ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

page490.

Therīgāthāya tiṃsanipāto [472] |472.367| 1 Jīvakambavanaṃ rammaṃ gacchantiṃ bhikkhuniṃ subhaṃ dhuttako sannivāresi tamenaṃ abravī subhā. |472.368| Kiṃ te aparādhitaṃ mayā yaṃ maṃ ovadiyānutiṭṭhasi 1- na hi pabbajitāya āvuso puriso samphusanāya kappati. |472.369| Garuke mama satthu sāsane yā sikkhā sugatena desitā parisuddhapadaṃ anaṅgaṇaṃ kiṃ maṃ ovadiyānutiṭṭhasi 1-. |472.370| Āvilacitto anāvilaṃ sarajo vītarajaṃ anaṅgaṇaṃ sabbattha vimuttamānasaṃ kiṃ maṃ ovadiyānutiṭṭhasi 1-. |472.371| Daharā ca apāpikā cāsi kinte pabbajjā karissati nikkhipa kāsāyacīvaraṃ ehi ramāmase 2- supupphite vane. |472.372| Madhurañca pavanti sabbaso kusumarajena samuṭṭhitā dumā paṭhamavasanto sukho utu ehi ramāmase 2- supupphite vane. |472.373| Kusumitasikharā ca pādapā abhigajjantiva māluteritā kā tuyhaṃ rati bhavissati yadi ekā vanamogāhissasi. |472.374| Vāḷamigasaṅghasevitaṃ kuñjaramattakareṇuloḷitaṃ asahāyikā gantumicchasi rahitaṃ bhīsanakaṃ mahāvanaṃ. |472.375| Tapanīyakatāva dhītikā vicarasi cittaratheva 3- accharā @Footnote: 1 Ma. Yu. ovariyāna tiṭṭhasi. 2 Ma. ramāma. 3 Ma. cittalateva.

--------------------------------------------------------------------------------------------- page491.

Kāsikasukhumehi vagguhi sobhasi nivasanehinopame. |472.376| Ahaṃ tava vasānugo siyaṃ yadi viharemase kānanantare na hi matthi tayā piyataro pāṇo kinnarimandalocane. |472.377| Yadi me vacanaṃ karissasi sukhitā ehi agāramāvasa pāsādanivātavāsinī parikammante karontu nāriyo. |472.378| Kāsikasukhumāni dhārassu 1- abhiropehi ca mālavaṇṇakaṃ kañcanamaṇimuttakaṃ bahuṃ vividhaṃ ābharaṇaṃ karomi te. |472.379| Sudhotarajapacchadaṃ subhaṃ goṇakatūlikasanthataṃ navaṃ abhirūhi sayanaṃ mahārahaṃ candanamaṇḍitaṃ sāragandhikaṃ. |472.380| Uppalaṃ ca udakato 2- ubbhataṃ yathā yaṃ amanussasevitaṃ evaṃ tuvaṃ brahmacārini sakesu aṅgesu jaraṃ gamissasi. |472.381| Kinte idha sārasammataṃ kuṇapapūramhi susānavaḍḍhane bhedanadhamme kaḷevare yaṃ disvā vimano udikkhasi. |472.382| Akkhīni ca turiyāriva kinnariyāriva pabbatantare tava me nayanāni dakkhiya bhiyyo kāmarati pavaḍḍhati. |472.383| Uppalasikharopamāni te vimale hāṭakasannibhe mukhe tava me nayanāni dakkhiya bhiyyo kāmaguṇo pavaḍḍhati. |472.384| Api dūragatā saremhase āyatapamhe visuddhadassane @Footnote: 1 Ma. dhāraya. 2 Ma. uppalaṃ cudakā samuggataṃ yathātaṃ.

--------------------------------------------------------------------------------------------- page492.

Na hi matthi tayā piyatarā nayanā kinnarimandalocane. |472.385| Apathena payātumicchasi candaṃ kīḷanakaṃ gavesasi sineruṃ 1- laṅghetumicchasi yo tvaṃ buddhasutaṃ patthesi 2-. |472.386| Natthi hi loke sadevake rāgo yatthapi dāni me siyā napi naṃ jānāmi kīriso atha maggena hato samūlako. |472.387| Iṅghāḷakhuyāva ujjhito visapattoriva aggato 3- kato napi naṃ passāmi kīriso atha maggena hato samūlako. |472.388| Yassā siyā apaccavekkhitaṃ satthā vā anusāsito siyā tvaṃ tādisikaṃ palobhaya jānantiṃ so imaṃ vihaññasi. |472.389| Mayhaṃ hi akkuṭṭhavandite sukhadukkhe ca sati upaṭṭhitā saṅkhatamasubhanti jāniya sabbattheva mano na limpati. |472.390| Sāhaṃ sugatassa sāvikā maggaṭṭhaṅgikayānayāyinī uddhaṭasallā anāsavā suññāgāragatā ramāmihaṃ. |472.391| Diṭṭhā hi mayā sucittitā sombhā dārukacillakāni vā tantīhi ca khīlakehi ca vinibaddhā vividhaṃ panaccitā. |472.392| Tamhuddhaṭe tantikhīlake vissaṭṭhe vikale paripakkate avinde khaṇḍaso kate kimhi tattha manaṃ nivesaye. |472.393| Tathūpamaṃ dehakāni maṃ tehi dhammehi vinā na vattanti @Footnote: 1 Ma. Yu. meruṃ. 2 Yu. maggayasi. 3 Ma. aggito.

--------------------------------------------------------------------------------------------- page493.

Dhammehi vinā na vattanti kimhi tattha manaṃ nivesaye. |472.394| Yathā haritālena makkhitaṃ addasa cittikaṃ bhittiyā kataṃ tamhi te viparītadassanaṃ paññā 1- mānusikā niratthikā. |472.395| Māyaṃ viya aggato kataṃ supinanteva suvaṇṇapādapaṃ upadhāvasi andha rittakaṃ janamajjheriva rupparūpakaṃ. |472.396| Vaṭṭaniriva koṭarohitā majjhe bubbuḷakā saassukā pīḷakoḷikā cettha jāyati vividhā cakkhuvidhā va 2- maṇḍitā. |472.397| Upādiya 3- cārudassanā na ca pajjittha alaggamānasā 4- handa te cakkhuṃ harassu taṃ tassa narassa adāsi tāvade. |472.398| Tassa ca viramāsi tāvade rāgo tattha khamāpayi ca naṃ sotthi siyā brahmacārini na puno edisakaṃ bhavissata. |472.399| Āhaniya 5- edisaṃ janaṃ aggiṃ pajjalitaṃva liṅgiya gaṇhissaṃ āsīvisaṃ 6- viya api nu sotthi siyā khamehi no. |472.400| Muttā ca tato sā bhikkhunī agami buddhavarassa santikaṃ passiya varapuññalakkhaṇaṃ cakkhu āsi yathāpurāṇakanti. Subhā jīvakambavanikā. Tiṃsanipāto samatto. ------------ @Footnote: 1 Po. Ma. saññā mānusikā. 2 Ma. Yu. ca piṇḍitā. 3 Ma. Yu. uppāṭiya. @4 Ma. Yu. asaṅgamānasā. 5 Ma. āsādiya. 6 Ma. gaṇhiya āsīvisaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 490-493. http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=472&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=472&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=472&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=472&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=472              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=6632              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=6632              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :