ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

page494.

Therīgāthāya cattāḷīsanipāto [473] |473.401| 1 Nagaramhi kusumanāme pāṭaliputtamhi paṭhaviyā maṇḍe sakyakulakulīnāyo dve bhikkhuniyo guṇavatiyo. |473.402| Isidāsī tattha ekā dutiyā bodhīti sīlasampannā ca jhānajjhāyanaratāyo bahussutāyo dhutakilesāyo. |473.403| Tā piṇḍāya caritvāna 1- bhattatthaṃ kariya dhotāpattāyo rahitamhi sukhanisinnā imā girā abbhavadesuṃ 2-. |473.404| Pāsādikāsi ayye isidāsi vayopi te aparihīno kiṃ disvāna valikaṃ 3- athāsi nekkhammamanuyuttā. |473.405| Evamanuyuñjiyamānā sā rahite dhammadesanākusalā isidāsī idaṃ vacanamabravi 4- suṇa bodhi yathāmhi pabbajitā. Ito paraṃ visajjanakathā 5- |473.406| ujjeniyā puravare mayhaṃ pitā sīlasaṃvuto seṭṭhī tassamhi ekā dhītā 6- piyā manāpā dayitā ca. |473.407| Atha me sāketato varako āgacchi uttamakulīno seṭṭhī pahūtaratano tassa maṃ suṇhaṃ adāsi tāto. |473.408| Sassuyā sassurassa ca sāyaṃ pātaṃ paṇāmamupagamma sirasā karomi pāde vandāmi yathāmhi anusiṭṭhā. @Footnote: 1 Ma. Yu. caritvā. 2 Ma. Yu. abbhudīresuṃ. 3 Ma. byālikaṃ. 4 Po. Ma. isidāsī @vacanamabravi. 5 Yu. idaṃ pāṭhattayaṃ na dissati. 6 Ma. ekadhītā.

--------------------------------------------------------------------------------------------- page495.

|473.409| Yā mayhaṃ sāmikassa bhaginiyo bhātuno parijano vā 1- taṃ ekavārakaṃpi disvā ubbiggā āsanaṃ demi. |473.410| Annena ca pānena ca khajjena ca yañca tattha sannihitaṃ chādemi upanayāmi ca demi yaṃ yassa paṭirūpaṃ. |473.411| Kālena uṭṭhahitvā 2- patigharaṃ samupagamiṃ ummāradhotahatthapādā 3- pañjalikā sāmikamupemihaṃ 3-. |473.412| Kocchaṃ pasādaṃ añjanañca ādāsakañca gaṇhitvā parikammakārikā viya sayameva patiṃ vibhūsemi. |473.413| Sayameva odanaṃ sādhayāmi sayameva bhājanaṃ dhoviṃ 4- mātāva ekaputtakaṃ tathā bhattāraṃ paricarāmi |473.414| evaṃ maṃ bhattikataṃ anuttaraṃ kārikaṃ taṃ nihatamānaṃ uṭṭhāyikaṃ analasaṃ sīlavatiṃ dussate bhattā. |473.415| So mātarañca pitarañca bhaṇati āpucchāhaṃ gamissāmi isidāsiyā na saha vacchaṃ ekāgārehaṃ saha vatthuṃ. |473.416| Mā evaṃ putta avaca isidāsī paṇḍitā paribyattāya uṭṭhāyikā analasā kiṃ tuyhaṃ na rocate putta. |473.417| Na ca me hiṃsati kiñci na cāhaṃ isidāsiyā saha vacchaṃ dessāva me alaṃ me āpucchāhaṃ gamissāmi. |473.418| Tassa vacanaṃ suṇitvā sassū sassuro ca maṃ apucchiṃsu kissa tayā aparaddhaṃ bhaṇa kataṃ vissaṭṭhā yathābhūtaṃ. @Footnote: 1 Yu. vāsaddo natthi. 2 Ma. upaṭṭhahitvā gharaṃ samupagamāmi. 3 Ma. ūmmāredhovantī @hatthapāde pañcalikā sāmikamupemi. 4 Ma. dhovantī.

--------------------------------------------------------------------------------------------- page496.

|473.419| Napihaṃ aparajjhaṃ kiñci napi hiṃseva 1- na gaṇāmi dubbacanaṃ kiṃ sakkā kātuye yaṃ maṃ videssate bhattā. |473.420| Te maṃ pitu gharaṃ paṭi nayiṃsu vimanā dukkhena adhibhūtā puttamanurakkhamānā jināmhase rūpiniṃ lacchiṃ 2-. |473.421| Atha maṃ adāsi tāto aḍḍhassa gharamhi dutiyakulikassa tato upaḍḍhasuṅkena yena maṃ vindatha seṭṭhi. |473.422| Tassapi gharamhi māsaṃ avasiṃ atha sopi maṃ paṭicchati 3- dāsīva upaṭṭhahantiṃ adūsikaṃ sīlasampannaṃ. |473.423| Bhikkhāya ca vicarantaṃ damakaṃ dantaṃ me pitā bhaṇati so 4- sihi me jāmātā nikkhipa pontiñca ghaṭikañca. |473.424| Sopi vasitvā pakkhaṃ atha tātaṃ bhaṇati dehi me pontiṃ ghaṭikañca kapallakañca 5- punapi bhikkhaṃ carissāmi. |473.425| Atha naṃ bhaṇati tāto ammā sabbo ca me ñātigaṇavaggo kinte na kirati idha bhaṇa khippaṃ yante karihiti. |473.426| Evaṃ bhaṇito bhaṇati yadi me attā sakkoti alaṃ mayhaṃ isidāsiyā na saha vacchaṃ ekagharehaṃ saha vatthuṃ. |473.427| Vissajjito gato so ahaṃpi ekākinī vicintemi āpucchitvāna gacchāmi marituṃ vā pabbajituṃ 6-. |473.428| Atha ayyā jinadattā āgacchi gocarāya caramānā @Footnote: 1 Ma. napi hiṃsemi na bhaṇāmi. 2 Ma. lakkhiṃ. 3 Ma. paṭiccharati. 4 Ma. hohisi. @5 Ma. Yu. mallakañca. 6 Ma. Yu. āpucchitūna gacchaṃ marituye pabbajissaṃ vā.

--------------------------------------------------------------------------------------------- page497.

Tātakulaṃ vinayadharī bahussutā sīlasampannā. |473.429| Taṃ disvāna amhākaṃ uṭṭhāyāsanaṃ tassā paññāpayiṃ nisinnāya ca pāde vanditvā bhojanamadāsiṃ. |473.430| Annapānena 1- khajjena ca yañca tattha sannihitaṃ santappayitvāna 2- avacaṃ ayye icchāmi pabbajituṃ. |473.431| Atha maṃ bhaṇati tāto idheva puttike 3- carāhi taṃ 4- dhammaṃ annena ca pānena ca santappaya 5- samaṇe dvijātī ca. |473.432| Athāhaṃ bhaṇāmi tātaṃ rodantī añjaliṃ paṇāmetvā anujānāhi 6- maṃ tāta mayā pakataṃ kammaṃ taṃ nijjaressāmi. |473.433| Atha maṃ bhaṇati tāto pāpuṇa bodhiñca aggadhammañca nibbānañca labhassu yaṃ sacchikari dvipadaseṭṭho. |473.434| Mātāpitū abhivādayitvā sabbañca ñātigaṇavaggaṃ sattāhaṃ pabbajitā tisso vijjā aphussayiṃ 7-. |473.435| Jānāmi attano satta jātiyo yassā yaṃ phalaṃ vipāko taṃ tava ācikkhissaṃ taṃ ekamanā nisāmehi |473.436| nagaramhi erakakacche suvaṇṇakāro ahaṃ pahūtadhano yobbanamadena matto so paradāraṃ asevihaṃ. |473.437| Sohaṃ tato cavitvā nirayamhi apaccisaṃ ciraṃ pakko tato ca uṭṭhahitvā makkaṭiyā kucchimokkamiṃ. @Footnote: 1 Ma. Yu. annena ca pānena ca khajjena ca. 2 Ma. Yu. santappayitvā. @3 Yu. puttaka. 4 Ma. tvaṃ dhammaṃ. 5 Ma. tappaya. 6 Yu. pāpaṃ hi mayā @ pakataṃ. 7 Yu. aphassayiṃ.

--------------------------------------------------------------------------------------------- page498.

|473.438| Sattāhaṃ jātakammaṃ 1- mahākapi yūthapo nillacchesi tassetaṃ kammaphalaṃ yathāpi gantvāna paradāraṃ. |473.439| Sohaṃ tato cavitvā kālaṃ karitvā sindhavāraññe kāṇāya ca khañjāya ca eḷakiyā kucchimokkamiṃ. |473.440| Dvādasavassāni ahaṃ nillacchito dārake parivahitvā kimināvaṭṭo akallo yathāpi gantvāna paradāraṃ. |473.441| Sohaṃ tato cavitvā govāṇijakassa gāviyā jāto vaccho lākhātambo nillacchito dvādase māse. |473.442| Te puna 2- naṅgalamahaṃ sakaṭaṃ ca dhārayāmi andhovaṭṭo akallo yathāpi gantvāna paradāraṃ. |473.443| Sohaṃ tato cavitvā vīthiyā dāsiyā ghare jāto neva mahilā na puriso yathāpi gantvāna paradāraṃ. |473.444| Tiṃsativassamhi mato sākaṭikakulamhi dārikā jātā kapaṇamhi appabhoge dhanikapurisapātabahulamhi. |473.445| Taṃ maṃ tato satthavāho ussannāya vipulāya vaḍḍhiyā okaḍḍhati vilapantiṃ acchinditvā kulagharassa 3-. |473.446| Atha soḷasame vasse disvāna 4- maṃ pattayobbanaṃ kaññaṃ oruddhatassa putto giridāso nāma nāmena. |473.447| Tassapi aññā bhariyā sīlavatī guṇavatī yasavatī ca @Footnote: 1 Ma. sattāhajātakaṃ maṃ. 2 Ma. voḍhūna. 3 Ma. kulagharasmā. 4 Ma. disvā.

--------------------------------------------------------------------------------------------- page499.

Anurattā bhattāraṃ tassāhaṃ viddesanamakāsiṃ. |473.448| Tassetaṃ kammaphalaṃ yaṃ maṃ apakiritūna gacchanti dāsīva upaṭṭhahantiṃ tassapi anto kato mayāti. Isidāsī. Cattāḷīsanipāto samatto. -------------


             The Pali Tipitaka in Roman Character Volume 26 page 494-499. http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=473&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=473&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=473&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=473&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=473              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=7004              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=7004              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :