ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
         Suttanipāte dutiyassa cūḷavaggassa cuddasamaṃ dhammikasuttaṃ
     [332]   14   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   jetavane   anāthapiṇḍikassa   ārāme   .   atha  kho  dhammiko
@Footnote: 1 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page399.

Upāsako pañcahi upāsakasatehi saddhiṃ yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho dhammiko upāsako bhagavantaṃ gāthāya ajjhabhāsi [333] |333.801| Pucchāmi taṃ gotama bhūripañña kathaṅkaro sāvako sādhu hoti yo vā agārā anagārameti agārino vā panupāsakāse. |333.802| Tuvañhi lokassa sadevakassa gatiṃ pajānāsi parāyanañca na 1- tatthi tulyo nipuṇatthadassī tuvañhi buddhaṃ pavaraṃ vadanti. |333.803| Sabbaṃ tuvaṃ ñāṇamavecca dhammaṃ pakāsesi satte anukampamāno vivaṭacchadosi samantacakkhu virocasi vimalo sabbaloke. |333.804| Agacchi te santike nāgarājā erāvaṇo nāma jinoti sutvā sopi tayā mantayitvājjhagamā sādhūti sutvāna patītarūpo. @Footnote: 1 Ma. na catthi. Po. natthi.

--------------------------------------------------------------------------------------------- page400.

|333.805| Rājāpi taṃ vessavaṇo kuvero upeti dhammaṃ paripucchamāno tassāpi tvaṃ pucchito bravīsi 1- so cāpi sutvāna patītarūpo. |333.806| Ye kecime titthiyā vādasīlā ājīvakā vā yadi vā niganthā paññāya taṃ nātitaranti sabbe ṭhito vajantaṃ viya sīghagāmiṃ. |333.807| Ye kecime brāhmaṇā vādasīlā vuḍḍhā vāpi 2- brāhmaṇā santi keci sabbe tayī atthabaddhā bhavanti ye cāpi 3- aññe vādino maññamānā. |333.808| Ayañhi dhammo nipuṇo sukho ca yoyaṃ tayā bhagavā suppavutto tameva sabbe 4- mayaṃ sussumānā 5- taṃ no vada 6- pucchito buddhaseṭṭha. |333.809| Sabbepime bhikkhavo sannisinnā upāsakā cāpi tattheva sotuṃ suṇantu dhammaṃ vimalenānubuddhaṃ @Footnote: 1 Ma. Yu. brūsi dhīra. 2 Ma. Yu. cāpi. 3 Yu. vāpi caññe. 4 Ma. sabbepi. @5 Ma. Yu. sussūsamānā. 6 Yu. tavanno.

--------------------------------------------------------------------------------------------- page401.

Subhāsitaṃ vāsavasseva devā. |333.810| Suṇātha me bhikkhavo sāvayāmi 1- vo dhammaṃ dhutaṃ tañca carātha 2- sabbe iriyāpathaṃ pabbajitānulomikaṃ sevetha naṃ atthadassī matimā 3-. |333.811| No ve vikāle vicareyya bhikkhu gāme ca piṇḍāya careyya kāle akālacāriṃ hi sajanti saṅgā tasmā vikāle na caranti buddhā. |333.812| Rūpā ca saddā ca rasā ca gandhā phassā ca ye sammadayanti satte etesu dhammesu vineyya chandaṃ kālena so pavise pātarāsaṃ. |333.813| Piṇḍaṃ ca bhikkhu samayena laddhā eko paṭikkamma raho nisīde ajjhattacintī na mano bahiddhā nicchāraye saṅgahitattabhāvo. |333.814| Sacepi so sallape sāvakena aññena vā kenaci bhikkhunā vā @Footnote: 1 Po. sāviyāmivo. Ma. sāvayissāmi. 2 Yu. dharātha. 3 Ma. Yu. mutimā.

--------------------------------------------------------------------------------------------- page402.

Dhammaṃ paṇītaṃ tamudāhareyya na pesuṇaṃ nopi parūpavādaṃ. |333.815| Vādañhi eke paṭiseniyanti na te pasaṃsāma parittapaññe tato tato ne pasajanti saṅgā cittañhi te tattha gamenti dūre. |333.816| Piṇḍaṃ vihāraṃ sayanāsanañca āpañca saṅghāṭirajūpavāhanaṃ sutvāna dhammaṃ sugatena desitaṃ saṅkhāya seve varapaññasāvako. |333.817| Tasmā hi piṇḍe sayanāsane ca āpe ca saṅghāṭirajūpavāhane etesu dhammesu anūpalitto bhikkhu yathā pokkhare vāribindu. |333.818| Gahaṭṭhavattaṃ pana vo vadāmi yathākaro sāvako sādhu hoti na hesa labbhā sapariggahena phassetu yo kevalo bhikkhudhammo. |333.819| Pāṇaṃ na hane na ca ghātayeyya na cānujaññā hanataṃ paresaṃ

--------------------------------------------------------------------------------------------- page403.

Sabbesu bhūtesu nidhāya daṇḍaṃ ye thāvarā ye ca tasā santi loke. |333.820| Tato adinnaṃ parivajjayeyya kiñci kvaci sāvako bujjhamāno na hāraye harataṃ nānujaññā sabbaṃ adinnaṃ parivajjayeyya. |333.821| Abrahmacariyaṃ parivajjayeyya aṅgārakāsuṃ jalitaṃva viññū asambhuṇanto pana brahmacariyaṃ parassa dāraṃ nātikkameyya. |333.822| Sabhaggato vā parisaggato vā ekassa ceko na musā bhaṇeyya na bhāṇaye bhaṇataṃ nānujaññā sabbaṃ abhūtaṃ parivajjayeyya. |333.823| Majjañca pāṇaṃ na samācareyya dhammaṃ idaṃ rocaye yo gahaṭṭho na pāyaye pivitaṃ 1- nānujaññā ummādanantaṃ iti naṃ viditvā. |333.824| Madā hi pāpāni karonti bālā kārenti caññepi jane pamatte @Footnote: 1 Ma. pivataṃ. Yu. pipātaṃ.

--------------------------------------------------------------------------------------------- page404.

Etaṃ apuññāyatanaṃ vivajjaye ummādanaṃ mohanaṃ bālakantaṃ. |333.825| Pāṇaṃ na hane na cādinnamādiye musā na bhāse na ca majjapo siyā abrahmacariyā virameyya methunā rattiṃ na bhuñjeyya vikālabhojanaṃ |333.826| mālaṃ na dhāre na ca gandhamācare mañce chamāyaṃ va sayetha santhate etaṃ hi aṭṭhaṅgikamāhuposathaṃ buddhena dukkhantagunā pakāsitaṃ. |333.827| Tato ca pakkhassupavassuposathaṃ cātuddasiṃ pañcadasiñca aṭṭhamiṃ pāṭihārikapakkhañca pasannamānaso aṭṭhaṅgupetaṃ susamattarūpaṃ. |333.828| Tato ca pāto upavuṭṭhuposatho annena pānena ca bhikkhusaṅghaṃ pasannacitto anumodamāno yathārahaṃ saṃvibhajetha viññū. |333.829| Dhammena mātāpitaro bhareyya payojaye dhammikaṃ so vaṇijjaṃ

--------------------------------------------------------------------------------------------- page405.

Etaṃ gihīvattayamappamatto sayampabhe nāma upeti deveti. Dhammikasuttaṃ cuddasamaṃ. Cūḷavaggo dutiyo. Tassuddānaṃ ratanāmagandho hiri ca maṅgalaṃ sūcilomena kapilo brāhmaṇopi ca nāvā kiṃsīlauṭṭhāno rāhulo puna vaṅgīso paribbājaniyo tathā dhammikañca viduno ahu cuḷavaggañhi cuddasāti. ---------


             The Pali Tipitaka in Roman Character Volume 25 page 398-405. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=332&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=332&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=332&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=332&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=332              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=4213              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=4213              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :