ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [130]   Atha   kho   māro  pāpimā  acirapakkante  āyasmante
ānande    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā   ekamantaṃ
aṭṭhāsi. Ekamantaṃ ṭhito kho māro pāpimā bhagavantaṃ etadavoca
     {130.1}   parinibbātudāni   bhante   bhagavā  parinibbātu  sugato
parinibbānakālodāni   bhante   bhagavato   bhāsitā   kho  panesā  bhante
bhagavatā   vācā  na  tāvāhaṃ  pāpima  parinibbāyissāmi  yāva  me  bhikkhū
na  sāvakā  bhavissanti  viyattā  vinītā visāradappattā 2- yogakkhemakāmā
bahussutā       dhammadharā      dhammānudhammapaṭipannā      sāmīcipaṭipannā
anudhammacārino   sakaṃ   ācariyakaṃ   uggahetvā  ācikkhissanti  desissanti
paññapessanti   paṭṭhapessanti   vivarissanti   vibhajissanti  uttānīkarissanti
@Footnote: 1 Ma. Yu. bhagavato .  2 Po. visāradā pattayogakkhemā. Ma. visāradā
@yogakkhemakāmāti na dilsati .  3 Yu. yogakkhemā.

--------------------------------------------------------------------------------------------- page173.

Uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti etarahi 1- kho pana bhante bhikkhū bhagavato sāvakā viyattā vinītā visāradappattā yogakkhemakāmā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. {130.2} Parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato bhāsitā kho panesā 2- bhante 3- bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo na 4- sāvikā bhavissanti viyattā vinītā visāradappattā yogakkhemakāminiyo bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti etarahi kho pana bhante bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradappattā yogakkhemakāminiyo bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti @Footnote: 1 Po. taṃ kho pana etarahi. Yu. santi kho pana bhante etarahi . 2 Po. ayaṃ @pāṭho natthi . 3 Yu. ayaṃ pāṭho natthi . 4 Yu. nasaddo natthi.

--------------------------------------------------------------------------------------------- page174.

Uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. {130.3} Parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradappattā yogakkhemakāmā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti etarahi kho pana bhante upāsakā bhagavato sāvakā viyattā vinītā visāradappattā yogakkhemakāmā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. {130.4} Parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradappattā yogakkhemakāminiyo dhammadharā

--------------------------------------------------------------------------------------------- page175.

Bahussutā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti etarahi kho pana bhante upāsikā bhagavato sāvikā viyattā vinītā visāradappattā yogakkhemakāminiyo dhammadharā bahussutā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. {130.5} Parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me idaṃ brahmacariyaṃ na iddhañca bhavissati phītañca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti etarahi kho pana bhante bhagavato brahmacariyaṃ iddhañca phītañca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ . parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavatoti.


             The Pali Tipitaka in Roman Character Volume 25 page 172-175. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=130&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=130&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=130&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=130&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=130              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7720              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7720              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :