ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
     [2547] Ayamassa pāsādo
                       sovaṇṇapupphamālyavītikiṇṇo
                       yahimanuvicari rājā
                       parikiṇṇo itthāgārehi.
                       Ayamassa pāsādo
                       sovaṇṇapupphamālyavītikiṇṇo
                       yahimanuvicari rājā
                       parikiṇṇo ñātisaṅghena.
                       Idamassa kūṭāgāraṃ
                       sovaṇṇapupphamālyavītikiṇṇaṃ
                       yahimanuvicari rājā
                       parikiṇṇo itthāgārehi.
                       Idamassa kūṭāgāraṃ
                       sovaṇṇapupphamālyavītikiṇṇaṃ
                       yahimanuvicari rājā
                       parikiṇṇo ñātisaṅghena.
                       Ayamassa asokavanikā
                       supupphitā sabbakālikā rammā
                       yahimanuvicari rājā
                       Parikiṇṇo itthāgārehi.
                       Ayamassa asokavanikā
                       supupphitā sabbakālikā rammā
                       yahimanuvicari rājā
                       parikiṇṇo ñātisaṅghena.
                       Idamassa uyyānaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       parikiṇṇo itthāgārehi.
                       Idamassa uyyānaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       parikiṇṇo ñātisaṅghena.
                       Idamassa kaṇikāravanaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       parikiṇṇo itthāgārehi.
                       Idamassa kaṇikāravanaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       Parikiṇṇo ñātisaṅghena.
                       Idamassa pāṭalivanaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       parikiṇṇo itthāgārehi.
                       Idamassa pāṭalivanaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       parikiṇṇo ñātisaṅghena.
                       Idamassa ambavanaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       parikiṇṇo itthāgārehi.
                       Idamassa ambavanaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       parikiṇṇo ñātisaṅghena.
                       Ayamassa pokkharaṇī
                       sañchannā aṇḍajehi vītikiṇṇā
                       yahimanuvicari rājā
                       Parikiṇṇo itthāgārehi.
                       Ayamassa pokkharaṇī
                       sañchannā aṇḍajehi vītikiṇṇā
                       yahimanuvicari rājā
                       parikiṇṇo ñātisaṅghena.



             The Pali Tipitaka in Roman Character Volume 27 page 567-570. http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=2547&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=2547&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=2547&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=2547&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2547              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=8921              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=8921              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :