ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                      Dhammapadagāthāya pañcamo bālavaggo
     [15] |15.60| 5 Dīghā jāgarato ratti       dīghaṃ santassa yojanaṃ
                         dīgho bālāna saṃsāro        saddhammaṃ avijānataṃ.
           |15.61| Carañce nādhigaccheyya       seyyaṃ sadisamattano
                         ekacariyaṃ daḷhaṃ kayirā        natthi bāle sahāyatā.
           |15.62| Puttā matthi dhanamatthi        iti bālo vihaññati
                         attā hi attano natthi      kuto puttā kuto dhanaṃ.
           |15.63| Yo bālo maññatī bālyaṃ  paṇḍito vāpi tena so
                         bālo ca paṇḍitamānī        sa ve bāloti vuccati.
           |15.64| Yāvajīvampi ce bālo         paṇḍitaṃ payirupāsati
                         na so dhammaṃ vijānāti        dabbī sūparasaṃ yathā.
           |15.65| Muhuttamapi ce viññū         paṇḍitaṃ payirupāsati
                         khippaṃ dhammaṃ vijānāti         jivhā sūparasaṃ yathā.
           |15.66| Caranti bālā dummedhā      amitteneva attanā
                         karontā pāpakaṃ kammaṃ        yaṃ hoti kaṭukapphalaṃ.
           |15.67| Na taṃ kammaṃ kataṃ sādhu          yaṃ katvā anutappati
                         yassa assumukho rodaṃ          vipākaṃ paṭisevati.
           |15.68| Tañca kammaṃ kataṃ sādhu        yaṃ katvā nānutappati
                         yassa patīto sumano           vipākaṃ paṭisevati.
           |15.69| Madhuvā maññatī bālo       yāva pāpaṃ na paccati
                         yadā ca paccati pāpaṃ          atha (bālo) dukkhaṃ nigacchati.
           |15.70| Māse māse kusaggena       bālo bhuñjetha bhojanaṃ
                         na so saṅkhātadhammānaṃ       kalaṃ agghati soḷasiṃ.
           |15.71| Na hi pāpaṃ kataṃ kammaṃ         sajjukhīraṃva muccati
                         ḍahantaṃ bālamanveti         bhasmācchannova pāvako.
           |15.72| Yāvadeva anatthāya           ñattaṃ bālassa jāyati
                         hanti bālassa sukkaṃsaṃ       muddhaṃ assa vipātayaṃ.
           |15.73| Asantaṃ bhāvamiccheyya 1-   purekkhārañca bhikkhusu
                         āvāsesu ca issariyaṃ         pūjā parakulesu ca
           |15.74| mameva katamaññantu          gihī pabbajitā ubho
                         mameva ativasā assu          kiccākiccesu kismici
                         iti bālassa saṅkappo       issā māno ca vaḍḍhati.
           |15.75| Aññā hi lābhūpanisā      aññā nibbānagāminī
                         evametaṃ abhiññāya         bhikkhu buddhassa sāvako
                         sakkāraṃ nābhinandeyya      vivekamanubrūhaye.
                                    Bālavaggo pañcamo.
                                           ---------
@Footnote: 1 Po. Ma. Yu. bhāvanamiccheyya.



             The Pali Tipitaka in Roman Character Volume 25 page 23-24. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=15&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=15&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=15&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=15&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=15              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=20&A=2059              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=20&A=2059              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :