ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
             Suttanipāte uragavaggassa dvādasamaṃ munisuttaṃ
     [313] |313.632| 12 Santhavāto bhayaṃ jātaṃ        kiketā jāyate rajo
                         aniketamasanthavaṃ              etaṃ ve munidassanaṃ.
     |313.633| Yo jātamucchijja na ropayeyya
                         jāyantamassa nānuppavecche
                         tamāhu ekaṃ muninaṃ carantaṃ
@Footnote: 1 Po. Ma. nibbānaṃ padamaccutaṃ. 2 Ma. dvipādakoyaṃ .  3 Ma. parihārati.

--------------------------------------------------------------------------------------------- page364.

Addakkhi so santipadaṃ mahesi. |313.634| Saṅkhāya vatthūni pamāya 1- bījaṃ sinehamassa nānuppavecche sa ve muni jātikhayantadassī takkaṃ pahāya na upeti saṅkhaṃ. |313.635| Aññāya sabbāni nivesanāni anikāmayaṃ aññatarampi tesaṃ sa ve muni vītagedho agiddho nāyūhatī pāragato hi hoti. |313.636| Sabbābhibhuṃ sabbaviduṃ sumedhaṃ sabbesu dhammesu anūpalittaṃ sabbañjahaṃ taṇhakkhaye vimuttaṃ taṃ vāpi dhīrā muni 2- vedayanti. |313.637| Paññābalaṃ sīvalatūpapannaṃ samāhitaṃ jhānarataṃ satīmaṃ saṅgā pamuttaṃ akhilaṃ anāsavaṃ taṃ vāpi dhīrā muni 4- vedayanti. |313.638| Ekaṃ carantaṃ muni 3- appamattaṃ nindāpasaṃsāsu avedhamānaṃ sīhaṃva saddesu asantasantaṃ @Footnote: 1 Po. pahāya. 2-3-4 Yu. muniṃ.

--------------------------------------------------------------------------------------------- page365.

Vātaṃva jālamhi asajjamānaṃ padumaṃva 1- toyena alimpamānaṃ 2- netāramaññesamanaññaneyyaṃ taṃ vāpi dhīrā muni vedayanti. |313.639| Yo ogahaṇe thambhorivābhijāyati yasmiṃ pare vācāpariyantaṃ vadanti taṃ vītarāgaṃ susamāhitindriyaṃ taṃ vāpi dhīrā muni vedayanti. |313.640| Yo ve ṭhitatto tasaraṃva ujjuṃ 3- jigucchati kammehi pāpakehi vīmaṃsamāno visamaṃ samañca taṃ vāpi dhīrā muni vedayanti. |313.641| Yo saññatatto na karoti pāpaṃ daharo ca majjho ca munī yatatto arosaneyyo na 4- roseti kañci taṃ vāpi dhīrā muni vedayanti. |313.642| Yadaggato majjhato sesato vā piṇḍaṃ labhetha paradattūpajīvī nālaṃ thutuṃ nāpi 5- nipaccavādī taṃ vāpi dhīrā muni vedayanti. @Footnote: 1 Ma. padmaṃva. 2 Po. Ma. Yu. alippamānaṃ. 3 Po. Ma. ujjū. 4 Ma. @na so roseti. Yu. so na roseti . 5 Ma. Yu. nopi.

--------------------------------------------------------------------------------------------- page366.

|313.643| Muniṃ carantaṃ virataṃ methunasmā yo yobbane na 1- upanibhajjhate kvaci madappamādā virataṃ vippayuttaṃ taṃ vāpi dhīrā muni vedayanti. |313.644| Aññāya lokaṃ paramatthadassiṃ oghaṃ samuddaṃ atitariya tādiṃ taṃ chinnaganthaṃ asitaṃ anāsavaṃ taṃ vāpi dhīrā muni vedayanti. |313.645| Asmā ubho dūravihāravuttino gihī 2- dāraposī amamo ca subbato parapāṇarodhāya gihī asaññato niccaṃ munī rakkhati pāṇine yato. |313.646| Sikhī yathā nīlagivo 3- vihaṅgamo haṃsassa nopeti javaṃ kudācanaṃ evaṃ gihī nānukaroti bhikkhuno munino vivittassa vanamhi jhāyatoti. Munisuttaṃ dvādasamaṃ. Uragavaggo paṭhamo tassuddānaṃ urago dhaniyo khagga 4- visāṇo kasi 5- cunda ca @Footnote: 1 Ma. no. 2 Yu. gihi . 3 Yu. nīlagīvo . 4 Ma. Yu. ceva. 5 Ma. Yu. @visāṇañca tathā kasi.

--------------------------------------------------------------------------------------------- page367.

Parābhavo vasalo metta hemavatāḷavako atha vijayaṃ muni uraga vaggaṃ vadanti bārasa. ------------ Suttanipāte dutiyo cūḷavaggo paṭhamaṃ ratanasuttaṃ [314] |314.647| 1 Yānīdhabhūtāni samāgatāni bhummāni vā yāni va antalikkhe sabbeva bhūtā sumanā bhavantu |314.648| athopi sakkacca suṇantu bhāsitaṃ tasmā hi bhūtā nisāmetha sabbe mettaṃ karotha mānusiyā pajāya. Divā ca ratto ca haranti ye baliṃ tasmā hi ne rakkhatha appamattā. |314.649| Yaṃ kiñci vittaṃ idha vā huraṃ vā saggesu vā yaṃ ratanaṃ paṇītaṃ na no samaṃ atthi tathāgatena idampi buddhe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |314.650| Khayaṃ virāgaṃ amataṃ paṇītaṃ

--------------------------------------------------------------------------------------------- page368.

Yadajjhagā sakyamunī samāhito na tena dhammena samatthi kiñci idampi dhamme ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |314.651| Yambuddhaseṭṭho 1- parivaṇṇayī suciṃ samādhimānantarikaññamāhu samādhinā tena samo na vijjati idampi dhamme ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |314.652| Ye puggalā aṭṭhasataṃ pasaṭṭhā cattāri etāni yugāni honti te dakkhiṇeyyā sugatassa sāvakā etesu dinnāni mahapphalāni idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |314.653| Ye suppayuttā manasā daḷhena nikkāmino gotamasāsanamhi te pattipattā amataṃ vigayha laddhā mudhā nibbutiṃ bhuñjamānā idampi saṅghe ratanaṃ paṇītaṃ. @Footnote: 1 Ma. yaṃ ....

--------------------------------------------------------------------------------------------- page369.

Etena saccena suvatthi hotu. |314.654| Yathindakhīlo paṭhaviṃ sito siyā catubbhi vātebhi asampakampiyo tathūpamaṃ sappurisaṃ vadāmi yo ariyasaccāni avecca passati idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |314.655| Ye ariyasaccāni vibhāvayanti gambhīrapaññena sudesitāni kiñcāpi te honti bhusappamattā na te bhavaṃ aṭṭhamamādiyanti idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |314.656| Sahāvassa dassanasampadāya tayassu dhammā jahitā bhavanti sakkāyadiṭṭhi vicikicchitañca sīlabbataṃ vāpi yadatthi kiñci |314.657| catūhapāyehi ca vippamutto cha 1- cābhiṭhānāni abhabbo 2- kātuṃ idampi saṅghe ratanaṃ paṇītaṃ. @Footnote: 1 Ma. chaccābhiṭhānāni. 2 Ma. abhabba kātuṃ.

--------------------------------------------------------------------------------------------- page370.

Etena saccena suvatthi hotu. |314.658| Kiñcāpi so kammaṃ 1- karoti pāpakaṃ kāyena vācāyuda cetasā vā abhabbo so tassa paṭicchadāya abhabbatā diṭṭhapadassa vuttā idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |314.659| Vanappagumbe yathā phussitagge gimhānamāse paṭhamasmiṃ gimhe tathūpamaṃ dhammavaraṃ adesayi nibbānagāmiṃ paramaṃ hitāya idampi buddhe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |314.660| Varo varaññū varado varāharo anuttaro dhammavaraṃ adesayi idampi buddhe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |314.661| Khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ virattacittāyatike 2- bhavasmiṃ te khīṇabījā aviruḷhichandā @Footnote: 1 Ma. kamma . 2 Po. Yu. virattacittā āyatike.

--------------------------------------------------------------------------------------------- page371.

Nibbanti dhīrā yathāyampadīpo 1- idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |314.662| Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe tathāgataṃ devamanussapūjitaṃ buddhaṃ namassāma suvatthi hotu. |314.663| Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe tathāgataṃ devamanussapūjitaṃ dhammaṃ namassāma suvatthi hotu. |314.664| Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe tathāgataṃ devamanussapūjitaṃ saṅghaṃ namassāma suvatthi hotu. Ratanasuttaṃ paṭhamaṃ. ----------- @Footnote: 1 Ma. yathāyaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 363-371. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=313&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=313&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=313&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=313&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=313              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=6737              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=6737              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :