ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [381]  9  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  icchānaṅgale
viharati   icchānaṅgalavanasaṇḍe   .   tena   kho  pana  samayena  sambahulā
abhiññātā     1-     brāhmaṇamahāsālā    icchānaṅgale    paṭivasanti
seyyathīdaṃ    caṅkī    brāhmaṇo    tārukkho   brāhmaṇo   pokkharasāti
brāhmaṇo     jāṇussoṇi    brāhmaṇo    todeyyabrāhmaṇo    aññe
ca abhiññātā brāhmaṇamahāsālā.
     {381.1}  Atha  kho  vāseṭṭhabhāradvājānaṃ  māṇavānaṃ jaṅghāvihāraṃ
anucaṅkamantānaṃ    anuvicarantānaṃ    2-   ayamantarākathā   udapādi   kathaṃ
bho   brāhmaṇo   hotīti   .   [3]-  bhāradvājo  māṇavo  evamāha
yato  kho  bho  ubhato  sujāto  [4]- mātito ca pitito ca saṃsuddhagahaṇiko
yāva    sattamā    pitāmahayugā    akkhitto   anupakuṭṭho   jātivādena
ettāvatā    bho    brāhmaṇo    hotīti   .   vāseṭṭho   māṇavo
evamāha  yato  kho  bho  sīlavā  ca  hoti  vattasampanno ca ettāvatā
kho bho brāhmaṇo hotīti.
     {381.2}  Neva  kho  asakkhi bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ
saññāpetuṃ  na  pana  asakkhi  5-  vāseṭṭho  māṇavo  bhāradvājaṃ  māṇavaṃ
saññāpetuṃ   .   atha   kho   vāseṭṭho   māṇavo   bhāradvājaṃ  māṇavaṃ
āmantesi   ayaṃ   [6]-   bho  bhāradvāja  samaṇo  gotamo  sakyaputto
@Footnote: 1 Ma. Yu. sabbatthavāre āmeṇḍitaṃ .  2 Yu. anucaṅkamamānānaṃ anuvicaramānānaṃ.
@3 Po. Ma. taṃ. 4 Ma. Yu. hoti .  5 Po. na pana sakkhi. 6 Ma. Yu. kho.

--------------------------------------------------------------------------------------------- page451.

Sakyakulā pabbajito icchānaṅgale viharati icchānaṅgalavanasaṇḍe taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato itipi so bhagavā .pe. buddho bhagavāti āyāma [1]- bhāradvāja yena samaṇo gotamo tenupasaṅkamissāma upasaṅkamitvā [2]- etamatthaṃ pucchissāma yathā no samaṇo gotamo byākarissati tathā naṃ dhāressāmāti . evaṃ bhoti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi. {381.3} Atha kho vāseṭṭhabhāradvājamāṇavā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ gāthāhi ajjhabhāsi


             The Pali Tipitaka in Roman Character Volume 25 page 450-451. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=381&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=381&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=381&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=381&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=381              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=6541              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=6541              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :