     ujuṃ    kāyaṃ    paṇidhāya    attano    kaṅkhāvitaraṇavisuddhiṃ
paccavekkhamāno   .   addasā   kho   bhagavā   āyasmantaṃ  kaṅkhārevataṃ
avidūre   nisinnaṃ   pallaṅkaṃ   ābhujitvā   ujuṃ   kāyaṃ  paṇidhāya  attano
kaṅkhāvitaraṇavisuddhiṃ   paccavekkhamānaṃ   .   atha   kho   bhagavā   etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               yā kāci kaṅkhā idha vā huraṃ vā
               sakavediyā vā paravediyā vā
               jhāyino 2- tā pajahanti sabbā
               ātāpino brahmacariyaṃ carantāti. Sattamaṃ.
     [124]   8   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  rājagahe
@Footnote: 1 Po. Ma. nirūpadhiṃ .  2 Ma. ye jhāyino.
Viharati  veḷuvane  kalandakanivāpe  .  tena  kho  pana  samayena  āyasmā
ānando    tadahuposathe    pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya
rājagahaṃ   piṇḍāya   pāvisi   .   addasā   kho  devadatto  āyasmantaṃ
ānandaṃ    rājagahe    piṇḍāya    carantaṃ   disvāna   yena   āyasmā
ānando     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ
etadavoca   ajjataggedānāhaṃ   āvuso   ānanda   aññatreva  bhagavatā
aññatra bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cāti.
     {124.1}  Atha  kho  āyasmā ānando rājagahe piṇḍāya caritvā
pacchābhattaṃ     piṇḍapātapaṭikkanto     yena     bhagavā     tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā  ānando  bhagavantaṃ  etadavoca  idhāhaṃ  bhante
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya    rājagahaṃ    piṇḍāya
pāvisiṃ    addasā   kho   maṃ   bhante   devadatto   rājagahaṃ   piṇḍāya
carantaṃ   disvāna   yenāhaṃ   tenupasaṅkami   upasaṅkamitvā  maṃ  etadavoca
ajjataggedānāhaṃ    āvuso   ānanda   aññatreva   bhagavatā   aññatra
bhikkhusaṅghā    uposathaṃ   karissāmi   saṅghakammāni   cāti   ajja   bhante
devadatto   saṅghaṃ  bhindissati  uposathañca  karissati  saṅghakammāni  cāti .
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          sukaraṃ sādhunā sādhu          sādhu pāpena dukkaraṃ
          Pāpaṃ pāpena sukaraṃ         pāpamariyehi dukkaranti. Aṭṭhamaṃ.
     [125]  9  Evamme sutaṃ. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati
mahatā  bhikkhusaṅghena  saddhiṃ  .  tena  kho  pana samayena sambahulā māṇavakā
bhagavato  avidūre  saddāyamānarūpā  1-  atikkamanti . Addasā kho bhagavā
sambahule  māṇavake  avidūre  saddāyamānarūpe  atikkamante  .  atha  kho
bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          parimuṭṭhā paṇḍitā bhāsā  vācāgocarabhāṇino
          yāvicchanti mukhāyāmaṃ    yena nītā na taṃ vidūti. Navamaṃ.
     [126]   10   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
āyasmā    cūḷapanthako   bhagavato   avidūre   nisinno   hoti   pallaṅkaṃ
ābhujitvā   ujuṃ  kāyaṃ  paṇidhāya  parimukhaṃ  satiṃ  upaṭṭhapetvā  .  addasā
kho    bhagavā    āyasmantaṃ    cūḷapanthakaṃ    avidūre   nisinnaṃ   pallaṅkaṃ
ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ  satiṃ  upaṭṭhapetvā  .  atha
kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               ṭhitena kāyena ṭhitena cetasā
               tiṭṭhaṃ nisinno uda vā sayāno
               etaṃ satiṃ bhikkhu adhiṭṭhahāno
@Footnote: 1 Po. saddhāyamānarūpā. Ma. sadhāyamānarūpā.
               Labhetha pubbāpariyaṃ visesaṃ
               laddhāna pubbāpariyaṃ visesaṃ
               adassanaṃ maccurājassa gaccheti.
               Soṇattheravaggo pañcamo.
                                   Tassuddānaṃ
          rājā appāyukā kuṭṭhī      kumārakā ca uposatho
          soṇo ca revato nando        saddāyamānā panthakena cāti.
                                    ----------
                      Udāne chaṭṭho jaccandhavaggo
     [127]   1   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  vesāliyaṃ
viharati   mahāvane   kūṭāgārasālāyaṃ   .  atha  kho  bhagavā  pubbaṇhasamayaṃ
nivāsetvā     pattacīvaramādāya    vesāliṃ    piṇḍāya    pāvisi   .
Vesāliyaṃ     piṇḍāya     caritvā     pacchābhattaṃ    piṇḍapātapaṭikkanto
āyasmantaṃ    ānandaṃ   āmantesi   gaṇhāhi   ānanda   nisīdanaṃ   yena
pāvālacetiyaṃ 1- tenupasaṅkamissāma 2- divāvihārāyāti.
     {127.1} Evaṃ bhanteti kho 3- āyasmā ānando bhagavato paṭissutvā
nisīdanaṃ  ādāya  bhagavantaṃ  piṭṭhito  piṭṭhito  anubandhi  .  atha  kho bhagavā
yena  pāvālacetiyaṃ  tenupasaṅkami  upasaṅkamitvā  paññatte āsane nisīdi.
@Footnote: 1 Sī. sabbavāresu cāpālacetiyaṃ. Ma. Yu. cāpālaṃ cetiyaṃ.
@2 Yu. tenupasaṅkamissāmi. 3 Yu. pana.
Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi
     {127.2}  ramaṇīyā  ānanda  vesālī  ramaṇīyaṃ  udenaṃ  cetiyaṃ 1-
ramaṇīyaṃ   gotamakaṃ   cetiyaṃ   ramaṇīyaṃ   sattambaṃ   cetiyaṃ   ramaṇīyaṃ  bahuputtaṃ
cetiyaṃ   ramaṇīyaṃ   sārandaṃ   2-   cetiyaṃ   ramaṇīyaṃ   pāvālaṃ  cetiyaṃ .
Yassa    kassaci   ānanda   cattāro   iddhipādā   bhāvitā   bahulīkatā
yānīkatā     vatthukatā     anuṭṭhitā    paricitā    susamāraddhā    so
ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya  kappāvasesaṃ  vā  .  tathāgatassa
kho   ānanda   cattāro   iddhipādā   bhāvitā   bahulīkatā   yānīkatā
vatthukatā   anuṭṭhitā   paricitā   susamāraddhā   so   3-  ākaṅkhamāno
ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti.
     [128]  Evampi  kho āyasmā ānando bhagavatā oḷārike nimitte
kayiramāne   oḷārike   obhāse   kayiramāne   nāsakkhi  paṭivijjhituṃ  na
bhagavantaṃ   yāci   tiṭṭhatu   bhante   bhagavā   kappaṃ  tiṭṭhatu  sugato  kappaṃ
bahujanahitāya     bahujanasukhāya     lokānukampāya     atthāya     hitāya
sukhāya    devamanussānanti    yathātaṃ    mārena    pariyuṭṭhitacitto   .
Dutiyampi     kho     bhagavā     āyasmantaṃ     ānandaṃ     āmantesi
ramaṇīyā    ānanda    vesālī    ramaṇīyaṃ    udenaṃ    cetiyaṃ    ramaṇīyaṃ
gotamakaṃ    cetiyaṃ    ramaṇīyaṃ    sattambaṃ    cetiyaṃ    ramaṇīyaṃ    bahuputtaṃ
cetiyaṃ    ramaṇīyaṃ    sārandaṃ    cetiyaṃ    ramaṇīyaṃ   pāvālaṃ   .   yassa
@Footnote: 1 Ma. udenacetiyaṃ. pañcavāresu evaṃ .  2 Po. Ma. Yu. sārandadaṃ ānandacetiyaṃ.
@3 Ma. Yu. ayaṃ pāṭho na dissati.
Kassaci   ānanda   cattāro   iddhipādā   bhāvitā  bahulīkatā  yānīkatā
vatthukatā    anuṭṭhitā    paricitā    susamāraddhā    so   ākaṅkhamāno
kappaṃ   vā   tiṭṭheyya   kappāvasesaṃ  vā  .  tathāgatassa  kho  ānanda
cattāro   iddhipādā  bhāvitā  bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā
paricitā    susamāraddhā    so    ākaṅkhamāno    ānanda    tathāgato
kappaṃ   vā   tiṭṭheyya   kappāvasesaṃ  vāti  .  evampi  kho  āyasmā
ānando  bhagavatā  oḷārike  nimitte  kayiramāne  oḷārike  obhāse
kayiramāne   nāsakkhi   paṭivijjhituṃ   na   bhagavantaṃ   yāci   tiṭṭhatu  bhante
bhagavā    kappaṃ    tiṭṭhatu    sugato   kappaṃ   bahujanahitāya   bahujanasukhāya
lokānukampāya      atthāya     hitāya     sukhāya     devamanussānanti
yathātaṃ mārena pariyuṭṭhitacitto.
     {128.1}  Tatiyampi  kho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi
ramaṇīyā   ānanda   vesālī   ramaṇīyaṃ   udenaṃ   cetiyaṃ  ramaṇīyaṃ  gotamakaṃ
cetiyaṃ   ramaṇīyaṃ   sattambaṃ   cetiyaṃ   ramaṇīyaṃ   bahuputtaṃ   cetiyaṃ   ramaṇīyaṃ
sārandaṃ  cetiyaṃ  ramaṇīyaṃ  pāvālaṃ  cetiyaṃ . Yassa kassaci ānanda cattāro
iddhipādā   bhāvitā   bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā
susamāraddhā   so   ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya  kappāvasesaṃ
vā   .   tathāgatassa   kho   ānanda   cattāro   iddhipādā  bhāvitā
bahulīkatā    yānīkatā    vatthukatā    anuṭṭhitā   paricitā   susamāraddhā
so    ākaṅkhamāno    ānanda    tathāgato    kappaṃ   vā   tiṭṭheyya
Kappāvasesaṃ   vāti   .   evampi   kho   āyasmā  ānando  bhagavatā
oḷārike  nimitte  kayiramāne  oḷārike  obhāse  kayiramāne nāsakkhi
paṭivijjhituṃ   na   bhagavantaṃ   yāci   tiṭṭhatu   bhante  bhagavā  kappaṃ  tiṭṭhatu
sugato    kappaṃ    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya
hitāya sukhāya devamanussānanti yathātaṃ mārena pariyuṭṭhitacitto.
     [129]   Atha  kho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  gaccha
tvaṃ  ānanda  yassadāni  kālaṃ  maññasīti  .  evaṃ  bhanteti  kho āyasmā
ānando  bhagavantaṃ  1-  paṭissutvā  uṭṭhāyāsanā  bhagavantaṃ  abhivādetvā
padakkhiṇaṃ katvā bhagavato avidūre aññatarasmiṃ rukkhamūle nisīdi.
     [130]   Atha   kho   māro  pāpimā  acirapakkante  āyasmante
ānande    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā   ekamantaṃ
aṭṭhāsi. Ekamantaṃ ṭhito kho māro pāpimā bhagavantaṃ etadavoca
     {130.1}   parinibbātudāni   bhante   bhagavā  parinibbātu  sugato
parinibbānakālodāni   bhante   bhagavato   bhāsitā   kho  panesā  bhante
bhagavatā   vācā  na  tāvāhaṃ  pāpima  parinibbāyissāmi  yāva  me  bhikkhū
na  sāvakā  bhavissanti  viyattā  vinītā visāradappattā 2- yogakkhemakāmā
bahussutā       dhammadharā      dhammānudhammapaṭipannā      sāmīcipaṭipannā
anudhammacārino   sakaṃ   ācariyakaṃ   uggahetvā  ācikkhissanti  desissanti
paññapessanti   paṭṭhapessanti   vivarissanti   vibhajissanti  uttānīkarissanti
@Footnote: 1 Ma. Yu. bhagavato .  2 Po. visāradā pattayogakkhemā. Ma. visāradā
@yogakkhemakāmāti na dilsati .  3 Yu. yogakkhemā.
Uppannaṃ      parappavādaṃ      sahadhammena     suniggahitaṃ     niggahetvā
sappāṭihāriyaṃ   dhammaṃ  desissantīti  etarahi  1-  kho  pana  bhante  bhikkhū
bhagavato   sāvakā   viyattā   vinītā   visāradappattā   yogakkhemakāmā
bahussutā       dhammadharā      dhammānudhammapaṭipannā      sāmīcipaṭipannā
anudhammacārino    sakaṃ   ācariyakaṃ   uggahetvā   ācikkhanti   desenti
paññapenti    paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti   uppannaṃ
parappavādaṃ   sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ
desenti.
     {130.2}   Parinibbātudāni   bhante   bhagavā  parinibbātu  sugato
parinibbānakālodāni  bhante  bhagavato  bhāsitā  kho panesā 2- bhante 3-
bhagavatā   vācā   na   tāvāhaṃ   pāpima   parinibbāyissāmi   yāva  me
bhikkhuniyo   na   4-  sāvikā  bhavissanti  viyattā  vinītā  visāradappattā
yogakkhemakāminiyo      bahussutā     dhammadharā     dhammānudhammapaṭipannā
sāmīcipaṭipannā     anudhammacāriniyo     sakaṃ    ācariyakaṃ    uggahetvā
ācikkhissanti    desissanti    paññapessanti   paṭṭhapessanti   vivarissanti
vibhajissanti     uttānīkarissanti     uppannaṃ    parappavādaṃ    sahadhammena
suniggahitaṃ    niggahetvā   sappāṭihāriyaṃ   dhammaṃ   desissantīti   etarahi
kho  pana  bhante  bhikkhuniyo  bhagavato sāvikā viyattā vinītā visāradappattā
yogakkhemakāminiyo      bahussutā     dhammadharā     dhammānudhammapaṭipannā
sāmīcipaṭipannā     anudhammacāriniyo     sakaṃ    ācariyakaṃ    uggahetvā
ācikkhanti    desenti    paññapenti    paṭṭhapenti   vivaranti   vibhajanti
@Footnote: 1 Po. taṃ kho pana etarahi. Yu. santi kho pana bhante etarahi .  2 Po. ayaṃ
@pāṭho natthi .  3 Yu. ayaṃ pāṭho natthi .  4 Yu. nasaddo natthi.
Uttānīkaronti     uppannaṃ     parappavādaṃ     sahadhammena     suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.
     {130.3}   Parinibbātudāni   bhante   bhagavā  parinibbātu  sugato
parinibbānakālodāni   bhante   bhagavato   bhāsitā   kho  panesā  bhante
bhagavatā  vācā  na  tāvāhaṃ  pāpima  parinibbāyissāmi  yāva me upāsakā
na   sāvakā  bhavissanti  viyattā  vinītā  visāradappattā  yogakkhemakāmā
bahussutā       dhammadharā      dhammānudhammapaṭipannā      sāmīcipaṭipannā
anudhammacārino   sakaṃ   ācariyakaṃ   uggahetvā  ācikkhissanti  desissanti
paññapessanti   paṭṭhapessanti   vivarissanti   vibhajissanti  uttānīkarissanti
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ  desissantīti  etarahi  kho  pana  bhante  upāsakā  bhagavato sāvakā
viyattā   vinītā   visāradappattā   yogakkhemakāmā  bahussutā  dhammadharā
dhammānudhammapaṭipannā    sāmīcipaṭipannā   anudhammacārino   sakaṃ   ācariyakaṃ
uggahetvā   ācikkhanti   desenti   paññapenti   paṭṭhapenti   vivaranti
vibhajanti   uttānīkaronti   uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.
     {130.4}   Parinibbātudāni   bhante   bhagavā  parinibbātu  sugato
parinibbānakālodāni  bhante  bhagavato  bhāsitā  kho panesā bhante bhagavatā
vācā  na  tāvāhaṃ  pāpima  parinibbāyissāmi yāva me upāsikā na sāvikā
bhavissanti   viyattā  vinītā  visāradappattā  yogakkhemakāminiyo  dhammadharā
Bahussutā     dhammānudhammapaṭipannā     sāmīcipaṭipannā    anudhammacāriniyo
sakaṃ   ācariyakaṃ   uggahetvā   ācikkhissanti   desissanti  paññapessanti
paṭṭhapessanti    vivarissanti    vibhajissanti    uttānīkarissanti   uppannaṃ
parappavādaṃ     sahadhammena     suniggahitaṃ    niggahetvā    sappāṭihāriyaṃ
dhammaṃ  desissantīti  etarahi  kho  pana  bhante  upāsikā  bhagavato sāvikā
viyattā     vinītā    visāradappattā    yogakkhemakāminiyo    dhammadharā
bahussutā     dhammānudhammapaṭipannā     sāmīcipaṭipannā    anudhammacāriniyo
sakaṃ    ācariyakaṃ    uggahetvā    ācikkhanti    desenti   paññapenti
paṭṭhapenti    vivaranti   vibhajanti   uttānīkaronti   uppannaṃ   parappavādaṃ
sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.
     {130.5}   Parinibbātudāni   bhante   bhagavā  parinibbātu  sugato
parinibbānakālodāni   bhante   bhagavato   bhāsitā   kho  panesā  bhante
bhagavatā   vācā   na   tāvāhaṃ   pāpima   parinibbāyissāmi   yāva  me
idaṃ   brahmacariyaṃ   na   iddhañca   bhavissati   phītañca   vitthārikaṃ  bahujaññaṃ
puthubhūtaṃ   yāva   devamanussehi   suppakāsitanti  etarahi  kho  pana  bhante
bhagavato    brahmacariyaṃ   iddhañca   phītañca   vitthārikaṃ   bahujaññaṃ   puthubhūtaṃ
yāva   devamanussehi   suppakāsitaṃ   .   parinibbātudāni   bhante  bhagavā
parinibbātu sugato parinibbānakālodāni bhante bhagavatoti.
     [131]   Evaṃ   vutte   bhagavā   māraṃ   pāpimantaṃ   etadavoca
Appossuko   tvaṃ   pāpima   hohi   na   ciraṃ   tathāgatassa   parinibbānaṃ
bhavissati   ito  tiṇṇaṃ  māsānaṃ  accayena  tathāgato  parinibbāyissatīti .
Atha    kho   bhagavā   pāvālacetiye   sato   sampajāno   āyusaṅkhāraṃ
ossajji   .   osaṭṭhe   ca   bhagavatā   āyusaṅkhāre   mahābhūmicālo
ahosi  bhiṃsanako  lomahaṃso  devadundubhiyo  ca  phaliṃsu  .  atha  kho  bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               tulamatulañca sambhavaṃ
               bhavasaṅkhāramavassajji muni
               ajjhattarato samāhito
               abhindi kavacamivattasambhavanti. Suttaṃ paṭhamaṃ.
     [132]   2   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   pubbārāme  migāramātu  pāsāde  .  tena  kho  pana  samayena
bhagavā     sāyaṇhasamayaṃ     paṭisallānā    vuṭṭhito    bahidvārakoṭṭhake
nisinno   hoti   .   atha  kho  rājā  pasenadi  kosalo  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi  .  tena  kho  pana  samayena  satta  ca  jaṭilā  satta  ca  niganthā
satta   ca   acelā   1-  satta  ca  ekasāṭā  satta  ca  paribbājakā
parūḷhakacchanakhalomā  khārīvividhamādāya  bhagavato  avidūre  abhikkamanti  2-.
Addasā   kho   rājā   pasenadi  kosalo  te  satta  ca  jaṭile  satta
ca   niganthe   satta   ca   acele   satta   ca   ekasāṭe  satta  ca
@Footnote: 1 Ma. acelakā --- ekasāṭakā .  2 Ma. Yu. atikkamanti.
Paribbājake    parūḷhakacchanakhalome   khārīvividhamādāya   bhagavato   avidūre
abhikkamante    disvāna   uṭṭhāyāsanā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā
dakkhiṇajāṇumaṇḍalaṃ   1-   paṭhaviyaṃ   nihantvā  yena  te  satta  ca  jaṭilā
satta   ca   niganthā  satta  ca  acelā  satta  ca  ekasāṭā  satta  ca
paribbājakā   tenañjalimpaṇāmetvā   tikkhattuṃ   nāmaṃ   sāvesi  rājāhaṃ
bhante pasenadi kosalo rājāhaṃ bhante pasenadi kosaloti.
     {132.1}  Atha  kho  rājā  pasenadi kosalo acirapakkantesu tesu
sattasu  ca  jaṭilesu  sattasu  ca  niganthesu  sattasu  ca  acelesu sattasu ca
ekasāṭesu   sattasu   ca   paribbājakesu   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno  kho  rājā  pasenadi  kosalo  bhagavantaṃ  etadavoca  ye  2- ca
te  bhante  loke  arahanto  vā  arahattamaggaṃ  vā  samāpannā etesaṃ
aññataroti.
     [133]  Dujjānaṃ  kho  etaṃ  mahārāja tayā gihinā kāmabhoginā 3-
puttasambādhasayanaṃ      ajjhāvasantena     kāsikacandanaṃ     paccanubhontena
mālāgandhavilepanaṃ   dhārayantena   jātarūparajataṃ   sādiyantena   ime  vā
arahanto   ime   vā  arahattamaggaṃ  samāpannāti  .  1  saṃvāsena  kho
mahārāja  sīlaṃ  veditabbaṃ  tañca  kho  dīghena  addhunā  na  4-  ittarena
manasikarotā   no   amanasikarotā   5-   paññavatā  no  duppaññena .
2   Saṃvohārena  kho  mahārāja  soceyyaṃ  veditabbaṃ  tañca  kho  dīghena
@Footnote: 1 Yu. dakkhiṇaṃ .  2 Ma. ye kho. Yu. ye nu keci kho .  3 Po. kāmagiddhā.
@Yu. kāmabhojinā .  4 Po. Ma. Yu. na ittaraṃ .  5 Po. Yu. amanasikārā.
Addhunā   na   ittarena   manasikarotā   no   amanasikarotā   paññavatā
no   duppaññena   .   3  āpadāsu  kho  mahārāja  thāmo  veditabbo
so  ca  kho  dīghena  addhunā  na  ittarena manasikarotā no amanasikarotā
paññavatā    no    duppaññena   .   4   sākacchāya   kho   mahārāja
paññā   veditabbā   sā   ca   kho   dīghena   addhunā   na  ittarena
mamasikarotā no amanasikarotā paññavatā no duppaññenāti.
     [134]   Acchariyaṃ   bhante   abbhūtaṃ   bhante   yāva  subhāsitañcidaṃ
[1]-  Bhagavatā  dujjānaṃ  kho  [2]-  mahārāja  tayā gihinā kāmabhoginā
puttasambādhasayanaṃ      ajjhāvasantena     kāsikacandanaṃ     paccanubhontena
mālāgandhavilepanaṃ   dhārayantena   jātarūparajataṃ   sādiyantena   ime  vā
arahanto   ime   vā   arahattamaggaṃ   samāpannāti   .  saṃvāsena  kho
mahārāja   sīlaṃ   veditabbaṃ   tañca   kho  dīghena  addhunā  na  ittarena
manasikarotā no amanasikarotā paññavatā no duppaññena.
     {134.1}  Saṃvohārena  kho mahārāja soceyyaṃ veditabbaṃ tañca kho
dīghena  addhunā  na  ittarena  manasikarotā no amanasikarotā paññavatā no
duppaññena   .   āpadāsu   kho  mahārāja  thāmo  veditabbo  so  ca
kho   dīghena   addhunā   na   ittarena  manasikarotā  no  amanasikarotā
paññavatā   no   duppaññena   .   sākacchāya   kho   mahārāja  paññā
veditabbā   sā   ca   kho  dīghena  addhunā  na  ittarena  manasikarotā
@Footnote: 1 Ma. bhante .  2 Ma. etaṃ.
No   amanasikarotā   paññavatā   no   duppaññenāti  .  ete  bhante
mama  purisā  corā  ocarakā  janapadaṃ  otaritvā  āgacchanti 1-. Tehi
paṭhamaṃ   otiṇṇaṃ   ahaṃ  pacchā  otarissāmi  2-  .  idāni  te  bhante
taṃ    rajojallaṃ    pavāhetvā    sunhātā   suvilittā   kappitakesamassū
odātavatthavasanā     pañcahi     kāmaguṇehi     samappitā    samaṅgībhūtā
paricāriyantīti  3-  .  atha  kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
        na vāyāmeyya sabbattha      nāññassa puriso siyā
        nāññaṃ nissāya jīveyya     dhammena na vaṇī 4- careti. Dutiyaṃ.
     [135]  3  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  bhagavā
attano   aneke   pāpake   akusale   dhamme  pahīne  paccavekkhamāno
nisinno  hoti  aneke  ca  kusale dhamme bhāvanāya 5- pāripūrigate. Atha
kho  bhagavā  attano  aneke  pāpake  akusale  dhamme  pahīne  viditvā
aneke   ca  kusale  dhamme  bhāvanāya  pāripūrigate  tāyaṃ  velāyaṃ  imaṃ
udānaṃ udānesi
        ahu pubbe tadā nāhu      nāhu pubbe tadā ahu
        na cāhu na ca bhavissati        na cetarahi vijjatīti. Tatiyaṃ.
     [136]   4   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
@Footnote: 1 Ma. gacchanti .  2 Po. oyāyissāmi. Ma. osārissāmi .  3 Po.
@pariharissantīti. Yu. paricārissantīti. Ma. paricāressantīti .  4 Po.
@Ma. vaṇiṃ. 5 Ma. bhāvanāpāripūrīgate. Yu. pāripurikate.
Sambahulā        nānātitthiyā       samaṇabrāhmaṇā       paribbājakā
sāvatthiyaṃ      1-      paṭivasanti      nānādiṭṭhikā     nānākhantikā
nānārucikā        nānādiṭṭhinissayanissitā        .        santeke
samaṇabrāhmaṇā    evaṃvādino    evaṃdiṭṭhino    1    sassato   loko
idameva    saccaṃ    moghamaññanti   .   santi   paneke   samaṇabrāhmaṇā
evaṃvādino    evaṃdiṭṭhino    2   asassato   loko   idameva   saccaṃ
moghamaññanti      .      santeke     samaṇabrāhmaṇā     evaṃvādino
evaṃdiṭṭhino   3   antavā   loko   idameva   saccaṃ   moghamaññanti .
Santi      paneke     samaṇabrāhmaṇā     evaṃvādino     evaṃdiṭṭhino
4 anantavā loko idameva saccaṃ moghamaññanti.
     {136.1}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
5   taṃ   jīvaṃ  taṃ  sarīraṃ  idameva  saccaṃ  moghamaññanti  .  santi  paneke
samaṇabrāhmaṇā    evaṃvādino    evaṃdiṭṭhino   6   aññaṃ   jīvaṃ   aññaṃ
sarīraṃ    idameva   saccaṃ   moghamaññanti   .   santeke   samaṇabrāhmaṇā
evaṃvādino  evaṃdiṭṭhino  7  hoti  tathāgato  parammaraṇā  idameva  saccaṃ
moghamaññanti  .  santi  paneke  samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
8   na   hoti   tathāgato   parammaraṇā  idameva  saccaṃ  moghamaññanti .
Santeke   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino  9  hoti  ca  na
ca   hoti   tathāgato  parammaraṇā  idameva  saccaṃ  moghamaññanti  .  santi
paneke   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   10  neva  hoti
na  na  hoti  tathāgato  parammaraṇā  idameva  saccaṃ  moghamaññanti  .  te
@Footnote: 1 Yu. sāvatthiṃ piṇḍāya pavisanti.
Bhaṇḍanajātā     kalahajātā     vivādāpannā     aññamaññaṃ    mukhasattīhi
vitudantā   viharanti   ediso   dhammo  nediso  dhammo  nediso  dhammo
ediso dhammoti.
     [137]   Atha   kho   sambahulā   bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisiṃsu   .   sāvatthiyaṃ  piṇḍāya
caritvā   pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {137.1}  Ekamantaṃ  nisinnā  kho  te  bhikkhū bhagavantaṃ etadavocuṃ
idha    bhante   sambahulā   nānātitthiyā   samaṇabrāhmaṇā   paribbājakā
sāvatthiyaṃ     paṭivasanti    nānādiṭṭhikā    nānākhantikā    nānārucikā
nānādiṭṭhinissayanissitā     santeke     samaṇabrāhmaṇā     evaṃvādino
evaṃdiṭṭhino  sassato  loko  idameva  saccaṃ  moghamaññanti  santi  paneke
samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   asassato   loko  idameva
saccaṃ     moghamaññanti     santeke     samaṇabrāhmaṇā     evaṃvādino
evaṃdiṭṭhino  antavā  loko  idameva  saccaṃ  moghamaññanti  santi  paneke
samaṇabrāhmaṇā     evaṃvādino     evaṃdiṭṭhino     anantavā    loko
idameva   saccaṃ   moghamaññanti   santeke   samaṇabrāhmaṇā   evaṃvādino
evaṃdiṭṭhino   taṃ   jīvaṃ   taṃ   sarīraṃ   idameva  saccaṃ  moghamaññanti  santi
paneke    samaṇabrāhmaṇā    evaṃvādino    evaṃdiṭṭhino    aññaṃ   jīvaṃ
aññaṃ   sarīraṃ   idameva   saccaṃ   moghamaññanti   santeke  samaṇabrāhmaṇā
Evaṃvādino   evaṃdiṭṭhino   hoti   tathāgato  parammaraṇā  idameva  saccaṃ
moghamaññanti      santi     paneke     samaṇabrāhmaṇā     evaṃvādino
evaṃdiṭṭhino  na  hoti  tathāgato  parammaraṇā  idameva  saccaṃ  moghamaññanti
santeke    samaṇabrāhmaṇā    evaṃvādino    evaṃdiṭṭhino    hoti   ca
na   ca   hoti   tathāgato   parammaraṇā   idameva   saccaṃ   moghamaññanti
santi   paneke   samaṇabrāhmaṇā   evaṃvādino  evaṃdiṭṭhino  neva  hoti
na   na   hoti   tathāgato   parammaraṇā   idameva   saccaṃ   moghamaññanti
te    bhaṇḍanajātā    kalahajātā   vivādāpannā   aññamaññaṃ   mukhasattīhi
vitudantā   viharanti   ediso   dhammo  nediso  dhammo  nediso  dhammo
ediso dhammoti.
     {137.2}   Aññatitthiyā  bhikkhave  paribbājakā  andhā  acakkhukā
atthaṃ   na   jānanti  anatthaṃ  na  jānanti  dhammaṃ  na  jānanti  adhammaṃ  na
jānanti   te   atthaṃ   ajānantā  anatthaṃ  ajānantā  dhammaṃ  ajānantā
adhammaṃ     ajānantā     bhaṇḍanajātā     kalahajātā     vivādāpannā
aññamaññaṃ     mukhasattīhi     vitudantā     viharanti    ediso    dhammo
nediso dhammo nediso dhammo ediso dhammoti.
     [138]  Bhūtapubbaṃ  bhikkhave  imissā  yeva  sāvatthiyā 1- aññataro
rājā   ahosi   .   atha   kho   bhikkhave  so  rājā  aññataraṃ  purisaṃ
āmantesi   ehi   tvaṃ   ambho  purisa  yāvatikā  sāvatthiyā  jaccandhā
te  sabbe  ekajjhaṃ  sannipātehīti  .  evaṃ  devāti  kho  bhikkhave so
puriso   tassa   rañño   paṭissutvā   yāvatikā   sāvatthiyā   jaccandhā
@Footnote: 1 Yu. sāvatthiyaṃ.
Te   sabbe   gahetvā   yena  so  rājā  tenupasaṅkami  upasaṅkamitvā
taṃ  rājānaṃ  etadavoca  sannipātitā  kho  te  deva yāvatikā sāvatthiyā
jaccandhāti   .   tena  hi  bhaṇe  jaccandhānaṃ  hatthiṃ  dassehīti  .  evaṃ
devāti  kho  bhikkhave  so  puriso  tassa  rañño  paṭissutvā  jaccandhānaṃ
hatthiṃ   dassesi   ekaccānaṃ  jaccandhānaṃ  hatthissa  sīsaṃ  dassesi  ediso
jaccandhā   hatthīti   .   ekaccānaṃ   [1]-   hatthissa   kaṇṇaṃ  dassesi
ediso jaccandhā hatthīti.
     {138.1}  Ekaccānaṃ  jaccandhānaṃ  hatthissa  dantaṃ dassesi ediso
jaccandhā   hatthīti   .  ekaccānaṃ  jaccandhānaṃ  hatthissa  soṇḍaṃ  dassesi
ediso  jaccandhā  hatthīti  .  ekaccānaṃ jaccandhānaṃ hatthissa kāyaṃ dassesi
ediso  jaccandhā  hatthīti  .  ekaccānaṃ  hatthissa  pādaṃ dassesi ediso
jaccandhā  hatthīti  .  ekaccānaṃ  jaccandhānaṃ  hatthissa  piṭṭhiṃ  2- dassesi
ediso   jaccandhā  hatthīti  .  ekaccānaṃ  jaccandhānaṃ  hatthissa  naṅguṭṭhaṃ
dassesi   ediso  jaccandhā  hatthīti  .  ekaccānaṃ  jaccandhānaṃ  hatthissa
vāladhiṃ dassesi ediso jaccandhā hatthīti.
     {138.2}  Atha  kho bhikkhave so puriso jaccandhānaṃ hatthiṃ dassetvā
yena  so  rājā  tenupasaṅkami  upasaṅkamitvā taṃ rājānaṃ etadavoca diṭṭho
kho   tehi  deva  jaccandhehi  hatthī  yassadāni  kālaṃ  maññathāti  3- .
Atha   kho   bhikkhave   so   rājā   yena  te  jaccandhā  tenupasaṅkami
upasaṅkamitvā    te   jaccandhe   etadavoca   diṭṭho   vo   jaccandhā
@Footnote: 1 Po. Ma. Yu. ekaccānaṃ jaccandhānaṃ .  2 Ma. satthiṃ .  3 Ma. Yu. maññasīti.
Hatthīti   .   evaṃ   devāti  .  diṭṭho  no  hatthīti  vadetha  jaccandhā
kīdiso   hatthīti   .   yehi   bhikkhave   jaccandhehi  hatthissa  sīsaṃ  diṭṭhaṃ
ahosi   te   evamāhaṃsu  ediso  deva  hatthī  seyyathāpi  kumbhoti .
Yehi   bhikkhave   jaccandhehi   hatthissa   kaṇṇo   diṭṭho   ahosi   te
evamāhaṃsu  ediso  deva  hatthī  seyyathāpi  suppoti  .  yehi  bhikkhave
jaccandhehi   hatthissa   danto   diṭṭho  ahosi  te  evamāhaṃsu  ediso
deva hatthī seyyathāpi phāloti 1-.
     {138.3}   Yehi  bhikkhave  jaccandhehi  hatthissa  soṇḍo  diṭṭho
ahosi  te  evamāhaṃsu  ediso  deva  hatthī  seyyathāpi  naṅgalīsāti .
Yehi  bhikkhave  jaccandhehi  hatthissa  kāyo  diṭṭho  ahosi te evamāhaṃsu
ediso  deva  hatthī  seyyathāpi  koṭṭhoti  .  yehi  bhikkhave jaccandhehi
hatthissa   pādo   diṭṭho  ahosi  te  evamāhaṃsu  ediso  deva  hatthī
seyyathāpi thūṇoti.
     {138.4}  Yehi bhikkhave jaccandhehi hatthissa piṭṭhi diṭṭhā ahosi te
evamāhaṃsu  ediso  deva  hatthī  seyyathāpi  udukkhaloti . Yehi bhikkhave
jaccandhehi   hatthissa   naṅguṭṭhaṃ   diṭṭhaṃ  ahosi  te  evamāhaṃsu  ediso
deva  hatthī  seyyathāpi  musaloti  .  yehi  bhikkhave  jaccandhehi  hatthissa
vāladhi  diṭṭho  ahosi  te  evamāhaṃsu  ediso  deva  hatthī  seyyathāpi
sammajjanīti   .   te   ediso   hatthī   nediso  hatthī  nediso  hatthī
ediso   hatthīti   aññamaññaṃ   muṭṭhīhi   saṃyujjiṃsu  2-  .  tena  ca  pana
bhikkhave   so   rājā   attamano   ahosi  .  evameva  kho  bhikkhave
@Footnote: 1 Po. sallo. Ma. khīlo .  2 Po. Ma. saṃsumbhiṃsu.
Aññatitthiyā   paribbājakā   andhā  acakkhukā  [1]-  atthaṃ  na  jānanti
anatthaṃ   na  jānanti  dhammaṃ  na  jānanti  adhammaṃ  na  jānanti  te  atthaṃ
ajānantā   anatthaṃ   ajānantā   dhammaṃ   ajānantā  adhammaṃ  ajānantā
bhaṇḍanajātā     kalahajātā     vivādāpannā     aññamaññaṃ    mujasattīhi
vitudantā    viharanti    ediso    dhammo   nediso   dhammo   nediso
dhammo   ediso   dhammoti   .   atha   kho  bhagavā  etamatthaṃ  viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          imesu kira sajjanti         eke samaṇabrāhmaṇā
          viggayha naṃ vivadanti        janā ekaṅgadassinoti. Catutthaṃ.
     [139]   5   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
sambahulā    nānātitthiyā    samaṇabrāhmaṇā    paribbājakā    sāvatthiyaṃ
paṭivasanti        nānādiṭṭhikā        nānākhantikā       nānārucikā
nānādiṭṭhinissayanissitā    .    santeke   samaṇabrāhmaṇā   evaṃvādino
evaṃdiṭṭhino  1  sassato  attā  ca loko ca idameva saccaṃ moghamaññanti.
Santi   paneke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino  2  asassato
attā ca loko ca idameva saccaṃ moghamaññanti.
     {139.1} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 3 sassato
ca  asassato  ca  attā  ca  loko  ca idameva saccaṃ moghamaññanti. Santi
@Footnote: 1 Ma. te.
Paneke   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino  4  neva  sassato
nāsassato attā ca loko ca idameva saccaṃ moghamaññanti.
     {139.2}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
5  sayaṅkato  attā ca loko ca idameva saccaṃ moghamaññanti. Santi paneke
samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino  6  paraṅkato  attā  ca loko
ca idameva saccaṃ moghamaññanti.
     {139.3}  Santeke  samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino 7
sayaṅkato  ca  paraṅkato  ca attā ca loko ca idameva saccaṃ moghamaññanti.
Santi  paneke  samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino  8  asayaṅkāro
ca  aparaṅkāro  ca  adhiccasamuppanno  attā  ca  loko  ca idameva saccaṃ
moghamaññanti.
     {139.4}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
9  sassataṃ  sukhadukkhaṃ  attā  ca  loko  ca  idameva  saccaṃ moghamaññanti.
Santi      paneke     samaṇabrāhmaṇā     evaṃvādino     evaṃdiṭṭhino
10    asassataṃ   sukhadukkhaṃ   attā   ca   loko   ca   idameva   saccaṃ
moghamaññanti.
     {139.5}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
11   sassatañca   asassatañca   sukhadukkhaṃ   attā  ca  loko  ca  idameva
saccaṃ   moghamaññanti   .   santi   paneke   samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino  12  neva  sassataṃ  nāsassataṃ  sukhadukkhaṃ  attā  ca  loko ca
idameva saccaṃ moghamaññanti.
     {139.6}      Santeke      samaṇabrāhmaṇā      evaṃvādino
evaṃdiṭṭhino        13        sayaṅkataṃ        sukhadukkhaṃ       attā
Ca   loko   ca   idameva   saccaṃ   moghamaññanti   .   santi   paneke
samaṇabrāhmaṇā      evaṃvādino      evaṃdiṭṭhino     14     paraṅkataṃ
sukhadukkhaṃ   attā   ca   loko   ca   idameva   saccaṃ   moghamaññanti .
Santeke        samaṇabrāhmaṇā        evaṃvādino       evaṃdiṭṭhino
15   sayaṅkatañca   paraṅkatañca   sukhadukkhaṃ  attā  ca  loko  ca  idameva
saccaṃ     moghamaññanti     .     santi     paneke     samaṇabrāhmaṇā
evaṃvādino    evaṃdiṭṭhino    16    asayaṅkāraṃ   ca   aparaṅkāraṃ   ca
adhiccasamuppannaṃ    sukhadukkhaṃ   attā   ca   loko   ca   idameva   saccaṃ
moghamaññanti.
     {139.7}    Te    bhaṇḍanajātā    kalahajātā    vivādāpannā
aññamaññaṃ     mukhasattīhi     vitudantā     viharanti    ediso    dhammo
nediso dhammo nediso dhammo ediso dhammoti.
     [140]   Atha   kho   sambahulā   bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisiṃsu   .   sāvatthiyaṃ  piṇḍāya
caritvā   pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho   te   bhikkhū  bhagavantaṃ  etadavocuṃ  idha  bhante  sambahulā
nānātitthiyā    samaṇabrāhmaṇā    paribbājakā    sāvatthiyaṃ    paṭivasanti
nānādiṭṭhikā     nānākhantikā    nānārucikā    nānādiṭṭhinissayanissitā
santeke    samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   sassato   1-
loko    idameva    saccaṃ    moghamaññanti   .pe.   te   bhaṇḍanajātā
@Footnote: 1 sassato attā ca lokocāti imassa suttassa ādimhi pāṭho dissati.
Kalahajātā    vivādāpannā   aññamaññaṃ   mukhasattīhi   vitudantā   viharanti
ediso dhammo nediso dhammo nediso dhammo ediso dhammoti.
     {140.1}   Aññatitthiyā  bhikkhave  paribbājakā  andhā  acakkhukā
atthaṃ  na  jānanti  anatthaṃ  na  jānanti  dhammaṃ na jānanti adhammaṃ na jānanti
te   atthaṃ   ajānantā   anatthaṃ   ajānantā  dhammaṃ  ajānantā  adhammaṃ
ajānantā     bhaṇḍanajātā     kalahajātā    vivādāpannā    aññamaññaṃ
mukhasattīhi    vitudantā    viharanti   ediso   dhammo   nediso   dhammo
nediso  dhammo  ediso  dhammoti  .  atha  kho  bhagavā etamatthaṃ viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          imesu kira sajjanti          eke samaṇabrāhmaṇā
          antarā ca 1- visīdanti     appatvā va tamogadhanti. Pañcamaṃ.
     [141]  6  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
sambahulā        nānātitthiyā       samaṇabrāhmaṇā       paribbājakā
sāvatthiyaṃ     paṭivasanti    nānādiṭṭhikā    nānākhantikā    nānārucikā
nānādiṭṭhinissayanissitā    .    santeke   samaṇabrāhmaṇā   evaṃvādino
evaṃdiṭṭhino  sassato  attā  ca  loko  ca  idameva saccaṃ moghamaññanti.
Santi   paneke   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   asassato
attā ca loko ca idameva saccaṃ moghamaññanti.
     {141.1} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassato ca asassato
@Footnote: 1 Po. Ma. va.
Ca  attā  ca  loko  ca  idameva  saccaṃ  moghamaññanti  .  santi paneke
samaṇabrāhmaṇā      evaṃvādino     evaṃdiṭṭhino     neva     sassato
nāsassato attā ca loko ca idameva saccaṃ moghamaññanti.
     {141.2}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
sayaṅkato   attā  ca  loko  ca  idameva  saccaṃ  moghamaññanti  .  santi
paneke     samaṇabrāhmaṇā     evaṃvādino    evaṃdiṭṭhino    paraṅkato
attā ca loko ca idameva saccaṃ moghamaññanti.
     {141.3}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
sayaṅkato ca paraṅkato ca attā ca loko ca idameva saccaṃ moghamaññanti.
     {141.4}  Santi  paneke  samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino
asayaṅkāro  ca  aparaṅkāro ca adhiccasamuppanno attā ca loko ca idameva
saccaṃ moghamaññanti.
     {141.5}  Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassataṃ
sukhadukkhaṃ  attā  ca  loko  ca  idameva saccaṃ moghamaññanti. Santi paneke
samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   asassataṃ   sukhadukkhaṃ   attā
ca loko ca idameva saccaṃ moghamaññanti.
     {141.6}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
sassataṃ   ca  asassataṃ  ca  sukhadukkhaṃ  attā  ca  loko  ca  idameva  saccaṃ
moghamaññanti    .    santi    paneke    samaṇabrāhmaṇā    evaṃvādino
evaṃdiṭṭhino   neva   sassataṃ   nāsassataṃ  sukhadukkhaṃ  attā  ca  loko  ca
idameva saccaṃ moghamaññanti.
     {141.7}      Santeke      samaṇabrāhmaṇā      evaṃvādino
Evaṃdiṭṭhino   sayaṅkataṃ   sukhadukkhaṃ   attā  ca  loko  ca  idameva  saccaṃ
moghamaññanti    .    santi    paneke    samaṇabrāhmaṇā    evaṃvādino
evaṃdiṭṭhino   paraṅkataṃ   sukhadukkhaṃ   attā  ca  loko  ca  idameva  saccaṃ
moghamaññanti.
     {141.8}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
sayaṅkataṃ  ca  paraṅkataṃ  ca  sukhadukkhaṃ  attā  ca  loko  ca  idameva  saccaṃ
moghamaññanti    .    santi    paneke    samaṇabrāhmaṇā    evaṃvādino
evaṃdiṭṭhino   asayaṅkāraṃ   ca   aparaṅkāraṃ   ca  adhiccasamuppannaṃ  sukhadukkhaṃ
attā ca loko ca idameva saccaṃ moghamaññanti.
     {141.9}  Te  bhaṇḍanajātā  kalahajātā  vivādāpannā  aññamaññaṃ
mukhasattīhi   vitudantā  viharanti  ediso  dhammo  nediso  dhammo  nediso
dhammo ediso dhammoti.
     [142]   Atha   kho   sambahulā   bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisiṃsu   .   sāvatthiyaṃ  piṇḍāya
caritvā   pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {142.1}  Ekamantaṃ  nisinnā  kho  te  bhikkhū bhagavantaṃ etadavocuṃ
idha    bhante   sambahulā   nānātitthiyā   samaṇabrāhmaṇā   paribbājakā
sāvatthiyaṃ     paṭivasanti    nānādiṭṭhikā    nānākhantikā    nānārucikā
nānādiṭṭhinissayanissitā     santeke     samaṇabrāhmaṇā     evaṃvādino
evaṃdiṭṭhino    sassato    attā    ca   loko   ca   idameva   saccaṃ
Moghamaññanti      santi     paneke     samaṇabrāhmaṇā     evaṃvādino
evaṃdiṭṭhino    asassato    attā   ca   loko   ca   idameva   saccaṃ
moghamaññanti
     {142.2}   santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
sassato  ca  asassato  ca  attā  ca  loko ca idameva saccaṃ moghamaññanti
santi   paneke  samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino  neva  sassato
nāsassato attā ca loko ca idameva saccaṃ moghamaññanti
     {142.3}   santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
sayaṅkato  paraṅkato  sayaṅkato  ca  paraṅkato ca asayaṅkāro ca aparaṅkāro
ca   adhiccasamuppanno   attā   caloko  ca  idameva  saccaṃ  moghamaññanti
santeke   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   sassataṃ  sukhadukkhaṃ
attā   ca   loko   ca   idameva   saccaṃ  moghamaññanti  santi  paneke
samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   asassataṃ   sukhadukkhaṃ   attā
ca loko ca idameva saccaṃ moghamaññanti
     {142.4}  santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassataṃ
ca  asassataṃ  ca  sukhadukkhaṃ  attā  ca  loko  ca idameva saccaṃ moghamaññanti
santi   paneke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino  neva  sassataṃ
nāsassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti
     {142.5} santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkataṃ
sukhadukkhaṃ  attā  ca  loko  ca  idameva  saccaṃ  moghamaññanti santi paneke
Samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   paraṅkataṃ   sukhadukkhaṃ   attā
ca loko ca idameva saccaṃ moghamaññanti
     {142.6} santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkataṃ
ca  paraṅkataṃ  ca  sukhadukkhaṃ  attā  ca  loko  ca idameva saccaṃ moghamaññanti
santi   paneke   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   sayaṅkāraṃ
ca  paraṅkāraṃ  ca  adhiccasamuppannaṃ  sukhadukkhaṃ  attā  ca  loko  ca idameva
saccaṃ    moghamaññanti    te    bhaṇḍanajātā   kalahajātā   vivādāpannā
aññamaññaṃ   mukhasattīhi   vitudantā   viharanti   ediso   dhammo   nediso
dhammo nediso dhammo ediso dhammoti.
     {142.7}   Aññatitthiyā  bhikkhave  paribbājakā  andhā  acakkhukā
atthaṃ  na  jānanti  anatthaṃ  na  jānanti  dhammaṃ na jānanti adhammaṃ na jānanti
te  atthaṃ  ajānantā  anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā
bhaṇḍanajātā     kalahajātā     vivādāpannā     aññamaññaṃ    mukhasattīhi
vitudantā   viharanti   ediso   dhammo  nediso  dhammo  nediso  dhammo
ediso  dhammoti  .  atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ velāyaṃ
imaṃ udānaṃ udānesi
          ahaṅkārapasutāyaṃ pajā      paraṅkārūpasañhitā
          etadeke nābbhaññaṃsu      na naṃ sallanti addasuṃ
               etañca sallaṃ paṭigacca 1- passato
               ahaṃ karomīti na tassa hoti
@Footnote: 1 Po. Ma. paṭikacca.
               Paro karotīti na tassa 1- hoti.
          Mānupetā ayaṃ pajā          mānaganthā mānavinibbaddhā 2-
          diṭṭhīsu byārabbhakatā 3-  saṃsāraṃ nātivattatīti. Chaṭṭhaṃ.
     [143]  7  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana samayena āyasmā
subhūti   bhagavato  avidūre  nisinno  hoti  pallaṅkaṃ  ābhujitvā  ujuṃ  kāyaṃ
paṇidhāya   avitakkaṃ   samādhiṃ   samāpajjitvā   .   addasā   kho  bhagavā
āyasmantaṃ   subhūtiṃ   avidūre   nisinnaṃ   pallaṅkaṃ   ābhujitvā  ujuṃ  kāyaṃ
paṇidhāya   avitakkaṃ   samādhiṃ   samāpannaṃ   .  atha  kho  bhagavā  etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               yassa vitakkā vidhūpitā
               ajjhattaṃ suvikappitā asesā
               taṃ saṅgamaticca arūpasaññī
               catuyogātigato na jātiṃ etīti 4-. Sattamaṃ.
     [144]  8  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā rājagahe viharati
veḷuvane   kalandakanivāpe  .  tena  kho  pana  samayena  rājagahe  dve
pūgā   5-   aññatarissā   gaṇikāya   sārattā   honti   paṭibaddhacittā
bhaṇḍanajātā     kalahajātā     vivādāpannā     aññamaññaṃ     pāṇīhipi
@Footnote: 1 Po. nassa .  2 aṭṭhakathāyaṃ mānavinibbandhā .  3 Ma. sārambhakathā. Yu. byārambhakatā.
@4 Po. Ma. jātumetīti .  5 Po. subhā. aṭṭhakathāyaṃ subhā.
Upakkamanti      leḍḍūhipi      upakkamanti     daṇḍehipi     upakkamanti
satthehipi   upakkamanti   te   tattha   maraṇampi   nigacchanti   maraṇamattampi
dukkhaṃ   .   atha   kho   sambahulā   bhikkhū    pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya    rājagahaṃ    piṇḍāya    pāvisiṃsu   rājagahe   piṇḍāya
caritvā   pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {144.1}  Ekamantaṃ  nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha
bhante  rājagahe  dve  pūgā  aññatarissā gaṇikāya sārattā paṭibaddhacittā
bhaṇḍanajātā     kalahajātā     vivādāpannā     aññamaññaṃ     pāṇīhipi
upakkamanti      leḍḍūhipi      upakkamanti     daṇḍehipi     upakkamanti
satthehipi   upakkamanti   te   tattha   maraṇampi   nigacchanti   maraṇamattampi
dukkhanti   .   atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ  imaṃ
udānaṃ udānesi
          yañca pattaṃ yañca pattabbaṃ    ubhayametaṃ rajānukiṇṇaṃ
                            āturassānusikkhato
ye   ca   sikkhāsārā   sīlabbattaṃ   jīvitaṃ   brahmacariyaṃ   upaṭṭhānasārā
ayameko anto.
     Ye ca evaṃvādino natthi kāmesu dosoti ayaṃ dutiyo anto.
     Iccete ubho antā kaṭasivaḍḍhanā kaṭasiyo diṭṭhī 1- vaḍḍhenti.
  Ete  te  ubho ante anabhiññāya olīyanti eke atidhāvanti eke.
@Footnote: 1 Po. Ma. diṭṭhiṃ.
Ye ca kho te abhiññāya tatra ca nāhesuṃ tena ca amaññiṃsu
       vaṭṭaṃ tesaṃ natthi paññāpanāyāti. Aṭṭhamaṃ.
     [145]   9   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
bhagavā   rattandhakāratimisāyaṃ   abbhokāse   nisinno  hoti  telappadīpesu
jhāyamānesu   .   tena  kho  pana  samayena  sambahulā  adhipātakā  tesu
telappadīpesu   āpātaparipātaṃ   anayaṃ   āpajjanti   byasanaṃ   āpajjanti
anayabyasanaṃ   āpajjanti   .   addasā   kho   bhagavā   te   sambahule
adhipātake   tesu   telappadīpesu   āpātaparipātaṃ   anayaṃ   āpajjante
byasanaṃ   āpajjante   anayabyasanaṃ   āpajjante   .   atha  kho  bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               upātidhāvanti na sāramenti
               navaṃ navaṃ bandhanaṃ brūhayanti
               patanti pajjotamivādhipātā 1-
               diṭṭhe sute itiheke niviṭṭhāti. Navamaṃ.
     [146]  10  Evamme  sutaṃ  .  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  āyasmā  ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  āyasmā  ānando bhagavantaṃ
etadavoca   yāvakīvañca   bhante  tathāgatā  loke  nuppajjanti  arahanto
@Footnote: 1 Ma. pajjotamivādhipākatā.
Sammāsambuddhā    tāva    aññatitthiyā   paribbājakā   sakkatā   honti
garukatā   mānitā   pūjitā   apacitā   lābhino   cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ   yato  ca  kho  bhante  tathāgatā  loke
uppajjanti    arahanto    sammāsambuddhā    atha    kho    aññatitthiyā
paribbājakā    asakkatā    honti    agarukatā    amānitā    apūjitā
anapacitā       na      lābhino      cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ   bhagavā   cevadāni  bhante  sakkato  hoti  garukato
mānito     pūjito     apacito    lābhī    cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhārānaṃ bhikkhusaṅgho cāti.
     {146.1}  Evametaṃ  ānanda  evametaṃ  1-  ānanda yāvakīvañca
ānanda    tathāgatā    loke   nuppajjanti   arahanto   sammāsambuddhā
tāva   aññatitthiyā   paribbājakā   sakkatā   honti   garukatā  mānitā
pūjitā      apacitā      lābhino     cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ  yato  ca  kho  ānanda  tathāgatā  loke uppajjanti
arahanto    sammāsambuddhā    atha    kho    aññatitthiyā   paribbājakā
asakkatā   honti   agarukatā  amānitā  apūjitā  anapacitā  na  lābhino
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ      tathāgato     2-
cevadāni   sakkato   hoti   garukato   mānito   pūjito  apacito  lābhī
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ bhikkhusaṅgho
cāti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
@Footnote: 1 Po. Ma. Yu. evametaṃ ānandāti pāṭhattayaṃ na dissati .  2 Po. tathāgato vadāni
@bhante. Ma. Yu. tathāgato vadāni.
          Obhāsati 1- tāva so kimi     yāva na uṇṇati 2- pabhaṅkaro
          virocanamhi 3- uggate         hatappabho hoti na cāpi bhāsati.
                Evaṃ obhāsitameva titthiyānaṃ 4-
               yāva sammāsambuddhā loke nuppajjanti
               na takkikā sujjhanti na cāpi sāvakā
               duddiṭṭhī na dukkhā pamuñcareti 5-. Dasamaṃ.
                        Jaccandhavaggo chaṭṭho.
                             Tassuddānaṃ
               āyusamaossajjanaṃ paṭisallā
               āhu tañca kira titthā
               sattamamāhu subhūtiṃ
               gaṇikā upāti navamo
               uppajjanti ca te dasāti.
                             ------------
                  Udāne sattamo cūḷavaggo
     [147]  1  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmā    sārīputto    āyasmantaṃ    lakuṇṭhakabhaddiyaṃ   anekapariyāyena
dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti.
@Footnote: 1 Po. obhāsati tāyaṃ tāva so .  2 Po. uṇṇapati. Ma. uṇṇate. Yu. uṇṇamati.
@3 Po. Ma. verocanamhi .  4 Po. takkiyānaṃ. Ma. takkikānaṃ .  5 Ma. Yu. pamuccareti.
     {147.1} Atha kho āyasmato lakuṇṭhakabhaddiyassa āyasmatā sārīputtena
anekapariyāyena    dhammiyā   kathāya   sandassiyamānassa   samādapiyamānassa
samuttejiyamānassa    sampahaṃsiyamānassa    anupādāya    āsavehi    cittaṃ
vimucci    .    addasā    kho    bhagavā    āyasmantaṃ   lakuṇṭhakabhaddiyaṃ
āyasmatā     sārīputtena     anekapariyāyena     dhammiyā     kathāya
sandassiyamānaṃ      samādapiyamānaṃ      samuttejiyamānaṃ      sampahaṃsiyamānaṃ
anupādāya   āsavehi   cittaṃ   vimuttaṃ   .  atha  kho  bhagavā  etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               uddhaṃ adho 1- sabbadhi vippamutto
               ayamhamasmīti anānupassī
               evaṃ vimutto udatāri oghaṃ
               atiṇṇapubbaṃ anunabbhavāyāti. Suttaṃ paṭhamaṃ.
     [148]  2  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana samayena āyasmā
sārīputto    āyasmantaṃ    lakuṇṭhakabhaddiyaṃ   sekkhoti   2-   maññamāno
bhiyyoso    mattāya    anekapariyāyena   dhammiyā   kathāya   sandasseti
samādapeti    samuttejeti    sampahaṃseti    .   addasā   kho   bhagavā
āyasmantaṃ    sārīputtaṃ    āyasmantaṃ    lakuṇṭhakabhaddiyaṃ   sekkhoti   3-
maññamānaṃ    bhiyyoso    mattāya    anekapariyāyena   dhammiyā   kathāya
sandassentaṃ   samādapentaṃ   samuttejentaṃ   sampahaṃsentaṃ   .   atha  kho
@Footnote: 1 Yu. adho ca .  2 Ma. sekkhaṃ. Yu. sekhoti maññamānaṃ .  3 Po. sekkhamaññamānaṃ.
Bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               acchijji 1- vaṭṭaṃ byāgā 2- nirāsaṃ
               visukkhā saritā na sandati
               chinnaṃ vaṭṭaṃ na vattati
               esevanto dukkhassāti. Dutiyaṃ.
     [149]  3  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
sāvatthiyaṃ  manussā  yebhuyyena  kāmesu  ativelaṃ  sattā honti 3- rattā
giddhā   gadhitā  mucchitā  ajjhopannā  4-  sammattakajātā  5-  kāmesu
viharanti   .   atha   kho   sambahulā   bhikkhū   pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisiṃsu   .   sāvatthiyaṃ  piṇḍāya
caritvā   pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho   te   bhikkhū  bhagavantaṃ  etadavocuṃ  idha  bhante  sāvatthiyaṃ
manussā   yebhuyyena   kāmesu   ativelaṃ  sattā  honti  rattā  giddhā
gadhitā   mucchitā   ajjhopannā   sammattakajātā   kāmesu  viharantīti .
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               kāmesu sattā kāmasaṅgasattā 6-
               saṃyojane vajjamapassamānā
@Footnote: 1 Po. acchindi. Ma. acchejji .  2 Po. Ma. byagā nirāsaṃ .  3 Po. Ma. ayaṃ
@pāṭho natthi .  4 Po. ajjhāpannā .  5 Yu. sampattakajātā .  6 Po. kāme
@saṅgasattā. Yu. kāmasaṅgā sattā.
               Na hi jātu sayojanasaṅgasattā
               oghantareyyuṃ vipulaṃ mahantanti. Tatiyaṃ.
     [150]  4  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
sāvatthiyaṃ  1-  manussā  yebhuyyena  kāmesu  sattā  honti rattā giddhā
gadhitā    mucchitā    ajjhopannā   andhikatā   sammattakajātā   kāmesu
viharanti  .  atha  kho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
sāvatthiyaṃ   piṇḍāya   pāvisi   .   addasā  kho  bhagavā  te  sāvatthiyaṃ
manusse   yebhuyyena   kāmesu   satte   giddhe   gadhite   ajjhopanne
andhikate   sammattakajāte   kāmesu   viharante   .   atha  kho  bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
        kāmandhā jālasañchannā 2-   taṇhāchadanacchāditā
        pamattabandhunā 3- bandhā 4-   macchāva kummināmukhe
        jarāmaraṇaṃ 5- gacchanti             vaccho khīrapakova mātaranti. Catutthaṃ.
     [151]  5  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmā    lakuṇṭhakabhaddiyo    sambahulānaṃ    bhikkhūnaṃ   piṭṭhito   piṭṭhito
yena   bhagavā   tenupasaṅkami   .   addasā   kho   bhagavā   āyasmantaṃ
lakuṇṭhakabhaddiyaṃ    dūratova    sambahulānaṃ    bhikkhūnaṃ    piṭṭhito    piṭṭhito
āgacchantaṃ   dubbaṇṇaṃ   duddassikaṃ   6-   okoṭimakaṃ   yebhuyyena  bhikkhūnaṃ
@Footnote: 1 Po. Ma. sāvatthiyā .  2 Po. jālaparikiṇṇā .  3 Po. pamattā bandhanā baddhā.
@4 Ma. baddhā .  5 Ma. jarāmaraṇamanventi .  6 Ma. duddasikaṃ.
Paribhūtarūpaṃ   disvāna   bhikkhū   āmantesi   passatha   no  tumhe  bhikkhave
etaṃ    bhikkhuṃ    dūratova    sambahulānaṃ    bhikkhūnaṃ    piṭṭhito   piṭṭhito
āgacchantaṃ    dubbaṇṇaṃ    duddassikaṃ    okoṭimakaṃ    yebhuyyena   bhikkhūnaṃ
paribhūtarūpanti   .   evaṃ   bhanteti  .  eso  bhikkhave  bhikkhu  mahiddhiko
mahānubhāvo   na   ca   sā   samāpatti   sulabharūpā  yā  tena  bhikkhunā
asamāpannapubbā    yassa    catthāya   kulaputtā   sammadeva   agārasmā
anagāriyaṃ     pabbajanti     tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  viharatīti  .  atha  kho
bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
      nelaṅgo 1- setapacchādo   ekāro vattatī ratho
      anīghaṃ passa āyantaṃ           chinnasotaṃ abandhananti. Pañcamaṃ.
     [152]   6   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
āyasmā   aññātakoṇḍañño   2-   bhagavato   avidūre   nisinno  hoti
pallaṅkaṃ     ābhujitvā    ujuṃ    kāyaṃ    paṇidhāya    taṇhāsaṅkhayavimuttiṃ
paccavekkhamāno    .   addasā   kho   bhagavā   āyasmantaṃ   aññāta-
koṇḍaññaṃ   avidūre   nisinnaṃ   pallaṅkaṃ  ābhujitvā  ujuṃ  kāyaṃ  paṇidhāya
taṇhāsaṅkhayavimuttiṃ   paccavekkhamānaṃ   .   atha   kho   bhagavā   etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
      yassa mūlaṃ chamā natthi        paṇṇā natthi kuto latā
@Footnote: 1 Yu. nelaggo .  2 Ma. aññāsikoṇḍañño.
      Taṃ dhīraṃ bandhanā muttaṃ          ko taṃ ninditumarahati
      devāpi naṃ pasaṃsanti           brahmunāpi pasaṃsitoti. Chaṭṭhaṃ.
     [153]  7  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  bhagavā
attano   papañcasaññāsaṅkhāpahānaṃ   paccavekkhamāno   nisinno   hoti .
Atha   kho   bhagavā   attano   papañcasaññāsaṅkhāpahānaṃ   viditvā   tāyaṃ
velāyaṃ imaṃ udānaṃ udānesi
               yassa papañcā dhiti 1- ca natthi
               sandhānaṃ palighaṃ ca vītivatto
               na 2- taṃ nitaṇhaṃ muniṃ carantaṃ
               nāvajānāti sadevakopi lokoti. Sattamaṃ.
     [154]   8   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
āyasmā   mahākaccāno   bhagavato   avidūre   nisinno   hoti  pallaṅkaṃ
ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya   kāyagatāya  satiyā  ajjhattaṃ  parimukhaṃ
supatiṭṭhitāya    .    addasā   kho   bhagavā   āyasmantaṃ   mahākaccānaṃ
avidūre   nisinnaṃ   pallaṅkaṃ   ābhujitvā  ujuṃ  kāyaṃ  paṇidhāya  kāyagatāya
satiyā   ajjhattaṃ   parimukhaṃ   supatiṭṭhitāya  .  atha  kho  bhagavā  etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
      yassa siyā sabbadā sati      satataṃ kāyagatā upaṭṭhitā
@Footnote: 1 Ma. Yu. ṭhiti .  2 Ma. nasaddo natthi.
      No cassa no ca me siyā      na bhavissati na ca me bhavissati
      anupubbavihārī tattha         so kāleneva tare visattikanti. Aṭṭhamaṃ.
     [155]  9 Evamme sutaṃ. Ekaṃ samayaṃ bhagavā mallesu cārikañcaramāno
mahatā   bhikkhusaṅghena   saddhiṃ   yena  thūnaṃ  nāma  mallānaṃ  brāhmaṇagāmo
tadavasari   .   assosuṃ   kho  thūneyyakā  brāhmaṇagahapatikā  samaṇo  khalu
bho   gotamo  sakyaputto  sakyakulā  pabbajito  mallesu  cārikañcaramāno
mahatā   bhikkhusaṅghena   saddhiṃ   thūnaṃ   anuppattoti   udapānaṃ   tiṇassa  ca
bhusassa ca yāva mukhato pūresuṃ mā muṇḍakā samaṇakā pānīyaṃ adaṃsūti 1-.
     [156]   Atha   kho   bhagavā   maggā   okkamma  yena  aññataraṃ
rukkhamūlaṃ   tenupasaṅkami   upasaṅkamitvā   paññatte   āsane   nisīdi  .
Nisajja   kho   bhagavā   āyasmantaṃ  ānandaṃ  āmantesi  iṅgha  me  tvaṃ
ānanda   etasmā   udapānā   pānīyaṃ   āharāti   .   evaṃ  vutte
āyasmā   ānando  bhagavantaṃ  etadavoca  idāni  so  bhante  udapāno
thūneyyakehi   brāhmaṇagahapatikehi   tiṇassa   ca  bhusassa  ca  yāva  mukhato
pūrito   mā   muṇḍakā   samaṇakā   pānīyaṃ   adaṃsūti   .   dutiyampi  kho
bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  iṅgha  me  tvaṃ ānanda etasmā
udapānā   pānīyaṃ   āharāti   .   dutiyampi   kho  āyasmā  ānando
bhagavantaṃ    etadavoca   idāni   so   bhante   udapāno   thūneyyakehi
@Footnote: 1 Po. Ma. aṃpasūti.
Brāhmaṇagahapatikehi  tiṇassa  ca  bhusassa  ca  yāva  mukhato  pūrito  mā te
muṇḍakā   samaṇakā   pānīyaṃ  adaṃsūti  .  tatiyampi  kho  bhagavā  āyasmantaṃ
ānandaṃ   āmantesi   iṅgha   me   tvaṃ   ānanda  etasmā  udapānā
pānīyaṃ   āharāti  .  evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato
paṭissutvā   pattaṃ   gahetvā   yena   so   udapāno  tenupasaṅkami .
Atha   kho   udapāno   āyasmante   ānande   upasaṅkamante  sabbantaṃ
tiṇañca    bhusañca   mukhato   ovamitvā   acchassa   udakassa   anāvilassa
vippasannassa yāva mukhato pūrito visandanto maññe aṭṭhāsi.
     {156.1} Atha kho āyasmato ānandassa etadahosi acchariyaṃ vata bho
abbhūtaṃ    vata   bho   tathāgatassa   mahiddhikatā   mahānubhāvakatā   ayañhi
so   udapāno   mayi   upasaṅkamante   sabbantaṃ   tiṇañca  bhusañca  mukhato
ovamitvā   acchassa   udakassa   anāvilassa   vippasannassa  yāva  mukhato
pūrito   visandanto   maññe   ṭhitoti   .   pattena   pānīyaṃ   ādāya
yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ   etadavoca
acchariyaṃ     bhante     abbhūtaṃ     bhante     tathāgatassa    mahiddhikatā
mahānubhāvakatā   ayañhi   so   bhante   udapāno   mayi   upasaṅkamante
sabbantaṃ    tiṇañca    bhusañca    mukhato   ovamitvā   acchassa   udakassa
anāvilassa   vippasannassa   yāva   mukhato   pūrito   visandanto   maññe
aṭṭhāsi   pīvatu   bhagavā   pānīyaṃ  pīvatu  sugato  pānīyanti  .  atha  kho
bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
      Kiṃ kayirā udapānena           āpā ce sabbadā siyuṃ
      taṇhāya mūlato chetvā      kissa pariyesanañcareti. Navamaṃ.
     [157]   10   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  kosambiyaṃ
viharati   ghositārāme   .   tena  kho  pana  samayena  rañño  udenassa
uyyānagatassa   antepuraṃ   daḍḍhaṃ   hoti   pañca   itthisatāni  kālakatāni
honti   sāmāvatīpamukhāni   .   atha   kho  sambahulā  bhikkhū  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   kosambiṃ  piṇḍāya  pāvisiṃsu  .  kosambiyaṃ
piṇḍāya      caritvā      pacchābhattaṃ     piṇḍapātapaṭikkantā     yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ nisīdiṃsu.
     {157.1}    Ekamantaṃ   nisinnā   kho   te   bhikkhū   bhagavantaṃ
etadavocuṃ   idha   bhante   rañño   udenassa   uyyānagatassa  antepuraṃ
daḍḍhaṃ    pañca    itthisatāni    kālakatāni    honti    sāmāvatīpamukhāni
tāsaṃ   bhante   upāsikānaṃ   gati   ko   abhisamparāyoti   .  santettha
bhikkhave    upāsikāyo    sotāpannā    santi   sakadāgāminiyo   santi
anāgāminiyo     sabbā    tā    bhikkhave    upāsikāyo    anipphalā
kālakatāti   .   atha   kho   bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ
imaṃ udānaṃ udānesi
          mohasambandhano loko      bhabbarūpova dissati
          upadhibandhano bālo          tamasā parivārito
          Sassatoriva 1- khāyati        passato natthi kiñcananti. Dasamaṃ.
                            Cūḷavaggo sattamo.
                                Tassuddānaṃ
       honti 2- duve tathā bhaddiyā honti duve kāmesu sattā
               lakuṇṭho taṇhākhayo ca papañcakhayo ca
                  kaccāno udapānaṃ udenoti.
                               -----------
                Udāne aṭṭhamo pāṭaligāmivaggo
     [158]   1   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
bhagavā   bhikkhūnaṃ   3-   nibbānapaṭisaṃyuttāya   dhammiyā  kathāya  sandasseti
samādapeti   samuttejeti   sampahaṃseti   te   4-  ca  bhikkhū  aṭṭhikatvā
manasikatvā sabbañcetaso samannāharitvā ohitasotā dhammaṃ suṇanti.
     {158.1} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
udānesi   atthi   bhikkhave   tadāyatanaṃ   yattha   neva  paṭhavī  na  āpo
na   tejo   na   vāyo   na   ākāsānañcāyatanaṃ  na  viññāṇañcāyatanaṃ
na    ākiñcaññāyatanaṃ    na    nevasaññānāsaññāyatanaṃ    nāyaṃ   loko
na   paraloko  na  ubho  candimasuriyā  tamahaṃ  5-  bhikkhave  neva  āgatiṃ
@Footnote: 1 aṭṭhakathāyaṃ sassati viya .  2 Ma. dve bhaddiyā dve ca sattā lakuṇḍako
@taṇhākhayo papañcakhayo ca kaccāno udapānañca udenoti .  3 Ma. Yu. bhikkhū.
@4 Ma. tedha bhikkhū aṭṭhiṃ katvā .  5 aṭṭhakathāyaṃ tatrapāhaṃ. Ma. tatrāpāhaṃ.
Vadāmi   na   gatiṃ   na   ṭhitiṃ  na  cutiṃ  na  upapattiṃ  appatiṭṭhaṃ  appavattaṃ
anārammaṇameva taṃ esevanto dukkhassāti. Suttaṃ paṭhamaṃ.
     [159]   2   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme. Tena kho pana samayena [1]-
bhikkhūnaṃ   nibbānapaṭisaṃyuttāya   dhammiyā   kathāya   sandasseti   samādapeti
samuttejeti   sampahaṃseti   .   te   ca   bhikkhū  aṭṭhikatvā  manasikatvā
sabbañcetaso   samannāharitvā   ohitasotā   dhammaṃ   suṇanti   .   atha
kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          duddasaṃ anataṃ nāma                na hi saccaṃ sudassanaṃ
          paṭividdhā taṇhā jānato      passato natthi kiñcananti. Dutiyaṃ.
     [160]   3   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
bhagavā    bhikkhūnaṃ    nibbānapaṭisaṃyuttāya    dhammiyā   kathāya   sandasseti
samādapeti   samuttejeti   sampahaṃseti   .   te   ca  bhikkhū  aṭṭhikatvā
manasikatvā     sabbañcetaso     samannāharitvā    ohitasotā    dhammaṃ
suṇanti   .   atha   kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ  imaṃ
udānaṃ   udānesi   atthi   bhikkhave   ajātaṃ  abhūtaṃ  akataṃ  asaṅkhataṃ  no
ce   taṃ  bhikkhave  abhavissa  ajātaṃ  abhūtaṃ  akataṃ  asaṅkhataṃ  nayidha  jātassa
bhūtassa    katassa   saṅkhatassa   nissaraṇaṃ   paññāyetha   yasmā   ca   kho
bhikkhave    atthi    ajātaṃ   abhūtaṃ   akataṃ   asaṅkhataṃ   tasmā   jātassa
@Footnote: 1 Ma. bhagavā.
Bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyatīti. Tatiyaṃ.
     [161]  4  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  bhagavā
bhikkhūnaṃ   nibbānapaṭisaṃyuttāya   dhammiyā   kathāya   sandasseti   samādapeti
samuttejeti   sampahaṃseti   .   te   ca   bhikkhū  aṭṭhikatvā  manasikatvā
sabbañcetaso   samannāharitvā   ohitasotā   dhammaṃ   suṇanti   .   atha
kho   bhagavā   etamatthaṃ  viditvā  tāyaṃ  velāyaṃ  imaṃ  udānaṃ  udānesi
nissitassa   [1]-  calitaṃ  anissitassa  calitaṃ  natthi  calite  asati  passaddhi
passaddhiyā   sati   rati  2-  na  hoti  ratiyā  3-  asati  āgatigati  na
hoti   āgatigatiyā   asati   cutūpapāto   na   hoti   cutūpapāte  asati
nevidha na huraṃ na 4- ubhayamantare esevanto dukkhassāti. Catutthaṃ.
     [162]  5  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā mallesu cārikaṃ
caramāno   mahatā   bhikkhusaṅghena   saddhiṃ   yena   pāvā   tadavasari  .
Tatra    sudaṃ    bhagavā    pāvāyaṃ    viharati   cundassa   kammāraputtassa
ambavane   .  assosi  kho  cundo  kammāraputto  bhagavā  kira  mallesu
cārikañcaramāno  mahatā  bhikkhusaṅghena  saddhiṃ  pāvamanuppatto  5-  pāvāyaṃ
viharati   mayhaṃ   ambavaneti   .   atha  kho  cundo  kammāraputto  yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnaṃ  kho  cundaṃ  kammāraputtaṃ  bhagavā
@Footnote: 1 Po. ceva. Yu. ca .  2 aṭṭhakathāyaṃ nati natiyā .  3 Ma. natiyā .  4 Ma. na
@ubhayamantarena .  5 Po. cetiyaṃ anuppatto. Yu. pāvāyaṃ.
Dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi  sampahaṃsesi .
Atha   kho   cundo   kammāraputto  bhagavatā  dhammiyā  kathāya  sandassito
samādapito   samuttejito   sampahaṃsito   bhagavantaṃ   etadavoca  adhivāsetu
me   bhante   bhagavā   svātanāya   bhattaṃ   saddhiṃ   bhikkhusaṅghenāti  .
Adhivāseti   bhagavā   tuṇhībhāvena   .   atha  kho  cundo  kammāraputto
bhagavato    adhivāsanaṃ   viditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā
padakkhiṇaṃ   katvā   pakkāmi   .  atha  kho  cundo  kammāraputto  tassā
rattiyā    accayena    sake    nivesane    paṇītaṃ   khādanīyaṃ   bhojanīyaṃ
paṭiyādāpetvā  pahūtaṃ  ca  sūkaramaddavaṃ  bhagavato kālaṃ ārocesi 1- kālo
bhante niṭṭhitaṃ bhattanti.
     {162.1}  Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
bhikkhusaṅghena   saddhiṃ  yena  cundassa  kammāraputtassa  nivesanaṃ  tenupasaṅkami
upasaṅkamitvā   paññatte   āsane  nisīdi  .  nisajja  kho  bhagavā  cundaṃ
kammāraputtaṃ   āmantesi   yante   cunda  sūkaramaddavaṃ  paṭiyattaṃ  tena  maṃ
parivīsi   2-   yaṃ   panaññaṃ   khādanīyaṃ  bhojanīyaṃ  paṭiyattaṃ  tena  bhikkhusaṅghaṃ
parivīsāti  .  evaṃ  bhanteti  kho  cundo kammāraputto bhagavato paṭissutvā
yaṃ  ahosi  sūkaramaddavaṃ  paṭiyattaṃ  tena  bhagavantaṃ  parivīsi  yaṃ panaññaṃ khādanīyaṃ
bhojanīyaṃ   paṭiyattaṃ   tena   bhikkhusaṅghaṃ   parivīsati   .   atha  kho  bhagavā
cundaṃ   kammāraputtaṃ   āmantesi   yante   cunda   sūkaramaddavaṃ   avasiṭṭhaṃ
taṃ   sobbhe   nikhaṇāhi   nāhantaṃ   cunda   passāmi   sadevake   loke
@Footnote: 1 Ma. Yu. ārocāpesi .  2 Po. Ma. Yu. parivisa.
Samārake    sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya
yassa  taṃ  paribhuttaṃ  sammā  pariṇāmaṃ  gaccheyya  aññatra  tathāgatassāti .
Evaṃ   bhanteti   kho   cundo   kammāraputto   bhagavato  paṭissutvā  yaṃ
ahosi   sūkaramaddavaṃ   avasiṭṭhaṃ   [1]-  sobbhe  nikhaṇitvā  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi    .    ekamantaṃ    nisinnaṃ   kho   cundaṃ   kammāraputtaṃ   bhagavā
dhammiyā     kathāya     sandassetvā    samādapetvā    samuttejetvā
sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
     [163]   Atha   kho   bhagavato   cundassa   kammāraputtassa   bhattaṃ
bhuttāvissa   kharo   ābādho   uppajji   lohitapakkhandikā  bāḷhā  2-
vedanā  vattantī  maraṇantikā  3-  .  tatra  sudaṃ  bhagavā sato sampajāno
adhivāseti   avihaññamāno   .   atha   kho  bhagavā  āyasmantaṃ  ānandaṃ
āmantesi   āyāmānanda   yena   kusinārā   tenupasaṅkamissāmāti  .
Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi.
          Cundassa bhattaṃ bhuñjitvā       kammārassāti me sutaṃ
          ābādhaṃ samphusi dhīro              pabāḷhaṃ maraṇantikaṃ 4-.
               Bhuttassa ca sūkaramaddavena
               byādhi pabāḷho udapādi satthuno
               viriccamāno bhagavā avoca
               gacchāmahaṃ kusināraṃ nagaranti.
@Footnote: 1 Ma. Yu. taṃ .  2 Ma. pabāḷhā  3 Ma. Yu. māraṇantikā .  4 Po. kammāraputtassa
@pattaṃ ābādhaṃ kharaṃ lohitapakkhandikaṃ bāḷhaṃ maraṇantikaṃ.
     [164]    Atha    kho   bhagavā   maggā   okkamma   yenaññataraṃ
rukkhamūlaṃ      tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ
āmantesi   iṅgha   me   tvaṃ   ānanda   catugguṇaṃ  saṅghāṭiṃ  paññāpehi
kilantosmi   nisīdissāmīti   .   evaṃ  bhanteti  kho  āyasmā  ānando
bhagavato  paṭissutvā  catugguṇaṃ  saṅghāṭiṃ  paññāpeti  1-  .  nisīdi  bhagavā
paññatte   āsane   .   nisajja   kho   bhagavā   āyasmantaṃ   ānandaṃ
āmantesi   iṅgha   me   tvaṃ   ānanda   pānīyaṃ   āhara  pipāsitosmi
ānanda pivissāmīti.
     {164.1}  Evaṃ  vutte  āyasmā  ānando  bhagavantaṃ etadavoca
idāni     bhante     pañcamattāni     sakaṭasatāni    atikkantāni    taṃ
cakkacchinnaṃ    udakaṃ    parittaṃ    luḷitaṃ   āvilaṃ   sandati   ayaṃ   bhante
kukuṭā   nadī   avidūre   acchodakā   sātodakā   sītodakā  setodakā
supatitthā    ramaṇīyā    ettha   bhagavā   pānīyañca   pivissati   gattāni
ca   sītaṃ   karissatīti   .   dutiyampi   kho   bhagavā  āyasmantaṃ  ānandaṃ
āmantesi   iṅgha   me   tvaṃ   ānanda   pānīyaṃ   āhara  pipāsitosmi
ānanda pivissāmīti.
     {164.2}    Dutiyampi    kho    āyasmā   ānando   bhagavantaṃ
etadavoca    idāni    bhante   pañcamattāni   sakaṭasatāni   atikkantāni
taṃ   cakkacchinnaṃ   udakaṃ   parittaṃ   luḷitaṃ   āvilaṃ   sandati   ayaṃ  bhante
kukuṭā   nadī   avidūre   acchodakā   sātodakā   sītodakā  setodakā
supatitthā    ramaṇīyā    ettha   bhagavā   pānīyañca   pivissati   gattāni
ca   sītaṃ   karissatīti   .   tatiyampi   kho   bhagavā  āyasmantaṃ  ānandaṃ
@Footnote: 1 Ma. Yu. paññāpesi.
Āmantesi   iṅgha   me   tvaṃ   ānanda   pānīyaṃ   āhara  pipāsitosmi
ānanda  pivissāmīti  .  evaṃ  bhanteti  kho  āyasmā  ānando bhagavato
paṭissutvā pattaṃ gahetvā yena sā nadī tenupasaṅkami.
     [165]  Atha  kho  sā  nadī  cakkacchinnā  parittā  luḷitā āvilā
sandamānā   āyasmante   ānande   upasaṅkamante   acchā  vippasannā
anāvilā   sandati   .   atha   kho   āyasmato  ānandassa  etadahosi
acchariyaṃ    vata    bho    abbhūtaṃ   vata   bho   tathāgatassa   mahiddhikatā
mahānubhāvakatā    ayañhi    sā   nadī   cakkacchinnā   parittā   luḷitā
āvilā   sandamānā   mayi   upasaṅkamante  acchā  vippasannā  anāvilā
sandatīti   .   pattena   pānīyaṃ   ādāya   yena   bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   etadavoca   acchariyaṃ   bhante   abbhūtaṃ  bhante
tathāgatassa    mahiddhikatā   mahānubhāvakatā   ayañhi   bhante   sā   nadī
cakkacchinnā   parittā   luḷitā   āvilā  sandamānā  mayi  upasaṅkamante
acchā   vippasannā   anāvilā   sandati   pivatu   bhagavā   pānīyaṃ  pivatu
sugato pānīyanti. Atha kho bhagavā pānīyaṃ apāsi 1-.
     [166]   Atha   kho   bhagavā   mahatā   bhikkhusaṅghena  saddhiṃ  yena
kukuṭā   nadī   tenupasaṅkami   upasaṅkamitvā   kukuṭaṃ  nadiṃ  ajjhogāhetvā
nahātvā   ca   pivitvā   ca  paccuttaritvā  yena  ambavanaṃ  tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ    cundakaṃ    āmantesi   iṅgha   me   tvaṃ
cundaka     catugguṇaṃ     saṅghāṭiṃ     paññāpehi    kilantosmi    cundaka
@Footnote: 1 Ma. apāyi.
Nipajjissāmīti   .   evaṃ   bhanteti   kho   āyasmā  cundako  bhagavato
paṭissutvā    catugguṇaṃ   saṅghāṭiṃ   paññāpeti   .   atha   kho   bhagavā
dakkhiṇena    passena   sīhaseyyaṃ   kappesi   pāde   pādaṃ   accādhāya
sato    sampajāno    uṭṭhānasaññaṃ   manasikaritvā   .   āyasmā   pana
cundako tattheva bhagavato purato nisīdi.
     [167] Gantvāna buddho nadikaṃ kukuṭaṃ
                    acchodakaṃ sātodakaṃ vippasannaṃ
                    ogāhi satthā sukilantarūpo
                    tathāgato appaṭimodha loke
                    nahātvā [1]- pivitvā ca uttāri 2- satthā
                    purakkhato bhikkhugaṇassa majjhe.
                    Satthā pavattā bhagavā idha dhamme
                    upāgami ambavanaṃ mahesī.
                    Āmantayi cundakaṃ nāma bhikkhuṃ
                    catugguṇaṃ santhara me nipajjaṃ.
                    So codito bhāvitattena cundo
                    catugguṇaṃ patthari khippameva.
                    Nipajji satthā sukilantarūpo.
                    Cundopi tattha pamukhe nisīdīti.
     [168]   Atha  kho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  siyā
@Footnote: 1 Ma. Yu. ca .  2 Ma. cudatāri.
Kho     panānanda     cundassa    kammāraputtassa    koci    vippaṭisāraṃ
uppādaheyya  1-  tassa te āvuso cunda alābhā tassa te [2]- dulladdhaṃ
yassa te tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbutoti.
     {168.1}  Cundassa  ānanda  kammāraputtassa  [3]-  vippaṭisāro
paṭivinodetabbo  tassa  te  āvuso  cunda  lābhā  tassa te suladdhaṃ yassa
te   tathāgato   pacchimaṃ   piṇḍapātaṃ   paribhuñjitvā   parinibbuto  sammukhā
me   taṃ   āvuso   cunda   bhagavato   sutaṃ  sammukhā  paṭiggahitaṃ  dveme
piṇḍapātā    samasamapphalā    4-    samasamavipākā    ativiya    aññehi
piṇḍapātehi   mahapphalatarā   ca  mahānisaṃsatarā  cāti  katame  dve  yañca
piṇḍapātaṃ      paribhuñjitvā     tathāgato     anuttaraṃ     sammāsambodhiṃ
abhisambujjhati     yañca     piṇḍapātaṃ     paribhuñjitvā     anupādisesāya
nibbānadhātuyā    parinibbāyati   ime   dve   piṇḍapātā   samasamapphalā
samasamavipākā    ativiya    aññehi    piṇḍapātehi    mahapphalatarā    ca
mahānisaṃsatarā   ca   āyusaṃvattanikaṃ   āyasmatā   cundena  kammāraputtena
kammaṃ    upacitaṃ    vaṇṇasaṃvattanikaṃ   āyasmatā   cundena   kammāraputtena
kammaṃ    upacitaṃ    sukhasaṃvattanikaṃ    āyasmatā   cundena   kammāraputtena
upacitaṃ    saggasaṃvattanikaṃ    āyasmatā   cundena   kammāraputtena   kammaṃ
upacitaṃ    yasasaṃvattanikaṃ    āyasmatā    cundena   kammāraputtena   kammaṃ
upacitaṃ    adhipateyyasaṃvattanikaṃ    āyasmatā    cundena    kammāraputtena
kammaṃ    upacitanti    .    cundassa    ānanda   kammāraputtassa   evaṃ
@Footnote: 1 Po. uppādeyya .  2 Yu. āvuso .  3 Ma. evaṃ .  4 Po. samapphalā
@samavipākā. Yu. samāsamapphalā samāsamavipākā.
Vippaṭisāro   paṭivinodetabboti  .  atha  kho  bhagavā  etamatthaṃ  viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
   dadato puññaṃ pavaḍḍhati saññamato 1- veraṃ na cīyati 2-
   kusalo ca jahāti pāpakaṃ  rāgadosamohakkhayā parinibbutoti 3-. Pañcamaṃ.
     [169]  6  Evamme  sutaṃ. Ekaṃ samayaṃ bhagavā magadhesu cārikañcaramāno
mahatā   bhikkhusaṅghena   saddhiṃ   yena   pāṭaligāmo  tadavasari  .  assosuṃ
kho   pāṭaligāmiyā   upāsakā   bhagavā   kira  magadhesu  cārikañcaramāno
mahatā   bhikkhusaṅghena   saddhiṃ   pāṭaligāmaṃ   anuppattoti   .   atha  kho
pāṭaligāmiyā   upāsakā   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
pāṭaligāmiyā   upāsakā   bhagavantaṃ   etadavocuṃ  adhivāsetu  no  bhante
bhagavā āvasathāgāranti. Adhivāseti bhagavā tuṇhībhāvena.
     {169.1}  Atha  kho  pāṭaligāmiyā  upāsakā  bhagavato  adhivāsanaṃ
viditvā      uṭṭhāyāsanā      bhagavantaṃ     abhivādetvā     padakkhiṇaṃ
katvā      yena     āvasathāgāraṃ     tenupasaṅkamiṃsu     upasaṅkamitvā
sabbasanthariṃ     āvasathāgāraṃ    santharitvā    āsanāni    paññāpetvā
udakamaṇikaṃ     patiṭṭhāpetvā     telappadīpaṃ     āropetvā     yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ   aṭṭhaṃsu   .   ekamantaṃ   ṭhitā  kho  pāṭaligāmiyā  upāsakā
bhagavantaṃ    etadavocuṃ    sabbasanthariṃ    santhataṃ    bhante   āvasathāgāraṃ
@Footnote: 1 Yu. Ma. saṃyamato .  2 Po. na vijjati .  3 Ma. sanibbuto.
Āsanāni    paññattāni    udakamaṇikaṃ    1-    patiṭṭhāpitaṃ   telappadīpo
āropito   yassadāni  bhante  bhagavā  kālaṃ  maññatīti  2-  .  atha  kho
bhagavā      pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya     saddhiṃ
bhikkhusaṅghena   yena   āvasathāgāraṃ   tenupasaṅkami   upasaṅkamitvā  pāde
pakkhāletvā    āvasathāgāraṃ    pavisitvā    majjhimaṃ    thambhaṃ   nissāya
puratthābhimukho    nisīdi   .   bhikkhusaṅghopi   kho   pāde   pakkhāletvā
āvasathāgāraṃ   pavisitvā   pacchimaṃ   bhattiṃ   nissāya  puratthābhimukho  nisīdi
bhagavantaṃ   yeva   purakkhitvā   .  pāṭaligāmiyāpi  kho  upāsakā  pāde
pakkhāletvā    āvasathāgāraṃ    pavisitvā    puratthimaṃ   bhittiṃ   nissāya
pacchimābhimukhā nisīdiṃsu bhagavantaṃ yeva purakkhitvā.
     [170]   Atha   kho   bhagavā  pāṭaligāmiye  upāsake  āmantesi
pañcime    gahapatayo    ādīnavā    dussīlassa    sīlavippattiyā   katame
pañca    1    idha    gahapatayo   dussīlo   sīlavippanno   pamādādhikaraṇaṃ
mahatiṃ    bhogajāniṃ    nigacchati    ayaṃ    paṭhamo    ādīnavo   dussīlassa
sīlavippattiyā   .   2  puna  ca  paraṃ  gahapatayo  dussīlassa  sīlavippannassa
pāpako   kittisaddo   abbhuggato   ayaṃ   dutiyo   ādīnavo   dussīlassa
sīlavippattiyā   .   3   puna   ca  paraṃ  gahapatayo  dussīlo  sīlavippanno
yaññadeva   3-   parisaṃ   upasaṅkamati  yadi  khattiyaparisaṃ  yadi  brāhmaṇaparisaṃ
yadi     gahapatiparisaṃ     yadi     samaṇaparisaṃ     avisārado    upasaṅkamati
maṅkubhūto    ayaṃ    tatiyo    ādīnavo   dussīlassa   sīlavippattiyā  .
@Footnote: 1 Ma. Yu. udakamaṇiko patiṭṭhāpito .  2 Ma. maññasīti .  3 Po. yadideva.
@Ma. Yu. yadeva.
4   Puna   ca   paraṃ   gahapatayo   dussīlo  sīlavippanno  sammūḷho  kālaṃ
karoti    ayaṃ    catuttho    ādīnavo    dussīlassa   sīlavippattiyā  .
5   Puna   ca   paraṃ   gahapatayo   dussīlo  sīlavippanno  kāyassa  bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati  ayaṃ  pañcamo
ādīnavo   dussīlassa   sīlavippattiyā   .   ime   kho  gahapatayo  pañca
ādīnavā dussīlassa sīlavippattiyā.
     {170.1}   Pañcime   gahapatayo  ānisaṃsā  sīlavato  sīlasampadāya
katame   pañca   1  idha  gahapatayo  sīlavā  sīlasampanno  appamādādhikaraṇaṃ
mahantaṃ  bhogakkhandhaṃ  adhigacchati  ayaṃ  paṭhamo ānisaṃso sīlavato sīlasampadāya.
2  Puna  ca  paraṃ  gahapatayo  sīlavato  sīlasampannassa  kalyāṇo  kittisaddo
abbhuggacchati    ayaṃ    dutiyo    ānisaṃso   sīlavato   sīlasampadāya  .
3   Puna   ca   paraṃ  gahapatayo  sīlasampanno  yaññadeva  parisaṃ  upasaṅkamati
yadi   khattiyaparisaṃ   yadi   brāhmaṇaparisaṃ   yadi  gahapatiparisaṃ  yadi  samaṇaparisaṃ
visārado   upasaṅkamati   amaṅkubhūto   ayaṃ   tatiyo   ānisaṃso   sīlavato
sīlasampadāya   .   4   puna   ca   paraṃ   gahapatayo  sīlavā  sīlasampanno
asammūḷho    kālaṃ    karoti    ayaṃ    catuttho    ānisaṃso   sīlavato
sīlasampadāya   .   5   puna   ca   paraṃ   gahapatayo  sīlavā  sīlasampanno
kāyassa    bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjati   ayaṃ
pañcamo   ānisaṃso   sīlavato   sīlasampadāya   .   ime  kho  gahapatayo
pañcime ānisaṃsā sīlavato sīlasampadāyāti.
     [171]  Atha  kho bhagavā pāṭaligāmiye upāsake bahūdeva rattiyo 1-
dhammiyā     kathāya     sandassetvā    samādapetvā    samuttejetvā
sampahaṃsetvā     uyyojesi    abhikkantā    kho    gahapatayo    ratti
yassadāni   kālaṃ   maññathāti   .   atha   kho   pāṭaligāmiyā  upāsakā
bhagavato    bhāsitaṃ   abhinanditvā   anumoditvā   uṭṭhāyāsanā   bhagavantaṃ
abhivādetvā    padakkhiṇaṃ    katvā   pakkamiṃsu   .   atha   kho   bhagavā
acirapakkantesu pāṭaligāmiyesu upāsakesu suññāgāraṃ pāvisi.
     [172]   Tena  kho  pana  samayena  sunīdhavassakārā  magadhamahāmattā
pāṭaligāme   nagaraṃ   māpenti   vajjīnaṃ  paṭibāhāya  .  tena  kho  pana
samayena   sambahulā   devatāyo   sahasseva   2-   pāṭaligāme  vatthūni
pariggaṇhanti   yasmiṃ   padese   mahesakkhā  devatā  vatthūni  pariggaṇhanti
mahesakkhānaṃ     tattha    raññaṃ    rājamahāmattānaṃ    cittāni    namanti
nivesanāni māpetuṃ.
     {172.1}  Yasmiṃ  padese  majjhimā  devatā  vatthūni  pariggaṇhanti
majjhimānaṃ     tattha     raññaṃ     rājamahāmattānaṃ    cittāni    namanti
nivesanāni  māpetuṃ  .  yasmiṃ  padese  nīcā  devatā vatthūni pariggaṇhanti
nīcānaṃ   tattha   raññaṃ   rājamahāmattānaṃ   cittāni   namanti   nivesanāni
māpetuṃ    .   addasā   kho   bhagavā   dibbena   cakkhunā   visuddhena
atikkantamānusakena     tā     devatāyo     sahasseva    pāṭaligāme
vatthūni   pariggaṇhantiyo   yasmiṃ   padese   mahesakkhā   devatā  vatthūni
pariggaṇhanti    mahesakkhānaṃ    tattha   raññaṃ   rājamahāmattānaṃ   cittāni
@Footnote: 1 Ma. Yu. ratatiṃ .  2 Ma. Yu. sahassasseva.
Namanti   nivesanāni   māpetuṃ   .   yasmiṃ   padese   majjhimā  devatā
vatthūni    pariggaṇhanti    majjhimānaṃ    tattha    raññaṃ    rājamahāmattānaṃ
cittāni   namanti  nivesanāni  māpetuṃ  .  yasmiṃ  padese  nīcā  devatā
vatthūni     pariggaṇhanti     nīcānaṃ    tattha    raññaṃ    rājamahāmattānaṃ
cittāni   namanti   nivesanāni   māpetuṃ   .   atha  kho  bhagavā  tassā
rattiyā    paccūsasamaye   paccuṭṭhāya   āyasmantaṃ   ānandaṃ   āmantesi
ko   nukho   ānanda   pāṭaligāme  nagaraṃ  māpetīti  .  sunīdhavassakārā
bhante    magadhamahāmattā    pāṭaligāme    nagaraṃ    māpenti    vajjīnaṃ
paṭibāhāyāti   .   seyyathāpi   ānanda   devehi   tāvatiṃsehi   saddhiṃ
mantetvā   evameva   kho   ānanda   sunīdhavassakārā   magadhamahāmattā
pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya.
     {172.2}   Idhāhaṃ  ānanda  addasaṃ  dibbena  cakkhunā  visuddhena
atikkantamānusakena   sambahulā  devatāyo  sahasseva  pāṭaligāme  vatthūni
pariggaṇhantiyo   yasmiṃ  padese  mahesakkhā  devatā  vatthūni  pariggaṇhanti
mahesakkhānaṃ   tattha   raññaṃ  rājamahāmattānaṃ  cittāni  namanti  nivesanāni
māpetuṃ  .  yasmiṃ  padese  majjhimā  devatā vatthūni pariggaṇhanti majjhimānaṃ
tattha   raññaṃ   rājamahāmattānaṃ  cittāni  namanti  nivesanāni  māpetuṃ .
Yasmiṃ   padese   nīcā   devatā   vatthūni   pariggaṇhanti   nīcānaṃ  tattha
raññaṃ    rājamahāmattānaṃ   cittāni   namanti   nivesanāni   māpetuṃ  .
Yāvatā    ānanda    ariyaṃ    āyatanaṃ    yāvatā    vaṇippatho    idaṃ
Agganagaraṃ  bhavissati  pūṭabhedanaṃ  1-  .  pāṭaliputtassa  kho  ānanda  tayo
antarāyā bhavissanti aggito vā udakato vā mithubhedato vāti.
     [173]   Atha   kho  sunīdhavassakārā  magadhamahāmattā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā   bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vitisāretvā   ekamantaṃ   aṭṭhaṃsu  .  ekamantaṃ  ṭhitā
kho   sunīdhavassakārā   magadhamahāmattā   bhagavantaṃ   etadavocuṃ  adhivāsetu
no   bhavaṃ   gotamo   ajjattanāya   bhattaṃ   saddhiṃ   bhikkhusaṅghenāti  .
Adhivāsesi bhagavā tuṇhībhāvena.
     {173.1}  Atha kho sunīdhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ
viditvā  yena  sako  āvasatho  tenupasaṅkamiṃsu upasaṅkamitvā sake āvasathe
paṇītaṃ  khādanīyaṃ  bhojanīyaṃ  paṭiyādāpetvā  bhagavato  kālaṃ ārocesuṃ kālo
bho  gotama  niṭṭhitaṃ  bhattanti  .  atha  kho bhagavā pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya     saddhiṃ     bhikkhusaṅghena     yena    sunīdhavassakārānaṃ
magadhamahāmattānaṃ    āvasatho    tenupasaṅkami    upasaṅkamitvā   paññatte
āsane   nisīdi  .  atha  kho  sunīdhavassakārā  magadhamahāmattā  buddhappamukhaṃ
bhikkhusaṅghaṃ    paṇītena   khādanīyena   bhojanīyena   sahatthā   santappetvā
samparivāresuṃ.
     {173.2}  Atha  kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ bhuttāviṃ
onītapattapāṇiṃ  aññataraṃ  nīcaṃ  āsanaṃ gahetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ
nisinne kho sunīdhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi
@Footnote: 1 Ma. pāṭaliputtaṃ pūṭabhedanaṃ.
          Yasmiṃ padese kappeti      vāsaṃ paṇḍitajātiyo
          sīlavantettha bhojetvā    saññate brahmacārino.
          Yā tattha devatā āsuṃ     tāsaṃ dakkhiṇamādise
          tā pūjitā pūjayanti        mānitā mānayanti naṃ
          tato naṃ anukampanti       mātā puttaṃva orasaṃ.
          Devatānukampito poso   sadā bhadrāni passatīti.
     [174]   Atha   kho   bhagavā   sunidhavassakārānaṃ   magadhamahāmattānaṃ
imāhi   gāthāhi   anumoditvā   uṭṭhāyāsanā   pakkāmi  .  tena  kho
pana    samayena    sunīdhavassakārā    magadhamahāmattā   bhagavantaṃ   piṭṭhito
piṭṭhito   anubandhā   1-   honti   yenajja  samaṇo  gotamo  dvārena
nikkhamissati   taṃ   gotamadvāraṃ   nāma  bhavissati  .  yena  titthena  gaṅgaṃ
nadiṃ tarissati taṃ gotamatitthaṃ nāma bhavissatīti.
     {174.1}  Atha  kho  bhagavā  yena dvārena nikkhami taṃ gotamadvāraṃ
nāma   ahosi  .  atha  kho  bhagavā  yena  gaṅgā  nadī  tenupasaṅkami .
Tena  kho  pana  samayena  gaṅgā  nadī pūrā hoti samatittikā kākapeyyā.
Appekacce   manussā  nāvaṃ  pariyesanti  appekacce  uḷumpaṃ  pariyesanti
appekacce   kullaṃ   bandhanti   apārā  pāraṃ  gantukāmā  .  atha  kho
bhagavā    seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā   bāhaṃ
pasāreyya    pasāritaṃ   vā   bāhaṃ   sammiñjeyya   evamevaṃ   gaṅgāya
nadiyā    orimatīrā    antarahito    pārimatīre    paccuṭṭhāsi    saddhiṃ
@Footnote: 1 Yu. anubaddhā.
Bhikkhusaṅghena   .  addasā  kho  bhagavā  te  manusse  appekacce  nāvaṃ
pariyesante    appekacce   uḷumpaṃ   pariyesante   appekacce   kullaṃ
bandhante   apārā   pāraṃ   gantukāme  .  atha  kho  bhagavā  etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               ye taranti aṇṇavaṃ saraṃ
               setuṃ katvāna visajja pallalāni
               kullañhi jano bandhati 1-
               tiṇṇā medhāvino janāti. Chaṭṭhaṃ.
     [175]  7  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā kosalesu addhāna-
maggapaṭipanno    hoti   āyasmatā   nāgasamālena   pacchāsamaṇena  .
Addasā    kho    āyasmā    nāgasamālo    antarāmagge   dvidhāpathaṃ
disvāna   bhagavantaṃ   etadavoca   ayaṃ   bhante   bhagavā   pantho  iminā
gacchāmāti    .    evaṃ    vutte    bhagavā   āyasmantaṃ   nāgasamālaṃ
etadavoca ayaṃ nāgasamāla pantho iminā gacchāmāti.
     {175.1}  Dutiyampi  kho  āyasmā nāgasamālo bhagavantaṃ etadavoca
ayaṃ  bhante  bhagavā  pantho  iminā  gacchāmāti  .  dutiyampi  kho  bhagavā
āyasmantaṃ   nāgasamālaṃ   etadavoca   ayaṃ   nāgasamāla   pantho  iminā
gacchāmāti  .  tatiyampi  kho  āyasmā  nāgasamālo  bhagavantaṃ  etadavoca
ayaṃ  bhante  bhagavā  pantho  iminā  gacchāmāti  .  tatiyampi  kho  bhagavā
āyasmantaṃ   nāgasamālaṃ   etadavoca   ayaṃ   nāgasamāla   pantho  iminā
@Footnote: 1 Ma. pabandhati.
Gacchāmāti   .   atha   kho   āyasmā  nāgasamālo  bhagavato  pattacīvaraṃ
tattheva    chamāyaṃ    nikkhipitvā    pakkāmi    idaṃ    bhante    bhagavā
pattacīvaranti   .   atha   kho   āyasmato  nāgasamālassa  tena  panthena
gacchantassa  antarāmagge  corā  nikkhamitvā  hatthehi  vā  pādehi  vā
ākoṭesuṃ   pattañca   bhindiṃsu   saṅghāṭiñca   vipphālesuṃ   .   atha  kho
āyasmā    nāgasamālo   bhinnena   pattena   vipphālitāya   saṅghāṭiyā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  āyasmā  nāgasamālo
etadavoca   idha  mayhaṃ  bhante  tena  panthena  gacchantassa  antarāmagge
corā   nikkhamitvā   hatthehi   ca   pādehi   ca   ākoṭesuṃ  pattañca
bhindiṃsu  saṃghāṭiñca  vipphālesunti  .  atha  kho  bhagavā  etamatthaṃ  viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
        saddhiṃ caramekato vasaṃ          misso aññajanena vedagū
        viditvā pajahāti pāpakaṃ   koñco khīrapakova ninnaganti. Sattamaṃ.
     [176]   8   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   pubbārāme  migāramātu  pāsāde  .  tena  kho  pana  samayena
visākhāya   migāramātuyā   nattā   kālakatā   hoti  piyā  manāpā .
Atha   kho   visākhā   migāramātā   allavatthā   allakesā  divādivassa
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi  .  ekamantaṃ  nisinnaṃ  kho  visākhaṃ  migāramātaraṃ  bhagavā
Etadavoca  handa  kuto  nu  tvaṃ  visākhe  āgacchasi allavatthā allakesā
idhupasaṅkantā   divādivassāti   .   nattā   me  bhante  piyā  manāpā
kālakatā      tenāhaṃ     allavatthā     allakesā     idhupasaṅkantā
divādivassāti   .   iccheyyāsi   tvaṃ   visākhe   yāvatikā  sāvatthiyā
manussā   tāvatike  putte  ca  nattāro  cāti  .  iccheyyāhaṃ  bhante
bhagavā yāvatikā sāvatthiyā manussā tāvatike putte ca nattāro cāti.
     {176.1}  Kīva  bahukā  pana  visākhe  sāvatthiyā manussā devasikaṃ
kālaṃ   karontīti   .  dasapi  bhante  sāvatthiyā  manussā  devasikaṃ  kālaṃ
karonti   navapi   bhante   sāvatthiyā   manussā  devasikaṃ  kālaṃ  karonti
aṭṭhapi   bhante   sāvatthiyā   manussā   devasikaṃ  kālaṃ  karonti  sattapi
bhante   sāvatthiyā   manussā   devasikaṃ   kālaṃ   karonti   chapi  bhante
sāvatthiyā    manussā    devasikaṃ    kālaṃ    karonti   pañcapi   bhante
sāvatthiyā    manussā   devasikaṃ   kālaṃ   karonti   cattāropi   bhante
sāvatthiyā   manussā  devasikaṃ  kālaṃ  karonti  tayopi  bhante  sāvatthiyā
manussā   devasikaṃ   kālaṃ   karonti  dvepi  bhante  sāvatthiyā  manussā
devasikaṃ    kālaṃ    karonti    ekopi   bhante   sāvatthiyā   manusso
devasikaṃ    kālaṃ    karoti   avivittā   bhante   sāvatthiyā   manussehi
kālaṃ karontehīti.
     {176.2}  Taṃ  kiṃ  maññasi  visākhe  api  nu  tvaṃ  kadāci  karahaci
allavatthā   vā   bhaveyyāsi   allakesā  vāti  .  no  hetaṃ  bhante
alaṃ me bhante tāva bahukehi puttehi ca nattārehi cāti.
     {176.3}  Yesaṃ  kho  visākhe  sataṃ piyāni sataṃ tesaṃ dukkhāni yesaṃ
navuti   piyāni   navuti   tesaṃ  dukkhāni  yesaṃ  asīti  piyāni  asīti  tesaṃ
dukkhāni   yesaṃ   sattati   piyāni   sattati   tesaṃ  dukkhāni  yesaṃ  saṭṭhī
piyāni    saṭṭhī    tesaṃ   dukkhāni   yesaṃ   paññāsaṃ   piyāni   paññāsaṃ
tesaṃ   dukkhāni   yesaṃ   cattāḷīsaṃ   piyāni   cattāḷīsaṃ   tesaṃ  dukkhāni
yesaṃ   tiṃsaṃ   piyāni  tiṃsaṃ  tesaṃ  dukkhāni  yesaṃ  vīsaṃ  piyāni  vīsaṃ  tesaṃ
dukkhāni   yesaṃ   dasa   piyāni   dasa  tesaṃ  dukkhāni  yesaṃ  nava  piyāni
nava   tesaṃ   dukkhāni   yesaṃ   aṭṭha   piyāni   aṭṭha   tesaṃ   dukkhāni
yesaṃ   satta   piyāni  satta  tesaṃ  dukkhāni  yesaṃ  cha  piyāni  cha  tesaṃ
dukkhāni   yesaṃ   pañca   piyāni   pañca   tesaṃ  dukkhāni  yesaṃ  cattāri
piyāni   cattāri   tesaṃ   dukkhāni   yesaṃ   tīṇi   piyāni   tīṇi   tesaṃ
dukkhāni   yesaṃ   dve   piyāni  dve  tesaṃ  dukkhāni  yesaṃ  ekaṃ  piyaṃ
ekaṃ   tesaṃ   dukkhaṃ  yesaṃ  natthi  piyaṃ  natthi  tesaṃ  dukkhaṃ  asokā  te
virajā anupāyāsāti vadāmīti.
     {176.4}   Atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ
imaṃ udānaṃ udānesi
               yekeci sokā paridevitā vā
               dukkhā ca [1]- lokasmiṃ anekarūpā
               piyaṃ paṭicca bhavanti ete
               piye asante na bhavanti ete
               tasmā hi te sukhino vītasokā
@Footnote: 1 Po. te.
               Yesaṃ piyaṃ natthi kuhiñci loke
               tasmā asokaṃ virajaṃ patthayāno
               piyaṃ na kayirātha kuhiñci loketi. Aṭṭhamaṃ.
     [177]  9  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā rājagahe viharati
veḷuvane   kalandakanivāpe   .   atha  kho  āyasmā  dabbo  mallaputto
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ    nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā   dabbo
mallaputto   bhagavantaṃ   etadavoca  parinibbānakālo  medāni  sugatāti .
Yassadāni   tvaṃ   dabba   kālaṃ  maññasīti  .  atha  kho  āyasmā  dabbo
mallaputto    uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
vehāsaṃ    abbhuggantvā    ākāse    antalikkhe   pallaṅkena   nisīdi
tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbāyi.
     {177.1}   Atha  kho  āyasmato  dabbassa  mallaputtassa  vehāsaṃ
abbhuggantvā   ākāse   antalikkhe   pallaṅkena  nisīditvā  tejodhātuṃ
samāpajjitvā  vuṭṭhahitvā  parinibbutassa  sarīrassa  jhāyamānassa  ḍayhamānassa
neva  chārikā  paññāyati  na  masi  1-  .  seyyathāpi  nāma sappissa vā
telassa  vā  jhāyamānassa  ḍayhamānassa  neva  chārikā  paññāyati  na masi
evameva   āyasmato   dabbassa   mallaputtassa   vehāsaṃ   abbhuggantvā
ākāse   antalikkhe   pallaṅkena   nisīditvā  tejodhātuṃ  samāpajjitvā
vuṭṭhahitvā    parinibbutassa   sarīrassa   jhāyamānassa   ḍayhamānassa   neva
@Footnote: 1 Po. na passi.
Chārikā   paññāyittha   na   masīti   .   atha   kho   bhagavā   etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          abhedi kāyo nirodhi saññā   vedanāpītidahaṃsu 1- sabbā
          vūpasamiṃsu saṅkhārā                viññāṇaṃatthamāgamāti. Navamaṃ.
     [178]   10   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho  bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā     etadavoca    dabbassa    bhikkhave    mallaputtassa    vehāsaṃ
abbhuggantvā   ākāse   antalikkhe   pallaṅkena  nisīditvā  tejodhātuṃ
samāpajjitvā     vuṭṭhahitvā     parinibbutassa    sarīrassa    jhāyamānassa
ḍayhamānassa   neva   chārikā   paññāyittha   na   masi  seyyathāpi  nāma
sappissa   vā   jhāyamānassa   ḍayhamānassa   neva   chārikā   paññāyati
na    masi    evameva    bhikkhave    dabbassa    mallaputtassa   vehāsaṃ
abbhuggantvā   ākāse   antalikkhe   pallaṅkena  nisīditvā  tejodhātuṃ
samāpajjitvā   parinibbutassa   sarīrassa   jhāyamānassa   ḍayhamānassa  neva
chārikā   paññāyittha  na  masīti  .  atha  kho  bhagavā  etamatthaṃ  viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          ayoghanahatasseva              jalato jātavedassa 2-
          anupubbūpasantassa           yathā na ñāyate gati
@Footnote: 1 vaṇṇanāyaṃ vedanāsītibhaviṃsu .  2 Ma. jātavedaso.
          Evaṃ sammāvimuttānaṃ         kāmabandhoghatārinaṃ
          paññāpetuṃ gati natthi       pattānaṃ acalaṃ sukhanti. Dasamaṃ.
                       Pāṭaligāmiyavaggo aṭṭhamo.
                                Tassuddānaṃ
          nibbānā caturo vuttā      cundo pāṭaligāmiyā
          dvidhāpatho visākhā ca         dabbena ca saha te dasāti.
               Vaggamidaṃ paṭhamaṃ varabodhi
               vaggamidaṃ dutiyo muccalindo
               nandakavaggavaro tatiyo
               meghiyavaggavaro catuttho
               pañcamavaggavaranti soṇo
               chaṭṭhamavaggavaranti jaccandho
               sattamavaggavaranti ca cūḷo
               pāṭaligāmiyavaraṭṭhamavaggo.
               Asītianūnakasuttavaraṃ 1-
               vaggamidaṭṭhamaṃ suvibhattaṃ
               dassitaṃ cakkhumatā vimalena
               saddhā 2- hi taṃ udānantidamāhūti.
                            Udānaṃ samattaṃ.
@Footnote: 1 Ma. asītimanūnakasuttavaraṃ .  2 Ma. addhā.
                  Suttantapiṭake khuddakanikāyassa
                              itivuttakaṃ
                                -------
            namo tassa bhagavato arahato sammāsambuddhassa.
                   Ekanipātassa paṭhamavaggo
     [179]  /khu.iti./  1  Vuttaṃ  hetaṃ  bhagavā  vuttamarahatāti me sutaṃ
ekadhammaṃ   bhikkhave   pajahatha   ahaṃ  vo  pāṭibhogo  anāgāmitāya  katamaṃ
ekadhammaṃ   lobhaṃ   bhikkhave   ekadhammaṃ   pajahatha   ahaṃ   vo  pāṭibhogo
anāgāmitāyāti   .   etamatthaṃ   bhagavā   avoca   .   tatthetaṃ   iti
vuccati
          yena lobhena luddhāse          sattā gacchanti duggatiṃ
          taṃ lobhaṃ sammadaññāya        pajahanti vipassino
         pahāya na punāyanti            imaṃ lokaṃ kudācananti.
       Ayampi attho vutto bhagavatā   iti me sutanti. Paṭhamaṃ.
     [180]   2   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti   me  sutaṃ
ekadhammaṃ    bhikkhave    pajahatha   ahaṃ   vo   pāṭibhogo   anāgāmitāya
katamaṃ    ekadhammaṃ    dosaṃ    bhikkhave   ekadhammaṃ   pajahatha   ahaṃ   vo
Pāṭibhogo    anāgāmitāyāti    .    etamatthaṃ   bhagavā   avoca  .
Tatthetaṃ iti vuccati
          yena dosena duṭṭhāse          sattā gacchanti duggatiṃ
          taṃ dosaṃ sammadaññāya         pajahanti vipassino
          pahāya na punāyanti            imaṃ lokaṃ kudācananti.
       Ayampi attho vutto bhagavatā    iti me sutanti. Dutiyaṃ.
     [181]   3   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti   me  sutaṃ
ekadhammaṃ   bhikkhave   pajahatha   ahaṃ  vo  pāṭibhogo  anāgāmitāya  katamaṃ
ekadhammaṃ   mohaṃ   bhikkhave   ekadhammaṃ   pajahatha   ahaṃ   vo  pāṭibhogo
anāgāmitāyāti   .   etamatthaṃ   bhagavā   avoca   .   tatthetaṃ   iti
vuccati
          yena mohena mūḷhāse          sattā gacchanti duggatiṃ
          taṃ mohaṃ sammadaññāya         pajahanti vipassino
          pahāya na punāyanti             imaṃ lokaṃ kudācananti.
       Ayampi attho vutto bhagavatā    iti me sutanti. Tatiyaṃ.
     [182]   4   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti   me  sutaṃ
ekadhammaṃ   bhikkhave   pajahatha   ahaṃ  vo  pāṭibhogo  anāgāmitāya  katamaṃ
ekadhammaṃ   kodhaṃ   bhikkhave   ekadhammaṃ   pajahatha   ahaṃ   vo  pāṭibhogo
anāgāmitāyāti   .   etamatthaṃ   bhagavā   avoca   .   tatthetaṃ   iti
vuccati
          Yena kodhena kuddhāse           sattā gacchanti duggatiṃ
          taṃ kodhaṃ sammadaññāya          pajahanti vipassino
          pahāya na punāyanti             imaṃ lokaṃ kudācananti.
       Ayampi attho vutto bhagavatā    iti me sutanti. Catutthaṃ.
     [183]   5   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti   me  sutaṃ
ekadhammaṃ    bhikkhave    pajahatha   ahaṃ   vo   pāṭibhogo   anāgāmitāya
katamaṃ    ekadhammaṃ    makkhaṃ    bhikkhave   ekadhammaṃ   pajahatha   ahaṃ   vo
pāṭibhogo   anāgāmitātāti   .  etamatthaṃ  bhagavā  avoca  .  tatthetaṃ
iti vuccati
          yena makkhena makkhitāse 1-  sattā gacchanti duggatiṃ
          taṃ makkhaṃ sammadaññāya        pajahanti vipassino
          pahāya na punāyanti            imaṃ lokaṃ kudācananti.
      Ayampi attho vutto bhagavatā    iti me sutanti. Pañcamaṃ.
     [184]   6   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti   me  sutaṃ
ekadhammaṃ   bhikkhave   pajahatha   ahaṃ  vo  pāṭibhogo  anāgāmitāya  katamaṃ
ekadhammaṃ   mānaṃ   bhikkhave   ekadhammaṃ   pajahatha   ahaṃ   vo  pāṭibhogo
anāgāmitāyāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          yena mānena mattāse         sattā gacchanti duggatiṃ
          taṃ mānaṃ sammadaññāya        pajahanti vipassino
          pahāya na punāyanti            imaṃ lokaṃ kudācananti.
@Footnote: 1 Po. Ma. Yu. makkhāse.
Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ.
     [185]   7  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  sabbaṃ
bhikkhave  anabhijānaṃ  aparijānaṃ  tattha  cittaṃ  avirājayaṃ  1- appajahaṃ abhabbo
dukkhakkhayāya   sabbañca   kho   bhikkhave   abhijānaṃ   parijānaṃ  tattha  cittaṃ
virājayaṃ   pajahaṃ  bhabbo  dukkhakkhayāyāti  .  etamatthaṃ  bhagavā  avoca .
Tatthetaṃ iti vuccati
          yo sabbaṃ sabbato ñatvā     sabbatthesu na rajjati
          save sabbaṃ 2- pariññā so   sabbaṃ dukkhaṃ 3- upaccagāti.
         Ayampi attho vutto bhagavatā  iti me sutanti. Sattamaṃ.
     [186]   8  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  mānaṃ
bhikkhave    anabhijānaṃ    aparijānaṃ    tattha   cittaṃ   avirājayaṃ   appajahaṃ
abhabbo   [4]-   dukkhakkhayāya  mānañca  kho  bhikkhave  abhijānaṃ  parijānaṃ
tattha   cittaṃ   virājayaṃ   pajahaṃ   bhabbo   dukkhakkhayāyāti   .  etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
          mānupetā ayaṃ pajā            mānaganthā bhave ratā
          mānaṃ aparijānantā            āgantāro punabbhavaṃ
          ye ca mānaṃ pahantvāna        vimuttā mānasaṅkhaye
          te mānaganthābhibhuno           sabbaṃ 5- ganthaṃ upaccagunti.
Ayampi attho vutto bhagavatā iti me sutanti. Aṭṭhamaṃ.
     [187]   9  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  lobhaṃ
@Footnote: 1 Po. avirājiyaṃ .  2 Ma. sabbapariññā so .  3 Ma. dukkhamupaccatā.
@4 Po. etthantare so .  5 Ma. sabbadukkhamupaccagunti. Yu. sabbadukkhaṃ--.
Bhikkhave   anabhijānaṃ   aparijānaṃ  tattha  cittaṃ  avirājayaṃ  appajahaṃ  abhabbo
dukkhakkhayāya   lobhañca   kho   bhikkhave   abhijānaṃ   parijānaṃ  tattha  cittaṃ
virājayaṃ   pajahaṃ  bhabbo  dukkhakkhayāyāti  .  etamatthaṃ  bhagavā  avoca .
Tatthetaṃ iti vuccati
          yena lobhena luddhāse          sattā gacchanti duggatiṃ
          taṃ lobhaṃ sammadaññāya         pajahanti vipassino
          pahāya na punāyanti            imaṃ lokaṃ kudācananti.
       Ayampi attho vutto bhagavatā   iti me sutanti. Navamaṃ.
     [188]   10   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti  me  sutaṃ
dosaṃ   bhikkhave   anabhijānaṃ   aparijānaṃ   tattha  cittaṃ  avirājayaṃ  appajahaṃ
abhabbo    dukkhakkhayāya    dosañca   kho   bhikkhave   abhijānaṃ   parijānaṃ
tattha   cittaṃ   virājayaṃ   pajahaṃ   bhabbo   dukkhakkhayāyāti   .  etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
          yena dosena duṭṭhāse          sattā gacchanti duggatiṃ
          taṃ dosaṃ sammadaññāya         pajahanti vipassino
          pahāya na punāyanti             imaṃ lokaṃ kudācananti.
      Ayampi attho vutto bhagavatā    iti me sutanti. Dasamaṃ.
                    Pāṭibhogavaggo paṭhamo.
                                Tassuddānaṃ
                  rāgadosā 1- atha moho
@Footnote: 1 Po. rāgo doso.
                    Kodhamakkhā mānaṃ sabbaṃ
                 mānato rāgadosā puna dve
                pakāsitā vaggamahu 1- paṭhamanti.
                       ---------
               Itivuttake ekanipātassa dutiyavaggo
     [189]  1  Vuttaṃ  hetaṃ bhagavatā vuttamarahatāti me sutaṃ mohaṃ bhikkhave
anabhijānaṃ    aparijānaṃ    tattha    cittaṃ   avirājayaṃ   appajahaṃ   abhabbo
dukkhakkhayāya    mohañca    kho    bhikkhave    abhijānaṃ   parijānaṃ   tattha
cittaṃ   virājayaṃ   pajahaṃ   bhabbo   dukkhakkhayāyāti   .  etamatthaṃ  bhagavā
avoca. Tatthetaṃ iti vuccati
          yena mohena mūḷhāse         sattā gacchanti duggatiṃ
          taṃ mohaṃ sammadaññāya        pajahanti vipassino
          pahāya na punāyanti            imaṃ lokaṃ kudācananti.
      Ayampi attho vutto bhagavatā    iti me sutanti. Paṭhamaṃ.
     [190]   2  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  kodhaṃ
bhikkhave    anabhijānaṃ    aparijānaṃ    tattha   cittaṃ   avirājayaṃ   appajahaṃ
abhabbo   dukkhakkhayāya   kodhañca   kho  bhikkhave  abhijānaṃ  parijānaṃ  tattha
cittaṃ   virājayaṃ   pajahaṃ   bhabbo   dukkhakkhayāyāti   .  etamatthaṃ  bhagavā
avoca. Tatthetaṃ iti vuccati
@Footnote: 1 Ma. Yu. vaggamāhu.
          Yena kodhena kuddhāse          sattā gacchanti duggatiṃ
          taṃ kodhaṃ sammadaññāya         pajahanti vipassino
          pahāya na punāyanti            imaṃ lokaṃ kudācananti.
       Ayampi attho vutto bhagavatā    iti me sutanti. Dutiyaṃ.
     [191]   3  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  makkhaṃ
bhikkhave    anabhijānaṃ    aparijānaṃ    tattha   cittaṃ   avirājayaṃ   appajahaṃ
abhabbo   dukkhakkhayāya   makkhañca   kho  bhikkhave  abhijānaṃ  parijānaṃ  tattha
cittaṃ   virājayaṃ   pajahaṃ   bhabbo   dukkhakkhayāyāti   .  etamatthaṃ  bhagavā
avoca. Tatthetaṃ iti vuccati
          yena makkhena makkhitāse       sattā gacchanti duggatiṃ
          taṃ makkhaṃ sammadaññāya        pajahanti vipassino
          pahāya na punāyanti            imaṃ lokaṃ kudācananti.
        Ayampi attho vutto bhagavatā  iti me sutanti. Tatiyaṃ.
     [192]   4  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  nāhaṃ
bhikkhave     aññaṃ    ekanīvaraṇampi    samanupassāmi    yena    nīvaraṇena
nivutā    pajā    dīgharattaṃ    sandhāvanti    saṃsaranti   yathayidaṃ   bhikkhave
avijjānīvaraṇaṃ   avijjānīvaraṇena   hi   bhikkhave   nivutā   pajā  dīgharattaṃ
sandhāvanti   saṃsarantīti   .   etamatthaṃ   bhagavā   avoca   .   tatthetaṃ
iti vuccati
          natthañño ekadhammopi       yenevaṃ nivutā pajā
          Saṃsaranti ahorattaṃ               yathā mohena āvuṭā
          ye ca mohaṃ pahantvāna         tamokkhandhaṃ padālayuṃ
          na te puna saṃsaranti               hetu tesaṃ na vijjatīti.
        Ayampi attho vutto bhagavatā  iti me sutanti. Catutthaṃ.
     [193]   5  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  nāhaṃ
bhikkhave   aññaṃ   ekasaṃyojanampi   samanupassāmi  yenevaṃ  1-  saṃyojanena
saṃyuttā    sattā    dīgharattaṃ   sandhāvanti   saṃsaranti   yathayidaṃ   bhikkhave
taṇhāsaṃyojanaṃ    taṇhāsaṃyojanena    hi    bhikkhave    saṃyuttā    sattā
dīgharattaṃ   sandhāvanti   saṃsarantīti   .   etamatthaṃ   bhagavā   avoca  .
Tatthetaṃ iti vuccati
          taṇhādutiyo puriso            dīghamaddhāna saṃsaraṃ
          itthambhāvaññathābhāvaṃ 2-  saṃsāraṃ nātivattati
          etamādīnavaṃ 3- ñatvā        taṇhaṃ dukkhassa sambhavaṃ
          vītataṇho anādāno          sato bhikkhu paribbajeti.
        Ayampi attho vutto bhagavatā  iti me sutanti. Pañcamaṃ.
     [194]  6  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ sekhassa
bhikkhave   bhikkhuno   appattamānasassa   anuttaraṃ  yogakkhemaṃ  patthayamānassa
viharato    ajjhattikaṃ    aṅganti    karitvā    na    aññaṃ   ekaṅgampi
samanupassāmi   evaṃ   bahukāraṃ   yathayidaṃ   bhikkhave   yoniso   manasikāro
yoniso    bhikkhave    bhikkhu    manasikaronto    akusalaṃ   pajahati   kusalaṃ
@Footnote: 1 Po. Yu. yeneva. Ma. yena .  2 Po. Ma. Yu. itthabhāvaññathābhāvaṃ.
@3 Yu. evamādīnavaṃ.
Bhāvetīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          yoniso manasikāro              dhammo sekhassa bhikkhuno
          natthañño evaṃ bahukāro     uttamatthassa pattiyā
          yoniso padahaṃ bhikkhu             khayaṃ dukkhassa pāpuṇeti.
        Ayampi attho vutto bhagavatā  iti me sutanti. Chaṭṭhaṃ.
     [195]   7   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti   me  sutaṃ
sekhassa    bhikkhave    bhikkhuno   appattamānasassa   anuttaraṃ   yogakkhemaṃ
patthayamānassa   viharato   bāhiraṃ  aṅganti  karitvā  na  aññaṃ  ekaṅgampi
samanupassāmi    evaṃ    bahukāraṃ    yathayidaṃ    bhikkhave    kalyāṇamittatā
kalyāṇamitto   bhikkhave   bhikkhu   akusalaṃ   pajahati   kusalaṃ   bhāvetīti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          kalyāṇamitto yo bhikkhu      sappatisso sagāravo
          karaṃ mittānavacanaṃ 1-           sampajāno patissato
          pāpuṇe anupubbena           sabbasaṃyojanakkhayanti.
       Ayampi attho vutto bhagavatā   iti me sutanti. Sattamaṃ.
     [196]  8  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti me sutaṃ ekadhammo
bhikkhave   loke   uppajjamāno   uppajjati  bahujanāhitāya  bahujanāsukhāya
bahuno     janassa     anatthāya    ahitāya    dukkhāya    devamanussānaṃ
katamo   ekadhammo   saṅghabhedo   saṅghe   kho   pana   bhikkhave  bhinne
aññamaññaṃ    bhaṇḍanāni    ceva    honti    aññamaññaṃ    paribhāsā   ca
@Footnote: 1 Po. Ma. Yu. mittānaṃ vacanaṃ.
Honti      aññamaññaṃ      parikkhepā     ca     honti     aññamaññaṃ
pariccajanā    ca    honti    tattha    appasannā    ceva   nappasīdanti
pasannānañca    ekaccānaṃ   aññathattaṃ   hotīti   .   etamatthaṃ   bhagavā
avoca. Tatthetaṃ iti vuccati
          āpāyiko nerayiko             kappaṭṭho saṅghabhedako
          vaggārāmo adhammaṭṭho       yogakkhemato 1- dhaṃsati
          saṅghaṃ 2- samaggaṃ bhetvāna     kappaṃ nirayamhi paccatīti.
         Ayampi attho vutto bhagavatā iti me sutanti. Aṭṭhamaṃ.
     [197]   9   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti   me  sutaṃ
ekadhammo    bhikkhave   loke   uppajjamāno   uppajjati   bahujanahitāya
bahujanasukhāya   bahuno   janassa   atthāya   hitāya   sukhāya  devamanussānaṃ
katamo  ekadhammo  saṅghassa  sāmaggī  saṅghe  kho  pana  bhikkhave  samagge
na    ceva    aññamaññaṃ    bhaṇḍanāni    honti    na    ca   aññamaññaṃ
paribhāsā   honti   na   ca   aññamaññaṃ   parikkhepā   honti   na   ca
aññamaññaṃ    pariccajanā    honti   tattha   appasannā   ceva   pasīdanti
pasannānañca   bhiyyobhāvo   hotīti   .   etamatthaṃ   bhagavā  avoca .
Tatthetaṃ iti vuccati
          sukhā saṅghassa sāmaggī         samaggānañcanuggaho
          samaggarato dhammaṭṭho           yogakkhemā na dhaṃsati
          saṅghaṃ samaggaṃ katvāna           kappaṃ saggamhi modatīti.
     Ayampi attho vutto bhagavatā     iti me sutanti. Navamaṃ.
@Footnote: 1 Ma. yogakkhemā padhaṃsati .  2 Po. saṅghasamaggaṃ.
     [198]   10   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti  me  sutaṃ
idhāhaṃ   bhikkhave   ekaccaṃ   puggalaṃ   paduṭṭhacittaṃ  evaṃ  cetasā  ceto
paricca   pajānāmi   imamhi   cāyaṃ   samaye   puggalo   kālaṃ   kareyya
yathābhataṃ    nikkhitto    evaṃ   niraye   taṃ   kissa   hetu   cittañhissa
bhikkhave   paduṭṭhaṃ   cetopadosahetu   kho   pana  bhikkhave  evamidhekacce
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
uppajjantīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          paduṭṭhacittaṃ ñatvāna          ekaccaṃ idha puggalaṃ
          etamatthaṃ byākāsi            buddho bhikkhūna santike
          imamhi cāyaṃ samaye             kālaṃ kayirātha puggalo
          nirayaṃ upapajjeyya               cittañhissa padūsitaṃ
          yathā haritvā nikkhipeyya      evameva tathāvidho
          cetopadosahetū hi               sattā gacchanti duggatinti.
    Ayampi attho vutto bhagavatā      iti me sutanti. Dasamaṃ.
                             Dutiyavaggo dutiyo.
                                  Tassuddānaṃ
          mohakodhā 1- atha makkho      mohakāmā sekkhā duve
          bhedamodā puggalo ca          vaggamāhu dutiyanti vuccati.
                                    ----------
@Footnote: 1 Ma. moho kodho.
               Itivuttake ekanipātassa tatiyavaggo
     [199]  1  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  idhāhaṃ
bhikkhave   ekaccaṃ   puggalaṃ   pasannacittaṃ   evaṃ  cetasā  ceto  paricca
pajānāmi   imamhi   cāyaṃ   samaye   puggalo   kālaṃ   kareyya  yathābhataṃ
nikkhitto   evaṃ   sagge   taṃ  kissa  hetu  cittañhissa  bhikkhave  pasannaṃ
cetopasādahetu   kho   pana   bhikkhave   evamidhekacce  sattā  kāyassa
bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjantīti   .  etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
          pasannacittaṃ ñatvāna          ekaccaṃ idha puggalaṃ
          etamatthaṃ byākāsi            buddho bhikkhūna santike
          imamhi cāyaṃ samaye             kālaṃ kayirātha puggalo
          sugatiṃ upapajjeyya              cittañhissa pasāditaṃ
          yathā haritvā nikkhipeyya      evameva tathāvidho
          cetopasādahetū hi              sattā gacchanti sugatinti.
       Ayampi attho vutto bhagavatā   iti me sutanti. Paṭhamaṃ.
     [200]   2   Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  mā
bhikkhave    puññānaṃ   bhāyittha   sukhassetaṃ   bhikkhave   adhivacanaṃ   iṭṭhassa
kantassa    piyassa   manāpassa   yadidaṃ   puññāni   .   abhijānāmi   kho
panāhaṃ   bhikkhave   dīgharattaṃ   katānaṃ   puññānaṃ   dīgharattaṃ   iṭṭhaṃ   kantaṃ
piyaṃ  manāpaṃ  vipākaṃ  paccanubhūtaṃ  .  satta  vassāni  mettacittaṃ  bhāvetvā
Satta    saṃvaṭṭavivaṭṭakappe    nayimaṃ    lokaṃ   punarāgamāsiṃ   saṃvaṭṭamāne
sudaṃ    bhikkhave    kappe   ābhassarūpago   homi   vivaṭṭamāne   kappe
suññaṃ   brahmavimānaṃ   upapajjāmi   .   tatra   sudaṃ   bhikkhave   brahmā
homi     mahābrahmā    abhibhū    anabhibhūto    aññadatthudaso    vasavattī
chattiṃsakkhattuṃ    kho   panāhaṃ   bhikkhave   sakko   ahosiṃ   devānamindo
anekasatakkhattuṃ    rājā    ahosiṃ    cakkavatti    dhammiko   dhammarājā
cāturanto     vijitāvī     janapadatthāvariyappatto    sattaratanasamannāgato
ko pana vādo padesarajjassa.
     {200.1}  Tassa  mayhaṃ  bhikkhave  etadahosi  kissa nu kho me idaṃ
kammassa   phalaṃ   kissa  kammassa  vipāko  yenāhaṃ  etarahi  evaṃmahiddhiko
evaṃmahānubhāvoti   .   tassa   mayhaṃ   bhikkhave   etadahosi  tiṇṇaṃ  kho
me   idaṃ   kammānaṃ   phalaṃ   tiṇṇaṃ   kammānaṃ  vipāko  yenāhaṃ  etarahi
evaṃmahiddhiko     evaṃmahānubhāvoti     seyyathīdaṃ     dānassa    damassa
saññamassāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          puññameva so sikkheyya       āyataggaṃ sukhudrayaṃ
          dānañca samacariyañca          mettacittañca bhāvaye
          ete dhamme bhāvayitvā         tayo sukhasamuddaye
          abyāpajjaṃ sukhaṃ lokaṃ           paṇḍito upapajjatīti.
        Ayampi attho vutto bhagavatā  iti me sutanti. Dutiyaṃ.
     [201]  3  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti me sutaṃ ekadhammo
@Footnote: 1 Yu. sukhindriyaṃ.
Bhikkhave    bhāvito    bahulīkato    ubho   atthe   samadhiggayha   tiṭṭhati
diṭṭhadhammikañceva      atthaṃ     samparāyikañca     katamo     ekadhammo
appamādo  kusalesu  dhammesu  .  ayaṃ  kho  bhikkhave  ekadhammo  bhāvito
bahulīkato   ubho   atthe   samadhiggayha   tiṭṭhati   diṭṭhadhammikañceva  atthaṃ
samparāyikañcāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          appamādaṃ pasaṃsanti            puññakiriyāsu paṇḍitā
          appamatto ubho atthe       adhiggaṇhāti paṇḍito
          diṭṭhe dhamme ca yo attho     yo cattho samparāyiko
          atthābhisamayā dhīro             paṇḍitoti pavuccatīti.
        Ayampi attho vutto bhagavatā  iti me suttanti. Tatiyaṃ.
     [202]  4  Vuttaṃ  hetaṃ bhagavatā vuttamarahatāti me sutaṃ ekapuggalassa
bhikkhave   kappaṃ   sandhāvato   saṃsarato   siyā  evaṃ  mahā  aṭṭhikaṅkalo
aṭṭhipuñjo    aṭṭhirāsi    yathāyaṃ    vepullapabbato    sace   saṃhārako
assa   sambhatañca   na   vinasseyyāti   .  etamatthaṃ  bhagavā  avoca .
Tatthetaṃ iti vuccati
          ekassekena kappena           puggalassaṭṭhisañcayo
          siyā pabbatasamo rāsi         iti vuttaṃ mahesinā
          so kho panāyaṃ akkhāto        vepullo pabbato mahā
          uttaro gijjhakūṭassa            magadhānaṃ giribbaje
          yato ca ariyasaccāni             sammappaññāya passati
          Dukkhaṃ dukkhasamuppādaṃ           dukkhassa ca atikkamaṃ
          ariyañcaṭṭhaṅgikaṃ maggaṃ         dukkhūpasamagāminaṃ
          sa sattakkhattuṃ paramaṃ             sandhāvitvāna puggalo
          dukkhassantakaro hoti           sabbasaṃyojanakkhayāti.
       Ayampi attho vutto bhagavatā   iti me sutanti. Catutthaṃ.
     [203]  5  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me sutaṃ ekadhammaṃ
atītassa    bhikkhave    purisapuggalassa    nāhaṃ   tassa   kiñci   pāpakammaṃ
akaraṇīyanti    vadāmi   katamaṃ   ekadhammaṃ   yathayidaṃ   bhikkhave   sampajāna-
musāvādoti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          ekadhammaṃ atītassa              musāvādissa jantuno
          vitiṇṇaparalokassa              natthi pāpaṃ akāriyanti.
Ayampi attho vutto bhagavatā          iti me sutanti. Pañcamaṃ.
     [204]  6  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me sutaṃ evañce
bhikkhave   sattā   jāneyyuṃ   dānasaṃvibhāgassa   vipākaṃ   yathāhaṃ  jānāmi
na   adatvā   bhuñjeyyuṃ   na   ca   nesaṃ  maccheramalaṃ  cittaṃ  pariyādāya
tiṭṭheyya   yopi   nesaṃ   assa   carimo  ālopo  carimaṃ  kabalaṃ  tatopi
na   asaṃvibhajitvā   bhuñjeyyuṃ  sace  nesaṃ  paṭiggāhakā  assu  .  yasmā
ca   kho   bhikkhave   sattā   na  evaṃ  jānanti  dānasaṃvibhāgassa  vipākaṃ
yathāhaṃ    jānāmi    tasmā   adatvā   bhuñjanti   maccheramalañca   nesaṃ
Cittaṃ   pariyādāya   tiṭṭhatīti   .  etamatthaṃ  bhagavā  avoca  .  tatthetaṃ
iti vuccati
          evañce sattā jāneyyuṃ     yathāvuttaṃ mahesinā
          vipākaṃ saṃvibhāgassa              yathā hoti mahapphalaṃ
          vineyya maccheramalaṃ              vippasannena cetasā
          dajjuṃ kālena ariyesu           yattha dinnaṃ mahapphalaṃ
          annañca datvāna 1- bahuno dakkhiṇeyyesu dakkhiṇaṃ
          ito cutā manussattā         saggaṃ gacchanti dāyakā
          te ca saggagatā 2- tattha      modanti kāmakāmino
          vipākaṃ saṃvibhāgassa              anubhonti amaccharāti.
        Ayampi attho vutto bhagavatā  iti me sutanti. Chaṭṭhaṃ.
     [205]   7  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  yāni
kānici   bhikkhave   opadhikāni   puññakiriyāvatthūni   3-   sabbāni   tāni
mettāya    cetovimuttiyā   kalaṃ   nāgghanti   soḷasiṃ   mettā   yeva
tāni   cetovimutti   adhiggahetvā   bhāsate   ca  tapate  ca  virocate
ca   .   seyyathāpi   bhikkhave  yākāci  tārakarūpānaṃ  pabhā  sabbā  tā
candappabhāya   kalaṃ   nāgghanti   soḷasiṃ   candappabhā   yeva   tāni  4-
adhiggahetvā  bhāsate  ca  tapate  ca  virocate  ca evameva kho bhikkhave
yāni   kānici   opadhikāni   puññakiriyāvatthūni   sabbāni  tāni  mettāya
cetovimuttiyā  kalaṃ  nāgghanti  soḷasiṃ  mettā  yeva  tāni  cetovimutti
@Footnote: 1 Ma. Yu. datvā .  2 Yu. saggaṅgatā .  3 Po. Ma. Yu. puññakiriyavatthūni.
@4 Ma. Yu. tā.
Adhiggahetvā bhāsate ca tapate ca virocate ca.
     {205.1}  Seyyathāpi  bhikkhave  vassānaṃ pacchime māse saradasamaye
viddhe   1-  vigatavāhake  deve  ādicco  nabhaṃ  abbhussakkamāno  sabbaṃ
ākāsaṃ  2-  tamagataṃ abhihacca bhāsate ca tapate ca virocate ca evameva kho
bhikkhave  yāni  kānici  opadhikāni  puññakiriyāvatthūni sabbāni tāni mettāya
cetovimuttiyā  kalaṃ  nāgghanti  soḷasiṃ  mettā  yeva  tāni  cetovimutti
adhiggahetvā bhāsate ca tapate ca virocate ca.
     {205.2}  Seyyathāpi  bhikkhave  rattiyā  paccūsasamayaṃ osadhitārakā
bhāsate ca tapate ca virocate ca evameva kho bhikkhave yāni kānici opadhikāni
puññakiriyāvatthūni    sabbāni    tāni    mettāya   cetovimuttiyā   kalaṃ
nāgghanti   soḷasiṃ   mettā   yeva   tāni   cetovimutti  adhiggahetvā
bhāsate  ca  tapate  ca  virocate  cāti  .  etamatthaṃ  bhagavā  avoca.
Tatthetaṃ iti vuccati
          yo [3]- mettaṃ bhāvayati      appamāṇaṃ paṭissato
          tanū 4- saṃyojanā honti     passato upadhikkhayaṃ
               ekampi ce pāṇamaduṭṭhacitto
               mettāyati kusalo tena hoti
               sabbe ca pāṇe manasānukampaṃ
               bahūtamariyo 5- pakaroti puññaṃ
               ye sattasaṇḍaṃ paṭhaviṃ vijitvā
@Footnote: 1 Yu. visuddhe .  2 Ma. Yu. ākāsagataṃ .  3 Ma. Yu. ca .  4 Po. Yu. tanu.
@5 Ma. Yu. pahūtamariyo.
               Rājīsayo 1- yajamānānupariyagā
               (assamedhaṃ purisamedhaṃ
               sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ)
               mettassa cittassa subhāvitassa
               kalampi te nānubhavanti soḷasiṃ
               (candappabhā tāragaṇāva sabbe)
          yo na hanti na ghāteti            na jināti na jāpaye
          mettaṃso sabbabhūtesu             veraṃ tassa na kenacīti.
         Ayampi attho vutto bhagavatā   iti me sutanti. Sattamaṃ.
                    Tatiyavaggo tatiyo.
                        Tassuddānaṃ
          cittaṃ jhāyī 2- ubho atthe    puññaṃ vepullapabbataṃ
          sampajānamusāvādo            dānañca mettabhāvañca
          sattimāni ca suttāni           purimāni ca vīsati
          ekadhammesu suttantā          sattavīsati saṅgahāti.
                  Ekanipāto niṭṭhito. 3-
                                  --------
@Footnote: 1 Po. Ma. rājisayo .  2 Ma. cittaṃ mettaṃ .  3 Po. Yu. ito paraṃ dve dhamme
@anukkaṭīti dissanti.
               Itivuttake dukanipātassa paṭhamavaggo
     [206]   1  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  dvīhi
bhikkhave   dhammehi   samannāgato   bhikkhu   diṭṭheva  dhamme  dukkhaṃ  viharati
savighātaṃ     saupāyāsaṃ    sapariḷāhaṃ    kāyassa    bhedā    parammaraṇā
duggati    pāṭikaṅkhā    katamehi    dvīhi   indriyesu   aguttadvāratāya
ca  bhojane  amattaññutāya  ca  imehi  kho  1-  bhikkhave  dvīhi  dhammehi
samannāgato    bhikkhu    diṭṭheva    dhamme    dukkhaṃ    viharati   savighātaṃ
saupāyāsaṃ     sapariḷāhaṃ     kāyassa    bhedā    parammaraṇā    duggati
pāṭikaṅkhāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          cakkhusotañca ghānañca        jivhā kāyo tathā mano
          etāni yassa dvārāni        aguttāni 2- ca bhikkhuno
          bhojanamhi amattaññū         indriyesu asaṃvuto
          kāyadukkhaṃ cetodukkhaṃ           dukkhaṃ so adhigacchati
          ḍayhamānena kāyena          ḍayhamānena cetasā
          divā vā yadi vā rattiṃ          dukkhaṃ viharati tādisoti.
      Ayampi attho vutto bhagavatā    iti me sutanti. Paṭhamaṃ.
     [207]   2  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  dvīhi
bhikkhave   dhammehi   samannāgato   bhikkhu   diṭṭheva   dhamme  sukhaṃ  viharati
avighātaṃ   anupāyāsaṃ   apariḷāhaṃ   kāyassa   bhedā   parammaraṇā   sugati
@Footnote: 1 Po. Yu. khosaddo natthi .  2 Ma. Yu. aguttānidha.
Pāṭikaṅkhā   katamehi   dvīhi   indriyesu   guttadvāratāya   ca  bhojane
mattaññutāya   ca   imehi   kho   bhikkhave   dvīhi  dhammehi  samannāgato
bhikkhu   diṭṭheva   dhamme   sukhaṃ   viharati   avighātaṃ  anupāyāsaṃ  apariḷāhaṃ
kāyassa   bhedā   parammaraṇā   sugati  pāṭikaṅkhāti  .  etamatthaṃ  bhagavā
avoca. Tatthetaṃ iti vuccati
          cakkhusotañca ghānañca        jivhā kāyo atho 1- mano
          etāni yassa dvārāni        suguttāni ca bhikkhuno
          bhojanamhi ca mattaññū        indriyesu ca saṃvuto
          kāyasukhaṃ cetosukhaṃ                sukhaṃ so adhigacchati
          aḍayhamānena kāyena        aḍayhamānena cetasā
          divā vā yadi vā rattiṃ           sukhaṃ viharati tādisoti.
      Ayampi attho vutto bhagavatā    iti me sutanti. Dutiyaṃ.
     [208]  3  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ dveme
bhikkhave   dhammā   tapanīyā   katame   dve   idha   bhikkhave   ekacco
akatakalyāṇo     hoti     akatakusalo     akatabhīruttāṇo     katapāpo
kataluddho   2-   katakibbiso   so  akataṃ  me  kalyāṇantipi  tappati  kataṃ
me   pāpantipi  tappati  ime  kho  bhikkhave  dve  dhammā  tapanīyāti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          kāyaduccaritaṃ katvā             vacīduccaritāni vā 3-
@Footnote: 1 Ma. Yu. tathā .  2 Yu. katatthaddho .  3 Ma. ca.
          Manoduccaritaṃ katvā             yañcaññaṃ dosasañhitaṃ 1-
          akatvā kusalakammaṃ              katvānākusalaṃ bahuṃ
          kāyassa bhedā duppañño    nirayaṃ so upapajjatīti.
       Ayampi attho vutto bhagavatā    iti me sutanti. Tatiyaṃ.
     [209]  4  Vuttaṃ  hetaṃ  bhagavā  vuttamarahatāti  me  sutaṃ  dveme
bhikkhave   dhammā   atapanīyā   katame   dve   idha   bhikkhave  ekacco
katakalyāṇo   hoti   katakusalo   katabhīruttāṇo   akatapāpo   akataluddho
akatakibbiso    so    kataṃ   me   kalyāṇantipi   na   tappati   akataṃme
pāpantipi   na  tappati  ime  kho  bhikkhave  dve  dhammā  atapanīyāti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          kāyaduccaritaṃ hitvā             vacīduccaritāni vā
          manoduccaritaṃ hitvā             yañcaññaṃ dosasañhitaṃ
          akatvā 2- akusalaṃ kammaṃ      katvāna kusalaṃ bahuṃ
          kāyassa bhedā sappañño   saggaṃ so upapajjatīti.
       Ayampi attho vutto bhagavatā   iti me sutanti. Catutthaṃ.
     [210]   5   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti   me  sutaṃ
dvīhi   bhikkhave   dhammehi   samannāgato   puggalo   yathābhataṃ   nikkhitto
evaṃ   niraye   katamehi   dvīhi   pāpakena   ca   sīlena  pāpikāya  ca
diṭṭhiyā   imehi   kho   bhikkhave   dvīhi  dhammehi  samannāgato  puggalo
yathābhataṃ   nikkhitto   evaṃ   nirayeti   .  etamatthaṃ  bhagavā  avoca .
@Footnote: 1 Yu. dosasaññitaṃ .  2 Ma. Yu. akatvākusalaṃ.
Tatthetaṃ iti vuccati
          pāpakena ca sīlena              pāpikāya ca diṭṭhiyā
          etehi dvīhi dhammehi           yo samannāgato naro
          kāyassa bhedā duppañño   nirayaṃ so upapajjatīti.
       Ayampi attho vutto bhagavatā   iti me sutanti. Pañcamaṃ.
     [211]   6  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  dvīhi
bhikkhave   dhammehi   samannāgato   puggalo   yathābhataṃ   nikkhitto   evaṃ
sagge   katamehi   dvīhi   bhaddakena   ca  sīlena  bhaddikāya  ca  diṭṭhiyā
imehi   kho   bhikkhave   dvīhi   dhammehi  samannāgato  puggalo  yathābhataṃ
nikkhatto   evaṃ   saggeti   .   etamatthaṃ  bhagavā  avoca  .  tatthetaṃ
iti vuccati
          bhaddakena ca sīlena              bhaddikāya ca diṭṭhiyā
          etehi dvīhi dhammehi           yo samannāgato naro
          kāyassa bhedā sappañño   saggaṃ so upapajjatīti.
       Ayampi attho vutto bhagavatā   iti me sutanti. Chaṭṭhaṃ.
     [212]  7  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me sutaṃ anātāpī
bhikkhave   bhikkhu   anottappī   abhabbo   sambodhāya  abhabbo  nibbānāya
abhabbo   anuttarassa   yogakkhemassa   adhigamāya   ātāpī  kho  bhikkhave
bhikkhu    ottappī    bhabbo   sambodhāya   bhabbo   nibbānāya   bhabbo
anuttarassa    yogakkhemassa    adhigamāyāti    .    etamatthaṃ    bhagavā
Avoca. Tatthetaṃ iti vuccati
          anātāpī anotappī            kusīto hīnavīriyo
          yo thīnamiddhabahulo              ahiriko anādaro
          abhabbo tādiso bhikkhu         phuṭṭhuṃ sambodhimuttamaṃ
               yo ca satimā nipako jhāyī
               ātāpī ottappī ca appamatto
               saññojanaṃ jātijarāya 1- chetvā
               idheva sambodhimanuttaraṃ phuseti.
  Ayampi attho vutto bhagavatā    iti me sutanti. Sattamaṃ.
     [213]   8  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  nayidaṃ
bhikkhave   brahmacariyaṃ   vussati   janakuhanatthaṃ  na  2-  janalapanatthaṃ  na  2-
lābhasakkārasilokānisaṃsatthaṃ   na   2-  iti  maṃ  jano  jānātūti  atha  kho
idaṃ   bhikkhave   brahmacariyaṃ   vussati   saṃvaratthañceva   pahānatthañcāti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          saṃvaratthaṃ pahānatthaṃ              brahmacariyaṃ anītihaṃ
          adesayi so bhagavā               nibbānogadhagāminaṃ
          esa maggo mahatthehi 3-     anuyāto mahesibhi 4-
          ye ye taṃ paṭipajjanti           yathā buddhena desitaṃ
          dukkhassantaṃ karissanti         satthu sāsanakārinoti.
@Footnote: 1 Po. jātijarānaṃ .  2 aṭṭhakathāyaṃ na dissanti. yu nasaddo na dissati
@3 Ma. Yu. mahattehi .  4 Yu. mahesino.
         Ayampi attho vutto bhagavatā   iti me sutanti. Aṭṭhamaṃ.
     [214]   9  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  nayidaṃ
bhikkhave    brahmacariyaṃ    vussati    janakuhanatthaṃ    na    janalapanatthaṃ   na
lābhasakkārasilokānisaṃsatthaṃ   na   iti  maṃ  jano  jānātūti  atha  kho  idaṃ
bhikkhave    brahmacariyaṃ    vussati    abhiññatthañceva   pariññatthañcāti  .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          abhiññatthaṃ pariññatthaṃ       brahmacariyaṃ anītihaṃ
          adesayi so bhagavā               nibbānogadhagāminaṃ
          esa maggo mahatthehi          anuyāto mahesibhi
          ye ye taṃ paṭipajjanti           yathā buddhena desitaṃ
          dukkhassantaṃ karissanti         satthu sāsanakārinoti.
        Ayampi attho vutto bhagavatā  iti me sutanti. Navamaṃ.
     [215]  10  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  dvīhi
bhikkhave   dhammehi  samannāgato  bhikkhu  diṭṭheva  dhamme  sukhasomanassabahulo
viharati   yoniso   āraddho   hoti   āsavānaṃ  khayāyāti  1-  katamehi
dvīhi   saṃvejanīyesu   ṭhānesu   saṃvejanena   saṃvegassa  2-  ca  yoniso
padhānena   imehi   kho   bhikkhave   dvīhi   dhammehi  samannāgato  bhikkhu
diṭṭheva   dhamme   sukhasomanassabahulo   viharati   yoniso  āraddho  hoti
āsavānaṃ khayāyāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          saṃvejanīyesu ṭhānesu             saṃvijjetheva paṇḍito
@Footnote: 1 Ma. Yu. itisaddo na dissati .  2 Ma. saṃviggassa.
          Ātāpī nipako bhikkhu           paññāya samavekkhiya
          evaṃ vihārī ātāpī             santavutti anuddhato
          cetosamathamanuyutto            khayaṃ dukkhassa pāpuṇeti.
      Ayampi attho vutto bhagavatā    iti me sutanti. Dasamaṃ.
                              Vaggo paṭhamo.
                               Tassuddānaṃ
          dveme bhikkhu tapanīyā          tapanīyā paratthehi
          ātāpī na 1- kuhanā ca        somanassena te dasāti.
                                  --------
               Itivuttake dukanipātassa dutiyavaggo
     [216]  1  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ tathāgataṃ
bhikkhave   arahantaṃ   sammāsambuddhaṃ   dve   vitakkā   bahulaṃ  samudācaranti
khemo   ca   vitakko   viveko  2-  ca  .  abyāpajjhārāmo  bhikkhave
tathāgato   abyāpajjharato   tamenaṃ   bhikkhave   tathāgataṃ  abyāpajjhārāmaṃ
abyāpajjharataṃ   eseva   vitakko   bahulaṃ  samudācarati  imāyāhaṃ  iriyāya
na kiñci byābādhemi tasaṃ vā thāvaraṃ vāti.
     {216.1}  Pavivekārāmo  bhikkhave  tathāgato  pavivekarato tamenaṃ
bhikkhave   tathāgataṃ   pavivekārāmaṃ   pavivekarataṃ   eseva  vitakko  bahulaṃ
samudācarati   yaṃ   akusalaṃ  taṃ  pahīnanti  .  tasmā  tiha  bhikkhave  tumhepi
@Footnote: 1 Ma. na kuhanā dve .  2 Yu. pariveko.
Abyāpajjhārāmā    viharatha    abyāpajjharatā    tesaṃ    vo   bhikkhave
tumhākaṃ     abyāpajjhārāmānaṃ    viharataṃ    abyāpajjharatānaṃ    eseva
vitakko    bahulaṃ    samudācarissati   imāya   mayaṃ   iriyāya   na   kiñci
byābādhema tasaṃ vā thāvaraṃ vāti.
     {216.2}   Pavivekārāmā   bhikkhave  viharatha  pavivekaratā  tesaṃ
vo    bhikkhave    tumhākaṃ    pavivekārāmānaṃ    viharataṃ   pavivekaratānaṃ
eseva    vitakko   bahulaṃ   samudācarissati   kiṃ   akusalaṃ   kiṃ   appahīnaṃ
kiṃ pajahāmāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
               tathāgataṃ buddhaṃ asayhasāhinaṃ
               dve vitakkā samudācaranti naṃ
               khemo vitakko paṭhamo udīrito
               tato viveko dutiyo pakāsito.
               Tamonudaṃ pāragataṃ mahesiṃ
               taṃ pattipattaṃ vasimaṃ anāsavaṃ
               visantaraṃ taṇhakkhaye vimuttaṃ
               taṃ ve muniṃ antimadehadhāriṃ
               mārajahaṃ brūmi jarāya pāraguṃ.
               Sale yathā pabbatamuddhaniṭṭhito
               yathāpi passe janataṃ samantato
               tathūpamaṃ dhammamayaṃ sumedho
               Pāsādamāruyaha samantacakkhu
               sokāvatiṇṇaṃ janatammapetasoko 1-
               avekkhati jātijarābhibhūtanti.
         Ayampi attho vutto bhagavatā   iti me sutanti. Paṭhamaṃ.
     [217]   2   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti   me  sutaṃ
tathāgatassa    bhikkhave   arahato   sammāsambuddhassa   dve   dhammadesanā
pariyāyena   bhavanti   katamā   dve   pāpaṃ   pāpakato   passathāti  ayaṃ
paṭhamā    dhammadesanā    pāpaṃ    pāpakato   disvā   tattha   nibbindatha
virajjatha   vimuccathāti   ayampi   2-   dutiyā   dhammadesanā   tathāgatassa
bhikkhave   arahato  sammāsambuddhassa  imā  dve  dhammadesanā  pariyāyena
bhavanti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          tathāgatassa buddhassa           sabbabhūtānukampino
          pariyāyavacanaṃ passa              dve ca dhammā pakāsitā
          pāpakaṃ passatha chekā 3-      tattha pāpaṃ 4- virajjatha
          tato virattacittāse            dukkhassantaṃ karissathāti.
     Ayampi attho vutto bhagavatā     iti me sutanti. Dutiyaṃ.
     [218]  3  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ avijjā
bhikkhave    pubbaṅgamā    akusalānaṃ    dhammānaṃ   samāpattiyā   anvadeva
ahirikaṃ   anottappaṃ   vijjā   ca   kho   bhikkhave   pubbaṅgamā  kusalānaṃ
@Footnote: 1 Ma. janatamapetasoko. Yu. janataṃ apetasoko  2 Ma. Yu. pisaddo natthi.
@3 Ma. cetaṃ. Yu. cekaṃ .  4 Ma. Yu. cāpi.
Dhammānaṃ    samāpattiyā    anvadeva    hirottappanti    .    etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
          yā kācimā duggatiyo          asmiṃ loke paramhi ca
          avijjāmūlakā 1- sabbā     icchālobhasamussayā
          yato ca hoti pāpiccho         ahiriko 2- anādaro
          tato pāpaṃ pasavati               apāyaṃ tena gacchati.
          Tasmā chandañca lobhañca    avijjañca virājayaṃ
         vijjaṃ uppādayaṃ bhikkhu           sabbā duggatiyo jaheti.
      Ayampi attho vutto bhagavatā    iti me sutanti. Tatiyaṃ.
     [219]   4   Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  te
bhikkhave   sattā   suparihīnā   ye   ariyāya   paññāya   parihīnā   te
diṭṭhe  ceva  3-  dhamme  dukkhaṃ  viharanti  savighātaṃ  saupāyāsaṃ  sapariḷāhaṃ
kāyassa  bhedā  parammaraṇā  duggati  pāṭikaṅkhā  .  te  bhikkhave  sattā
aparihīnā    ye   ariyāya   paññāya   aparihīnā   te   diṭṭhe   ceva
dhamme   sukhaṃ   viharanti   avighātaṃ  anupāyāsaṃ  apariḷāhaṃ  kāyassa  bhedā
parammaraṇā   sugati   pāṭikaṅkhāti   .   etamatthaṃ   bhagavā   avoca  .
Tatthetaṃ iti vuccati
          paññāya parihānena          passa lokaṃ sadevakaṃ
          niviṭṭhaṃ nāmarūpasmiṃ             idaṃ saccanti maññati.
          Paññā hi seṭṭhā lokasmiṃ  yāyaṃ nibbedhagāminī
@Footnote: 1 Ma. avijjāmūlikā .  2 Ma. Yu. ahirīko .  3 Ma. diṭṭheva.1- ca sammā pajānāti   jātibhavaparikkhayaṃ
          tesaṃ devā manussā ca          sambuddhānaṃ satīmataṃ
          pihayanti hāsapaññānaṃ 2-  sarīrantimadhārinanti.
      Ayampi attho vutto bhagavatā    iti me sutanti. Catutthaṃ.
     [220]  5  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ dveme
bhikkhave   sukkā   dhammā   lokaṃ   pālenti   katame   dve  hiri  3-
ca   ottappaṃ   ca  .  ime  ce  bhikkhave  dve  sukkā  dhammā  lokaṃ
na    pāleyyuṃ   nayidha   paññāyetha   mātāti   vā   mātucchāti   vā
mātulānīti   vā   ācariyabhiriyāti   vā   garūnaṃ   dārāti  vā  sambhedaṃ
loko agamissa yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā.
     {220.1}  Yasmā  ca  kho  bhikkhave ime dve sukkā dhammā lokaṃ
pālenti   tasmā   paññāyetha   4-   mātāti   vā   mātucchāti  vā
mātulānīti    vā   ācariyabhiriyāti   vā   garūnaṃ   dārāti   vāti  .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          yesaṃ ce hiriottappaṃ           sabbadā ca na vijjati
          vokkantā sukkamūlā te      jātimaraṇagāmino.
          Yesañca hiriottappaṃ          sadā sammā upaṭṭhitā
          virūḷhabrahmacariyā              te santo khīṇapunabbhavāti.
        Ayampi attho vutto bhagavatā  iti me sutanti. Pañcamaṃ.
     [221]   6  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  atthi
@Footnote: 1 Po. sā ca yasmā. Ma. yāya sammā. Yu. yā .  2 Yu. sapaññānaṃ.
@3 Ma. hirī .  4 Ma. Yu. paññāyati.
Bhikkhave   ajātaṃ   abhūtaṃ   akataṃ   asaṅkhataṃ  no  cetaṃ  bhikkhave  abhavissa
ajātaṃ   abhūtaṃ   akataṃ  asaṅkhataṃ  nayidha  jātassa  bhūtassa  katassa  saṅkhatassa
nissaraṇaṃ   paññāyetha   .   yasmā   ca   kho   bhikkhave   atthi  ajātaṃ
abhūtaṃ   akataṃ   asaṅkhataṃ   tasmā   jātassa   bhūtassa   katassa   saṅkhatassa
nissaraṇaṃ   paññāyethāti   1-  .  etamatthaṃ  bhagavā  avoca  .  tatthetaṃ
iti vuccati
          jātaṃ bhūtaṃ samuppannaṃ           kataṃ saṅkhatamaddhuvaṃ
          jarāmaraṇasaṅkhataṃ                  roganiddhaṃ pabhaṅguṇaṃ 2-
          āhāranettippabhavaṃ            nālaṃ tadabhinandituṃ
          tassa nissaraṇaṃ santaṃ           atakkāvacaraṃ dhuvaṃ
          ajātaṃ asamuppannaṃ             asokaṃ virajaṃ padaṃ
          nirodho dukkhadhammānaṃ           saṅkhārūpasamo sukhoti.
       Ayampi attho vutto bhagavatā   iti me sutanti. Chaṭṭhaṃ.
     [222]  7  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ dvemā
bhikkhave   nibbānadhātuyo   katamā   dve  saupādisesā  ca  nibbānadhātu
anupādisesā ca nibbānadhātu.
     {222.1}   Katamā  ca  bhikkhave  saupādisesā  nibbānadhātu  idha
bhikkhave    bhikkhu    arahaṃ    hoti    khīṇāsavo    vusitavā   katakaraṇīyo
ohitabhāro            anuppattasadattho           parikkhīṇabhavasaṃyojano
sammadaññā      vimutto      tassa      tiṭṭhanteva      pañcindriyāni
yesaṃ     avighātattā    3-    manāpāmanāpaṃ    paccanubhoti    sukhadukkhaṃ
@Footnote: 1 Ma. paññāyatīti .  2 Ma. pabhaṅguraṃ .  3 Po. adhigatattā.
Paṭisaṃvedayati   1-   tassa   yo  rāgakkhayo  dosakkhayo  mohakkhayo  ayaṃ
vuccati bhikkhave saupādisesā nibbānadhātu.
     {222.2}   Katamā  ca  bhikkhave  anupādisesā  nibbānadhātu  idha
bhikkhave   bhikkhu  arahaṃ  hoti  khīṇāsavo  vusitavā  katakaraṇīyo  ohitabhāro
anuppattasadattho       parikkhīṇabhavasaṃyojano      sammadaññā      vimutto
tassa    idheva   bhikkhave   sabbavedayitāni   anabhinanditāni   sītibhavissanti
ayaṃ  vuccati  bhikkhave  anupādisesā  nibbānadhātu  .  imā  kho  bhikkhave
dve nibbānadhātuyoti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
               dve imā cakkhumatā pakāsitā
               nibbānadhātū anissitena tādinā
               ekā hi dhātu idha diṭṭhadhammikā
               saupādisesā bhavanettisaṅkhayā
               anupādisesā pana samparāyikā
               yamhi nirujjhanti bhavāni sabbaso.
               Ye etadaññāya padaṃ asaṅkhataṃ
               vimuttacittā bhavanettisaṅkhayā
               te dhammasārādhigamakkhaye 2- ratā
               pahaṃsu te sabbabhavāni tādinoti.
        Ayampi attho vutto bhagavatā    iti me sutanti. Sattamaṃ.
     [223] 8 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ paṭisallānārāmā
@Footnote: 1 Po. Yu. paṭisaṃvediyati .  2 Ma. Yu. dhammasārādhigamā khaye.
Sallānārāmā      bhikkhave     viharatha     paṭisallānaratā     ajjhattaṃ
cetosamathamanuyuttā      anirākatajjhānā     vipassanāya     samannāgatā
brūhetā    suññāgārānaṃ    .   paṭisallānārāmānaṃ   bhikkhave   viharataṃ
paṭisallānaratānaṃ     ajjhattaṃ    cetosamathamanuyuttānaṃ    anirākatajjhānānaṃ
vipassanāya     samannāgatānaṃ     brūhetānaṃ     suññāgārānaṃ    dvinnaṃ
phalānaṃ   aññataraṃ   phalaṃ   pāṭikaṅkhaṃ   diṭṭheva   dhamme  aññā  sati  vā
upādisese   anāgāmitāti   .   etamatthaṃ  bhagavā  avoca  .  tatthetaṃ
iti vuccati
          ye santacittā nipakā         satimanto ca jhāyino
          sammā dhammaṃ vipassanti       kāmesu anapekkhino
          appamādaratā santā         pamāde bhayadassino
          abhabbā parihānāya           nibbānasseva santiketi.
      Ayampi attho vutto bhagavatā    iti me sutanti. Aṭṭhamaṃ.
     [224]  9  Vuttaṃ  hetaṃ  bhagavatā vuttamarahatāti me sutaṃ sikkhānisaṃsā
bhikkhave    viharatha    paññuttarā    vimuttisārā    satādhipateyyā   .
Sikkhānisaṃsānaṃ     bhikkhave     viharataṃ     paññuttarānaṃ     vimuttisārānaṃ
satādhipateyyānaṃ   dvinnaṃ   phalānaṃ   aññataraṃ   phalaṃ   pāṭikaṅkhaṃ   diṭṭheva
dhamme   aññā   sati   vā   upādisese   anāgāmitāti  .  etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
               paripuṇṇasekkhaṃ 1- apahānadhammaṃ
@Footnote: 1 Po. aparipuṇṇasekkhaṃ aparihānadhammaṃ. Ma. .. sikkhaṃ. Yu. .. sekhaṃ.
               Paññuttaraṃ jātikhayantadassiṃ
               taṃ ve muniṃ antimadehadhāriṃ
               mārañjahaṃ 1- brūmi jarāya pāraguṃ.
               Tasmā sadā jhānaratā samāhitā
               ātāpino jātikhayantadassino
               māraṃ sasenaṃ abhibhuyya bhikkhavo
               bhavatha jātimaraṇassa pāragāti.
         Ayampi attho vutto bhagavatā   iti me sutanti. Navamaṃ.
     [225]   10   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti  me  sutaṃ
jāgaro   cassa   bhikkhave   bhikkhu  vihareyya  sato  sampajāno  samāhito
pamudito   vippasanno   ca   tattha   kālavipassī  ca  kusalesu  dhammesu .
Jāgarassa    bhikkhave   bhikkhuno   viharato   satimato   2-   sampajānassa
samāhitassa    pamuditassa    vippasannassa   tattha   kālavipassino   kusalesu
dhammesu   dvinnaṃ   phalānaṃ   aññataraṃ   phalaṃ   pāṭikaṅkhaṃ   diṭṭheva  dhamme
aññā   sati   vā   upādisese   anāgāmitāti   .  etamatthaṃ  bhagavā
avoca. Tatthetaṃ iti vuccati
          jāgarantā suṇāthetaṃ          ye suttā te pabujjhatha
          suttā jāgaritaṃ seyyo         natthi jāgarato bhayaṃ.
               Yo jāgaro ca satimā sampajāno
               samāhito mudito vippasanno ca
@Footnote: 1 Yu. mānañjahaṃ .  2 Ma. Yu. satassa.
               Kālena so sammā dhammaṃ parivīmaṃsamāno
               ekodibhūto vihane tamaṃ so.
               Tasmā have jāgariyaṃ bhajetha
               ātāpī bhikkhu nipako jhānalābhī
               saṃyojanaṃ jātijarāya chetvā
               idheva sambodhimanuttaraṃ phuseti.
        Ayampi attho vutto bhagavatā    iti me sutanti. Dasamaṃ.
     [226]   11   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti  me  sutaṃ
dveme   bhikkhave   āpāyikā  nerayikā  idampahāya  1-  katame  dve
yo   [2]-   abrahmacārī  brahmacārīpaṭiñño  yo  ca  paripuṇṇaṃ  parisuddhaṃ
brahmacariyaṃ   carantaṃ   amūlakena   abrahmacariyena   anuddhaṃseti   .  ime
kho   bhikkhave   dve  āpāyikā  nerayikā  idampahāyāti  .  etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
               abhūtavādī nirayaṃ upeti
               yo cāpi 3- katvā na karomiccāha
               ubhopi te pecca samā bhavanti
               nihīnakammā manujā parattha.
          Kāsāvakaṇṭhā bahavo          pāpadhammā asaññatā
          pāpā pāpehi kammehi        nirayaṃ te upapajjare
          seyyo ayoguḷo bhutto       tatto aggisikhūpamo
@Footnote: 1 Ma. Yu. idamappahāya .  2 Ma. ca .  3 Ma. Yu. vāpi. yo vāpi katvā na karomīti
@cāhāti udāne āgataṃ.
          Yañce bhuñjeyya dussīlo     raṭṭhapiṇḍaṃ asaññatoti.
      Ayampi attho vutto bhagavatā    iti me sutanti. Ekādasamaṃ.
     [227]  12  Vuttaṃ  hetaṃ bhagavā vuttamarahatāti me sutaṃ dvīhi bhikkhave
diṭṭhigatehi  pariyuṭṭhitā  devamanussā  oliyanti  eke  atidhāvanti  eke
cakkhumanto ca passanti.
     {227.1}  Kathañca  bhikkhave  oliyanti  eke  bhavārāmā bhikkhave
devamanussā  bhavaratā  bhavasammuditā  tesaṃ  bhavanirodhāya  dhamme desiyamāne
cittaṃ  na  pakkhandati  na  sampasīdati  na  santiṭṭhati  nādhimuccati  evaṃ [1]-
bhikkhave oliyanti eke.
     {227.2}  Kathañca  bhikkhave atidhāvanti eke bhaveneva kho paneke
aṭṭiyamānā   harāyamānā   jigucchamānā   vibhavaṃ   abhinandanti  yato  kira
bho  ayaṃ  attā  2-  kāyassa  bhedā  parammaraṇā  ucchijjati  vinassati na
hoti  parammaraṇā  etaṃ  santaṃ  etaṃ  paṇītaṃ  etaṃ  yāthāvanti  evaṃ  kho
bhikkhave atidhāvanti eke.
     {227.3}  Kathañca  bhikkhave  cakkhumanto  passanti  idha  bhikkhu  bhūtaṃ
bhūtato  passati  bhūtaṃ  bhūtato  disvā  bhūtassa  nibbidāya  virāgāya nirodhāya
paṭipanno  hoti  evaṃ  kho  bhikkhave  cakkhumanto  ca passantīti. Etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
          yo 3- bhūtaṃ bhūtato disvā      bhūtassa ca atikkamaṃ
          yathābhūtaṃ 4- vimuccanti         bhavataṇhāparikkhayā
          sace bhūtaṃ pariñño so          vītataṇho bhavābhave
@Footnote: 1 Ma. Yu. kho .  2 Yu. attho .  3 Ma. Yu. ye .  4 Ma. Yu. yathābhūte.
          Bhūtassa vibhavā bhikkhū             nāgacchanti punabbhavanti.
       Ayampi attho vutto bhagavatā   iti me sutanti. Dvādasamaṃ.
                              Vaggo dutiyo.
                               Tassuddānaṃ
          dve indriyā dve tapanīyā   sīlena apare duve
          anottappī 1- kuhanā dve ca saṃvejanīyena te dasa
          vitakkā desanā vijjā          paññā dhammena pañcamaṃ
          ajātaṃ dhātu sallānaṃ            sikkhā jāgariyena ca
          apāya diṭṭhiyāyeva 2-         bāvīsati pakāsitāti.
                          Dukanipāto niṭṭhito.
                                    ----------
                 Itivuttake tikanipātassa paṭhamavaggo
     [228]  1  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ tīṇīmāni
bhikkhave     akusalamūlāni     katamāni     tīṇi     lobho     akusalamūlaṃ
doso   akusalamūlaṃ   moho   akusalamūlaṃ   .   imāni  kho  bhikkhave  tīṇi
akusalamūlānīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          lobho doso ca moho ca        purisaṃ pāpacetasaṃ
          hiṃsanti attasambhūtā           tacasāraṃva samphalanti.
        Ayampi attho vutto bhagavatā  iti me sutanti. Paṭhamaṃ.
@Footnote: 1 Ma. anottāpī .  2 Ma. Yu. diṭṭhiyā ceva.
     [229]  2  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  tisso
imā  bhikkhave  dhātuyo  katamā  tisso  rūpadhātu  arūpadhātu  nirodhadhātu.
Imā    kho    bhikkhave    tisso   dhātuyoti   .   etamatthaṃ   bhagavā
avoca. Tatthetaṃ iti vuccati
          rūpadhātupariññāya 1-         arūpesu asaṇṭhitā
          nirodhe ye vimuccanti            te janā maccuhāyino.
          Kāyena amataṃ dhātuṃ              phussayitvā 2- nirūpadhiṃ
          upadhippaṭinissaggaṃ              sacchikatvā anāsavo
          deseti sammāsambuddho       asokaṃ virajaṃ padanti.
      Ayampi attho vutto bhagavatā    iti me sutanti. Dutiyaṃ.
     [230]  3  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  tisso
imā   bhikkhave  vedanā  katamā  tisso  sukhā  vedanā  dukkhā  vedanā
adukkhamasukhā  vedanā  .  imā  kho  bhikkhave tisso vedanāti. Etamatthaṃ
bhagavā avoca. Tattethaṃ iti vuccati
          samāhito sampajāno          sato buddhassa sāvako
          vedanā ca pajānāti            vedanānañca sambhavaṃ
          yattha cetā nirujjhanti         maggañca khayagāminaṃ
          vedanānaṃ khayā bhikkhu            nicchāto parinibbutoti.
        Ayampi attho vutto bhagavatā  iti me sutanti. Tatiyaṃ.
     [231]  4  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  tisso
@Footnote: 1 Ma. rūpadhātuṃ .  2 Ma. phusayitvā. Yu. phassayitvā.
Imā    bhikkhave   vedanā   katamā   tisso   sukhā   vedanā   dukkhā
vedanā   adukkhamasukhā   vedanā   .   sukhā  bhikkhave  vedanā  dukkhato
daṭṭhabbā     dukkhā    vedanā    sallato    daṭṭhabbā    adukkhamasukhā
vedanā  aniccato  daṭṭhabbā  .  yato  ca  1- kho bhikkhave bhikkhuno sukhā
vedanā   dukkhato   diṭṭhā   hoti   dukkhā   vedanā   sallato  diṭṭhā
hoti   adukkhamasukhā   vedanā   aniccato   diṭṭhā   hoti   ayaṃ  vuccati
bhikkhave   bhikkhu   ariyo   sammaddaso   acchecchi   2-   taṇhaṃ  vivattayi
saṃyojanaṃ   sammāmānābhisamayā   3-  antamakāsi  dukkhassāti  .  etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
          yo sukhaṃ dukkhato addakkhi 4-  dukkhamaddakkhi sallato
          adukkhamasukhaṃ santaṃ                addakkhi naṃ aniccato
          sa ve sammaddaso bhikkhu         yato tattha vimuccati
          abhiññāvosito santo        sa ve yogātigo munīti.
      Ayampi attho vutto bhagavatā    iti me sutanti. Catutthaṃ.
     [232]  5  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  tisso
imā    bhikkhave    esanā    katamā   tisso   kāmesanā   bhavesanā
brahmacariyesanā  .  imā  kho  bhikkhave  tisso  esanāti  .  etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
          samāhito sampajāno          sato buddhassa sāvako
@Footnote: 1 Ma. Yu. casaddo natthi .  2 Yu. acchejji .  3 Po. sammaddaso mānā -.
@4 Ma. adda.
          Esanā ca pajānāti            esanānañca sambhavaṃ
          yattha cetā nirujjhanti         maggañca khayagāminaṃ
          esanānaṃ khayā bhikkhu            nicchāto parinibbutoti.
      Ayampi attho vutto bhagavatā    iti me sutanti. Pañcamaṃ.
     [233]  6  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  tisso
imā    bhikkhave    esanā    katamā   tisso   kāmesanā   bhavesanā
brahmacariyesanā  .  imā  kho  bhikkhave  tisso  esanāti  .  etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
          kāmesanā bhavesanā            brahmacariyesanā saha
          iti saccaparāmāso             diṭṭhiṭṭhānā samussayā
          sabbarāgavirattassa             taṇhakkhayavimuttino
          esanāpaṭinissaṭṭhā           diṭṭhiṭṭhānā samūhatā
          esanānaṃ khayā bhikkhu            nirāso akathaṅkathīti.
    Ayampi attho vutto bhagavatā      iti me sutanti. Chaṭṭhaṃ.
     [234]  7  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ tayome
bhikkhave   āsavā   katame  tayo  kāmāsavo  bhavāsavo  avijjāsavo .
Ime   kho   bhikkhave  tayo  āsavāti  .  etamatthaṃ  bhagavā  avoca .
Tatthetaṃ iti vuccati
          samāhito sampajāno           sato buddhassa sāvako
          āsave ca pajānāti             āsavānañca sambhavaṃ
          Yattha cetā nirujjhanti         maggañca khayagāminaṃ
          āsavānaṃ khayā bhikkhu            nicchāto parinibbutoti.
    Ayampi attho vutto bhagavatā      iti me sutanti. Sattamaṃ.
     [235]  8  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ tayome
bhikkhave  āsavā  katame  tayo  kāmāsavo  bhavāsavo avijjāsavo. Ime
kho  bhikkhave  tayo  āsavāti  .  etamatthaṃ  bhagavā  avoca  .  tatthetaṃ
iti vuccati
          yassa kāmāsavo khīṇo         avijjā ca virājitā
          bhavāsavo parikkhīṇo             vippamutto nirūpadhi
          dhāreti antimaṃ dehaṃ            jetvā māraṃ savāhananti.
      Ayampi attho vutto bhagavatā    iti me sutanti. Aṭṭhamaṃ.
     [236]  9  Vuttaṃ  hetaṃ  bhagavatā vuttamarahatāti me sutaṃ tisso imā
bhikkhave   taṇhā   katamā   tisso  kāmataṇhā  bhavataṇhā  vibhavataṇhā .
Imā  kho  bhikkhave  tisso  taṇhāti . Etamatthaṃ bhagavā avoca. Tatthetaṃ
iti vuccati
          taṇhāyogena saṃyuttā        rattacittā bhavābhave
          te yogayuttā mārassa         ayogakkhemino janā
          sattā gacchanti saṃsāraṃ         jātimaraṇagāmino
          ye ca taṇhaṃ pahantvāna       vītataṇhā bhavābhave
          te 1- ve pāragatā loke      ye pattā āsavakkhayanti.
@Footnote: 1 Yu. te ca pāraṅgatā.
     Ayampi attho vutto bhagavatā    iti me sutanti. Navamaṃ.
     [237]   10  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  tīhi
bhikkhave   dhammehi   samannāgato  bhikkhu  atikkamma  māradheyyaṃ  ādiccova
virocati   katamehi   tīhi   idha   bhikkhave  bhikkhu  asekkhena  sīlakkhandhena
samannāgato    hoti   asekkhena   samādhikkhandhena   samannāgato   hoti
asekkhena   paññākkhandhena  samannāgato  hoti  .  imehi  kho  bhikkhave
tīhi   dhammehi   samannāgato   bhikkhu   atikkamma   māradheyyaṃ  ādiccova
virocatīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          sīlasamādhipaññā 1- ca      yassa ete subhāvitā
          atikkamma māradheyyaṃ         ādiccova virocatīti.
      Ayampi attho vutto bhagavatā   iti me sutanti. Dasamaṃ.
                             Vaggo paṭhamo.
                               Tassuddānaṃ
               mūladhātu atha vedanā duve
               esanā ca duve āsavā duve
               taṇhāto [2]- atha māradheyyato
               vaggamāhu paṭhamanti muttamanti.
                               -------------
@Footnote: 1 Ma. Yu. sīlaṃ samādhi paññā ca .  2 Po. Ma. Yu. ca.
               Itivuttake tikanipātassa dutiyavaggo
     [238]  1  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ tīṇīmāni
bhikkhave    puññakiriyāvatthūni    katamāni   tīṇi   dānamayaṃ   puññakiriyāvatthu
sīlamayaṃ   puññakiriyāvatthu   bhāvanāmayaṃ   puññakiriyāvatthu   .   imāni  kho
bhikkhave  tīṇi  puññakiriyāvatthūnīti  .  etamatthaṃ  bhagavā  avoca . Tatthetaṃ
iti vuccati
          puññameva so sikkheyya      āyataggaṃ sukhindriyaṃ 1-
          dānañca samacariyañca         mettacittañca bhāvaye
          ete dhamme bhāvayitvā        tayo sukhasamuddaye
          abyāpajjhaṃ sukhaṃ lokaṃ          paṇḍito upapajjatīti.
      Ayampi attho vutto bhagavatā    iti me sutanti. Paṭhamaṃ.
     [239]  2  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ tīṇīmāni
bhikkhave   cakkhūni   katamāni   tīṇi   maṃsacakkhu   dibbacakkhu   paññācakkhu .
Imāni  kho  bhikkhave  tīṇi  cakkhūnīti  .  etamatthaṃ bhagavā avoca. Tatthetaṃ
iti vuccati
          maṃsacakkhu 2- dibbacakkhu        paññācakkhu anuttaraṃ
          etāni tīṇi cakkhūni             akkhāsi purisuttamo
          maṃsacakkhussa uppādo         maggo dibbassa cakkhuno
          yato ñāṇaṃ udapādi           paññācakkhu anuttaraṃ
@Footnote: 1 Ma. sukhuddariyaṃ .  2 Po. maṃsacakkhuṃ dibbacakkhuṃ paññācakkhuṃ.
          Yassa cakkhussa paṭilābhā      sabbadukkhā vimuccatīti.
       Ayampi attho vutto bhagavatā   iti me sutanti. Dutiyaṃ.
     [240]  3  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ tīṇīmāni
bhikkhave    indriyāni    katamāni    tīṇi   anaññātaññassāmītindriyaṃ   1-
aññindriyaṃ  aññātāvindriyaṃ  .  imāni  kho  bhikkhave  tīṇi indriyānīti.
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          sekkhassa sikkhamānassa        ujumaggānusārino
          khayasmiṃ paṭhamaṃ ñāṇaṃ            tato aññā anantarā
          tato aññā vimuttassa       ñāṇaṃ ve hoti tādino
          akuppā me vimuttīti           bhavasaṃyojanakkhayā
          sace 2- indriyasampanno   santo santipade rato
          dhāreti antimaṃ dehaṃ             jetvā māraṃ savāhananti.
      Ayampi attho vutto bhagavatā    iti me sutanti. Tatiyaṃ.
     [241]  4  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ tayome
bhikkhave   addhā   katame   tayo   atīto   addhā   anāgato   addhā
paccuppanno   addhā   ime  kho  bhikkhave  tayo  addhāti  .  etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
          akkheyyasaññino sattā    akkheyyasmiṃ patiṭṭhitā
          akkheyyaṃ apariññāya         yogamāyanti maccuno
@Footnote: 1 Ma. Yu. anaññātaññassāmītindriyaṃ .  2 Ma. Yu. sa se.
          Akkheyyaṃ ca pariññāya        akkhātāraṃ na maññati
          phuṭṭho vimokkho manasā        santipadamanuttaraṃ
          sa ve akkheyyasampanno      santo santipade rato
          saṅkhāya sevī dhammaṭṭho         saṅkhyaṃ 1- nopeti vedagūti.
      Ayampi attho vutto bhagavatā    iti me sutanti. Catutthaṃ.
     [242]  5  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ tīṇīmāni
bhikkhave     duccaritāni    katamāni    tīṇi    kāyaduccaritaṃ    vacīduccaritaṃ
manoduccaritaṃ   .   imāni  kho  bhikkhave  tīṇi  duccaritānīti  .  etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
          kāyaduccaritaṃ katvā             vacīduccaritāni ca
          manoduccaritaṃ katvā             yañcaññaṃ dosasañhitaṃ
          akatvā kusalaṃ kammaṃ            katvānākusalaṃ bahuṃ
          kāyassa bhedā duppañño   nirayaṃ so upapajjatīti.
      Ayampi attho vutto bhagavatā    iti me sutanti. Pañcamaṃ.
     [243]  6  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ tīṇīmāni
bhikkhave   sucaritāni   katamāni  tīṇi  kāyasucaritaṃ  vacīsucaritaṃ  manosucaritaṃ .
Imāni   kho  bhikkhave  tīṇi  sucaritānīti  .  etamatthaṃ  bhagavā  avoca .
Tatthetaṃ iti vuccati
          kāyaduccaritaṃ hitvā             vacīduccaritāni ca
          manoduccaritaṃ hitvā             yañcaññaṃ dosasañhitaṃ
@Footnote: 1 Po. saṅkhaṃ na upeti vedagū.
          Akatvākusalaṃ 1- kammaṃ         katvāna kusalaṃ bahuṃ
          kāyassa bhedā sappañño   saggaṃ so upapajjatīti.
      Ayampi attho vutto bhagavatā    iti me sutanti. Chaṭṭhaṃ.
     [244]   7   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti   me  sutaṃ
tīṇimāni     bhikkhave    soceyyāni    katamāni    tīṇi    kāyasoceyyaṃ
vacīsoceyyaṃ  manosoceyyaṃ  .  imāni  kho  bhikkhave  tīṇi soceyyānīti.
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          kāyasuciṃ vācāsuciṃ 2-          cetosucimanāsavaṃ
          suciṃ soceyyasampannaṃ          āhu sabbapahāyinanti.
      Ayampi attho vutto bhagavatā    iti me sutanti. Sattamaṃ.
     [245]  8  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ tīṇimāni
bhikkhave    moneyyāni    katamāni    tīṇi   kāyamoneyyaṃ   vacīmoneyyaṃ
manomoneyyaṃ  .  imāni  kho  bhikkhave  tīṇi  moneyyānīti  .  etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
          kāyamuniṃ vācāmuniṃ 3-         manomunimanāsavaṃ
          muniṃ moneyyasampannaṃ         āhu ninhātapāpakanti 4-.
      Ayampi attho vutto bhagavatā  iti me sutanti. Aṭṭhamaṃ.
     [246]   9  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  yassa
kassaci    bhikkhave    rāgo    appahīno    doso   appahīno   moho
appahīno   ayaṃ   vuccati   bhikkhave   bandho   5-   mārassa  paṭimukkassa
@Footnote: 1 Po. akatvā akusalaṃ .  2 Ma. vacīsuciṃ .  3 Ma. vacīmuniṃ .  4 Po. niddhotapāpakaṃ.
@5 Ma. baddho.
Mārapāso  yathākāmakaraṇīyo  ca  1-  pāpimato  .  yassa  kassaci bhikkhave
rāgo  pahīno  doso  pahīno  moho  pahīno  ayaṃ vuccati bhikkhave abandho
mārassa   omukkassa  mārapāso  na  yathākāmakaraṇīyo  ca  pāpimatoti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          yassa rāgo ca doso ca          avijjā ca virājitā
          taṃ bhāvitattaññataraṃ            brahmabhūtaṃ tathāgataṃ
          buddhaṃ verabhayātītaṃ               āhu sabbapahāyinanti.
       Ayampi attho vutto bhagavatā  iti me sutanti. Navamaṃ.
     [247]   1  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  yassa
kassaci   bhikkhave  bhikkhussa  vā  bhikkhuniyā  vā  rāgo  appahīno  doso
appahīno   moho   appahīno   ayaṃ   vuccati  bhikkhave  na  atari  samuddaṃ
saūmiṃ   savīciṃ   sāvaṭṭaṃ   sagahaṃ   sarakkhasaṃ   .   yassa   kassaci  bhikkhave
bhikkhussa   vā   bhikkhuniyā   vā   rāgo  pahīno  doso  pahīno  moho
pahīno   ayaṃ   vuccati   bhikkhave   atari   samuddaṃ   saūmiṃ  savīciṃ  sāvaṭṭaṃ
sagahaṃ   sarakkhasaṃ   tiṇṇo   pāragato  2-  thale  tiṭṭhati  brāhmaṇoti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          yassa rāgo ca doso ca        avijjā ca virājitā
               somaṃ samuddaṃ sagahaṃ sarakkhasaṃ
               saūmibhayaṃ duttaraṃ accatāri
               saṅgātigo maccujaho nirūpadhi
@Footnote: 1 Ma. casaddo natthi .  2 Ma. Yu. pāraṅgato.
               Pahāsi dukkhaṃ apunabbhavāya
               atthaṅgato so na samānameti.
               Amohayi maccurājanti brūmīti.
       Ayampi attho vutto bhagavatā   iti me sutanti. Dasamaṃ.
                               Vaggo dutiyo.
                                 Tassuddānaṃ
               puññaṃ cakkhu athindriyā 1-
               addhā 2- caritaṃ duve suci
               mune 3- atha rāga duve
               puna vaggamāhu dutiyamuttamanti.
                                 -----------
                Itivuttake tikanipātassa tatiyavaggo
     [248]  1  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  diṭṭhā
mayā    bhikkhave   sattā   kāyaduccaritena   samannāgatā   vacīduccaritena
samannāgatā     manoduccaritena    samannāgatā    ariyānaṃ    upavādakā
micchādiṭṭhikā     micchādiṭṭhikammasamādānā     te    kāyassa    bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
     {248.1}   Taṃ   kho   panāhaṃ  bhikkhave  nāññassa  samaṇassa  vā
brāhmaṇassa     vā    sutvā    vadāmi    diṭṭhā    mayā    bhikkhave
sattā        kāyaduccaritena        samannāgatā        vacīduccaritena
@Footnote: 1 Po. Ma. atha indriyāni ca. Yu. atha indriyā .  2 Ma. addhā ca caritaṃ duve
@soci .  3 Po. munī.
Samannāgatā     manoduccaritena    samannāgatā    ariyānaṃ    upavādakā
micchādiṭṭhikā     micchādiṭṭhikammasamādānā     te    kāyassa    bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
     {248.2}  Api  ca bhikkhave yadeva sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ
tadevāhaṃ  vadāmi  diṭṭhā  mayā  bhikkhave sattā kāyaduccaritena samannāgatā
vacīduccaritena    samannāgatā    manoduccaritena    samannāgatā   ariyānaṃ
upavādakā    micchādiṭṭhikā    micchādiṭṭhikammasamādānā    te   kāyassa
bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapannāti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          micchāmanaṃ paṇidhāya            micchāvācaṃ 1- abhāsiya
          micchākammāni katvāna       kāyena idha puggalo
          appassuto apuññakaro      appasmiṃ idha jīvite
          kāyassa bhedā duppañño   nirayaṃ so upapajjatīti.
       Ayampi attho vutto bhagavatā   iti me sutanti. Paṭhamaṃ.
     [249]  2  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  diṭṭhā
mayā    bhikkhave    sattā    kāyasucaritena   samannāgatā   vacīsucaritena
samannāgatā     manosucaritena    samannāgatā    ariyānaṃ    anupavādakā
sammādiṭṭhikā     sammādiṭṭhikammasamādānā     te    kāyassa    bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā.
     {249.1}    Taṃ   kho   panāhaṃ   bhikkhave   nāññassa   samaṇassa
vā       brāhmaṇassa      vā      sutvā      vadāmi      diṭṭhā
@Footnote: 1 Ma. micchāvācañca bhāsiya.
Mayā    bhikkhave    sattā    kāyasucaritena   samannāgatā   vacīsucaritena
samannāgatā     manosucaritena    samannāgatā    ariyānaṃ    anupavādakā
sammādiṭṭhikā     sammādiṭṭhikammasamādānā     te    kāyassa    bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā.
     {249.2}  Api  ca  [1]-  yadeva  bhikkhave sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ
sāmaṃ  viditaṃ  tadevāhaṃ  vadāmi  diṭṭhā  mayā  bhikkhave sattā kāyasucaritena
samannāgatā    vacīsucaritena    samannāgatā   manosucaritena   samannāgatā
ariyānaṃ      anupavādakā     sammādiṭṭhikā     sammādiṭṭhikammasamādānā
te   kāyassa   bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ  upapannāti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          sammāmanaṃ paṇidhāya           sammāvācaṃ abhāsiya
          sammākammāni katvāna     kāyena idha puggalo
          bahussuto puññakaro         appasmiṃ idha jīvite
          kāyassa bhedā sappañño saggaṃ so upapajjatīti.
      Ayampi attho vutto bhagavatā   iti me sutanti. Dutiyaṃ.
     [250]  3  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  tisso
imā    bhikkhave   nissaraṇiyā   dhātuyo   katamā   tisso   kāmānametaṃ
nissaraṇaṃ    yadidaṃ    nekkhammaṃ    rūpānametaṃ   nissaraṇaṃ   yadidaṃ   āruppaṃ
yaṃ   kho   pana   kiñci   bhūtaṃ   saṅkhataṃ   paṭiccasamuppannaṃ   nirodho  tassa
nissaraṇaṃ   .   imā   kho   bhikkhave   tisso  nissaraṇiyā  dhātuyoti .
@Footnote: 1 Ma. Yu. bhikkhave.
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          kāmanissaraṇaṃ ñatvā         rūpānañca atikkamma 1-
          sabbasaṅkhārasamathaṃ              phusaṃ 2- ātāpi sabbadā
          sa ve sammaddaso bhikkhu       yato tattha vimuccati
          abhiññāvosito santo      sa ve yogātigo munīti.
     Ayampi attho vutto bhagavatā    iti me sutanti. Tatiyaṃ.
     [251]  4  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  rūpehi
bhikkhave    arūpā    santatarā    arūpehi    nirodho   santataroti  .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          ye ca rūpūpagā sattā          ye ca arūpaṭṭhāyino
          nirodhaṃ appajānantā         āgantāro punabbhavaṃ.
          Ye ca rūpe pariññāya         arūpesu asaṇṭhitā
          nirodhe ye vimuccanti           te janā maccuhāyino.
          Kāyena amataṃ dhātuṃ             phussayitvā nirūpadhi 3-
          upadhippaṭinissaggaṃ            sacchikatvā anāsavo
          deseti sammāsambuddho      asokaṃ virajaṃ padanti.
      Ayampi attho vutto bhagavatā   iti me sutanti. Catutthaṃ.
     [252]  5  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ tayome
bhikkhave    puttā    santo    saṃvijjamānā    lokasmiṃ   katame   tayo
atijāto anujāto avajātoti.
@Footnote: 1 Ma. Yu. atikkamaṃ. 2 Po. passa. 3 Ma. Yu. nirūpadhiṃ.
     1   Kathañca   bhikkhave   putto   atijāto   hoti   idha  bhikkhave
puttassa   mātāpitaro   honti   na  buddhaṃ  saraṇaṃ  gatā  na  dhammaṃ  saraṇaṃ
gatā   na   saṅghaṃ  saraṇaṃ  gatā  pāṇātipātā  appaṭiviratā  adinnādānā
appaṭiviratā     kāmesu     micchācārā     appaṭiviratā    musāvādā
appaṭiviratā     surāmerayamajjapamādaṭṭhānā     appaṭiviratā     dussīlā
pāpadhammā   .   putto   ca   nesaṃ   hoti   buddhaṃ  saraṇaṃ  gato  dhammaṃ
saraṇaṃ   gato   saṅghaṃ   saraṇaṃ   gato   pāṇātipātā   paṭivirato   [1]-
adinnādānā   paṭivirato   kāmesu   micchācārā   paṭivirato  musāvādā
paṭivirato       surāmerayamajjapamādaṭṭhānā       paṭivirato      sīlavā
kalyāṇadhammo evaṃ kho bhikkhave putto atijāto hoti.
     2   Kathañca   bhikkhave   putto   anujāto   hoti   idha  bhikkhave
puttassa    mātāpitaro    honti   buddhaṃ   saraṇaṃ   gatā   dhammaṃ   saraṇaṃ
gatā    saṅghaṃ   saraṇaṃ   gatā   pāṇātipātā   paṭiviratā   adinnādānā
paṭiviratā    kāmesu    micchācārā   paṭiviratā   musāvādā   paṭiviratā
surāmerayamajjapamādaṭṭhānā    paṭiviratā    sīlavanto   kalyāṇadhammā  .
Putto  2-  ca  nesaṃ  hoti  buddhaṃ  saraṇaṃ  gato  dhammaṃ  saraṇaṃ  gato saṅghaṃ
saraṇaṃ    gato    pāṇātipātā    paṭivirato    adinnādānā   paṭivirato
kāmesu   micchācārā   paṭivirato   musāvādā   paṭivirato   surāmeraya-
majjapamādaṭṭhānā    paṭivirato    sīlavā    kalyāṇadhammo   evaṃ   kho
bhikkhave putto anujāto hoti.
@Footnote: 1 Po. hoti. 2 Ma. Yu. puttopi nesaṃ ....
     3  Kathañca  bhikkhave  putto  avajāto  hoti  idha  bhikkhave puttassa
mātāpitaro   honti   buddhaṃ   saraṇaṃ   gatā   dhammaṃ   saraṇaṃ  gatā  saṅghaṃ
saraṇaṃ    gatā    pāṇātipātā    paṭiviratā    adinnādānā   paṭiviratā
kāmesu   micchācārā   paṭiviratā   musāvādā   paṭiviratā   surāmeraya-
majjapamādaṭṭhānā     paṭiviratā     sīlavanto     kalyāṇadhammā    .
Putto   ca   nesaṃ  hoti  na  buddhaṃ  saraṇaṃ  gato  na  dhammaṃ  saraṇaṃ  gato
na   saṅghaṃ   saraṇaṃ   gato   pāṇātipātā   appaṭivirato    adinnādānā
appaṭivirato     kāmesu     micchācārā     appaṭivirato    musāvādā
appaṭivirato     surāmerayamajjapamādaṭṭhānā     appaṭivirato     dussīlo
pāpadhammo   evaṃ  kho  bhikkhave  putto  avajāto  hoti  .  ime  kho
bhikkhave   tayo   puttā   santo  saṃvijjamānā  lokasminti  .  etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
          atijātaṃ anujātaṃ               puttamicchanti paṇḍitā
          avajātaṃ na icchanti            yo hoti kulagandhano.
          Ete kho puttā lokasmiṃ     ye ca 1- bhavanti upāsakā
          saddhāsīlena sampannā      vadaññū vītamaccharā
          cando abbhaghanā mutto     parisāsu virocareti.
       Ayampi attho vutto bhagavatā  iti me sutanti. Pañcamaṃ.
     [253]   6   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti   me  sutaṃ
tayome   bhikkhave   puggalā  santo  saṃvijjamānā  lokasmiṃ  katame  tayo
@Footnote: 1 Ma. Yu. casaddo natthi.
Avuṭṭhikasamo padesavassī sabbatthābhivassī.
     1   Kathañca   bhikkhave   puggalo  avuṭṭhikasamo  hoti  idha  bhikkhave
ekacco   puggalo   sabbesaññeva   na   dātā   hoti  samaṇabrāhmaṇa-
kapaṇaddhikavanibbakayācakānaṃ   annaṃ  pānaṃ  vatthaṃ  yānaṃ  mālāgandhaṃ  vilepanaṃ
seyyāvasathaṃ padīpeyyaṃ evaṃ kho bhikkhave puggalo avuṭṭhikasamo hoti.
     2  Kathañca  bhikkhave  puggalo  padesavassī hoti idha bhikkhave ekacco
puggalo   ekaccānaṃ   dātā   hoti   ekaccānaṃ   na   dātā  [1]-
samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ       annaṃ       pānaṃ      vatthaṃ
yānaṃ   mālāgandhaṃ   vilepanaṃ  seyyāvasathaṃ  padīpeyyaṃ  evaṃ  kho  bhikkhave
puggalo padesavassī hoti.
     3   Kathañca  bhikkhave  puggalo  sabbatthābhivassī  hoti  idha  bhikkhave
ekacco    puggalo    sabbesaṃ    2-   deti   samaṇabrāhmaṇakapaṇaddhika-
vanibbakayācakānaṃ    annaṃ   pānaṃ   vatthaṃ   yānaṃ   mālāgandhaṃ   vilepanaṃ
seyyāvasathaṃ   padīpeyyaṃ   evaṃ   kho   bhikkhave   [3]-  sabbatthābhivassī
hoti   .   ime   kho   bhikkhave   tayo  puggalo  santo  saṃvijjamānā
lokasminti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          na samaṇe na brāhmaṇe     na 4- kapaṇaddhike na vanibbake
          laddhāna saṃvibhājeti 5-      annapānañca bhojanaṃ
          taṃ ve avuṭṭhikasamoti           āhu naṃ purisādhamaṃ.
@Footnote: 1 Ma. Yu. hoti. 2 sabbesaṃva. 3 Ma. Yu. puggalo. 4 na kapaṇaddhikavanibbake.
@5 Po. saṃvibhajati.
          Ekaccānaṃ na dadāti          ekaccānaṃ pavecchati
          taṃ ve padesavassīti             āhu medhāvino janā.
          Subhikkhavāco puriso            sabbabhūtānukampako
          āmodamāno pakireti        detha dethāti bhāsati
          yathāpi megho thanayitvā      gajjayitvā pavassati
          thalaṃ ninnañca pūreti          abhisandanto ca 1- vārinā
         evameva idhekacco             puggalo hoti tādiso
         dhammena saṃharitvāna            uṭṭhānādhigataṃ dhanaṃ
         tappeti annapānena         sammā patte vanibbaketi.
      Ayampi attho vutto bhagavatā  iti me sutanti. Chaṭṭhaṃ.
     [254]   7   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti   me   sutaṃ
tīṇimāni    bhikkhave    sukhāni   patthayamāno   sīlaṃ   rakkheyya   paṇḍito
katamāni    tīṇi   pasaṃsā   me   āgacchatūti   sīlaṃ   rakkheyya   paṇḍito
bhogā   me   uppajjantūti   sīlaṃ   rakkheyya   paṇḍito  kāyassa  bhedā
parammaraṇā    sugatiṃ    saggaṃ    lokaṃ   upapajjissāmīti   sīlaṃ   rakkheyya
paṇḍito   .   imāni   kho   bhikkhave   tīṇi   sukhāni  patthayamāno  sīlaṃ
rakkheyya   paṇḍitoti   .   etamatthaṃ   bhagavā  avoca  .  tatthetaṃ  iti
vuccati
          sīlaṃ rakkheyya medhāvī          patthayāno tayo sukhe
          pasaṃsaṃ vittalābhañca           pecca sagge pamodanaṃ.
@Footnote: 1 Ma. va.
          Akarontopi ce pāpaṃ         karontamupasevati
          saṅkiyo hoti pāpasmiṃ        avaṇṇo cassa rūhati.
          Yādisaṃ kurute mittaṃ             yādisaṃ 1- cupasevati
          sa ve tādisako hoti           sahavāso hi tādiso.
          Sevamāno sevamānaṃ           samphuṭṭho samphusaṃ paraṃ
          saro duṭṭho kalāpaṃva           alittamupalimpati.
          Upalepabhayā dhīro              neva pāpasakhā siyā.
          Pūtimacchaṃ kusaggena             yo naro upanayhati
          kusāpi pūti vāyanti           evaṃ bālūpasevanā.
          Taggarañca palāsena           yo naro upanayhati
          pattāpi surabhi vāyanti       evaṃ dhīrūpasevanā.
          Tasmā pattapūṭasseva 2-    ñatvā sampākamattano
          asante nupaseveyya           sante seveyya paṇḍito.
          Asanto nirayaṃ nenti          santo pāpenti sugatinti.
    Ayampi attho vutto bhagavatā     iti me sutanti. Sattamaṃ.
     [255]   8   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti   me  sutaṃ
bhindantāyaṃ    bhikkhave    kāyo   viññāṇaṃ   virāgadhammaṃ   sabbe   upadhī
aniccā   dukkhā   vipariṇāmadhammāti   .   etamatthaṃ   bhagavā  avoca .
Tatthetaṃ iti vuccati
          kāyañca bhindantaṃ ñatvā   viññāṇañca pabhaṅguṇaṃ 3-
@Footnote: 1 Po. yādisamūpasevati. Ma. yādisaṃ cūpasevati. 2 Yu. palāsapuṭasseva.
@3 Ma. virāgunaṃ. Yu. virāguṇaṃ.
          Upadhīsu bhayaṃ disvā             jātimaraṇamajjagā
          sampatvā paramaṃ santiṃ         kālaṃ kaṅkhati bhāvitattoti 1-.
     Ayampi attho vutto bhagavatā    iti me sutanti. Aṭṭhamaṃ.
     [256]  9  Vuttaṃ  hetaṃ bhagavatā vuttamarahatāti me sutaṃ dhātusova 2-
bhikkhave   sattā   sattehi   saddhiṃ   saṃsandanti   samenti   hīnādhimuttikā
sattā     hīnādhimuttikehi     sattehi    saddhiṃ    saṃsandanti    samenti
kalyāṇādhimuttikā     sattā     kalyāṇādhimuttikehi    sattehi    saddhiṃ
saṃsandanti   samenti   .   atītampi   bhikkhave  addhānaṃ  dhātusova  sattā
sattehi   saddhiṃ   saṃsandiṃsu   samiṃsu   hīnādhimuttikā  sattā  hīnādhimuttikehi
sattehi     saddhiṃ     saṃsandiṃsu     samiṃsu    kalyāṇādhimuttikā    sattā
kalyāṇādhimuttikehi sattehi saddhiṃ saṃsandiṃsu samiṃsu.
     {256.1}   Anāgatampi   bhikkhave   addhānaṃ   dhātusova   sattā
sattehi    saddhiṃ    saṃsandissanti    samessanti    hīnādhimuttikā   sattā
hīnādhimuttikehi      sattehi      saddhiṃ     saṃsandissanti     samessanti
kalyāṇādhimuttikā     sattā     kalyāṇādhimuttikehi    sattehi    saddhiṃ
saṃsandissanti   samessanti   .   etarahipi   bhikkhave  paccuppannaṃ  addhānaṃ
dhātusova   sattā   sattehi   saddhiṃ   saṃsandanti   samenti  hīnādhimuttikā
sattā     hīnādhimuttikehi     sattehi    saddhiṃ    saṃsandanti    samenti
kalyāṇādhimuttikā     sattā     kalyāṇādhimuttikehi    sattehi    saddhiṃ
saṃsandanti samentīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          saṃsaggā vanatho jāto         asaṃsaggena chijjati
@Footnote: 1 Po. bhāvito. 2 Po. Ma. Yu. vasaddo natthi.
          Parittaṃ dārumāruyha           yathā sīde mahaṇṇave
          evaṃ kusītamāgamma             sādhujīvīpi sīdati.
          Tasmā taṃ parivajjeyya         kusītaṃ hīnavīriyaṃ
          pavivittehi ariyehi             pahitattehi jhāyibhi
          niccaṃ āraddhaviriyehi          paṇḍitehi sahāvaseti.
      Ayampi attho vutto bhagavatā   iti me sutanti. Navamaṃ.
     [257]   10   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti  me  sutaṃ
tayome   bhikkhave   dhammā   sekhassa   bhikkhuno   parihānāya   saṃvattanti
katame   tayo  idha  bhikkhave  sekho  bhikkhu  kammārāmo  hoti  kammarato
kammārāmatamanuyutto        bhassārāmo        hoti        bhassarato
bhassārāmatamanuyutto        niddārāmo        hoti       niddārato
niddārāmatamanuyutto    ime   kho   bhikkhave   tayo   dhammā   sekhassa
bhikkhuno   parihānāya   saṃvattanti   .  tayome  bhikkhave  dhammā  sekhassa
bhikkhuno   aparihānāya   saṃvattanti   katame   tayo  idha  bhikkhave  sekho
bhikkhu   na   kammārāmo   hoti   na  kammarato  na  kammārāmatamanuyutto
na   bhassārāmo   hoti   na   bhassarato   na   bhassārāmatamanuyutto  na
niddārāmo   hoti   hoti   na   niddārato   na   niddārāmatamanuyutto
ime   kho   bhikkhave   tayo   dhammā   sekhassa   bhikkhuno  aparihānāya
saṃvattantīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          kammārāmo bhassarato 1-   niddārāmo ca uddhato
@Footnote: 1 Ma. bhassārāmo.
          Abhabbo tādiso bhikkhu       phuṭṭhuṃ sambodhimuttamaṃ.
          Tasmā hi appakiccassa      appamiddho anuddhato
          bhabbo  so tādiso bhikkhu    phuṭṭhuṃ sambodhimuttamanti.
      Ayampi attho vutto bhagavatā   iti me sutanti. Dasamaṃ.
                           Vaggo tatiyo.
                              Tassuddānaṃ
          dve diṭṭhī nissaraṇaṃ           rūpaṃ putto avuṭṭhikena ca
          sukhā ca bhindanā 1- dhātu    parihānena te dasāti.
                               -----------
               Itivuttake tikanipātassa catutthavaggo
     [258]  1  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ tayome
bhikkhave    akusalā    vitakkā    katame    tayo   anavaññattipaṭisaṃyutto
vitakko      lābhasakkārasilokapaṭisaṃyutto     vitakko     parānuddayatā-
paṭisaṃyutto   vitakko  ime  kho  bhikkhave  tayo  akusalā  vitakkāti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          anavaññattisaññutto     lābhasakkāragāravo
          sahanandi 2- amaccehi       ārā saṃyojanakkhayā
          yodha 3- putte 4- pasuṃ hitvā vivāso 5- saṅgahāni 6- ca
          bhabbo so tādiso bhikkhu     phuṭṭhuṃ sambodhimuttamanti. Paṭhamaṃ.
@Footnote: 1 Po. bhidurā dhātuṃ. Ma. bhiduro .  2 Ma. sahanandī .  3 Ma. Yu. yo ca.
@4 Ma. puttapasuṃ .  5 Po. Ma. vivāhe .  6 Ma. saṃharāni ca.
     [259]   2   Diṭṭhā  mayā  bhikkhave  sattā  sakkārena  abhibhūtā
pariyādinnacittā   kāyassa   bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapannā   diṭṭhā   mayā  bhikkhave  sattā  asakkārena  abhibhūtā
pariyādinnacittā   kāyassa   bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ  upapannā  diṭṭhā  mayā  bhikkhave  sattā  sakkārena ca asakkārena
ca   tadubhayena   abhibhūtā   pariyādinnacittā   kāyassa  bhedā  parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
     {259.1}   Taṃ   kho   panāhaṃ  bhikkhave  nāññassa  samaṇassa  vā
brāhmaṇassa  vā  sutvā  vadāmi  diṭṭhā  mayā  bhikkhave sattā sakkārena
abhibhūtā   pariyādinnacittā   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ  nirayaṃ  upapannā  diṭṭhā  mayā bhikkhave sattā asakkārena abhibhūtā
pariyādinnacittā   kāyassa   bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ  upapannā  diṭṭhā  mayā  bhikkhave  sattā  sakkārena ca asakkārena
ca   tadubhayena   abhibhūtā   pariyādinnacittā   kāyassa  bhedā  parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
     {259.2}  Api  ca  bhikkhave yadeva me sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ
viditaṃ  tadevāhaṃ  vadāmi  diṭṭhā  mayā  bhikkhave  sattā sakkārena abhibhūtā
pariyādinnacittā   kāyassa   bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapannā   diṭṭhā   mayā  bhikkhave  sattā  asakkārena  abhibhūtā
pariyādinnacittā   kāyassa   bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
Nirayaṃ    upapannā   diṭṭhā   mayā   bhikkhave   sattā   sakkārena   ca
asakkārena   ca   tadubhayena   abhibhūtā  pariyādinnacittā  kāyassa  bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannāti.
          Yassa sakkāriyamānassa 1- asakkārena cūbhayaṃ
          samādhi na vikampati             appamādavihārino
          taṃ jhāyinaṃ sātatikaṃ            sukhumadiṭṭhivipassakaṃ
          upādānakkhayārāmaṃ          āhu sappuriso itīti. Dutiyaṃ.
     [260]  3  Tayome  bhikkhave  devesu  devasaddā niccharanti samayā
samayaṃ   upādāya   katame  tayo  1  yasmiṃ  bhikkhave  samaye  ariyasāvako
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ  pabbajjāya  ceteti  tasmiṃ  [2]-  samaye  devesu  devasaddo
niccharati   eso  ariyasāvako  mārena  saddhiṃ  saṅgāmāya  cetetīti  ayaṃ
bhikkhave paṭhamo devesu devasaddo niccharati samayā samayaṃ upādāya.
     {260.1}  2  Puna ca paraṃ bhikkhave yasmiṃ samaye ariyasāvako sattannaṃ
bodhipakkhiyānaṃ   dhammānaṃ   bhāvanānuyogamanuyutto   viharati   tasmiṃ  bhikkhave
samaye  devesu  devasaddo  niccharati  eso  ariyasāvako  mārena  saddhiṃ
saṅgāmetīti   ayaṃ  bhikkhave  dutiyo  devesu  devasaddo  niccharati  samayā
samayaṃ upādāya.
     {260.2}  3  Puna  ca  paraṃ  bhikkhave  yasmiṃ  samaye  ariyasāvako
āsavānaṃ       khayā      anāsavaṃ      cetovimuttiṃ      paññāvimuttiṃ
diṭṭheva        dhamme        sayaṃ        abhiññā        sacchikatvā
@Footnote: 1 Ma. Yu. sakkariyamānassa .  2 Yu. bhikkhave.
Upasampajja   viharati  tasmiṃ  bhikkhave  samaye  devesu  devasaddo  niccharati
eso    ariyasāvako    vijitasaṅgāmo    tameva   saṅgāmasīsaṃ   abhivijiya
ajjhāvasatīti    ayaṃ   bhikkhave   tatiyo   devesu   devasaddo   niccharati
samayā   samayaṃ   upādāya   .   ime   kho   bhikkhave   tayo  devesu
devasaddā niccharanti samayā samayaṃ upādāyāti.
          Disvā vijitasaṅgāmaṃ           sammāsambuddhasāvakaṃ
          devatāpi namassanti          mahantaṃ vītasāradaṃ
          namo te purisājañña         yo tvaṃ dujjayamajjhabhū 1-
          jetvāna maccuno senaṃ        vimokkhena anāvaraṃ 2-
          itihetaṃ namassanti            devatā pattamānasaṃ
          tañhi tassa namassanti       yena maccuvasaṃ vajeti. Tatiyaṃ.
     [261]   4  Yadā  bhikkhave  devo  devakāyā  cavanadhammo  hoti
pañcassa    pubbanimittāni    pātubhavanti    mālā    milāyanti   vatthāni
kilissanti     kacchehi     sedā     muccanti     kāye     dubbaṇṇiyaṃ
okkamati   sake   devo   devāsane   nābhiramatīti  .  tamenaṃ  bhikkhave
devā   cavanadhammo   ayaṃ   devaputtoti   iti   viditvā   tīhi  vācāhi
anumodanti    ito   bho   sugatiṃ   gaccha   sugatiṃ   gantvā   suladdhalābhaṃ
labha suladdhalābhaṃ labhitvā supatiṭṭhito bhavāhīti.
     [262]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ  etadavoca
kinnu   kho   bhante   devānaṃ   sugatigamanasaṅkhātaṃ  kiñci  bhante  devānaṃ
@Footnote: 1 Po. dujjayamajjhayi. 2 Po. anāsavaṃ.
Suladdhalābhasaṅkhātaṃ   kiṃ   pana   bhante   devānaṃ   supatiṭṭhitasaṅkhātanti .
Manussattaṃ   kho   bhikkhave  1-  devānaṃ  sugatigamanasaṅkhātaṃ  yaṃ  manussabhūto
samāno    tathāgatappavedite   dhammavinaye   saddhaṃ   paṭilabhati   idaṃ   kho
bhikkhave    devānaṃ    suladdhalābhasaṅkhātaṃ    sā   kho   panassa   saddhā
niviṭṭhā    hoti   mūlajātā   patiṭṭhitā   daḷhā   asaṃhāriyā   samaṇena
vā  brāhmaṇena  vā  devena  vā  mārena  vā  brahmunā  vā kenaci
vā lokasmiṃ idaṃ kho bhikkhave devānaṃ supatiṭṭhitasaṅkhātanti.
          Yadā devo devakāyā         cavati āyusaṅkhayā
          tayo saddā niccharanti       devānaṃ anumodataṃ
          ito bho sugatiṃ gaccha           manussānaṃ sahabyataṃ
          manussabhūto saddhamme        labha saddhaṃ anuttaraṃ
          sā te saddhā niviṭṭhassa     mūlajātā patiṭṭhitā
          yāvajīvaṃ asaṃhirā                saddhamme supavedite.
          Kāyaduccaritaṃ hitvā           vacīduccaritāni ca
          manoduccaritaṃ hitvā           yañcaññaṃ dosasaññitaṃ
          kāyena kusalaṃ katvā          vācāya kusalaṃ bahuṃ
          manasā kusalaṃ katvā           appamāṇaṃ nirūpadhiṃ.
          Tato opadhikaṃ puññaṃ          katvā dānena taṃ bahuṃ
          aññepi macce saddhamme  brahmacariye nivesaya 2-
          imāya anukampāya            devā devaṃ yadā vidū
@Footnote: 1 Ma. bhikkhu. 2 Yu. nivesaye.
          Cavantaṃ anumodanti            ehi deva punappunanti. Catutthaṃ.
     [263]   5   Tayome   bhikkhave   puggalā  loke  uppajjamānā
uppajjanti     bahujanahitāya    bahujanasukhāya    lokānukampāya    atthāya
hitāya sukhāya devamanussānaṃ katame tayo
     {263.1}   1  idha  bhikkhave  tathāgato  loke  uppajjati  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi    satthā   devamanussānaṃ   buddho   bhagavā   so   dhammaṃ
deseti     ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ
sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ    pakāseti    ayaṃ
bhikkhave   paṭhamo   puggalo  loke  uppajjamāno  uppajjati  bahujanahitāya
bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
     {263.2}  2  Puna  ca  paraṃ bhikkhave tasseva satthuno sāvako arahaṃ
hoti   khīṇāsavo   vusitavā   katakaraṇīyo   ohitabhāro   anuppattasadattho
parikkhīṇabhavasaṃyojano    sammadaññā    vimutto    so    dhammaṃ    deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   pakāseti  ayampi  bhikkhave  dutiyo
puggalo   loke   uppajjamāno   uppajjati   bahujanahitāya   bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
     {263.3}  3  Puna  ca  paraṃ  bhikkhave  tasseva  satthuno  sāvako
sekkho       hoti       pāṭipado      bahussuto      sīlavatūpapanno
sopi       dhammaṃ       deseti       ādikalyāṇaṃ      majjhekalyāṇaṃ
Pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ    pakāseti    ayampi   bhikkhave   tatiyo   puggalo   loke
uppajjamāno    uppajjati    bahujanahitāya   bahujanasukhāya   lokānukampāya
atthāya   hitāya   sukhāya   devamanussānaṃ  .  ime  kho  bhikkhave  tayo
puggalā   loke   uppajjamānā   uppajjanti   bahujanahitāya  bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānanti.
               Satthā hi loke paṭhamo mahesī
               tassanvayo sāvako bhāvitatto
               athāparo pāṭipadopi sekkho
               bahussuto sīlavatūpapanno.
               Ete tayo devamanussaseṭṭhā
               pabhaṅkarā dhammamudīriyantā 1-
               apāpuranti 2- amatassa dvāraṃ
               yogā pamocanti bahujanaṃ te.
               Ye satthavāhena anuttarena
               sudesitaṃ maggamanukkamanti
               idheva dukkhassa karonti antaṃ
              ye appamattā sugatassa sāsaneti. Pañcamaṃ.
     [264]  6  Asubhānupassī  bhikkhave  kāyasmiṃ  viharatha  ānāpānassati
ca    vo    ajjhattaṃ    parimukhaṃ    supatiṭṭhitā    hotu   sabbasaṅkhāresu
@Footnote: 1 Ma. Yu. dhammamudīrayantā. 2 Yu. apāvuṇanuti.
Aniccānupassino   viharatha   .   asubhānupassīnaṃ   bhikkhave  kāyasmiṃ  viharataṃ
yo   subhāya   dhātuyā   rāgānusayo  so  pahīyati  .  ānāpānassatiyā
ajjhattaṃ  parimukhaṃ  supatiṭṭhitāya  1-  ye  bāhirā vitakkāsayā vighātapakkhikā
te  na  honti  .  sabbasaṅkhāresu  aniccānupassīnaṃ  viharataṃ  yā  avijjā
sā pahīyati yā vijjā sā uppajjatīti.
          Asubhānupassī kāyasmiṃ       ānāpāne paṭissato
          sabbasaṅkhārasamathaṃ             passaṃ ātāpi sabbadā.
          Sa ve sammaddaso bhikkhu       yato tattha vimuccati
          abhiññāvosito santo      sa ve yogātigo munīti. Chaṭṭhaṃ.
     [265]   7   Dhammānudhammapaṭipannassa   bhikkhuno   ayamanudhammo  hoti
veyyākaraṇāya     dhammānudhammapaṭipannoyanti     bhāsamāno    dhammaññeva
bhāsati   no  adhammaṃ  vitakkayamāno  pana  2-  dhammavitakkaññeva  vitakketi
no  adhammavitakkaṃ  tadubhayaṃ  [3]-  abhinivajjetvā  upekkhako  viharati sato
sampajānoti.
          Dhammārāmo dhammarato        dhammaṃ anuvicintayaṃ
          dhammaṃ anussaraṃ bhikkhu           saddhammā na parihāyati.
          Caraṃ vā yadi vā tiṭṭhaṃ           nisinno uda vā sayaṃ
          ajjhattaṃ samayaṃ cittaṃ          santimevādhigacchatīti. Sattamaṃ.
     [266]  8  Tayome  bhikkhave  akusalavitakkā andhakaraṇā acakkhukaraṇā
aññāṇakaraṇā     paññānirodhikā     vighātapakkhikā    anibbānasaṃvattanikā
@Footnote: 1 Yu. sūpaṭṭhitāya. 2 Ma. Yu. vā. 3 Ma. vā pana.
Katame    tayo    kāmavitakko    bhikkhave    andhakaraṇo    acakkhukaraṇo
aññāṇakaraṇo       paññānirodhiko       vighātapakkhiko      anibbāna-
saṃvattaniko      .      byāpādavitakko      bhikkhave     andhakaraṇo
acakkhukaraṇo       aññāṇakaraṇo      paññānirodhiko      vighātapakkhiko
anibbānasaṃvattaniko     .     vihiṃsāvitakko     bhikkhave     andhakaraṇo
acakkhukaraṇo       aññāṇakaraṇo      paññānirodhiko      vighātapakkhiko
anibbānasaṃvattaniko   .   ime   kho   bhikkhave  tayo  akusalā  vitakkā
andhakaraṇā       acakkhukaraṇā       aññāṇakaraṇā       paññānirodhikā
vighātapakkhikā anibbānasaṃvattanikā.
     [267]  Tayome  bhikkhave  kusalā  vitakkā  anandhakaraṇā cakkhukaraṇā
ñāṇakaraṇā      paññāvuddhikā      avighātapakkhikā     nibbānasaṃvattanikā
katame    tayo    nekkhammavitakko   bhikkhave   anandhakaraṇo   cakkhukaraṇo
ñāṇakaraṇo    paññāvuddhiko    avighātapakkhiko    nibbānasaṃvattaniko   .
Abyāpādavitakko    bhikkhave    anandhakaraṇo    cakkhukaraṇo    ñāṇakaraṇo
paññāvuddhiko    avighātapakkhiko   nibbānasaṃvattaniko   .   avihiṃsāvitakko
bhikkhave     anandhakaraṇo     cakkhukaraṇo     ñāṇakaraṇo    paññāvuddhiko
avighātapakkhiko   nibbānasaṃvattaniko  .  ime  kho  bhikkhave  tayo  kusalā
vitakkā     anandhakaraṇā     cakkhukaraṇā     ñāṇakaraṇā    paññāvuddhikā
avighātapakkhikā nibbānasaṃvattanikāti.
               Tayo vitakke kusale vitakkaye
               Tayo pana akusale nirākare
               sa ve vitakkāni vicāritāni
               sameti vuṭṭhīva rajaṃ samūhataṃ
               sa ve vitakkūpasamena cetasā
               idheva so santipadaṃ samajjagāti. Aṭṭhamaṃ.
     [268]   9   Tayome  bhikkhave  antarā  malā  antarā  amittā
antarā    sapattā    antarā   vadhakā   antarā   paccatthikā   katame
tayo   lobho   bhikkhave   antarā   malo   antarā   amitto  antarā
sapatto   antarā   vadhako   antarā   paccatthiko   .  doso  bhikkhave
antarā   malo   antarā   amitto   antarā  sapatto  antarā  vadhako
antarā   paccatthiko   .   moho   bhikkhave   antarā   malo  antarā
amitto   antarā   sapatto   antarā   vadhako  antarā  paccatthiko .
Ime   kho   bhikkhave   tayo  antarā  malā  antarā  amittā  antarā
sapattā antarā vadhakā antarā paccatthikāti.
          Anatthajanano lobho            lobho cittappakopano
          bhayamantarato jātaṃ              taṃ jano nāvabujjhati.
          Luddho atthaṃ na jānāti       luddho dhammaṃ na passati
          andhatamaṃ tadā hoti            yaṃ lobho sahate naraṃ.
          Yo ca lobhaṃ pahantvāna       lobhaneyye na lubbhati
          lobho pahiyyate tamhā       udabinduva 1- pokkharā.
@Footnote: 1 Po. Ma. udabindūva.
          Anatthajanano doso            doso cittappakopano
          bhayamantarato jātaṃ              taṃ jano nāvabujjhati.
          Duṭṭho atthaṃ na jānāti       duṭṭho dhammaṃ na passati
          andhatamaṃ tadā hoti            yaṃ doso sahate naraṃ.
          Yo ca dosaṃ pahantvāna       dosaneyye na dussati
          doso pahiyyate tamhā       tālapakkaṃva bandhanā.
          Anatthajanano moho           moho cittappakopano
          bhayamantarato jātaṃ              taṃ jano nāvabujjhati.
          Mūḷho atthaṃ na jānāti       mūḷho dhammaṃ na passati
          andhatamaṃ tadā hoti            yaṃ moho sahate naraṃ.
          Yo ca mohaṃ pahantvāna       mohaneyye na muyhati
          mohaṃ vihanti so sabbaṃ        ādiccovudayaṃ tamanti. Navamaṃ.
     [269]  10  Tīhi  bhikkhave  asaddhammehi  abhibhūto  pariyādinnacitto
devadatto    āpāyiko    nerayiko   kappaṭṭho   atekiccho   katamehi
tīhi    pāpicchatāya    bhikkhave   abhibhūto   pariyādinnacitto   devadatto
āpāyiko   nerayiko   kappaṭṭho  atekiccho  .  pāpamittatāya  bhikkhave
abhibhūto     pariyādinnacitto     devadatto     āpāyiko    nerayiko
kappaṭṭho   atekiccho  .  sati  kho  pana  uttariṃ  karaṇīye  oramattakena
visesādhigamena  ca  1-  antarā  vosānaṃ  āpādi . Imehi kho bhikkhave
tīhi   asaddhammehi   abhibhūto   pariyādinnacitto   devadatto   āpāyiko
@Footnote: 1 Ma. casaddo natthi.
Nerayiko kappaṭṭho atekicchoti.
          Mā jātu koci lokasmiṃ        pāpiccho upapajjatha
          tadimināpi jānātha             pāpicchānaṃ yathā gati.
          Paṇḍitoti samaññāto      bhāvitattoti sammato
          jalaṃ va yasasā atthā            devadattoti me 1- sutaṃ.
          So pamādamanuciṇṇo         āsajja naṃ tathāgataṃ
          avīcinirayaṃ patto                catudvāraṃ bhayānakaṃ.
          Aduṭṭhassa hi yo dubbhe       pāpakammaṃ akubbato
          tameva pāpaṃ phusseti 2-       duṭṭhacittaṃ anādaraṃ.
          Samuddaṃ visakumbhena             yo maññeyya padūsituṃ 3-
          na so tena padūseyya          tasmā hi udadhī mahā.
          Evametaṃ tathāgataṃ               yo vādena vihiṃsati
          sammaggataṃ santacittaṃ         vādo tamhi na rūhati.
          Tādisaṃ mittaṃ kubbetha         tañca seveyya paṇḍito
          yassa maggānugo bhikkhu       khayaṃ dukkhassa pāpuṇeti.
    Ayampi attho vutto bhagavatā     iti me sutanti. Dasamaṃ.
                              Vaggo catuttho.
                                 Tassuddānaṃ
          vitakka sakkāra sadda          cavamāna loke asubhaṃ
          dhammaṃ andhakāra malaṃ            devadattena dasāti.
@Footnote: 1 Ma. vissuto. 2 Ma. phusati. 3 Po. padūsitaṃ.
               Itivuttake tikanipātassa pañcamavaggo
     [270]   1  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  tayome
bhikkhave    aggappasādā    katame   tayo   yāvatā   bhikkhave   sattā
apādā   vā   dvipādā   vā   catuppadā  vā  bahuppadā  vā  rūpino
vā   arūpino   vā   saññino   vā  asaññino  vā  nevasaññīnāsaññino
vā    tathāgato    tesaṃ   aggamakkhāyati   arahaṃ   sammāsambuddho   ye
bhikkhave   buddhe   pasannā   agge   te   pasannā   agge  kho  pana
pasannānaṃ aggo vipāko hoti.
     {270.1}  Yāvatā  bhikkhave  dhammā  saṅkhatā  vā  asaṅkhatā vā
virāgo    tesaṃ    aggamakkhāyati    yadidaṃ    madanimmadano   pipāsavinayo
ālayasamugghāto     vaṭṭupacchedo     taṇhakkhayo    virāgo    nirodho
nibbānaṃ   ye   bhikkhave  virāge  dhamme  pasannā  agge  te  pasannā
agge kho pana pasannānaṃ aggo vipāko hoti.
     {270.2}  Yāvatā  1-  bhikkhave saṅkhatā dhammā ariyo aṭṭhaṅgiko
maggo    tesaṃ   aggamakkhāyati   seyyathīdaṃ   sammādiṭṭhi   sammāsaṅkappo
sammāvācā      sammākammanto      sammāājīvo      sammāvāyāmo
sammāsati    sammāsamādhi    ye    bhikkhave    ariyamaggadhamme   pasannā
agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti.
     {270.3}   Yāvatā  bhikkhave  saṅghā  vā  gaṇā  vā  tathāgata-
sāvakasaṅgho   tesaṃ   aggamakkhāyati   yadidaṃ   cattāri  purisayugāni  aṭṭha
@Footnote: 1 Po. Ma. Yu. yāvatā bhikkhave saṅkhatā dhammāti ādivacanaṃ natthi.
Purisapuggalā   1-   ye  bhikkhave  saṅghe  pasannā  agge  te  pasannā
agge   kho  pana  pasannānaṃ  aggo  vipāko  hoti  ime  kho  bhikkhave
tayo aggappasādāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          aggato ve pasannānaṃ         aggaṃ dhammaṃ vijānataṃ
          agge buddhe pasannānaṃ      dakkhiṇeyye anuttare
          agge dhamme pasannānaṃ       virāgūpasame sukhe
          agge saṅghe pasannānaṃ       puññakkhette anuttare
          aggasmiṃ dānaṃ dadataṃ           aggaṃ puññaṃ pavaḍḍhati
          aggaṃ āyu ca vaṇṇo ca       yaso kitti sukhaṃ balaṃ.
          Aggassa dātā medhāvī       aggadhammasamāhito
          devabhūto manusso vā          aggappatto pamodatīti.
      Ayampi attho vutto bhagavatā   iti me sutanti. Paṭhamaṃ.
     [271]    2    Antamidaṃ   bhikkhave   jīvikānaṃ   yadidaṃ   piṇḍolyaṃ
abhilāpāyaṃ   bhikkhave   lokasmiṃ   piṇḍolo  vicarasi  pattapāṇīti  .  tañca
kho   etaṃ   bhikkhave   kulaputtā   upenti  atthavasikā  atthavasaṃ  paṭicca
neva   rājābhinītā  na  corābhinītā  na  iṇaṭṭā  2-  na  bhayaṭṭā  3-
ājīvikā   pakatā  4-  api  ca  kho  otiṇṇamhā  jātiyā  jarāmaraṇena
sokehi  paridevehi  dukkhehi  domanassehi  upāyāsehi  dukkhotiṇṇā  5-
@Footnote: 1 Po. Ma. Yu. esa bhagavato .l. lokassa. 2 iṇaṭṭhātipi. 3 bhayaṭṭhātipi.
@4 aṭṭhakathāyaṃ na ājīvikā pakatā. 5 Yu. dukkhātiṇṇā.
Dukkhaparetā    appeva    nāma    imassa    kevalassa    dukkhakkhandhassa
antakiriyā paññāyethāti.
     {271.1}  Evaṃ  pabbajito  cāyaṃ  bhikkhave  kulaputto  hoti  1-
abhijjhālu     kāmesu     tibbasārāgo     byāpannacitto     paduṭṭha-
manasaṅkappo    muṭṭhassati    asampajāno    asamāhito    vibbhantacitto
pākatindriyo    .   seyyathāpi   bhikkhave   chavālātaṃ   ubhato   padittaṃ
majjhe   gūthagataṃ   2-   neva   gāme   kaṭṭhatthaṃ   pharati   na   araññe
tathūpamāhaṃ   bhikkhave   imaṃ   puggalaṃ   vadāmi  gihibhogā  ca  3-  parihīno
sāmaññatthañca    na   paripūretīti   .   etamatthaṃ   bhagavā   avoca  .
Tatthetaṃ iti vuccati
          gihibhogā ca parihīno           sāmaññatthañca dubbhago
          paridhaṃsamāno pakireti           chavālātaṃ 4- vinassati. [5]-
          Seyyo ayoguḷo bhutto      tatto aggisikhūpamo
          yañce bhuñjeyya dussīlo    raṭṭhapiṇḍaṃ asaññatoti. Dutiyaṃ.
     [272]   3  Saṅghāṭikaṇṇe  cepi  bhikkhave  bhikkhu  gahetvā  piṭṭhito
piṭṭhito   anubandho   assa   pāde   pādaṃ   nikkhipanto  so  ca  hoti
abhijjhālu     kāmesu     tibbasārāgo     byāpannacitto     paduṭṭha-
manasaṅkappo    muṭṭhassati    asampajāno    asamāhito    vibbhantacitto
pākatindriyo   atha   kho   so   ārakā   va  mayhaṃ  ahañca  tassa .
Taṃ   kissa   hetu   dhammaṃ   hi   so   bhikkhave  bhikkhu  na  passati  dhammaṃ
@Footnote: 1 Ma. Yu. so ca hoti. 2 gūdhagatantipi. 3 Po. Ma. casaddo natthi.
@4 Po. Ma. Yu. chavālātaṃva nassati. 5 kāsāvakaṇṭhā bahavo pāpadhammā asaññatā
@pāpā pāpehi kammehi nirayaṃ te upapajjare.
Apassanto   maṃ   1-  na  passati  yojanasate  cepi  so  bhikkhave  bhikkhu
vihareyya   so   ca   hoti   anabhijjhālu   kāmesu   na   tibbasārāgo
abyāpannacitto      appaduṭṭhamanasaṅkappo     upaṭṭhitasati     sampajāno
samāhito    ekaggacitto    saṃvutindriyo   atha   kho   so   santikeva
mayhaṃ   ahañca   tassa   .   taṃ   kissa   hetu  dhammaṃ  hi  so  bhikkhave
bhikkhu passati dhammaṃ passanto maṃ passatīti.
          Anubandhopi ce assa           mahiccho va 2- vighātavā
          ejānugo anejassa            nibbutassa anibbuto
          giddho so vītagedhassa 3-     passa yāvañca ārakā.
          Yo ca dhammamabhiññāya        dhammamaññāya paṇḍito
          rahadova nivāto ca              anejo vūpasammati
          anejo so anejassa           nibbutassa ca nibbuto
          agiddho vītagedhassa             passa yāvañca santiketi. Tatiyaṃ.
     [273]   4   Tayome   bhikkhave   aggī  katame  tayo  rāgaggi
dosaggi mohaggi. Ime kho bhikkhave tayo aggīti.
          Rāgaggi dahati macce           ratte kāmesu mucchite
          dosaggi pana byāpanne      nare pāṇātipātino
          mohaggi pana sammūḷhe       ariyadhamme akovide.
          Ete aggī ajānantā        sakkāyābhiratā pajā
          te vaḍḍhayanti nirayaṃ            tiracchānañca yoniyo
@Footnote: 1 Ma. Yu. na maṃ passati. 2 Po. Ma. ca. 3 Po. vītarodhassa.
          Asuraṃ pittivisayañca 1-        amuttā mārabandhanā.
          Ye ca rattindivā yuttā      sammāsambuddhasāsane
          te nibbāpenti rāgaggiṃ     niccaṃ asubhasaññino
          dosaggiṃ pana mettāya         nibbāpenti naruttamā
          mohaggiṃ pana paññāya       yāyaṃ nibbedhagāminī.
          Te nibbāpetvā nipakā     rattindivamatanditā
          asesaṃ parinibbanti            asesaṃ dukkhamajjhaguṃ 2-.
          Ariyaddasā vedaguno          sammadaññāya paṇḍitā
          jātikkhayamabhiññāya          nāgacchanti punabbhavanti. Catutthaṃ.
     [274]   5   Tathā   tathā   bhikkhave   bhikkhu  upaparikkheyya  yathā
yathā  3-  upaparikkhato  bahiddhā  cassa  viññāṇaṃ  avikkhittaṃ  [4]- avisaṭaṃ
ajjhattaṃ     asaṇṭhitaṃ     anupādāya    [5]-    aparitassato    āyatiṃ
jātijarāmaraṇadukkhasamudayasambhavo na hotīti.
          Sattasaṅgapahīnassa             netticchinnassa bhikkhuno
          vikkhīṇo jātisaṃsāro           natthi assa 6- punabbhavoti. Pañcamaṃ.
     [275]    6    Tisso   imā   bhikkhave   kāmūpapattiyo   katamā
tisso     paccupaṭṭhitakāmā    nimmānaratino    paranimmitavasavattino   .
Imā kho bhikkhave tisso kāmūpapattiyoti.
          Paccupaṭṭhitakāmā ca           ye devā vasavattino
          nimmānaratino devā           ye caññe kāmabhogino
@Footnote: 1 Ma. Yu. pettivisayañca. 2 Po. dukkhamajjhagā. 3 Po. Ma. yathāssa.
@4 Yu. hoti. 5 Ma. na paritasseyya. bahiddhā bhikkhave viññāṇe avikkhitte
@avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya. 6 Po. Ma. Yu. tassa.
          Itthabhāvaññathābhāvaṃ [1]-  kāmabhogesu paṇḍitā 2-
          sabbe pariccaje kāme         ye dibbā ye ca mānusā
          piyarūpasātagadhitaṃ                chetvā sotaṃ duraccayaṃ
          asesaṃ parinibbanti             asesaṃ dukkhamajjhaguṃ
          ariyaddasā vedaguno           sammadaññāya paṇḍitā
          jātikkhayamabhiññāya          nāgacchanti punabbhavanti. Chaṭṭhaṃ.
     [276]    7   Kāmayogayutto   bhikkhave   bhavayogayutto   āgāmī
hoti  āgantvā  3-  itthattaṃ . Kāmayogavisaṃyutto bhikkhave bhavayogayutto
anāgāmī    hoti    anāgantvā    itthattaṃ    .    kāmayogavisaṃyutto
bhikkhave bhavayogavisaṃyutto arahaṃ hoti khīṇāsavoti.
          Kāmayogena saṃyuttā          bhavayogena cūbhayaṃ
          sattā gacchanti saṃsāraṃ       jātimaraṇagāminanti 4-.
          Ye ca kāme pahantvāna     appattā āsavakkhayaṃ
          bhavayogena saṃyuttā           anāgāmīti vuccare.
          Ye ca kho chinnasaṃsayā         khīṇamānapunabbhavā
      te ve pāragatā loke ye pattā āsavakkhayanti. Sattamaṃ. [5]-
     [277]  8  Kalyāṇasīlo  bhikkhave  bhikkhu kalyāṇadhammo kalyāṇapañño
imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti vuccati.
@Footnote: 1 saṃsāraṃ nātivattare etamādīnavaṃ ñatvā. 2 Po. susaṇṭhitā. Ma. Yu. paṇḍito.
@3 Ma. Yu. āgantā. 4 Ma. Yu. aṭṭhakathāyaṃ jātimaraṇagāmino.
@5 Po. Ma. Yu. tatiyabhāṇavāraṃ.
      1  Kathañca  bhikkhave  bhikkhu  kalyāṇasīlo  hoti  idha  bhikkhave bhikkhu
sīlavā    hoti    pāṭimokkhasaṃvarasaṃvuto    viharati   ācāragocarasampanno
aṇumattesu    vajjesu    bhayadassāvī    samādāya   sikkhati   sikkhāpadesu
evaṃ kho bhikkhave bhikkhu kalyāṇasīlo hoti. Iti kalyāṇasīlo.
     {277.1}  2  Kalyāṇadhammo  ca  kathaṃ  hoti  idha  bhikkhave  bhikkhu
sattattiṃsabodhipakkhikānaṃ      1-      dhammānaṃ      bhāvanānuyogamanuyutto
viharati  evaṃ  kho  bhikkhave  bhikkhu  kalyāṇadhammo  hoti. Iti kalyāṇasīlo
kalyāṇadhammo.
     {277.2}  3  Kalyāṇapañño  ca  kathaṃ  hoti  idha  bhikkhave  bhikkhu
āsavānaṃ    khayā    anāsavaṃ    cetovimuttiṃ    paññāvimuttiṃ    diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja   viharati   evaṃ   kho
bhikkhave    bhikkhu    kalyāṇapañño    hoti    .    iti    kalyāṇasīlo
kalyāṇadhammo      kalyāṇapañño      imasmiṃ     dhammavinaye     kevalī
vusitavā uttamapurisoti vuccatīti.
          Yassa kāyena vācāya          manasā natthi dukkaṭaṃ
          taṃ ve kalyāṇasīloti           āhu bhikkhuṃ hirīmataṃ.
          Yassa dhammā subhāvitā        pattasambodhigāmino 3-
          taṃ ve kalyāṇadhammoti        āhu bhikkhuṃ anussadaṃ.
          Yo dukkhassa pajānāti        idheva khayamattano
          taṃ ve kalyāṇapaññoti      āhu bhikkhuṃ anāsavaṃ
          tehi dhammehi sampannaṃ        anīghaṃ chinnasaṃsayaṃ
@Footnote: 1 Ma. Yu. sattannaṃ bodhipakkhiyānaṃ .   2 Po. Ma. hirīmanaṃ.
@3 Ma. sattasambodhigāmino.
          Asitaṃ sabbalokassa            āhu sabbapahāyinanti. Aṭṭhamaṃ.
     [278]  9  Dvemāni  bhikkhave  dānāni  āmisadānaṃ  ca  dhammadānaṃ
ca   etadaggaṃ   bhikkhave   imesaṃ   dvinnaṃ  dānānaṃ  yadidaṃ  dhammadānaṃ .
Dveme   bhikkhave   saṃvibhāgā   āmisasaṃvibhāgo   ca   dhammasaṃvibhāgo   ca
etadaggaṃ   bhikkhave   imesaṃ  dvinnaṃ  saṃvibhāgānaṃ  yadidaṃ  dhammasaṃvibhāgo .
Dveme   bhikkhave   anuggahā   āmisānuggaho   ca   dhammānuggaho   ca
etadaggaṃ bhikkhave imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ dhammānuggahoti.
               Yamāhu dānaṃ paramaṃ anuttaraṃ
               yaṃ saṃvibhāgaṃ bhagavā avaṇṇayi
               aggamhi khettamhi pasannacitto
               viññū pajānaṃ ko na yajetha kāle.
               Ye ceva bhāsanti suṇanti cūbhayaṃ
               pasannacittā sugatassa sāsane
               tesaṃ so attho paramo visujjhati
               ye appamattā sugatassa sāsaneti. Navamaṃ.
     [279]   10  Dhammenāhaṃ  bhikkhave  tevijjaṃ  brāhmaṇaṃ  paññāpemi
nāññaṃ   lapitalāpanamattena   .   kathañcāhaṃ   bhikkhave   dhammena  tevijjaṃ
brāhmaṇaṃ paññāpemi nāññaṃ lapitalāpanamattena.
     {279.1} 1 Idha bhikkhave bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ
Ekampi  jātiṃ  dvepi  jātiyo  tissopi  jātiyo catassopi jātiyo pañcapi
jātiyo   dasapi   jātiyo  vīsampi  jātiyo  tiṃsampi  jātiyo  cattāḷīsampi
jātiyo      paññāsampi      jātiyo     jātisatampi     jātisahassampi
jātisatasahassampi    anekepi    saṃvaṭṭakappe    anekepi    vivaṭṭakappe
anekepi    saṃvaṭṭavivaṭṭakappe    amutrāsiṃ    evaṃnāmo    evaṃgotto
evaṃvaṇṇo     evamāhāro    evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto
so   tato   cuto  amutra  udapādiṃ  tatrāpāsiṃ  evaṃnāmo  evaṃgotto
evaṃvaṇṇo     evamāhāro    evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto
so   tato   cuto   idhūpapannoti   iti   sākāraṃ  sauddesaṃ  anekavihitaṃ
pubbenivāsaṃ    anussarati    ayamassa   paṭhamā   vijjā   adhigatā   hoti
avijjā   vihatā   vijjā   uppannā  tamo  vihato  āloko  uppanno
yathātaṃ appamattassa ātāpino pahitattassa viharato.
     {279.2}  2  Puna  ca paraṃ bhikkhave bhikkhu dibbena cakkhunā visuddhena
atikkantamānusakena    satte   passati   cavamāne   upapajjamāne   hīne
paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage   satte
pajānāti   ime   vata   bhonto   sattā   kāyaduccaritena  samannāgatā
vacīduccaritena    samannāgatā    manoduccaritena    samannāgatā   ariyānaṃ
upavādakā    micchādiṭṭhikā    micchādiṭṭhikammasamādānā    te   kāyassa
bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ  upapannā  ime
vā   pana   bhonto   sattā   kāyasucaritena   samannāgatā  vacīsucaritena
Samannāgatā     manosucaritena    samannāgatā    ariyānaṃ    anupavādakā
sammādiṭṭhikā     sammādiṭṭhikammasamādānā     te    kāyassa    bhedā
parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapannāti   iti   dibbena  cakkhunā
visuddhena     atikkantamānusakena     .pe.     yathākammūpage    satte
pajānāti   ayamassa   dutiyā   vijjā   adhigatā   hoti  avijjā  vihatā
vijjā  uppannā  tamo  vihato  āloko  uppanno  yathātaṃ  appamattassa
ātāpino pahitattassa  viharato.
     {279.3}  3  Puna  ca  paraṃ  bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja   viharati   ayamassa   tatiyā   vijjā  adhigatā  hoti  avijjā
vihatā   vijjā   uppannā   tamo   vihato  āloko  uppanno  yathātaṃ
appamattassa  ātāpino  pahitattassa  viharato  .  evaṃ  kho  ahaṃ bhikkhave
dhammena tevijjaṃ brāhmaṇaṃ paññāpemi nāññaṃ lapitalāpanamattenāti.
          Pubbenivāsaṃ yo vedi 1-     [2]- saggāpāyañca passati
          atha 3- jātikkhayaṃ patto      abhiññāvosito muni
          etāhi tīhi vijjāhi            tevijjo hoti brāhmaṇo
          tamahaṃ vadāmi tevijjaṃ            nāññaṃ lapitalāpananti.
     Ayampi attho vutto bhagavatā     iti me sutanti. Dasamaṃ.
                      Vaggo pañcamo.
@Footnote: 1 Ma. veti. 2 Yu. pubbenivāsaṃ yo vedi  saggāpāyañca brāhmaṇaṃ
@                paññāpemi na ca aññaṃ  lapitalāpanamattena.
@3 Ma. atho.
                                   Tassuddānaṃ
          pāsādajīvita saṅghāṭi         aggi upaparikkhayā
          upapatti kāma kalyāṇaṃ      dānaṃ dhammena te dasāti.
                            Tikanipāto niṭṭhito.
                                   -------------
                   Itivuttake catukkanipāto
     [280]   1   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti  me  sutaṃ
ahamasmi     bhikkhave     brāhmaṇo    yācayogo    sadā    payatapāṇī
antimadehadharo   anuttaro  bhisako  sallakatto  tassa  me  tumhe  puttā
orasā   mukhato   jātā   dhammajā   dhammanimmitā   dhammadāyādā   no
āmisadāyādā    .    dvemāni    bhikkhave    dānāni   āmisadānañca
dhammadānañca    etadaggaṃ    bhikkhave   imesaṃ   dvinnaṃ   dānānaṃ   yadidaṃ
dhammadānaṃ    .    dveme    bhikkhave   saṃvibhāgā   āmisasaṃvibhāgo   ca
dhammasaṃvibhāgo   ca   etadaggaṃ  bhikkhave  imesaṃ  dvinnaṃ  saṃvibhāgānaṃ  yadidaṃ
dhammasaṃvibhāgo   .   dveme   bhikkhave   anuggahā   āmisānuggaho   ca
dhammānuggaho    ca   etadaggaṃ   bhikkhave   imesaṃ   dvinnaṃ   anuggahānaṃ
yadidaṃ   dhammānuggaho   .   dveme   bhikkhave   yāgā  āmisayāgo  ca
dhammayāgo   ca   etadaggaṃ   bhikkhave   imesaṃ   dvinnaṃ   yāgānaṃ  yadidaṃ
dhammayāgoti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
               Yo dhammayāgaṃ ayajī 1- amaccharī
               tathāgato sabbasattānukampī 2-
               taṃ tādisaṃ devamanussaseṭṭhaṃ
               sattā namassanti bhavassa pāragunti.
  Ayampi attho vutto bhagavatā   iti me sutanti. Paṭhamaṃ.
     [281]   2   Cattārimāni  bhikkhave  appāni  ceva  sulabhāni  ca
tāni   ca   anavajjāni   katamāni   cattāri   paṃsukūlaṃ   bhikkhave  cīvarānaṃ
appañca    sulabhañca    tañca    anavajjaṃ    .   piṇḍiyālopo   bhikkhave
bhojanānaṃ   appañca   sulabhañca   tañca   anavajjaṃ   .   rukkhamūlaṃ  bhikkhave
senāsanānaṃ    appañca    sulabhañca    tañca    anavajjaṃ    .   pūtimuttaṃ
bhikkhave   bhesajjānaṃ   appañca   sulabhañca   tañca   anavajjaṃ   .  imāni
kho  bhikkhave  cattāri  appāni  ceva  sulabhāni  ca  tāni ca anavajjāni.
Yato  kho  bhikkhave  bhikkhu  appena  ca  tuṭṭho hoti sulabhena ca anavajjena
ca imassāhaṃ aññataraṃ sāmaññaṅganti vadāmīti.
          Anavajjena tuṭṭhassa             appena sulabhena ca
          na senāsanamārabbha             cīvaraṃ pānabhojanaṃ
          vighāto hoti cittassa           disā nappaṭihaññati.
          Yepassa 3- dhammā akkhātā  sāmaññassānulomikā
          adhiggahitā tuṭṭhassa             appamattassa bhikkhunoti. Dutiyaṃ.
     [282]   3    Jānato   ahaṃ  bhikkhave  passato  āsavānaṃ  khayaṃ
@Footnote: 1 Po. assayi .  2 Ma. Yu. sabbabhūtānukampi .  3 Ma. Yu. yecassa.
Vadāmi   no   ajānato   no   apassato   .  kiñca  bhikkhave  jānato
kiṃ   passato  āsavānaṃ  khayo  hoti  .  idaṃ  dukkhanti  bhikkhave  jānato
passato   āsavānaṃ   khayo   hoti   .   ayaṃ   dukkhasamudayoti   bhikkhave
jānato  passato  āsavānaṃ  khayo  hoti  .  ayaṃ  dukkhanirodhoti  bhikkhave
jānato   passato   āsavānaṃ   khayo   hoti   .  ayaṃ  dukkhanirodhagāminī
paṭipadāti   bhikkhave   jānato   passato   āsavānaṃ   khayo   hoti  .
Evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hotīti.
          Sekkhassa sikkhamānassa      ujumaggānusārino
          khayasmiṃ paṭhamaṃ ñāṇaṃ           tato aññā anuttarā.
          Tato aññā vimuttassa     vimuttiñāṇamuttamaṃ
          uppajjati khaye ñāṇaṃ        khīṇā saṃyojanā iti.
          Na tvevidaṃ kusītena             bālenamavijānatā
          nibbānaṃ adhigantabbaṃ        sabbaganthapamocananti. Tatiyaṃ.
     [283]  4  Ye  1-  keci  bhikkhave  samaṇā  vā brāhmaṇā vā
idaṃ    dukkhanti   yathābhūtaṃ   nappajānanti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ
nappajānanti     ayaṃ    dukkhanirodhoti    yathābhūtaṃ    nappajānanti    ayaṃ
dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   nappajānanti   .   na  me  te
bhikkhave   samaṇā   vā   brāhmaṇā   vā   samaṇesu   vā  samaṇasammatā
brāhmaṇesu    vā   brāhmaṇasammatā   na   ca   panete   āyasmanto
sāmaññatthaṃ   vā   brahmaññatthaṃ   vā   diṭṭheva   dhamme   sayaṃ  abhiññā
@Footnote: 1 Ma. Yu. ye hi.
Sacchikatvā  upasampajja  viharanti  .  ye  ca  kho  keci  bhikkhave  samaṇā
vā  brāhmaṇā  vā  idaṃ  dukkhanti  yathābhūtaṃ  pajānanti  ayaṃ dukkhasamudayoti
yathābhūtaṃ    pajānanti    ayaṃ   dukkhanirodhoti   yathābhūtaṃ   pajānanti   ayaṃ
dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   pajānanti  .  te  ca  1-  kho
me   bhikkhave  samaṇā  vā  brāhmaṇā  vā  samaṇesu  ceva  samaṇasammatā
brāhmaṇesu     ca     brāhmaṇasammatā     te    ca    panāyasmanto
sāmaññatthañca       brahmaññatthañca      diṭṭheva      dhamme      sayaṃ
abhiññā sacchikatvā upasampajja viharantīti.
          Ye dukkhaṃ nappajānanti        atho dukkhassa sambhavaṃ
          yattha ca sabbaso dukkhaṃ         asesaṃ uparujjhati
          tañca maggaṃ na jānanti        dukkhūpasamagāminaṃ
          cetovimuttihīnā te            atho paññāvimuttiyā
          abhabbā te antakiriyāya    te ve jātijarūpagā.
          Ye ca dukkhaṃ pajānanti          atho dukkhassa sambhavaṃ
          yattha ca sabbaso dukkhaṃ         asesaṃ uparujjhati
          tañca maggaṃ pajānanti        dukkhūpasamagāminaṃ
          cetovimuttisampannā         atho paññāvimuttiyā
          bhabbā te antakiriyāya       na te jātijarūpagāti. Catutthaṃ.
     [284]  5  Ye  te  bhikkhave  bhikkhū  sīlasampannā  samādhisampannā
paññāsampannā         vimuttisampannā         vimuttiñāṇadassanasampannā
@Footnote: 1 Ma. Yu. casaddo natthi.
Ovādakā     viññāpakā     sandassakā     samādapakā    samuttejakā
sampahaṃsakā   alaṃ   samakkhātāro   saddhammassa   .   dassanampahaṃ  bhikkhave
tesaṃ   bhikkhūnaṃ   bahukāraṃ   1-  vadāmi  savanampahaṃ  bhikkhave  tesaṃ  bhikkhūnaṃ
bahukāraṃ    vadāmi   upasaṅkamanampahaṃ   bhikkhave   tesaṃ   bhikkhūnaṃ   bahukāraṃ
vadāmi    payirupāsanampahaṃ    bhikkhave   tesaṃ   bhikkhūnaṃ   bahukāraṃ   vadāmi
anussatimpahaṃ  2-  bhikkhave  tesaṃ  bhikkhūnaṃ  bahukāraṃ  vadāmi  anupabbajjampahaṃ
bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi.
     {284.1}   Taṃ   kissa  hetu  tathārūpe  bhikkhave  bhikkhū  sevato
bhajato     payirupāsato     aparipūropi     sīlakkhandho    bhāvanāpāripūriṃ
gacchati      aparipūropi     samādhikkhandho     bhāvanāpāripūriṃ     gacchati
aparipūropi     paññākkhandho     bhāvanāpāripūriṃ    gacchati    aparipūropi
vimuttikkhandho     bhāvanāpāripūriṃ     gacchati     aparipūropi     vimutti-
ñāṇadassanakkhandho    bhāvanāpāripūriṃ    gacchati    evarūpā    ca   te
bhikkhave    bhikkhū    satthārotipi    vuccanti    satthavāhātipi    vuccanti
raṇañjahātipi     vuccanti     tamonudātipi     vuccanti    ālokakarātipi
vuccanti    obhāsakarātipi   vuccanti   pajjotakarātipi   vuccanti   [3]-
pabhaṅkarātipi    vuccanti    ukkādhārāpi   vuccanti   ariyātipi   vuccanti
cakkhumantotipi vuccantīti.
          Pāmojjakaraṇaṭṭhānaṃ 4-     etaṃ 5- hoti vijānataṃ
          yadidaṃ bhāvitattānaṃ             ariyānaṃ dhammajīvinaṃ.
          Te jotayanti saddhammaṃ         bhāsayanti pabhaṅkarā
@Footnote: 1 Po. bahūkāraṃ. Ma. Yu. bahūpakāraṃ .   2 Ma. Yu. anussaraṇampahaṃ. 3 Ma. Yu.
@ukkādhārātipi vuccanti .  4 Po. pāmojjakāraṇaṭṭhānaṃ. Ma. pāmojjakaraṇaṃ ṭhānaṃ.
@Yu. pāmujjakaraṇaṃ ṭhānaṃ. 5 Yu. evaṃ.
          Ālokakaraṇā dhīrā            cakkhumanto raṇañjahā.
          Yesaṃ ve sāsanaṃ sutvā         sammadaññāya paṇḍitā
          jātikkhayamabhiññāya          nāgacchanti punabbhavanti. Pañcamaṃ.
     [285]   6   Cattārome   bhikkhave  taṇhuppādā  yattha  bhikkhuno
taṇhā    uppajjamānā   uppajjati   .   katame   cattāro   cīvarahetu
vā   bhikkhave   bhikkhuno   taṇhā  uppajjamānā  uppajjati  piṇḍapātahetu
vā   bhikkhave   bhikkhuno   taṇhā  uppajjamānā  uppajjati  senāsanahetu
vā    bhikkhave    bhikkhuno    taṇhā    uppajjamānā   uppajjati   iti
bhavābhavahetu     vā     bhikkhave    bhikkhuno    taṇhā    uppajjamānā
uppajjati   .   ime   kho   bhikkhave   cattāro   taṇhuppādā   yattha
bhikkhuno taṇhā uppajjamānā uppajjatīti.
          Taṇhādutiyo puriso           dīghamaddhāna saṃsaraṃ
          itthabhāvaññathābhāvaṃ         saṃsāraṃ nātivattati.
          Etamādīnavaṃ 1- ñatvā       taṇhā dukkhassa sambhavaṃ
          vītataṇho anādāno         sato bhikkhu paribbajeti.
     [286]   7   Sabrahmakāni  bhikkhave  tāni  kulāni  yesaṃ  puttānaṃ
mātāpitaro   ajjhāgāre   pūjitā   honti  .  sapubbadevatāni  bhikkhave
tāni    kulāni    yesaṃ   puttānaṃ   mātāpitaro   ajjhāgāre   pūjitā
honti   .   sapubbācariyāni   bhikkhave   tāni   kulāni   yesaṃ  puttānaṃ
mātāpitaro  ajjhāgāre  pūjitā  honti  .  sāhuneyyāni  2-  bhikkhave
@Footnote: 1 Yu. evamādīnavaṃ .  2 Po. Ma. Yu. sāhuneyyakāni.
Tāni    kulāni    yesaṃ   puttānaṃ   mātāpitaro   ajjhāgāre   pūjitā
honti    .    brahmāti   bhikkhave   mātāpitūnaṃ   etaṃ   adhivacanaṃ  .
Pubbadevatāti   bhikkhave   mātāpitūnaṃ   etaṃ   adhivacanaṃ  .  pubbācariyāti
bhikkhave    mātāpitūnaṃ    etaṃ   adhivacanaṃ   .   āhuneyyāti   bhikkhave
mātāpitūnaṃ   etaṃ  adhivacanaṃ  .  taṃ  kissa  hetu  bahukārā  1-  bhikkhave
mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāroti.
          Brahmāti mātāpitaro        pubbācariyāti vuccare
          āhuneyyā ca puttānaṃ       pajāya anukampakā.
          Tasmā hi ne namasseyya      sakkareyya ca paṇḍito
          annena atho pānena         vatthena sayanena ca
          ucchādanena nhāpanena     pādānaṃ dhovanena ca.
          Tāya naṃ pāricariyāya           mātāpitūsu paṇḍitā
          idheva naṃ pasaṃsanti               pecca sagge pamodatīti. Sattamaṃ.
     [287]    8   Bahukārā   bhikkhave   brāhmaṇagahapatikā   tumhākaṃ
ye   te   2-   paccupaṭṭhitā   cīvarapiṇḍapātasenāsanagilānapaccayabhesajja-
parikkhārehi    .   tumhepi   bhikkhave   bahukārā   brāhmaṇagahapatikānaṃ
yaṃ   nesaṃ   dhammaṃ  desetha  ādikalyāṇaṃ  majjhekalyāṇaṃ  pariyosānakalyāṇaṃ
sātthaṃ   sabyañjanaṃ   kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   pakāsetha .
Evamidaṃ     bhikkhave     aññamaññaṃ     nissāya    brahmacariyaṃ    vussati
oghassa nittharaṇatthāya sammādukkhassa antakiriyāyāti.
@Footnote: 1 Po. Yu. bahūpakārā .    2 Ma. Yu. vo.
          Sāgārā  anāgārā ca       ubho aññoññanissitā
          ārādhayanti saddhammaṃ         yogakkhemaṃ anuttaraṃ
          sāgāresu ca cīvaraṃ               paccayaṃ sayanāsanaṃ
          anāgārā paṭicchanti         parissayavinodanaṃ.
          Sugataṃ pana nissāya              gahaṭṭhā gharamesino
          saddahānā 1- arahataṃ        ariyapaññāya jhāyino
          idha dhammaṃ caritvāna             maggaṃ sugatigāminaṃ
          nandino devalokasmiṃ          modanti kāmakāminoti. Aṭṭhamaṃ.
     [288]   9   Ye  keci  bhikkhave  bhikkhū  kuhā  thaddhā  lapā  siṅgī
unnaḷā   asamāhitā   .   na   me   te   bhikkhave   bhikkhū   māmakā
apagatā  ca  te  bhikkhave  bhikkhū  imasmā  dhammavinayā  na  ca  te [2]-
imasmiṃ   dhammavinaye   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjanti  .  ye  ca
kho   bhikkhave   bhikkhū   nikkuhā   nillapā   dhīrā   athaddhā  susamāhitā
te  ca  3-  kho  me  bhikkhave  bhikkhū  māmakā  anapagatā ca te bhikkhave
bhikkhū   imasmā   dhammavinayā   imasmiṃ   4-   ca  te  dhammavinaye  vuḍḍhiṃ
virūḷhiṃ vepullaṃ āpajjantīti.
          Kuhā thaddhā lapā siṅgī       unnaḷā asamāhitā
          na te dhamme virūhanti           sammāsambuddhadesite.
          Nikkuhā nillapā dhīrā        athaddhā susamāhitā
          te ve dhamme virūhanti          sammāsambuddhadesiteti. Navamaṃ.
@Footnote: 1 saddahantā .  2 Po. Yu. bhikkhave .   3 Ma. casadado natthi
@4 Ma. te ca imasmiṃ .... Yu. te ca bhikkhave bhikkhū imasmiṃ ....
     [289]  10  Seyyathāpi  bhikkhave puriso nadiyā sotena ovuyheyya
piyarūpasātarūpena    tamenaṃ    cakkhumā    puriso   tīre   ṭhito   disvā
evaṃ   vadeyya   kiñcāpi   kho   tvaṃ   ambho   purisa  nadiyā  sotena
ovuyhasi    piyarūpasātarūpena   atthi   cettha   heṭṭhā   rahado   saūmī
sāvaṭṭo   sagaho   sarakkhaso   yaṃ  tvaṃ  ambho  purisa  rahadaṃ  pāpuṇitvā
maraṇaṃ  vā  nigacchasi  maraṇamattaṃ  vā  dukkhanti  .  atha  kho  so  bhikkhave
puriso   tassa  purisassa  saddaṃ  sutvā  hatthehi  ca  pādehi  ca  paṭisotaṃ
vāyameyya.
     {289.1}  Upamā kho me ayaṃ bhikkhave katā atthassa viññāpanāya.
Ayañcevettha   1-   attho   nadiyā   2-   sotenāti   kho  bhikkhave
taṇhāyetaṃ   adhivacanaṃ   piyarūpasātarūpenāti   3-   kho  bhikkhave  channetaṃ
ajjhattikānaṃ   āyatanānaṃ   adhivacanaṃ   heṭṭhā   rahadoti   kho   bhikkhave
pañcannaṃ    orambhāgiyānaṃ    saṃyojanānaṃ   adhivacanaṃ   saūmīti   4-   kho
bhikkhave   kodhupāyāsassetaṃ   adhivacanaṃ   sāvaṭṭoti   5-   kho  bhikkhave
pañcannetaṃ    kāmaguṇānaṃ    adhivacanaṃ    sagaho   6-   sarakkhasoti   kho
bhikkhave    mātugāmassetaṃ   adhivacanaṃ   paṭisotanti   7-   kho   bhikkhave
nekkhammassetaṃ   adhivacanaṃ   hatthehi   ca   pādehi   ca  vāyāmoti  kho
bhikkhave   viriyārambhassetaṃ   adhivacanaṃ  cakkhumā  puriso  tīre  ṭhitoti  kho
bhikkhave tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassāti.
               Sahāpi dukkhena jaheyya kāme
               yogakkhemaṃ āyatiṃ patthayāno
@Footnote: 1 Ma. Yu. ayañcettha. 2 Ma. Yu. nadiyā sototi. 3 Ma. piyarūpaṃ sātarūpaṃ. Yu.
@piyarūpasātarūpaṃ .  4 Ma. ūmibhayanti .  5 Ma. āvaṭṭanti  6 Ma. gaharakkhasoti.
@7 Ma. Yu. paṭisototi
               Sammappajāno suvimuttacitto
               vimuttiyā phassaye tattha tattha
               sa vedagū vūsitabrahmacariyo
               lokantagū pāragatoti vuccatīti. Dasamaṃ.
     [290]  11  Carato  cepi  bhikkhave  bhikkhuno uppajjati kāmavitakko
vā  byāpādavitakko  vā  vihiṃsāvitakko vā tañce [1]- bhikkhu adhivāseti
nappajahati  na  vinodeti  na  byantīkaroti  na anabhāvaṃ gameti carampi bhikkhave
bhikkhu  evaṃbhūto  anātāpī  anottappī  2-  satataṃ  samitaṃ kusīto hīnaviriyoti
vuccati.
     {290.1}  Ṭhitassa  cepi  bhikkhave  bhikkhuno  uppajjati kāmavitakko
vā   byāpādavitakko  vā  vihiṃsāvitakko  vā  tañce  bhikkhu  adhivāseti
nappajahati   na   vinodeti   na  byantīkaroti  na  anabhāvaṃ  gameti  ṭhitopi
bhikkhave   bhikkhu   evaṃbhūto   anātāpī   anottappī  satataṃ  samitaṃ  kusīto
hīnaviriyoti vuccati.
     {290.2}  Nisinnassa  cepi  bhikkhave bhikkhuno uppajjati kāmavitakko
vā   byāpādavitakko  vā  vihiṃsāvitakko  vā  tañce  bhikkhu  adhivāseti
nappajahati   na  vinodeti  na  byantīkaroti  na  anabhāvaṃ  gameti  nisinnopi
bhikkhave   bhikkhu   evaṃbhūto   anātāpī   anottappī  satataṃ  samitaṃ  kusīto
hīnaviriyoti vuccati.
     {290.3} Sayānassa cepi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko
vā   byāpādavitakko  vā  vihiṃsāvitakko  vā  tañce  bhikkhu  adhivāseti
@Footnote: 1 Ma. Yu. bhikkhave .  2 Ma. anottāpi.
Nappajahati   na  vinodeti  na  byantīkaroti  na  anabhāvaṃ  gameti  sayānopi
bhikkhave   bhikkhu   jāgaro   evaṃbhūto  anātāpī  anottappī  satataṃ  samitaṃ
kusīto hīnaviriyoti vuccati.
     [291]  Carato  cepi  bhikkhave  bhikkhuno  uppajjati kāmavitakko vā
byāpādavitakko   vā   vihiṃsāvitakko  vā  tañce  bhikkhu  na  adhivāseti
pajahati   vinodeti   byantīkaroti  anabhāvaṃ  gameti  carampi  bhikkhave  bhikkhu
evaṃbhūto  ātāpī  ottappī  1-  satataṃ  samitaṃ  āraddhaviriyo  pahitattoti
vuccati.
     {291.1}  Ṭhitassa  cepi  bhikkhave  bhikkhuno  uppajjati kāmavitakko
vā   byāpādavitakko   vā   vihiṃsāvitakko  vā  tañce  bhikkhu  na  2-
adhivāseti   pajahati   vinodeti   byantīkaroti   anabhāvaṃ   gameti  ṭhitopi
bhikkhave   bhikkhu  evaṃbhūto  ātāpī  ottappī  satataṃ  samitaṃ  āraddhaviriyo
pahitattoti vuccati.
     {291.2}  Nisinnassa  cepi  bhikkhave bhikkhuno uppajjati kāmavitakko
vā  byāpādavitakko  vā  vihiṃsāvitakko  vā  tañce  bhikkhave  bhikkhu  na
adhivāseti   pajahati   vinodeti   byantīkaroti  anabhāvaṃ  gameti  nisinnopi
bhikkhave   bhikkhu  evaṃbhūto  ātāpī  ottappī  satataṃ  samitaṃ  āraddhaviriyo
pahitattoti vuccati.
     {291.3}  Sayānassa  cepi  bhikkhave  bhikkhuno  jāgarassa uppajjati
kāmavitakko   vā   byāpādavitakko   vā   vihiṃsāvitakko   vā  tañce
bhikkhu   na   adhivāseti   pajahati  vinodeti  byantīkaroti  anabhāvaṃ  gameti
sayānopi   bhikkhave   bhikkhu  jāgaro  evaṃbhūto  ātāpī  ottappī  satataṃ
@Footnote: 1 Ma. ottāpī .  2 Ma. Yu. nādhivāseti.
Samitaṃ āraddhaviriyo pahitattoti vuccati 1-.
          Caraṃ vā yadi vā tiṭṭhaṃ            nisinno udavā sayaṃ
          yo vitakkaṃ vitakketi            pāpakaṃ gehanissitaṃ
          kumaggaṃ paṭipanno so          mohaneyyesu mucchito
          abhabbo tādiso bhikkhu        phuṭṭhuṃ sambodhimuttamaṃ.
          Yo 2- caraṃ vā yadi vā tiṭṭhaṃ   nisinno udavā sayaṃ
          vitakkaṃ samayitvāna              vitakkūpasame rato
          bhabbo so tādiso bhikkhu       phuṭṭhuṃ sambodhimuttamanti. Ekādasamaṃ.
     [292]  12  Sampannasīlā  bhikkhave  hotha  3-  sampannapātimokkhā
pātimokkhasaṃvarasaṃvutā   viharatha   ācāragocarasampannā  aṇumattesu  vajjesu
bhayadassāvino 4- samādāya sikkhatha sikkhāpadesu.
     {292.1} Sampannasīlānaṃ [5]- bhikkhave bhavataṃ 6- sampannapātimokkhānaṃ
pātimokkhasaṃvarasaṃvutānaṃ     viharataṃ    ācāragocarasampannānaṃ    aṇumattesu
vajjesu   bhayadassāvīnaṃ   samādāya   sikkhataṃ   sikkhāpadesu   kimassa   7-
bhikkhave  uttariṃ  karaṇīyaṃ  carato  cepi  bhikkhave  bhikkhuno  abhijjhā  vigatā
hoti   byāpādo   vigato   hoti  thīnamiddhaṃ  vigataṃ  hoti  uddhaccakukkuccaṃ
vigataṃ  hoti  vicikicchā  pahīnā hoti āraddhaviriyaṃ 8- hoti asallīnaṃ upaṭṭhitā
sati   appamuṭṭhā   9-   passaddho   kāyo   asāraddho  samāhitaṃ  cittaṃ
@Footnote: 1 Ma. Yu. vuccatīti .  2 Ma. yo ca caraṃ vā tiṭṭhaṃ vā. Yu. yo caraṃ vā
@yo tiṭṭhaṃ vā. 3 Ma. Yu. viharatha .  4 Yu. bhayadassāvī. 5 Ma. vo.
@6 Ma. Yu. viharataṃ. 7 Ma. kimassa uttari karaṇīyaṃ. Yu. kiñcassa. 8 Ma. Yu.
@āraddhaṃ hoti viriyaṃ. 9 Sī. Ma. Yu. asammuṭṭhā.
Ekaggaṃ   caraṃpi   bhikkhave   bhikkhu   evaṃbhūto   ātāpī  ottappī  satataṃ
samitaṃ āraddhaviriyo pahitattoti vuccati.
     {292.2}  Ṭhitassa  cepi  bhikkhave  bhikkhuno  abhijjhā  vigatā hoti
byāpādo    vigato    hoti   thīnamiddhaṃ   vigataṃ   hoti   uddhaccakukkuccaṃ
vigataṃ   hoti   vicikicchā   pahīnā   hoti  āraddhaṃ  hoti  viriyaṃ  asallīnaṃ
upaṭṭhitā   sati   appamuṭṭhā   passaddho   kāyo   asāraddho   samāhitaṃ
cittaṃ   ekaggaṃ   ṭhitopi   bhikkhave   bhikkhu  evaṃbhūto  ātāpī  ottappī
satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati.
     {292.3}  Nisinnassa  cepi  bhikkhave  bhikkhuno abhijjhā vigatā hoti
byāpādo   vigato   hoti   thīnamiddhaṃ  vigataṃ  hoti  uddhaccakukkuccaṃ  vigataṃ
hoti   vicikicchā  pahīnā  hoti  āraddhaṃ  hoti  viriyaṃ  asallīnaṃ  upaṭṭhitā
sati   appamuṭṭhā   passaddho  kāyo  asāraddho  samāhitaṃ  cittaṃ  ekaggaṃ
nisinnopi   bhikkhave   bhikkhu   evaṃbhūto   ātāpī  ottappī  satataṃ  samitaṃ
āraddhaviriya pahitattoti vuccati.
     {292.4}  Sayānassa  cepi  bhikkhave  bhikkhuno  jāgarassa  abhijjhā
vigatā  hoti  byāpādo  vigato  hoti  thīnamiddhaṃ vigataṃ hoti uddhaccakukkuccaṃ
vigataṃ   hoti   vicikicchā   pahīnā   hoti  āraddhaṃ  hoti  viriyaṃ  asallīnaṃ
upaṭṭhitā   sati   appamuṭṭhā   passaddho   kāyo   asāraddho   samāhitaṃ
cittaṃ   ekaggaṃ   sayānopi   bhikkhave  bhikkhu  jāgaro  evaṃbhūto  ātāpī
ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccatīti.
          Yataṃ care yataṃ tiṭṭhe               yataṃ acche yataṃ saye
          yataṃ sammiñjaye bhikkhu           yatamenaṃ pasāraye
          uddhaṃ tiriyaṃ apācīnaṃ              yāvatā jagato gati
          samavekkhitā ca 1- dhammānaṃ   khandhānaṃ udayabbayaṃ
          evaṃ vihārimātāpiṃ               santavuttiṃ anuddhataṃ
          cetosamathasāmīciṃ                 sikkhamānaṃ sadā sataṃ
          satataṃ pahitattoti                āhu bhikkhuṃ tathāvidhanti. Dvādasamaṃ.
     [293]  13  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ loko
bhikkhave    tathāgatena    abhisambuddho   lokasmā   tathāgato   visaṃyutto
lokasamudayo   bhikkhave   tathāgatena  abhisambuddho  lokasamudayo  tathāgatassa
pahīno   lokanirodho   bhikkhave   tathāgatena   abhisambuddho   lokanirodho
tathāgatassa   sacchikato   lokanirodhagāminī   paṭipadā   bhikkhave  tathāgatena
abhisambuddhā lokanirodhagāminī paṭipadā tathāgatassa bhāvitā.
     {293.1}  Yaṃ  bhikkhave  sadevakassa lokassa samārakassa sabrahmakassa
sassamaṇabrāhmaṇiyā     pajāya    sadevamanussāya    diṭṭhaṃ    sutaṃ    mutaṃ
viññātaṃ   pattaṃ   pariyesitaṃ   anuvicaritaṃ   manasā   yasmā  taṃ  tathāgatena
abhisambuddhaṃ   tasmā   tathāgatoti   vuccati   .   yañca   bhikkhave   rattiṃ
tathāgato     anuttaraṃ    sammāsambodhiṃ    abhisambujjhati    yañca    rattiṃ
anupādisesāya    nibbānadhātuyā    parinibbāyati    yametasmiṃ    antare
bhāsati   labhati   niddisati   sabbantaṃ   tatheva  hoti  no  aññathā  tasmā
@Footnote: 1 Yu. va.
Tathāgatoti vuccati.
     {293.2}  Yathāvādī  bhikkhave  tathāgato  tathākārī  yathākārī 1-
tathāvādī     iti     yathāvādī     tathākārī    yathākārī    tathāvādī
tasmā   tathāgatoti   vuccati   .   sadevake  bhikkhave  loke  samārake
sabrahmake    sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   tathāgato
abhibhū     anabhibhūto    aññadatthudaso    vasavattī    tasmā    tathāgatoti
vuccatīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          sabbalokaṃ abhiññāya          sabbaloke yathātathaṃ
          sabbalokavisaṃyutto              sabbaloke anūpamo 2-
          sabbe 3- sabbābhibhū dhīro     sabbaganthappamocano.
          Phuṭṭhassa 4- paramā santi      nibbānaṃ akutobhayaṃ.
          Esa khīṇāsavo buddho           anīgho chinnasaṃsayo
          sabbakammakkhayaṃ patto         vimutto upadhisaṅkhaye
          esa so bhagavā buddho          esa sīho anuttaro
          sadevakassa lokassa             brahmacakkaṃ pavattayi.
          Iti devā manussā ca           ye buddhaṃ saraṇaṃ gatā
          saṅgamma taṃ namassanti          mahantaṃ vītasāradaṃ.
          Danto damayataṃ seṭṭho          santo samayataṃ isī
          mutto mocayataṃ aggo          tiṇṇo tārayataṃ varo.
          Iti hetaṃ namassanti             mahantaṃ vītasāradaṃ.
@Footnote: 1 Yu. yathāvādī tathāgato tathāvādī .  2 aṭṭhakathāyaṃ sanūsayo. Ma. anūpayo.
@3 Ma. sa ve. 4 Ma. phuṭṭhāssa.
          Sadevakasmiṃ lokasmiṃ              natthi te paṭipuggaloti.
     Ayampi attho vutto bhagavatā      iti me sutanti. Terasamaṃ.
                            Catukkanipāto niṭṭhito.
                                    Tassuddānaṃ
          brāhmaṇā 1- cattāri jānaṃ  samaṇasīlā taṇhā brahmā
          bahukārā kuhanā 2- purisā   caraṃ 3- sampannalokena terasāti.
                Itivuttake dvādasādhikasatasuttanti
                             itivuttakaṃ niṭṭhitaṃ.
                                  -----------
               Sattavisekanipātaṃ
               dukkaṃ bāvīsasuttasaṅgahitaṃ
               samapaññāsamatha tikaṃ
               terasa catukkañca iti yamidaṃ
               dvidasuttarasuttasate
               saṃgāyitvā samādahaṃsu purā
               arahanto ciraṭṭhitiyā
               tamāhu nāmena itivuttanti.
               Itivuttakapāḷi niṭṭhitā.
               Idaṃ marammapotthake āgataṃ.
                                 ---------
@Footnote: 1 Ma. brāhmaṇasulabhā .  2 Ma. kuhapurisā .  3 Ma. carasampanna ....
                   Suttantapiṭake khuddakanikāyassa
                              suttanipāto
                                 --------
            namo tassa bhagavato arahato sammāsambuddhassa.
                         Paṭhamo uragavaggo
                          paṭhamaṃ uragasuttaṃ
     [294] /khu.su./ |294.424| 1 Yo ve 1- uppatitaṃ vineti kodhaṃ
                          visaṭaṃ sappavisaṃva osathehi 2-
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.425| Yo rāgamudacchidā asesaṃ
                          bhiṃsapupphaṃva 3- saroruhaṃ vigayha
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.426| Yo taṇhamudacchidā asesaṃ
                          saritaṃ sīghasaraṃ visosayitvā
@Footnote: 1 Ma. Yu. vesaddo natthi .  2 Ma. osadhehi .  3 Ma. Yu. bhisapupphaṃva.
                          So bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.427| Yo mānamudabbadhī asesaṃ
                          naḷasetuṃva sudubbalaṃ mahogho
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.428| Yo nājjhagamā bhavesu sāraṃ
                          vicinaṃ pupphamiva udumbaresu
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.429| Yassantarato na santi kopā
                          iti bhavābhavatañca vītivatto
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.430| Yassa vitakkā vidhūpitā
                          ajjhattaṃ suvikappitā asesā
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.431| Yo nāccasārī na paccasārī
                          sabbaṃ accugamā 1- imaṃ papañcaṃ
@Footnote: 1 Ma. Yu. accagamā.
                          So bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.432| Yo nāccasārī na paccasārī
                          sabbaṃ vitathamidanti ñatvā 1- loke
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.433| Yo nāccasārī na paccasārī
                          sabbaṃ vitathamidanti vītalobho
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.434| Yo nāccasārī na paccasārī
                          sabbaṃ vitathamidanti vītarāgo
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.435| Yo nāccasārī na paccasārī
                          sabbaṃ vitathamidanti vītadoso
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.436| Yo nāccasārī na paccasārī
                          sabbaṃ vitathamidanti vītamoho
@Footnote: 1 Ma. ñatva.
                          So bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.437| Yassānusayā na santi keci
                          mūlā [1]- akusalā samūhatāse
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.438| Yassa darathajā na santi keci
                          oraṃ āgamanāya paccayāse
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.439| Yassa vanathajā na santi keci
                          vinibandhāya bhavāya hetukappā
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.440| Yo nīvaraṇe pahāya pañca
                          anīgho tiṇṇakathaṅkatho visallo
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇanti.
                                Uragasuttaṃ paṭhamaṃ.
                                 -----------
@Footnote: 1 Ma. casaddo dissati.
             Suttanipāte uragavaggassa dutiyaṃ dhaniyasuttaṃ
     [295] |295.441| 2 Pakkodano dukkhakhīrohamasmi (iti dhaniyo gopo)
                          anutīre mahiyā samānavāso
                          channā kuṭi āhito gini
                          atha ce patthayasī pavassa deva.
      |295.442| Akkodhano vigatakhilohamasmi (iti bhagavā)
                          anutīre mahiyekarattivāso
                          vivaṭā kuṭi nibbuto gini
                          atha ce patthayasī pavassa deva.
      |295.443| Andhakamakasā na vijjare (iti dhaniyo gopo)
                          kacche rūḷhatiṇe caranti gāvo
                          vuṭṭhimpi saheyyumāgataṃ
                          atha ce patthayasī pavassa deva.
      |295.444| Bhaddhā hi 1- bhisī susaṅkhatā (iti bhagavā)
                          tiṇṇo pāragato vineyya oghaṃ
                          attho bhisiyā na vijjati
                          atha ce patthayasī pavassa deva.
      |295.445| Gopī mama assavā alolā (iti dhaniyo gopo)
                          dīgharattaṃ saṃvāsiyā manāpā
@Footnote: 1 Ma. bhaddhāsi.
                          Tassā na suṇāmi kiñci pāpaṃ
                          atha ce patthayasī pavassa deva.
      |295.446| Cittaṃ mama assavaṃ vimuttaṃ (iti bhagavā)
                          dīgharattaṃ paribhāvitaṃ sudantaṃ
                          pāpaṃ pana me na vijjati
                          atha ce patthayasī pavassa deva.
      |295.447| Attavettanabhatohamasmi (iti dhaniyo gopo)
                          puttā ca me samāniyā arogā
                          tesaṃ na suṇāmi kiñci pāpaṃ
                          atha ce patthayasī pavassa deva.
      |295.448| Nāhaṃ bhatakosmi kassaci (iti bhagavā)
                          nibbiṭṭhena carāmi sabbaloke
                          attho bhatiyā na vijjati
                          atha ce patthayasī pavassa deva.
      |295.449| Atthi vasā atthi dhenupā (iti dhaniyo gopo)
                          godharaṇiyo paveniyopi atthi
                          usabhopi gavampatī 1- ca atthi
                          atha ce patthayasī pavassa deva.
      |295.450| Natthi vasā natthi dhenupā (iti bhagavā)
                          godharaṇiyo paveniyopi natthi
@Footnote: 1 Ma. Yu. sabbattha gavampatīdhāti dissati.
                          Usabhopi gavampatī ca natthi
                          atha ce patthayasī pavassa deva.
      |295.451| Khīlā nikhātā asampavedī (iti dhaniyo gopo)
                          dāmā muñjamayā navā susaṇṭhānā
                          na hi sakkhinti dhenupāpi chettuṃ
                          atha ce patthayasī pavassa deva.
      |295.452| Usabhoriva chetvā 1- bandhanāni (iti bhagavā)
                          nāgo pūtilataṃva dālayitvā
                          nāhaṃ puna 2- upessaṃ gabbhaseyyaṃ
                          atha ce patthayasī pavassa deva.
      |295.453| Ninnañca thalañca pūrayanto
                          mahāmegho pāvassi tāvadeva
                          sutvā devassa vassato
                          imamatthaṃ dhaniyo abhāsatha
      |295.454| lābhā vata no anappakā
                          ye mayaṃ bhagavantaṃ addasāma
                          saraṇaṃ taṃ upema cakkhuma
                          satthā no hohi 3- mahāmuni.
      |295.455| Gopī ca ahañca assavā
                          brahmacariyaṃ sugate carāmase
@Footnote: 1 Ma. Yu. chetva. 2 Ma. punupessaṃ. Po. upeyyaṃ. 3 Po. Ma. Yu. tuvaṃ.
                          Jātimaraṇassa pāragā 1-
                          dukkhassantakarā bhavāmase.
      |295.456| Nandati puttehi puttimā (iti māro pāpimā)
                          gopiko 2- gohi tatheva nandati
                          upadhīhi narassa nandanā
                          na hi so nandati yo nirūpadhi.
      |295.457| Socati puttehi puttimā (iti bhagavā)
                          gopiko gohi tatheva socati
                          upadhīhi narassa socanā
                          na hi so socati yo nirūpadhīti.
                                Dhaniyasuttaṃ dutiyaṃ.
                                        -----------
           Suttanipāte uragavaggassa tatiyaṃ khaggavisāṇasuttaṃ
     [296] |296.458| 3 Sabbesu bhūtesu nidhāya daṇḍaṃ
                          aviheṭhayaṃ aññatarampi tesaṃ
                          na puttamiccheyya kuto sahāyaṃ
                          eko care khaggavisāṇakappo.
      |296.459| Saṃsaggajātassa bhavanti snehā
@Footnote: 1 Ma. pāragū. 2 Po. gopiko. Ma. gomā.. Yu. Sī. gomiko.
                          Snehanvayaṃ dukkhamidaṃ pahoti
                          ādīnavaṃ snehajaṃ pekkhamāno
                          eko care khaggavisāṇakappo.
      |296.460| Mitte suhajje anukampamāno
                          hāpeti atthaṃ paṭibaddhacitto
                          etaṃ bhayaṃ santhavapekkhamāno 1-
                          eko care khaggavisāṇakappo.
      |296.461| Vaṃso visālo va yathā visatto
                          puttesu dāresu ca yā apekkhā
                          vaṃsākaḷīro 2- va asajjamāno
                          eko care khaggavisāṇakappo.
      |296.462| Migo araññamhi yathā abandho 3-
                          yenicchakaṃ gacchati gocarāya
                          viññū naro seritaṃ pekkhamāno
                          eko care khaggavisāṇakappo.
      |296.463| Āmantanā hoti sahāyamajjhe
                          vāse ṭhāne gamane cārikāya
                          anabhijjhitaṃ seritaṃ pekkhamāno
                          eko care khaggavisāṇakappo.
@Footnote: 1 Ma. Yu. santhave pekkhamānotipi. 2 Po. vaṃsakaḷirova. Ma. vaṃsakkaḷīrova.
@3 Ma. Yu. abaddho.
      |296.464| Khiḍḍā ratī hoti sahāyamajjhe
                          puttesu ca vipūlaṃ hoti pemaṃ
                          piyavippayogaṃ vijigucchamāno
                          eko care khaggavisāṇakappo.
      |296.465| Cātuddiso appaṭigho ca hoti
                          santussamāno itarītarena
                          parissayānaṃ sahitā achambhī
                          eko care khaggavisāṇakappo.
      |296.466| Dussaṅgahā pabbajitāpi eke
                          atho gahaṭṭhā gharamāvasantā
                          appossuko paraputtesu hutvā
                          eko care khaggavisāṇakappo.
      |296.467| Oropayitvā gihibyañjanāni
                          sañchinnapatto 1- yathā koviḷāro
                          chetvāna dhīro gihibandhanāni
                          eko care khaggavisāṇakappo.
      |296.468| Sace labhetha nipakaṃ sahāyaṃ
                          saddhiṃcaraṃ sādhuvihāridhīraṃ
                          abhibhuyya sabbāni parissayāni
                          careyya tenattamano satimā.
@Footnote: 1 Yu. saṃsīnanapatto.
      |296.469| No ce labhetha nipakaṃ sahāyaṃ
                          saddhiṃcaraṃ sādhuvihāridhīraṃ
                          rājāva raṭṭhaṃ vijitaṃ pahāya
                          eko care mātaṅgaraññeva nāgo.
      |296.470| Addhā pasaṃsāma sahāyasampadaṃ
                          seṭṭhā samā sevitabbā sahāyā
                          ete aladdhā anavajjabhojī
                          eko care khaggavisāṇakappo.
      |296.471| Disvā suvaṇṇassa pabhassarāni
                          kammāraputtena suniṭṭhitāni
                          saṅghaṭṭamānāni duve bhujasmiṃ
                          eko care khaggavisāṇakappo.
      |296.472| Evaṃ dutiyena sahāmamassa
                          vācābhilāpo abhisajjanā vā
                          etaṃ bhayaṃ āyati pekkhamāno
                          eko care khaggavisāṇakappo.
      |296.473| Kāmā hi citrā madhurā manoramā
                          virūparūpena mathenti cittaṃ
                          ādīnavaṃ kāmaguṇesu disvā
                          eko care khaggavisāṇakappo.
      |296.474| Ītī ca gaṇḍo ca upaddavo ca
                          rogo ca sallañca bhayañca metaṃ
                          etaṃ bhayaṃ kāmaguṇesu disvā
                          eko care khaggavisāṇakappo.
      |296.475| Sītañca uṇhañca khudaṃ pipāsaṃ
                          vātātape ḍaṃsasiriṃsape 1- ca
                          sabbānipetāni abhisambhavitvā
                          eko care khaggavisāṇakappo.
      |296.476| Nāgova yūthāni vivajjayitvā
                          sañjātakkhandho padumī uḷāro
                          yathābhirantaṃ viharaṃ 2- araññe
                          eko care khaggavisāṇakappo.
      |296.477| Aṭṭhāna taṃ saṅgaṇikāratassa
                          yaṃ phussaye 3- sāmayikaṃ vimuttaṃ
                          ādiccabandhussa vaco nisamma
                          eko care khaggavisāṇakappo.
      |296.478| Diṭṭhīvisūkāni upātivatto
                          patto niyāmaṃ paṭiladdhamaggo
                          uppannañāṇomhi anaññaneyyo
                          eko care khaggavisāṇakappo.
@Footnote: 1 Po. Ma. ḍaṃsasarīsape. 2 Yu. vihare. 3 Ma. Yu. phassaye.
      |296.479| Nillolupo nikkuho nippipāso
                          nimmakkho niddhantakasāvamoho
                          nirāsayo sabbaloke bhavitvā
                          eko care khaggavisāṇakappo.
      |296.480| Pāpaṃ sahāyaṃ parivajjayetha
                          anatthadassiṃ visame niviṭṭhaṃ
                          sayaṃ na seve pasutaṃ pamattaṃ
                          eko care khaggavisāṇakappo.
      |296.481| Bahussutaṃ dhammadharaṃ bhajetha
                          mittaṃ uḷāraṃ paṭibhāṇavantaṃ
                          aññāya atthāni vineyya kaṅkhaṃ
                          eko care khaggavisāṇakappo.
      |296.482| Khiḍḍaṃ ratiṃ kāmasukhañca loke
                          analaṅkaritvā anapekkhamāno
                          vibhūsanaṭṭhānā virato saccavādī
                          eko care khaggavisāṇakappo.
      |296.483| Puttañca dāraṃ pitarañca mātaraṃ
                          dhanāni dhaññāni ca bandhavāni 1-
                          hitvāna kāmāni yathodhikāni
                          eko care khaggavisāṇakappo.
@Footnote: 1 Yu. bandhanāni ca.
      |296.484| Saṅgo eso parittamettha sokhyaṃ
                          appassādo dukkhamettha bhiyyo
                          gaṇḍo 1- eso iti ñatvā matimā 2-
                          eko care khaggavisāṇakappo.
      |296.485| Sandālayitvāna saṃyojanāni
                          jālaṃ va chetvā 3- salilambucārī
                          aggīva daḍḍhaṃ anivattamāno
                          eko care khaggavisāṇakappo.
      |296.486| Okkhittacakkhu 4- na ca pādalolo
                          guttindriyo rakkhitamānasāno
                          anavassuto apariḍayhamāno
                          eko care khaggavisāṇakappo.
      |296.487| Ohārayitvā gihibyañjanāni
                          sañchinnapatto 5- yathā pārichatto
                          kāsāyavattho abhinikkhamitvā
                          eko care khaggavisāṇakappo.
      |296.488| Rasesu gedhaṃ akaraṃ alolo
                          anaññaposī sapadānacārī
                          kule kule appaṭibaddhacitto
                          eko care khaggavisāṇakappo.
@Footnote: 1 Ma. Yu. gaḷo .  2 Ma. Yu. mutīmā .  3 Po. bhitvā .  4 Po. Ma. Yu.
@okkhittacakkhū .  5 Ma. sañchannapatto.
      |296.489| Pahāya pañcāvaraṇāni cetaso
                          upakkilese byapanujja sabbe
                          anissito chetvā sinehadosaṃ
                          eko care khaggavisāṇakappo.
      |296.490| Vipiṭṭhikatvāna sukhaṃ dukkhañca
                          pubbeva ca somanassadomanassaṃ
                          laddhānupekkhaṃ samathaṃ visuddhaṃ
                          eko care khaggavisāṇakappo.
      |296.491| Āraddhaviriyo paramatthapattiyā
                          alīnacitto akusītavuttī
                          daḷhanikkamo thāmabalūpapanno
                          eko care khaggavisāṇakappo.
      |296.492| Paṭisallānaṃ jhānamariñcamāno
                          dhammesu niccaṃ anudhammacārī
                          ādīnavaṃ sammasitā bhavesu
                          eko care khaggavisāṇakappo.
      |296.493| Taṇhakkhayaṃ patthayaṃ appamatto
                          anelamūgo sutavā satimā
                          saṅkhātadhammo niyato padhānavā
                          eko care khaggavisāṇakappo.
      |296.494| Sīhova saddesu asantasanto
                          vātova jālamhi asajjamāno
                          padumaṃva toyena alimpamāno 1-
                          eko care khaggavisāṇakappo.
      |296.495| Sīho yathā dāṭhabalī pasayha
                          rājā migānaṃ abhibhuyyacārī
                          sevetha pantāni senāsanāni
                          eko care khaggavisāṇakappo.
      |296.496| Mettaṃ upekkhaṃ karuṇaṃ vimuttaṃ 2-
                          āsevamāno muditañca kāle
                          sabbena lokena avirujjhamāno
                          eko care khaggavisāṇakappo.
      |296.497| Rāgañca dosañca pahāya mohaṃ
                          sandālayitvāna saṃyojanāni
                          asantasaṃ jīvitasaṅkhayamhi
                          eko care khaggavisāṇakappo.
      |296.498| Bhajanti sevanti ca kāraṇatthā
                          nikkāraṇā dullabhā ajja mittā
                          attatthapaññā asucī manussā
                          eko care khaggavisāṇakappo.
                              Khaggavisāṇasuttaṃ tatiyaṃ.
@Footnote: 1 Ma. Yu. alippamāno. 2 Ma. Yu. vimuttiṃ.
          Suttanipāte uragavaggassa catutthaṃ kasibhāradvājasuttaṃ
     [297]   4   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  magadhesu
viharati   dakkhiṇāgirismiṃ   ekanāḷāyaṃ  brāhmaṇagāme  .  tena  kho  pana
samayena    kasibhāradvājassa    brāhmaṇassa    pañcamattāni   naṅgalasatāni
payuttāni   honti   vappakāle   .   atha   kho   bhagavā   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    yena   kasibhāradvājassa   brāhmaṇassa
kammanto   tenupasaṅkami   .   tena  kho  pana  samayena  kasibhāradvājassa
brāhmaṇassa parivesanā vattati.
     {297.1} Atha kho bhagavā yena parivesanā tenupasaṅkami upasaṅkamitvā
ekamantaṃ  aṭṭhāsi  .  addasā  kho  kasibhāradvājo  brāhmaṇo  bhagavantaṃ
piṇḍāya   ṭhitaṃ  disvāna  bhagavantaṃ  etadavoca  ahaṃ  kho  samaṇa  kasāmi  ca
vappāmi  ca  kasitvā  ca  vappitvā  ca  bhuñjāmi  .  tvampi  samaṇa kasassu
ca   vappassu   ca  kasitvā  ca  vappitvā  ca  bhuñjāhīti  1-  .  ahampi
kho   brāhmaṇa   kasāmi   ca   vappāmi   ca   kasitvā   ca   vappitvā
ca   bhuñjāmīti   .  na  kho  pana  2-  samaṇa  passāma  bhoto  gotamassa
yugaṃ  vā  naṅgalaṃ  vā  phālaṃ  vā  pācanaṃ  vā  balibaddhe  3-  vā  atha
ca   pana   bhavaṃ   gotamo   evamāha  ahampi  kho  brāhmaṇa  kasāmi  ca
@Footnote: 1 Ma. Yu. bhuñjassati. 2 Po. Ma. Yu. pana mayaṃ .  3 Ma. Yu. balibadde.
Vappāmi   ca   kasitvā   ca   vappitvā   ca   bhuñjāmīti   .  atha  kho
kasibhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi
     [298] |298.499| Kassako paṭijānāsi  na ca passāma te kasiṃ
                         kasiṃ no pucchito brūhi    yathā jānemu te kasiṃ.
      |298.500| Saddhā bījaṃ tapo vuṭṭhi   paññā me yuganaṅgalaṃ
                         hirī īsā mano yottaṃ    sati me phālapācanaṃ.
      |298.501| Kāyagutto vacīgutto     āhāre udare yato
                          saccaṃ karomi niddhānaṃ    soraccamme pamocanaṃ.
      |298.502| Viriyaṃ me dhuradhorayhaṃ        yogakkhemādhivāhanaṃ
                          gacchati anivattantaṃ      yattha gantvā na socati.
      |298.503| Evaṃ me sā kasi kaṭṭhā   sā hoti amatapphalā
                          etaṃ kasiṃ kasitvāna       sabbadukkhā pamuccatīti.
     [299]    Atha    kho    kasibhāradvājo   brāhmaṇo   mahatiyā
kaṃsapātiyā   pāyāsaṃ   vaḍḍhetvā   bhagavato   upanāmesi   bhuñjatu   bhavaṃ
gotamo    pāyāsaṃ   kassako   bhavaṃ   yañhi   bhavaṃ   gotamo   amatapphalaṃ
kasiṃ kasatīti.
      |299.504|  Gāthābhigītamme abhojaneyyaṃ
                          sampassataṃ brāhmaṇa nesa dhammo
                          gāthābhigītaṃ panudanti buddhā
                          dhamme satī brāhmaṇa 1- vuttiresā.
@Footnote: 1 Po. brāhmaṇassa.
      |299.505| Aññena ca kevalinaṃ mahesiṃ
                         khīṇāsavaṃ kukkuccavūpasantaṃ
                         annena pānena upaṭṭhahassu
                         khettañhi taṃ puññapekkhassa hotīti.
     [300]   Atha  kassa  cāhaṃ  bho  gotama  imaṃ  pāyāsaṃ  dammīti .
Na  khvāhaṃ  taṃ  brāhmaṇa  passāmi  sadevake  loke  samārake sabrahmake
sassamaṇabrāhmaṇiyā     pajāya    sadevamanussāya    yena    1-    so
pāyāso   bhutto   sammā   pariṇāmaṃ   gaccheyya   aññatra   tathāgatassa
vā   tathāgatasāvakassa   vā   tena   hi   tvaṃ   brāhmaṇa  taṃ  pāyāsaṃ
appaharite   vā   chaḍḍehi   appāṇake   vā  udake  opilāpehīti .
Atha   kho   kasibhāradvājo   brāhmaṇo  taṃ  pāyāsaṃ  appāṇake  udake
opilāpesi   .  atha  kho  so  pāyāso  udake  pakkhitto  cicciṭāyati
ciṭiciṭāyati    saṃdhūmāyati     2-   sampadhūmāyati   .   seyyathāpi   nāma
ayogulo   divasasantatto   3-  udake  pakkhitto  cicciṭāyati  ciṭiciṭāyati
saṃdhūmāyati   sampadhūmāyati   evameva   so   pāyāso   udake  pakkhitto
cicciṭāyati ciṭiciṭāyati saṃdhūmāyati sampadhūmāyati.



             The Pali Tipitaka in Roman Character Volume 25 page 1-342. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=1&items=300              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=1&items=300&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=1&items=300              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=1&items=300              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=1              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :