Suttanipāte tatiyassa mahāvaggassa aṭṭhamaṃ sallasuttaṃ
[380] |380.1001| 8 Animittamanaññātaṃ maccānaṃ idha jīvitaṃ
kasirañca parittañca tañca dukkhena saññutaṃ 6-.
|380.1002| Na hi so upakkamo atthi yena jātā na miyyare
@Footnote: 1 Yu. gāthāhi . 2 Ma. Yu. saraṇāgamha . 3 Po. Ma. cakkhuma . 4 Ma. Yu.
@dantamha. 5 Po. akusale. 6 Po. Ma. saṃyutaṃ.
Jarampi patvā maraṇaṃ evaṃdhammā hi pāṇino.
|380.1003| Phalānamiva pakkānaṃ pāto patanato 1- bhayaṃ
evaṃ jātānamaccānaṃ niccaṃ maraṇato bhayaṃ.
|380.1004| Yathāpi kumbhakārassa katā mattikabhājanā
sabbe bhedapariyantā 2- evaṃ maccāna jīvitaṃ.
|380.1005| Daharā ca mahantā ca ye bālā ye ca paṇḍitā
sabbe maccuvasaṃ yanti sabbe maccuparāyanā.
|380.1006| Tesaṃ maccuparetānaṃ gacchataṃ paralokato
na pitā tāyate puttaṃ ñātī vā pana ñātake.
|380.1007| Pekkhataṃ yeva ñātīnaṃ passa lālappataṃ puthu
ekameko va maccānaṃ govajjho viya niyyati
|380.1008| evamabbhāhato loko maccunā ca jarāya ca
tasmā dhīrā na socanti viditvā lokapariyāyaṃ.
|380.1009| Yassa maggaṃ na jānāsi āgatassa gatassa vā
ubho ante asampassaṃ niratthaṃ paridevasi
|380.1010| paridevayamāno ce kiñci atthaṃ 3- udabbahe
sammūḷho hiṃsamattānaṃ kayira 4- cenaṃ vicakkhaṇo.
|380.1011| Na hi ruṇṇena sokena santiṃ pappoti cetaso
bhiyyassuppajjate dukkhaṃ sarīraṃ cupahaññati.
|380.1012| Kīso vivaṇṇo bhavati hiṃsamattānamattanā 5-
@Footnote: 1 Yu. patanā. 2 Ma. Yu. bhedanapariyantā . 3 Ma. Yu. kiñcidatthaṃ. 4 Ma.
@kayirā. 5 po .. mattano.
Na tena petā pālenti niratthā paridevanā.
|380.1013| Sokamappajahaṃ jantu bhiyyo dukkhaṃ nigacchati
anutthunanto kālakataṃ sokassa vasamanvagū.
|380.1014| Aññepi passa gamine yathākammūpage nare
maccuno vasamāgamma phandantevidha pāṇino.
|380.1015| Yena yena hi maññanti tato taṃ hoti aññathā
etādiso vinābhāvo passa lokassa pariyāyaṃ.
|380.1016| Api 1- vassasataṃ jīve bhiyyo vā pana māṇavo
ñātisaṅghā vinā hoti jahāti idha jīvitaṃ.
|380.1017| Tasmā arahato sutvā vineyya paridevitaṃ
petaṃ kālakataṃ ditvā 2- neso labbhā mayā iti.
|380.1018| Yathā saraṇamādittaṃ vārinā parinibbaye
evampi dhīro sappañño paṇḍito kusalo naro
khippamuppatitaṃ sokaṃ vāto tulaṃva 3- dhaṃsaye.
|380.1019| Paridevaṃ pajappañca domanassañca attano
attano sukhamesāno abbuḷhe 4- sallamattano
|380.1020| abbuḷhasallo asito santiṃ pappuyya cetaso
sabbaṃ sokaṃ atikkanto asoko hoti nibbutoti.
Sallasuttaṃ aṭṭhamaṃ.
-----------
@Footnote: 1 Yu. api ce . 2 Po. Ma. Yu. disvā. 3 Ma. Yu. tūlaṃva . 4 Ma. Yu. abbahe
The Pali Tipitaka in Roman Character Volume 25 page 447-449.
http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=380&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=380&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=380&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=380&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=380
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=6411
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=6411
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com