Dhammapadagāthāya catuvīsatimo taṇhāvaggo
[34] |34.334| 24 Manujassa pamattacārino
taṇhā vaḍḍhati māluvā viya
so palavatī 1- hurāhuraṃ
phalamicchaṃva vanasmiṃ vānaro.
|34.335| Yaṃ esā sahatī jammī taṇhā loke visattikā
sokā tassa pavaḍḍhanti abhivaḍḍhaṃva bīraṇaṃ.
|34.336| Yo ce taṃ sahatī jammiṃ taṇhaṃ loke duraccayaṃ
sokā tamhā papatanti udabinduva pokkharā.
|34.337| Taṃ vo vadāmi bhaddaṃ vo yāvantettha samāgatā
taṇhāya mūlaṃ khaṇatha usīratthova bīraṇaṃ.
Mā vo naḷaṃ va sotova māro bhañji punappunaṃ.
|34.338| Yathāpi mūle anupaddave daḷhe
chinnopi rukkho punareva rūhati
evampi taṇhānusaye anūhate
nibbattati dukkhamidaṃ punappunaṃ.
|34.339| Yassa chattiṃsatīsotā manāpassavanā bhusā
mahā 2- vahanti duddiṭṭhiṃ saṅkappā rāganissitā.
@Footnote: 1 pariplavatītipi . 2 Yu. vāhāvahanti.
|34.340| Savanti sabbadhī sotā latā ubbhijja tiṭṭhati
tañca disvā lataṃ jātaṃ mūlaṃ paññāya chindatha.
|34.341| Saritāni sinehitāni ca
somanassāni bhavanti jantuno
te sātasitā sukhesino
te ve jātijarūpagā narā.
|34.342| Tasiṇāya purakkhatā pajā
parisappanti sasova bādhito 1-
saññojanasaṅgasattā 2-
dukkhamupenti punappunaṃ cirāya.
|34.343| Tasiṇāya purakkhatā pajā
parisappanti sasova bādhito 3-
tasmā tasiṇaṃ vinodaye
bhikkhu ākaṅkhaṃ 4- virāgamattano.
|34.344| Yo nibbanaṭho vanādhimutto
vanamutto vanameva dhāvati
taṃ puggalameva passatha
mutto bandhanameva dhāvati.
|34.345| Na taṃ daḷhaṃ bandhanamāhu dhīrā
yadāyasaṃ dārujaṃ pabbajañca
@Footnote: 1-3 Ma. banudhito. . 2 Ma. Yu. saññojanasaṅgasattakā . 4 Yu. ākaṅkhī.
Sārattarattā maṇikuṇḍalesu
puttesu dāresu ca yā apekkhā.
|34.346| Etaṃ daḷhaṃ bandhanamāhu dhīrā
ohārinaṃ sithilaṃ duppamuñcaṃ
etaṃpi chetvāna paribbajanti
anapekkhino kāmasukhaṃ pahāya.
|34.347| Ye rāgarattānupatanti sotaṃ
sayaṃ kataṃ makkaṭakova jālaṃ
etampi chetvāna vajanti dhīrā
anapekkhino sabbadukkhaṃ pahāya.
|34.348| Muñca pure muñca pacchato
majjhe muñca bhavassa pāragū
sabbattha vimuttamānaso
na puna jātijaraṃ upehisi.
|34.349| Vitakkamathitassa jantuno
tibbarāgassa subhānupassino
bhiyyo taṇhā pavaḍḍhati
esa kho daḷhaṃ karoti bandhanaṃ.
|34.350| Vitakkūpasame ca yo rato
asubhaṃ bhāvayatī sadā sato
Esa kho vyantikāhati
esacchecchati 1- mārabandhanaṃ.
|34.351| Niṭṭhaṃ gato asantāsī vītataṇho anaṅgaṇo
acchindi bhavasallāni antimoyaṃ samussayo.
|34.352| Vītataṇho anādāno niruttipadakovido
akkharānaṃ sannipātaṃ jaññā pubbaparāni ca
sa ve antimasārīro mahāpañño mahāpurisoti vuccati.
|34.353| Sabbābhibhū sabbavidūhamasmi
sabbesu dhammesu anūpalitto
sabbañjaho taṇhakkhaye vimutto
sayaṃ abhiññāya kamuddiseyyaṃ.
|34.354| Sabbadānaṃ dhammadānaṃ jināti
sabbaṃ rasaṃ dhammaraso jināti
sabbaṃ ratiṃ dhammaratī jināti
taṇhakkhayo sabbadukkhaṃ jināti.
|34.355| Hananti bhogā dummedhaṃ no 1- ce pāragavesino
bhogataṇhāya dummedho hanti aññeva attanaṃ.
|34.356| Tiṇadosāni khettāni rāgadosā ayaṃ pajā
tasmā hi vītarāgesu dinnaṃ hoti mahapphalaṃ.
@Footnote: 1 esacchindatītipi . 2 no ca itipi.
|34.357| Tiṇadosāni khettāni dosadosā ayaṃ pajā
tasmā hi vītadosesu dinnaṃ hoti mahapphalaṃ.
|34.358| Tiṇadosāni khettāni mohadosā ayaṃ pajā
tasmā hi vītamohesu dinnaṃ hoti mahapphalaṃ.
|34.359| Tiṇadosāni khettāni icchādosā ayaṃ pajā
tasmā hi vigaticchesu dinnaṃ hoti mahapphalaṃ.
Taṇhāvaggo catuvīsatimo.
------------
The Pali Tipitaka in Roman Character Volume 25 page 60-64.
http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=34&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=34&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=34&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=34&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=34
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=25&A=1
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=25&A=1
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com