ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [74]   Atha   kho  bhagavā  sāvatthiyaṃ  yathābhirantaṃ  viharitvā  yena
vesālī    tena    cārikaṃ    pakkāmi    anupubbena    cārikañcaramāno
yena  vesālī  tadavasari  .  tatra  sudaṃ  bhagavā  vesāliyaṃ viharati mahāvane
kūṭāgārasālāyaṃ    .    atha   kho   bhagavā   vaggumudātīriyānaṃ   bhikkhūnaṃ
cetasā   ceto   paricca   manasikaritvā  āyasmantaṃ  ānandaṃ  āmantesi
ālokajātā    viya    me    ānanda   esā   disā   obhāsajātā
viya    me   ānanda   esā   disā   yassaṃ   disāyaṃ   vaggumudātīriyā
@Footnote: 1 Ma. panāmemi vo .  2 Ma. saṃsāmetvā .  3 Po. Ma. Yu. attamano.
Bhikkhū    viharanti   gantuṃ   appaṭikkūlāsi   me   manasikātuṃ   pahiṇeyyāsi
tvaṃ  ānanda  vaggumudātīriyānaṃ  bhikkhūnaṃ  santike  dūtaṃ  satthā  āyasmante
āmanteti   satthā   āyasmantānaṃ   dassanakāmoti   .   evaṃ  bhanteti
kho    āyasmā    ānando   bhagavato   paṭissutvā   yena   aññataro
bhikkhu   tenupasaṅkami   upasaṅkamitvā   taṃ   bhikkhuṃ   etadavoca  ehi  tvaṃ
āvuso    yena    vaggumudātīriyā   bhikkhū   tenupasaṅkami   upasaṅkamitvā
vaggumudātīriye   bhikkhū   evaṃ   vadehi   satthā  āyasmante  āmanteti
satthā āyasmantānaṃ dassanakāmoti.
     {74.1} Evamāvusoti kho so bhikkhu āyasmato ānandassa paṭissutvā
seyyathāpi  nāma  balavā  puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā
bāhaṃ  sammiñjeyya  evamevaṃ  1-  mahāvane  kūṭāgārasālāyaṃ  antarahito
vaggumudāya   nadiyā   tīre   tesaṃ   bhikkhūnaṃ  purato  pāturahosi  .  atha
kho   so   bhikkhu  vaggumudātīriye  bhikkhū  etadavoca  satthā  āyasmante
āmanteti   2-   satthā  āyasmantānaṃ  dassanakāmoti  .  evamāvusoti
kho   te   bhikkhū   tassa   bhikkhuno  paṭissutvā  senāsanaṃ  paṭisāmetvā
pattacīvaramādāya    seyyathāpi    nāma    balavā    puriso    sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evamevaṃ
vaggumudāya    nadiyā    tīre   antarahitā   mahāvane   kūṭāgārasālāyaṃ
bhagavato sammukhe pāturahaṃsu 3-.



             The Pali Tipitaka in Roman Character Volume 25 page 109-110. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=74&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=74&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=74&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=74&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=74              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4234              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4234              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :