ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [112]  3  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā rājagahe viharati
@Footnote: 1 Po. Ma. evaṃ piyo .  2 Po. Ma. Yu. evametaṃ ānandāti pāṭhattayaṃ natthi.
@3 Po. Ma. ye vāpi.

--------------------------------------------------------------------------------------------- page146.

Veḷuvane kalandakanivāpe . tena kho pana samayena rājagahe suppabuddho nāma kuṭṭhī manussadaliddo ahosi manussakapaṇo manussavarāko . tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti . addasā kho suppabuddho kuṭṭhī [1]- mahājanakāyaṃ dūrato va sannipatitaṃ disvānassa etadahosi nissaṃsayaṃ kho ettha kiñci khādanīyaṃ vā bhojanīyaṃ vā bhājiyati yannūnāhaṃ yena so mahājanakāyo tenupasaṅkameyyaṃ appeva nāmettha kiñci khādanīyaṃ vā bhojanīyaṃ vā labheyyanti. {112.1} Atha kho suppabuddho kuṭṭhī yena so mahājanakāyo tenupasaṅkami . addasā kho suppabuddho kuṭṭhī bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ disvānassa etadahosi na kho ettha kiñci khādanīyaṃ vā bhojanīyaṃ vā bhājiyati samaṇo ayaṃ gotamo parisati dhammaṃ deseti yannūnāhampi dhammaṃ suṇeyyanti tattheva ekamantaṃ nisīdi ahampi dhammaṃ sossāmīti. {112.2} Atha kho bhagavā sabbāvantaṃ parisaṃ cetasā ceto paricca manasākāsi ko nu kho idha bhabbo dhammaṃ viññātunti . Addasā kho bhagavā suppabuddhaṃ kuṭṭhiṃ tassaṃ parisāyaṃ nisinnaṃ disvānassa etadahosi ayaṃ kho idha bhabbo dhammaṃ viññātunti . Suppabuddhaṃ kuṭṭhiṃ ārabbha anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme 2- ca ānisaṃsaṃ pakāsesi . yadā bhagavā aññāsi suppabuddhaṃ @Footnote: 1 Ma. Yu. taṃ . 2 Po. Yu. nikkhame ca. Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page147.

Kuṭṭhiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva suppabuddhassa kuṭṭhissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhu udapādi yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. [113] Atha kho suppabuddho kuṭṭhī diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparapaccayo satthu sāsane uṭṭhāyāsanā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho suppabuddho kuṭṭhī bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ 1- bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti . atha kho suppabuddho kuṭṭhī bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā @Footnote: 1 Po. Yu. evameva.

--------------------------------------------------------------------------------------------- page148.

Padakkhiṇaṃ katvā pakkāmi . atha kho acirapakkantaṃ 1- suppabuddhaṃ kuṭṭhiṃ gāvī taruṇavacchā adhipātetvā 2- jīvitā voropesi. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ yo so bhante suppabuddho nāma kuṭṭhī bhagavato dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito so kālakato tassa kā gati ko abhisamparāyoti . Paṇḍito bhikkhave suppabuddho kuṭṭhī paccapādi dhammassānudhammaṃ na ca maṃ dhammādhikaraṇaṃ vihesesi suppabuddho bhikkhave kuṭṭhī tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyanoti. [114] Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena suppabuddho kuṭṭhī 3- manussadaliddo ahosi manussakapaṇo manussavarākoti . bhūtapubbaṃ bhikkhave suppabuddho kuṭṭhī imasmiṃ yeva rājagahe seṭṭhiputto ahosi . so uyyānabhūmiṃ niyyanto addasa tagarasikhiṃ paccekabuddhaṃ nagare piṇḍāya carantaṃ disvānassa etadahosi kvāyaṃ 4- kuṭṭhī vicaratīti niṭṭhuhitvā 5- apabyāmato 6- karitvā pakkāmi . so tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye pacittha tasseva kammassa @Footnote: 1 Yu. ayaṃ pāṭho natthi . 2 Ma. adhipatitvā . 3 Ma. kuṭṭhī ahosi manusasadaliddo. @4 Po. kodāni ayaṃ . 5 Po. niṭṭhaṃbhitvā. Ma. Yu. niṭṭhubhitvā. @6 Ma. apasabyato. Yu. apasabyāmato.

--------------------------------------------------------------------------------------------- page149.

Vipākāvasesena imasmiṃ yeva rājagahe manussadaliddo ahosi manussakapaṇo manussavarāko so tathāgatappaveditaṃ dhammavinayaṃ āgamma saddhaṃ samādayi 1- sīlaṃ samādayi sutaṃ samādayi cāgaṃ samādayi paññaṃ samādayi so tathāgatappaveditaṃ dhammavinayaṃ āgamma saddhaṃ samādayitvā sīlaṃ samādayitvā sutaṃ samādayitvā cāgaṃ samādayitvā paññaṃ samādayitvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ so tattha aññe deve atirocati vaṇṇena ceva yasasā cāti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi cakkhumā visamānīva vijjamāne parakkame paṇḍito jīvalokasmiṃ pāpāni parivajjayeti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 145-149. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=112&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=112&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=112&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=112&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=112              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6670              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6670              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :