ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [122]   Atha   kho   bhagavā   āyasmantaṃ   ānandaṃ   āmantesi
imassānanda    āgantukassa    bhikkhuno    senāsanaṃ    paññāpehīti  .
Atha   kho   āyasmato   ānandassa   etadahosi  yassa  kho  maṃ  bhagavā
āṇāpeti    imassa    ānanda    āgantukassa    bhikkhuno    senāsanaṃ
paññāpehīti   icchati   bhagavā   tena  bhikkhunā  saddhiṃ  ekavihāre  vatthuṃ
icchati   bhagavā   āyasmatā   soṇena   saddhiṃ  ekavihāre  vatthunti .
Yasmiṃ   vihāre   bhagavā   viharati   tasmiṃ   vihāre  āyasmato  soṇassa
senāsanaṃ paññāpesi.
     {122.1}   Atha   kho   bhagavā   bahudeva   rattiṃ   abbhokāse
nipajjāya   1-   vītināmetvā  pāde  pakkhāletvā  vihāraṃ  pāvisi .
Āyasmāpi    kho    soṇo   bahudeva   rattiṃ   abbhokāse   nipajjāya
vītināmetvā  pāde  pakkhāletvā  vihāraṃ  pāvisi  .  atha  kho  bhagavā
rattiyā    paccūsasamayaṃ    paccuṭṭhāya    āyasmantaṃ   mahāsoṇaṃ   ajjhesi
paṭibhātu taṃ bhikkhu dhammaṃ bhāsitunti.
     {122.2}  Evaṃ  bhanteti  kho āyasmā soṇo bhagavato paṭissutvā
soḷasa   aṭṭhakavaggikāni   sabbāneva  sarena  abhaṇi  .  atha  kho  bhagavā
āyasmato  soṇasassa  sarabhaññapariyosāne  abbhānumodi  sādhu  sādhu  bhikkhu
suggahitāni   bhikkhu  aṭṭhakavaggikāni  sumanasikatāni  supadhāritāni  kalyāṇiyāsi
vācāya   samannāgato   visaṭṭhāya   anelāya  2-  atthassa  viññāpaniyā
kativassosi   tvaṃ   bhikkhūti   .  ekavasso  ahaṃ  bhagavāti  .  kissa  pana
@Footnote: 1 Po. Ma. Yu. nissajjāya .  2 Ma. anelagalāya.
Tvaṃ   bhikkhu   evaṃ  ciraṃ  akāsīti  .  ciraṃ  diṭṭho  me  bhante  kāmesu
ādīnavo   api   ca   sambādho   gharāvāso  bahukicco  bahukaraṇīyoti .
Atha   kho   bhagavā   etamatthaṃ   viditvā   tāyaṃ   velāyaṃ  imaṃ  udānaṃ
udānesi
          disvā ādīnavaṃ loke       ñatvā dhammaṃ nirūpadhi 1-
          ariyo na ramati pāpe        pāpe na ramatī sucīti. Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 165-166. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=122&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=122&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=122&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=122&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=122              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7347              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7347              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :