ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
              Dhammapadagāthāya tevīsatimo nāgavaggo
     [33] |33.320| 23 Ahaṃ nāgova saṅgāme  cāpato patitaṃ saraṃ
                       ativākyantitikkhissaṃ        dussīlo hi bahujjano.
      |33.321| Dantaṃ nayanti samitiṃ           dantaṃ rājābhirūhati
                       danto seṭṭho manussesu    yotivākyantitikkhati.
      |33.322| Varamassatarā dantā           ājānīyā ca sindhavā
                       kuñjarā ca mahānāgā      attadanto tato varaṃ.
@Footnote: 1 Yu. ve.

--------------------------------------------------------------------------------------------- page58.

|33.323| Na hi etehi yānehi gaccheyya agataṃ disaṃ yathāttanā sudantena danto dantena gacchati. |33.324| Dhanapālako nāma kuñjaro kaṭukappabhedano dunnivārayo baddho kabalaṃ na bhuñjati sumarati nāgavanassa kuñjaro. |33.325| Middhī yadā hoti mahagghaso ca niddāyitā samparivattasāyī mahāvarāhova nivāpapuṭṭho punappunaṃ gabbhamupeti mando. |33.326| Idaṃ pure cittamacāri cārikaṃ 1- yenicchakaṃ yatthakāmaṃ yathāsukhaṃ tadajjahaṃ niggahessāmi yoniso hatthippabhinnaṃ viya aṃkusaggaho. |33.327| Appamādaratā hotha sacittamanurakkhatha duggā uddharathattānaṃ paṅke sannova 2- kuñjaro. |33.328| Sace labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhuvihāridhīraṃ abhibhuyya sabbāni parissayāni careyya tenattamano satīmā. @Footnote: 1 Yu. cāritaṃ . 2 Yu. sattova.

--------------------------------------------------------------------------------------------- page59.

|33.329| No ce labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhuvihāridhīraṃ rājāva raṭṭhaṃ vijitaṃ pahāya eko care mātaṅgaraññeva nāgo. |33.330| Ekassa caritaṃ seyyo natthi bāle sahāyatā eko care na ca pāpāni kayirā appossukko mātaṅgaraññeva nāgo. |33.331| Atthamhi jātamhi sukhā sahāyā tuṭṭhī sukhā yā itarītarena puññaṃ sukhaṃ jīvitasaṅkhayamhi sabbassa dukkhassa sukhaṃ pahānaṃ. |33.332| Sukhā matteyyatā loke atho petteyyatā sukhā sukhā sāmaññatā loke atho brahmaññatā sukhā. |33.333| Sukhaṃ yāva jarā sīlaṃ sukhā saddhā patiṭṭhitā sukho paññāya paṭilābho pāpānaṃ akaraṇaṃ sukhaṃ. Nāgavaggo tevīsatimo. ---------


             The Pali Tipitaka in Roman Character Volume 25 page 57-59. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=33&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=33&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=33&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=33&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=33              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=24&A=2715              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=2715              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :