[1045] Phussatī 1- varavaṇṇābhe varassu dasadhā vare
paṭhabyā cārupubbaṅgī yaṃ tuyhaṃ manaso piyaṃ.
[1046] Devarāja namo tyatthu kiṃ pāpaṃ pakataṃ mayā
rammā cāvesi maṃ ṭhānā vātova dharaṇīruhaṃ.
[1047] |1047.1| Na ceva te kataṃ pāpaṃ na ca me tvamasi appiyā
puññañca te parikkhīṇaṃ yena tevaṃ vadāmihaṃ 2-.
|1047.2| Santike maraṇaṃ tuyhaṃ vinābhāvo bhavissati
paṭiggaṇhāhi me ete vare dasa pavecchato.
[1048] |1048.1| Varañce me ado sakka sabbabhūtānamissara
sivirājassa bhaddante tattha assaṃ nivesane.
|1048.2| Nīlanettā nīlabhamū nīlakkhīva 3- yathā migī
phussatī nāma nāmena tattha assaṃ 4- purindada.
|1048.3| Puttaṃ labhetha varadaṃ yācayogaṃ amacchariṃ
pūjitaṃ paṭirājūbhi kittimantaṃ yasassinaṃ.
|1048.4| Gabbhaṃ me dhārayantiyā majjhimaṅgaṃ anuṇṇataṃ
kucchi anuṇṇato assa cāpaṃva likhitaṃ samaṃ.
|1048.5| Thanā me nappavatteyyuṃ palitā nassantu 5- vāsava
kāye rajo na limpetha vajjhañcāpi pamocaye.
|1048.6| Mayūrakoñcābhirude nārīvaragaṇāyute
@Footnote: 1 Sī. Yu. phsati. ito paraṃ īdisameva . 2 Ma. vadāmahaṃ . 3 Ma. nilakkhī ca.
@4 Ma. tatthapassaṃ . 5 Ma. na santu.
Khujjacelāvakākiṇṇe 1- sūdamāgadhavaṇṇite
|1048.7| citraggaḷerughusite surāmaṃsappabodhane
sivirājassa bhaddante tatthassaṃ mahesī piyā.
[1049] Ye te dasa varā dinnā mayā sabbaṅgasobhane
sivirājassa vijite sabbe te lacchasī vare.
[1050] Idaṃ vatvāna maghavā devarājā sujampati
phussatiyā varaṃ datvā anumodittha vāsavo.
Dasavaragāthā nāma.
[1051] |1051.1| Tato 2- cutā sā phussatī khattiye upapajjatha
jetuttaramhi nagare sañjayena samāgami.
|1051.2| Dasa māse dhārayitvā karontī pura padakkhiṇaṃ
vessānaṃ vīthiyā majjhe janesi phussatī mamaṃ.
|1051.3| Na mayhaṃ mattikaṃ nāmaṃ napi petikasambhavaṃ
jātomhi vessavīthiyā tasmā vessantaro ahuṃ.
|1051.4| Yadāhaṃ dārako homi jātiyā aṭṭhavassiko
tadā nisajja pāsāde dānaṃ dātuṃ vicintayiṃ
hadayaṃ dadeyyaṃ cakkhuṃ maṃsampi rudhirampica
dadeyyaṃ kāyaṃ sāvetvā yadi koci yācako mamaṃ.
@Footnote: 1 Ma. khujjacelāpakākiṇṇe . 2 imā cha gāthāyo sīhaḷapotthakeyeva dissanti
@na aññesu.
|1051.5| Sabhāvaṃ cintayantassa akampitamasaṇṭhitaṃ
akampi tattha paṭhavī sineruvanavaṭaṃsakā.
[1052] Paruḷhakacchanakhalomā paṅkadantā rajassirā
paggayha dakkhiṇaṃ bāhuṃ kiṃ maṃ yācanti brāhmaṇā.
[1053] Ratanaṃ deva yācāma sivīnaṃ raṭṭhavaḍḍhanaṃ
dadāhi pavaraṃ nāgaṃ īsādantaṃ uruḷhavaṃ.
[1054] Dadāmi na vikampāmi yaṃ maṃ yācanti brāhmaṇā
pabhinnaṃ kuñjaraṃ dantiṃ opaguyhaṃ 1- gajuttamaṃ.
[1055] Hatthikkhandhato oruyha rājā cāgādhimānaso
brāhmaṇānaṃ adā dānaṃ sivīnaṃ raṭṭhavaḍḍhano.
[1056] |1056.1| Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ
hatthināge padinnamhi medanī samakampatha.
|1056.2| Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ
hatthināge padinnamhi khubbhittha nagaraṃ tadā.
|1056.3| Samākulaṃ puraṃ āsi ghoso ca vipulo mahā
hatthināge padinnamhi sivīnaṃ raṭṭhavaḍḍhane.
[1057] Athettha 2- vattati saddo tumulo bheravo mahā
hatthināge padinnamhi khubbhittha nagaraṃ tadā.
Athettha vattati saddo tumulo bheravo mahā
@Footnote: 1 Ma. opavayhaṃ . 2 idaṃ gāthādvayaṃ Sī. potthakeyeva dissati.
Hatthināge padinnamhi sivīnaṃ raṭṭhavaḍḍhane.
[1058] |1058.1| Uggā ca rājaputtā ca vesiyānā ca brāhmaṇā
hatthārohā anīkaṭṭhā rathikā pattikārakā
|1058.2| kevalo cāpi nigamo siviyo cāpi 1- samāgatā
disvā nāgaṃ niyyamānaṃ te rañño paṭivedayuṃ.
|1058.3| Vidhamaṃ deva te raṭṭhaṃ putto vessantaro tava
kathaṃ no hatthinaṃ dajjā nāgaṃ raṭṭhassa pūjitaṃ.
|1058.4| Kathaṃ no kuñjaraṃ dajjā īsādantaṃ uruḷhavaṃ
khettaññuṃ sabbayuddhānaṃ sabbasetaṃ gajuttamaṃ.
|1058.5| Paṇḍukambalasañchannaṃ pabhinnaṃ sattumaddanaṃ
dantiṃ savālavījaniṃ setaṃ kelāsasādisaṃ.
|1058.6| Sasetacchattaṃ supattheyyaṃ 2- sāthabbanaṃ sahatthipaṃ
aggayānaṃ rājavāhiṃ brāhmaṇānaṃ adā dānaṃ 3-.
[1059] |1059.1| Annaṃ pānañca so 4- dajjā vatthasenāsanāni ca
etaṃ kho dānapaṭirūpaṃ etaṃ kho brāhmaṇārahaṃ.
|1059.2| Ayaṃ te vaṃsarājā no sivīnaṃ raṭṭhavaḍḍhano 5-
kathaṃ vessantaro putto gajaṃ bhājeti sañjaya.
|1059.3| Sace tvaṃ na karissasi sivīnaṃ vacanaṃ idaṃ
maññe taṃ saha puttena sivihatthe 6- karissare.
@Footnote: 1 Ma. sivayo ca . 2 Ma. saupādheyyaṃ . 3 Ma. gajaṃ. Sī. Yu. dhanaṃ . 4 Ma.
@yo . 5 Sī. raṭṭhavaḍḍhanaṃ. Yu. raṭṭhavaḍḍhana . 6 Ma. sivī hatthe.
[1060] |1060.1| Kāmaṃ janapado māsi raṭṭhañcāpi vinassatu
nāhaṃ sivīnaṃ vacanā rājaputtaṃ adūsakaṃ
pabbājeyyaṃ sakā raṭṭhā putto hi mama oraso.
|1060.2| Kāmaṃ janapado māsi raṭṭhañcāpi vinassatu
nāhaṃ sivīnaṃ vacanā rājaputtaṃ adūsakaṃ
pabbājeyyaṃ sakā raṭṭhā putto hi mama atrajo.
|1060.3| Na cāhaṃ tasmiṃ dubbheyyaṃ ariyasīlavato hi so
asilokopi me assa pāpañca pasave bahuṃ
kathaṃ vessantaraṃ puttaṃ satthena ghātayāmase.
[1061] Mā naṃ daṇḍena satthena na hi so bandhanāraho
pabbājehi ca naṃ raṭṭhā vaṅke vasatu pabbate.
[1062] |1062.1| Eso ce sivīnaṃ chando chandaṃ na panudāmase
imaṃ so vasatu rattiṃ kāme ca paribhuñjatu.
|1062.2| Tato ratyā vivasane suriyassuggamanaṃ pati 1-
samaggā siviyo 2- hutvā raṭṭhā pabbājayantu naṃ.
[1063] |1063.1| Uṭṭhehi katte taramāno gantvā vessantaraṃ vada
siviyo deva te kuddhā negamā ca samāgatā
uggā ca rājaputtā ca vesiyānā ca brāhmaṇā.
|1063.2| Hatthārohā anīkaṭṭhā rathikā pattikārakā
@Footnote: 1 Ma. sūriya---. ito paraṃ īdisameva 2 Ma. sabbattha sivayo.
Kevalo cāpi nigamo siviyo cāpi samāgatā.
|1063.3| Asmā ratyā vivasane suriyassuggamanaṃ pati
samaggā siviyo hutvā raṭṭhā pabbājayanti taṃ.
[1064] |1064.1| Sa kattā taramānova sivirājena pesito
āmuttahatthābharaṇo suvattho candanapphosito 1-
|1064.2| sīsaṃ nhāto udake so āmuttamaṇikuṇḍalo
upāgami puraṃ rammaṃ vessantaranivesanaṃ.
|1064.3| Tatthaddasa kumāraṃ so ramamānaṃ sake pure
parikiṇṇaṃ amaccehi tidasānaṃ va vāsavaṃ.
[1065] |1065.1| So tattha gantvā taramāno kattā vessantaraṃ bravi
dukkhante vedayissāmi mā me kujjha rathesabha.
|1065.2| Vanditvā rodamāno so kattā rājānamabravi
bhattā mesi mahārāja sabbakāmarasāharo
dukkhante vedayissāmi tattha assāsayantu maṃ.
|1065.3| Siviyo deva te kuddhā negamā ca samāgatā
uggā ca rājaputtā ca vesiyānā ca brāhmaṇā.
|1065.4| Hatthārohā anīkaṭṭhā rathikā pattikārakā
kevalo cāpi nigamo siviyo cāpi samāgatā.
|1065.5| Asmā ratyā vivasane suriyassuggamanaṃ pati
samaggā siviyo hutvā raṭṭhā pabbājayanti taṃ.
@Footnote: 1 Ma. candanabhūsito.
[1066] Kismiṃ me siviyo kuddhā yo na passāmi dukkaṭaṃ
taṃ me katte viyācikkha kasmā pabbājayanti maṃ.
[1067] Uggā ca rājaputtā ca vesiyānā ca brāhmaṇā
hatthārohā anīkaṭṭhā rathikā pattikārakā
nāgadānena khīyanti tasmā pabbājayanti taṃ.
[1068] |1068.1| Hadayaṃ cakkhumpahaṃ dajjaṃ kiṃ me bāhirakaṃ dhanaṃ
hiraññaṃ vā suvaṇṇaṃ vā muttā veḷuriyā maṇi
|1068.2| dakkhiṇaṃ vāmahaṃ 1- bāhuṃ disvā yācakamāgate
dadeyyaṃ na vikampeyyaṃ dāne me ramatī 2- mano.
|1068.3| Kāmaṃ maṃ siviyo sabbe pabbājentu hanantu vā
neva dānā viramissaṃ kāmaṃ chindantu sattadhā.
[1069] Evantaṃ siviyo āhu negamā ca samāgatā
kontimārāya tīrena girimārañjaraṃ pati
yena pabbājitā yanti tena gacchatu subbato.
[1070] Sohaṃ tena gamissāmi yena gacchanti dūsakā
rattindivaṃ me khamatha yāva dānaṃ dadāmihaṃ.
[1071] |1071.1| Āmantayittha rājā naṃ maddiṃ sabbaṅgasobhaniṃ
yaṃ te kiñci mayā dinnaṃ dhanaṃ dhaññañca vijjati
|1071.2| hiraññaṃ vā suvaṇṇaṃ vā muttā veḷuriyā bahū
sabbantaṃ nidaheyyāsi yañca te pettikaṃ dhanaṃ.
@Footnote: 1 Ma. vāpahaṃ . 2 Ma. ramate.
[1072] Tamabravi rājaputtī maddī sabbaṅgasobhanā
kuhiṃ deva nidahāmi taṃ me akkhāhi pucchito.
[1073] Sīlavantesu dajjesi dānaṃ maddi yathārahaṃ
na hi dānā paraṃ atthi patiṭṭhā sabbapāṇinaṃ.
[1074] |1074.1| Puttesu maddi dayesi sassuyā sassuramhi ca
yo ca taṃ bhattā maññeyya sakkaccantaṃ upaṭṭhahe.
|1074.2| No ce taṃ bhattā maññeyya mayā vippavasena te
aññaṃ bhattāraṃ pariyesa mā kilittha 1- mayā vinā.
[1075] Ahaṃ hi vanaṃ gacchāmi ghoraṃ vāḷamigāyutaṃ
saṃsayo jīvitaṃ mayhaṃ ekakassa brahāvane.
[1076] |1076.1| Tamabravi rājaputtī maddī sabbaṅgasobhanā
abhumme kathaṃ nu bhaṇasi pāpakaṃ vata bhāsasi.
|1076.2| Nesa dhammo mahārāja yaṃ tvaṃ gaccheyya ekako
ahaṃpi tena gacchāmi yena gacchasi khattiya.
|1076.3| Maraṇaṃ vā tayā saddhiṃ jīvitaṃ vā tayā vinā
tadeva maraṇaṃ seyyo yañce jīve tayā vinā.
|1076.4| Aggiṃ ujjālayitvāna ekajālasamāhitaṃ
tattheva maraṇaṃ 2- seyyo yañce jīve tayā vinā.
|1076.5| Yathā āraññakaṃ nāgaṃ dantiṃ anveti hatthinī
jessantaṃ giriduggesu samesu visamesu ca.
@Footnote: 1 Ma. kilittho . 2 Ma. tattha me maraṇaṃ seyyo.
|1076.6| Evantaṃ anugacchāmi putte ādāya pacchato
subharā te bhavissāmi na te hessāmi dubbharā.
[1077] |1077.1| Ime kumāre passanto mañjuke piyabhāṇine
āsīne vanagumbasmiṃ na rajjassa sarissasi.
|1077.2| Ime kumāre passanto mañjuke piyabhāṇine
kīḷante vanagumbasmiṃ na rajjassa sarissasi.
|1077.3| Ime kumāre passanto mañjuke piyabhāṇine
assame ramaṇīyamhi na rajjassa sarissasi.
|1077.4| Ime kumāre passanto mañjuke piyabhāṇine
kīḷante assame ramme na rajjassa sarissasi.
|1077.5| Ime kumāre passanto māladhārī alaṅkate
assame ramaṇīyamhi na rajjassa sarissasi.
|1077.6| Ime kumāre passanto māladhārī alaṅkate
kīḷante assame ramme na rajjassa sarissasi.
|1077.7| Yadā dakkhasi naccante kumāre māladhārine
assame ramaṇīyamhi na rajjassa sarissasi.
|1077.8| Yadā dakkhasi naccante kumāre māladhārine
kīḷante assame ramme na rajjassa sarissasi.
|1077.9| Yadā dakkhasi mātaṅgaṃ kuñjaraṃ saṭṭhihāyanaṃ
ekaṃ araññe vicarantaṃ 1- na rajjassa sarissasi.
@Footnote: 1 Ma. carantaṃ.
|1077.10| Yadā dakkhasi mātaṅgaṃ kuñjaraṃ saṭṭhihāyanaṃ
sāyaṃ pāto vicarantaṃ na rajjassa sarissasi.
|1077.11| Yadā kareṇusaṅghassa yūthassa purato vajaṃ
koñcaṃ kāhati mātaṅgo kuñjaro saṭṭhihāyano
tassa taṃ nadato sutvā na rajjassa sarissasi.
|1077.12| Ubhato vanavikāse yadā dakkhasi kāmadaṃ
vane vāḷamigākiṇṇe na rajjassa sarissasi.
|1077.13| Migaṃ disvāna sāyaṇhaṃ pañcamālinimāgataṃ 1-
kiṃpurise ca naccante na rajjassa sarissasi.
|1077.14| Yadā sussasi 2- nigghosaṃ sandamānāya sindhuyā
gītaṃ kiṃpurisānañca na rajjassa sarissasi.
|1077.15| Yadā sussasi 2- nigghosaṃ girigabbharacārino
vassamānassulūkassa na rajjassa sarissasi.
|1077.16| Yadā sīhassa byagghassa khaggassa gavayassa ca
vane sussasi 2- vāḷānaṃ na rajjassa sarissasi.
|1077.17| Yadā morīhi parikiṇṇaṃ varahinaṃ 3- matthakāsinaṃ
moraṃ dakkhasi 4- naccantaṃ na rajjassa sarissasi.
|1077.18| Yadā morīhi parikiṇṇaṃ aṇḍajaṃ citrapekkhanaṃ 5-
moraṃ dakkhasi naccantaṃ na rajjassa sarissasi.
@Footnote: 1 Ma. pañcamālinamāgataṃ . 2 Ma. sossasi . 3 Ma. barihīnaṃ . 4 Ma. dakkhisi.
@ito paraṃ īdisameva . 5 Ma. citrapakkhinaṃ.
|1077.19| Yadā morīhi parikiṇṇaṃ nīlagīvaṃ sikhaṇḍinaṃ
moraṃ dakkhasi naccantaṃ na rajjassa sarissasi.
|1077.20| Yadā dakkhasi hemante pupphite dharaṇīruhe
surabhisampavāyante 1- na rajjassa sarissasi.
|1077.21| Yadā hemantike māse haritaṃ dakkhasi medaniṃ
indagopakasañchannaṃ na rajjassa sarissasi.
|1077.22| Yadā dakkhasi hemante pupphite dharaṇīruhe
kuṭajaṃ bimbajālañca pupphitaṃ loddapadmakaṃ
surabhisampavāyante 2- na rajjassa sarissasi.
|1077.23| Yadā hemantike māse vanaṃ dakkhasi pupphitaṃ
opupphāni ca padmāni na rajjassa sarissasi.
Himavantaṃ niṭṭhitaṃ.
[1078] |1078.1| Tesaṃ lālapitaṃ 3- sutvā puttassa suṇisāya ca
kalūnaṃ paridevesi rājaputtī yasassinī.
|1078.2| Seyyo visaṃ me khāyitaṃ papātā papateyyahaṃ
rajjuyā bajjhamiyāhaṃ
kasmā vessantaraṃ puttaṃ pabbājenti adūsakaṃ.
|1078.3| Ajjhāyakaṃ dānapatiṃ yācayogaṃ amacchariṃ
kasmā 4- vessantaraṃ puttaṃ pabbājenti adūsakaṃ 5-.
@Footnote: 1-2 Ma. surabhiṃ . 3 lālappitaṃ . 4-5 Ma. idaṃ gāthāpādadvayaṃ natthi.
|1078.4| Pūjitaṃ paṭirājūhi kittimantaṃ yasassinaṃ
kasmā vessantaraṃ puttaṃ pabbājenti adūsakaṃ.
|1078.5| Mātāpetibharaṃ jantuṃ kule jeṭṭhāpacāyinaṃ
kasmā vessantaraṃ puttaṃ pabbājenti adūsakaṃ.
|1078.6| Rañño hitaṃ devahitaṃ 1- ñātīnaṃ sakhinaṃ hitaṃ
hitaṃ sabbassa raṭṭhassa
kasmā vessantaraṃ puttaṃ pabbājenti adūsakaṃ.
[1079] |1079.1| Madhūnīva palitāni 2- ambāva patitā chamā
evaṃ hessati te raṭṭhaṃ pabbājenti adūsakaṃ.
|1079.2| Haṃso nikkhīṇapattova pallalasmiṃ anūdake
apaviṭṭho amaccehi eko rājā vihiyyasi.
|1079.3| Tantaṃ brūmi mahārāja attho te mā upaccagā
mā naṃ sivīnaṃ vacanā pabbājesi adūsakaṃ.
[1080] Dhammassāpacitiṃ kummiṃ 3- sivīnaṃ vinayaṃ dhajaṃ
pabbājemi sakaṃ puttaṃ pāṇā piyataro hi me.
[1081] |1081.1| Yassa pubbe dhajaggāni kaṇikārāva pupphitā
yāyantamanuyāyanti svajjekova gamissati.
|1081.2| Yassa pubbe dhajaggāni kaṇikāravanāniva
yāyantamanuyāyanti svajjekova gamissati.
|1081.3| Yassa pubbe anīkāni kaṇikārāva pupphitā
@Footnote: 1 Ma. devihitaṃ . 2 Ma. palātāni . 3 Ma. kummi.
Yāyantamanuyāyanti svajjekova gamissati.
|1081.4| Yassa pubbe anīkāni kaṇikāravanāni va
yāyantamanuyāyanti svajjekova gamissati.
|1081.5| Indagopakavaṇṇābhā gandhārā paṇḍukambalā
yāyantamanuyāyanti svajjekova gamissati.
|1081.6| Yo pubbe hatthinā yāti sivikāya rathena ca
svajja vessantaro rājā kathaṃ gacchati pattiko.
|1081.7| Kathaṃ candanalittaṅgo naccagītappabodhano
khurājinaṃ pharasuñca khārikājañca hāriti 1-.
|1081.8| Kasmā nābhiharīyanti kāsāvā ajināni ca
pavisantaṃ brahāraññaṃ kasmā cīraṃ na bajjhare.
|1081.9| Kathaṃ nu cīraṃ dhārenti rājapabbajitā janā
kathaṃ kusamayaṃ cīraṃ maddī paridahessati 2-.
|1081.10| Kāsiyāni ca dhāretvā khomakodumbarāni ca
kusacīrāni dhārentī kathaṃ maddī karissati.
|1081.11| Vayhāhi pariyāyitvā sivikāya rathena ca
sā kathajja anuccaṅgī pathaṃ gacchati pattikā.
|1081.12| Yassā mudutalā hatthā calanā 3- ca sukhe ṭhitā
sā kathajja anuccaṅgī pathaṃ gacchati pattikā.
@Footnote: 1 Ma. hāhiti . 2 Ma. paridahissati . 3 Sī. Ma. caraṇā.
|1081.13| Yassā mudutalā pādā calanā 1- ca sukhe ṭhitā
pādukāhi suvaṇṇāhi pīḷamānāva gacchati
sā kathajja anuccaṅgī pathaṃ gacchati pattikā.
|1081.14| Yassu itthīsahassassa 2- purato gacchati mālinī
sā kathajja anuccaṅgī vanaṃ gacchati ekikā.
|1081.15| Yā sā 3- sivāya sutvāna muhuṃ uttasate pure
sā kathajja anuccaṅgī vanaṃ gacchati bhīrukā.
|1081.16| Yā sā 3- indasagottassa ulūkassa pavassato
sutvāna nadato bhītā vāruṇīva pavedhati
sā kathajja anuccaṅgī vanaṃ gacchati bhīrukā.
|1081.17| Sakuṇī hataputtāva suññaṃ disvā kulāvakaṃ
ciraṃ dukkhena jhāyissaṃ suññaṃ āgammimaṃ puraṃ.
|1081.18| Sakuṇī hataputtāva suññaṃ disvā kulāvakaṃ
kīsā paṇḍu bhavissāmi piye putte apassatī.
|1081.19| Sakuṇī hataputtāva suññaṃ disvā kulāvakaṃ
tena tena padhāvissaṃ piye putte apassatī.
|1081.20| Kururī 4- hatacchāpāva suññaṃ disvā kulāvakaṃ
ciraṃ dukkhena jhāyissaṃ suññaṃ āgammimaṃ puraṃ.
|1081.21| Kururī hatacchāpāva suññaṃ disvā kulāvakaṃ
kīsā paṇḍu bhavissāmi piye putte apassatī.
@Footnote: 1 Sī. Ma. caraṇā . 2 Ma. yāssu itthisahassānaṃ . 3 Ma. yāssu.
@4 Ma. kurarī. ito paraṃ īdisameva.
|1081.22| Kururī hatacchāpāva suññaṃ disvā kulāvakaṃ
tena tena padhāvissaṃ piye putte apassatī.
|1081.23| Sā nūna cakkavakkīva 1- pallalasmiṃ anūdake
ciraṃ dukkhena jhāyissaṃ suññaṃ āgammimaṃ puraṃ.
|1081.24| Sā nūna cakkavakkīva pallalasmiṃ anūdake
kīsā paṇḍu bhavissāmi piye putte apassatī.
|1081.25| Sā nūna cakkavakkīva pallalasmiṃ anūdake
tena tena padhāvissaṃ piye putte apassatī.
|1081.26| Evaṃ me vilapantiyā rājaputtaṃ adūsakaṃ
pabbājesi ca 2- naṃ raṭṭhā maññe hessāmi jīvitaṃ.
[1082] |1082.1| Tassā lālapitaṃ sutvā sabbā antepure ahu 3-
bāhā paggayha pakkanduṃ sivikaññā samāgatā.
|1082.2| Sālāva sampamadditā 4- mālutena pamadditā
senti puttā ca dārā ca vessantaranivesane.
|1082.3| Orodhā ca kumārā ca vesiyānā ca brāhmaṇā
bāhā paggayha pakkanduṃ vessantaranivesane.
|1082.4| Hatthārohā anīkaṭṭhā rathikā pattikārakā
bāhā paggayha pakkanduṃ vessantaranivesane.
|1082.5| Tato ratyā vivasane suriyassuggamanaṃ pati
atha vessantaro rājā dānaṃ dātuṃ upāgami.
@Footnote: 1 Ma. cakkavāthīva. ito paraṃ īdisameva . 2 Ma. va. . 3 ma bahū . 4 Ma. sampamathitā.
|1082.6| Vatthāni vatthakāmānaṃ soṇḍānaṃ detha vāruṇiṃ
bhojanaṃ bhojanatthīnaṃ sammadeva pavecchatha.
|1082.7| Mā ca kiñci vanibbake heṭhayittha idhāgate
tappetha annapānena gacchantu paṭipūjitā.
|1082.8| (athettha vattati saddo tumulo bheravo mahā
dānena taṃ nīharanti puna dānaṃ adā tuvaṃ 1- .)
[1083] |1083.1| Te su mattā kilantāva sampatanti vanibbakā
nikkhamante mahārāje sivīnaṃ raṭṭhavaḍḍhane.
|1083.2| Acchecchuṃ vata bho rukkhaṃ nānāphaladadaṃ dumaṃ
yathā vessantaraṃ raṭṭhā pabbājenti adūsakaṃ.
|1083.3| Acchecchuṃ vata bho rukkhaṃ nānāphaladharaṃ dumaṃ
yathā vessantaraṃ raṭṭhā pabbājenti adūsakaṃ.
|1083.4| Acchecchuṃ vata bho rukkhaṃ sabbakāmadadaṃ dumaṃ
yathā vessantaraṃ raṭṭhā pabbājenti adūsakaṃ.
|1083.5| Acchecchuṃ vata bho rukkhaṃ sabbakāmarasāharaṃ
yathā vessantaraṃ raṭṭhā pabbājenti adūsakaṃ.
|1083.6| Ye vuḍḍhā ye ca daharā ye ca majjhimaporisā
bāhā paggayha pakkanduṃ
nikkhamante mahārāje sivīnaṃ raṭṭhavaḍḍhane.
@Footnote: 1 ayaṃ gāthā Ma. potthakeyeva dissati.
|1083.7| Atiyakkhā vessavarā 1- itthāgārā ca rājino
bāhā paggayha pakkanduṃ
nikkhamante mahārāje sivīnaṃ raṭṭhavaḍḍhane.
|1083.8| Thiyopi tattha pakkanduṃ yā tamhi nagare ahu
nikkhamante mahārāje sivīnaṃ raṭṭhavaḍḍhane.
|1083.9| Ye brāhmaṇā ye ca samaṇā aññe vāpi vanibbakā
bāhā paggayha pakkanduṃ adhammo kira bho iti.
|1083.10| Yathā vessantaro rājā yajamāno sake pure
sivīnaṃ vacanatthena samhā raṭṭhā nirajjati.
|1083.11| Satta hatthisate datvā sabbālaṅkārabhūsite
suvaṇṇakacche mātaṅge hemakappanivāsase 2-
āruḷhe gāmaṇīyebhi tomaraṅkusapāṇibhi
esa vessantaro rājā samhā raṭṭhā nirajjati.
|1083.12| Satta assasate datvā sabbālaṅkārabhūsite
ājāniyeva jātiyā sindhave sīghavāhane
āruḷhe gāmaṇīyebhi indiyācāpadhāribhi 3-
esa vessantaro rājā samhā raṭṭhā nirajjati.
|1083.13| Satta rathasate datvā sannaddhe ussitaddhaje
dīpe athopi veyyagghe sabbālaṅkārabhūsite
|1083.14| āruḷhe gāmaṇīyebhi cāpahatthehi cammibhi 4-
@Footnote: 1 Ma. vassavarā . 2 Ma. hemakappanavāsase . 3 Ma. illiyā ... . 4 Ma. vammibhi.
Esa vessantaro rājā samhā raṭṭhā nirajjati.
|1083.15| Satta itthīsate datvā ekamekā rathe ṭhitā
sannaddhā nikkharajjūhi suvaṇṇehi alaṅkatā
|1083.16| pītālaṅkārā pītavasanā pītābharaṇabhūsitā 1-
āḷārappamukhā 2- hasulā susaññā tanumajjhimā
esa vessantaro rājā samhā raṭṭhā nirajjati.
|1083.17| Satta dhenusate datvā sabbā kaṃsupadhārino 3-
esa vessantaro rājā samhā raṭṭhā nirajjati.
|1083.18| Satta dāsīsate datvā satta dāsasatāni ca
esa vessantaro rājā samhā raṭṭhā nirajjati.
|1083.19| Hatthī asse rathe datvā nāriyo ca alaṅkatā
esa vessantaro rājā samhā raṭṭhā nirajjati.
|1083.20| Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ
mahādāne padinnamhi medanī samakampatha.
|1083.21| Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ
yaṃ pañjalīkato rājā samhā raṭṭhā nirajjati.
[1084] Athettha vattati saddo tumulo bheravo mahā
dānena taṃ nīharanti puna dānaṃ dadāti so 4-.
@Footnote: 1 Ma. -vibhūsitā . 2 Ma. āḷārapamhā. pamhanti akkhigaṇḍo . 3 Ma. kaṃspadhāraṇā.
@4 Sī. Ma. puna dānaṃ adā tuvaṃ.
[1085] Te su mattā kilantāva sampatanti vanibbakā
nikkhamante mahārāje sivīnaṃ raṭṭhavaḍḍhane.
[1086] |1086.1| Āmantayittha rājānaṃ sañjayaṃ dhammikaṃ 1- varaṃ
avaruddhasi maṃ deva vaṅkaṃ gacchāmi pabbataṃ.
|1086.2| Ye hi keci mahārāja bhūtā ye ca bhavissare
atittāyeva kāmehi gacchanti yamasādhanaṃ.
|1086.3| Sohaṃ sake abhisasiṃ yajamāno sake pure
sivīnaṃ vacanatthena samhā raṭṭhā nirajjahaṃ
|1086.4| aghantaṃ paṭisevissaṃ
vane vāḷamigākiṇṇe khaggadīpinisevite
ahaṃ puññāni karomi tumhe paṅkamhi sīdatha.
[1087] Anujānāhi maṃ amma pabbajjā mama ruccati
sohaṃ sake abhisasiṃ yajamāno sake pure
sivīnaṃ vacanatthena samhā raṭṭhā nirajjahaṃ
|1087.1| aghantaṃ paṭisevissaṃ
vane vāḷamigākiṇṇe khaggadīpinisevite
ahaṃ puññāni karomi vaṅkaṃ gacchāmi pabbataṃ 2-.
[1088] Anujānāmi taṃ putta pabbajjā te samijjhatu
ayañca maddī kalyāṇī susaññā tanumajjhimā
acchataṃ saha puttehi kiṃ araññe karissati.
@Footnote: 1 Ma. dhamminaṃ . 2 Ma. tumhe paṅkamhi sīdatha.
[1089] Nāhaṃ akāmā dāsiṃpi araññaṃ netumussahe
sace icchati anvetu sace nicchati acchatu.
[1090] |1090.1| Tato suṇhaṃ mahārājā yācituṃ paṭipajjatha
mā candanasamācāre rajojallaṃ adhārayi.
|1090.2| Kāsiyāni padhāretvā 1- kusacīraṃ adhārayi
dukkho vāso araññasmiṃ mā hi tvaṃ lakkhaṇe gami.
[1091] Tamabravi rājaputtī maddī sabbaṅgasobhanā
nāhantaṃ sukhamiccheyyaṃ yaṃ me vessantaraṃ vinā.
[1092] |1092.1| Tamabravi mahārājā sivīnaṃ raṭṭhavaḍḍhano
iṅgha maddi nisāmehi vane ye honti dussahā.
|1092.2| Bahū kīṭā paṭaṅgā ca makasā madhumakkhikā
tepi taṃ tattha hiṃseyyuṃ tante dukkhataraṃ siyā.
|1092.3| Apare passa santāse nadīnūpanisevite
sappā ajagarā nāma avisā te mahabbalā.
|1092.4| Te manussaṃ migaṃ vāpi apicāsannamāgataṃ
parikkhipitvā bhogehi vasamānenti attano.
|1092.5| Aññepi kaṇhā jaṭino acchā nāma aghammigā
na tehi puriso diṭṭho rukkhamāruyha muccati.
|1092.6| Saṅghaṭṭayantā siṅgāni tikkhaggāni pahārino
mahisā 2- vicarantettha nadiṃ sotumbaraṃ pati.
@Footnote: 1 Ma. mā kāsiyāni dhāretvā . 2 Ma. mahiṃsā.
|1092.7| Disvā migānaṃ yūthānaṃ gavaṃ sañcaritaṃ 1- vane
dhenuva vacchagiddhāva kathaṃ maddi karissasi.
|1092.8| Disvā sampatite ghore dummaggesu plavaṅgame
akhettaññāya te maddi bhavissate mahabbhayaṃ.
|1092.9| Yā tvaṃ sivāya sutvāna muhuṃ uttasate 2- pure
sā tvaṃ vaṅkaṃ anuppattā kathaṃ maddi karissasi.
|1092.10| Ṭhite majjhantike kāle sannisinnesu pakkhisu
suṇateva brahāraññaṃ tattha kiṃ gantumicchasi.
[1093] |1093.1| Tamabravi rājaputtī maddī sabbaṅgasobhanā
yāni etāni akkhāsi vane paṭibhayāni me
sabbāni abhisambhossaṃ gacchaññeva rathesabha.
|1093.2| Kāsaṃ kusaṃ potakilaṃ usiraṃ muñjapabbajaṃ
urasā panūdahissāmi nāssa hessāmi dunnayā.
|1093.3| Bahūhi vattacariyāhi kumārī vindate patiṃ
udarassuparodhena gohanuveṭṭhanena ca
aggissa pāricariyāya udakummujjanena ca
vedhabyaṃ 3- kaṭukaṃ loke gacchaññeva rathesabha.
|1093.4| Apissā hoti appatto ucchiṭṭhaṃ paribhuñjituṃ 4-
yo naṃ hatthe gahetvāna akāmaṃ parikaḍḍhati
vedhabyaṃ kaṭukaṃ loke gacchaññeva rathesabha.
@Footnote: 1 Ma. sañcarataṃ . 2 Ma. uttasayī . 3 Sī. Yu. vedhabbaṃ. ito paraṃ īdisameva.
@4 Ma. ucchiṭṭhampi bhuñjituṃ.
|1093.5| Kesaggahaṇamukkhepā bhūmyā ca parisumbhanā
datvā ca no pakkamati bahuṃ dukkhaṃ anappakaṃ
vedhabyaṃ kaṭukaṃ loke gacchaññeva rathesabha.
|1093.6| Sukkacchavī vedhaverā datvā subhaggamānino
akāmaṃ parikaḍḍhanti ulūkaññeva vāyasā
vedhabyaṃ kaṭukaṃ loke gacchaññeva rathesabha.
|1093.7| Api ñātikule phīte kaṃsappajjotane vasaṃ
nevātivākyaṃ na labhe bhātūhi sakhinīhi 1- ca
vedhabyaṃ kaṭukaṃ loke gacchaññeva rathesabha.
|1093.8| Naggā nadī anūdakā naggaṃ raṭṭhaṃ arājikaṃ
itthīpi vidhavā naggā yassāpi dasa bhātaro
vedhabyaṃ kaṭukaṃ loke gacchaññeva rathesabha.
|1093.9| Dhajo rathassa paññāṇaṃ dhūmo paññāṇamaggino
rājā raṭṭhassa paññāṇaṃ bhattā paññāṇamitthiyā
vedhabyaṃ kaṭukaṃ loke gacchaññeva rathesabha.
|1093.10| Yā daliddī daliddassa aḍḍhā aḍḍhassa kittimā
taṃ ve devā pasaṃsanti dukkaraṃ hi karoti sā.
|1093.11| Sāmikaṃ anubandhissaṃ sadā kāsāyavāsinī
paṭhabyāpi abhijjantyā vedhabyaṃ kaṭukitthiyā.
|1093.12| Api sāgarapariyantaṃ bahuvittadharaṃ mahiṃ
@Footnote: 1 Ma. sakhinīhipi . Sī. Yu. sakhikāhi ca.
Nānāratanaparipūraṃ nicche vessantaraṃ vinā.
|1093.13| Kathannu tāsaṃ hadayaṃ sukharā vata itthiyo
yā sāmike dukkhitamhi sukhamicchanti attano.
|1093.14| Nikkhamante mahārāje sivīnaṃ raṭṭhavaḍḍhane
tamahaṃ anubandhissaṃ sabbakāmadado hi me.
[1094] Tamabravī mahārājā maddiṃ sabbaṅgasobhanaṃ
ime te daharā puttā jālī kaṇhājinā cubho
nikkhippa lakkhaṇe gaccha mayante posayāmase.
[1095] Tamabravī rājaputtī maddī sabbaṅgasobhanā
piyā me puttakā deva jālī kaṇhājinā cubho
tyamhaṃ tattha ramissanti araññe jīvisokinaṃ.
[1096] |1096.1| Tamabravī mahārājā sivīnaṃ raṭṭhavaḍḍhano
sālīnamodanaṃ bhutvā sucimaṃsūpasecanaṃ
rukkhaphalāni bhuñjantā kathaṃ kāhanti dārakā.
|1096.2| Bhutvā satapale kaṃse sovaṇṇe satarājike
rukkhapattesu bhuñjantā kathaṃ kāhanti dārakā.
|1096.3| Kāsiyāni ca dhāretvā khomakodumbarāni ca
kusacīrāni dhārentā kathaṃ kāhanti dārakā.
|1096.4| Vayhāhi pariyāyitvā sivikāya rathena ca
pattikā paridhāvantā kathaṃ kāhanti dārakā.
|1096.5| Kūṭāgāre sayitvāna nivāte phusitaggaḷe
sayantā rukkhamūlasmiṃ kathaṃ kāhanti dārakā.
|1096.6| Pallaṅkesu sayitvāna gonake citrasanthate
sayantā tiṇasanthāre kathaṃ kāhanti dārakā.
|1096.7| Gandhakena vilimpitvā aggalucandanena ca
rajojallāni dhārentā kathaṃ kāhanti dārakā.
|1096.8| Cāmarīmorahatthehi vījitaṅgā sukhe ṭhitā 1-
phuṭṭhā ḍaṃsehi makasehi kathaṃ kāhanti dārakā.
[1097] |1097.1| Tamabravī rājaputtī maddī sabbaṅgasobhanā
mā deva paridevasi mā ca tvaṃ vimano ahu
yathā mayaṃ bhavissāma tathā hessanti dārakā.
|1097.2| Idaṃ vatvāna pakkāmi maddī sabbaṅgasobhanā
sivimaggena anvesi putte ādāya lakkhaṇā.
[1098] |1098.1| Tato vessantaro rājā dānaṃ datvāna khattiyo
pitu mātuñca vanditvā katvā ca naṃ padakkhiṇaṃ.
|1098.2| Catuvāhiṃ rathaṃ yuttaṃ sīghamāruyha sandanaṃ
ādāya putta dārañca vaṅkaṃ pāyāsi pabbataṃ.
[1099] Tato vessantaro rājā yenāsi bahuko jano
āmanta kho taṃ gacchāma arogā hontu ñātayo
[1100] Nikkhamitvāna nagarā nivattitvā vilokite
@Footnote: 1 Ma. sukhedhitā.
Tadāpi paṭhavī kampi sineruvanavaṭaṃsakā.
[1101] Iṅgha maddi nisāmehi rammarūpaṃva dissati
āvāso siviseṭṭhassa pettikaṃ bhavanaṃ mama.
[1102] Taṃ brāhmaṇā anvagamuṃ te taṃ asse ayācisuṃ
yācito paṭipādesi catunnaṃ caturo haye.
[1103] Iṅgha maddi nisāmehi cittarūpaṃ na dissati
migā rohiccavaṇṇena dakkhiṇassā vahanti maṃ.
[1104] Athettha pañcamo āgā so taṃ rathamayācatha
tassa taṃ paṭiyādāsi 1- na cassu pahato mano.
[1105] Tato vessantaro rājā oropetvā sakaṃ janaṃ
assāsayi assarathaṃ brāhmaṇassa dhanesino.
[1106] Tvaṃ maddi kaṇhaṃ gaṇhāhi lahukā esā kaniṭṭhakā 2-
ahaṃ jāliṃ gahessāmi garuko bhātiko hi so.
[1107] Rājā kumāramādāya rājaputtī ca dārikaṃ
sammodamānā pakkāmuṃ aññamaññaṃ piyaṃvadā.
Dānakaṇḍaṃ nāma.
[1108] |1108.1| Yadi keci manujā enti anumagge paṭipathe
maggante paṭipucchāma kuhiṃ vaṅkatapabbato.
|1108.2| Te tattha amhe passitvā kalūnaṃ paridevayuṃ
@Footnote: 1 Ma. tassa taṃ yācito dāsi . 2 Ma. kaniṭṭhikā.
Dukkhante paṭivedenti dūre vaṅkatapabbato.
[1109] |1109.1| Yadi passanti pavane dārakā phalite 1- dume
tesaṃ phalānaṃ hetumhi uparodanti dārakā.
|1109.2| Rodante dārake disvā ubbiggā 2- vipulā dumā
sayamevonamitvāna upagacchanti dārake.
|1109.3| Idaṃ accherakaṃ disvā abbhūtaṃ lomahaṃsanaṃ
sādhukāraṃ pavattesi maddī sabbaṅgasobhanā.
|1109.4| Accheraṃ vata lokasmiṃ abbhūtaṃ lomahaṃsanaṃ
vessantarassa tejena sayamevonatā dumā.
[1110] Saṅkhipiṃsu pathaṃ yakkhā anukampāya dārake
nikkhantadivaseneva cetaraṭṭhamupāgamuṃ.
[1111] Te gantvā dīghamaddhānaṃ cetaraṭṭhamupāgamuṃ
iddhaṃ phītaṃ janapadaṃ bahumaṃsasurodakaṃ.
[1112] |1112.1| Cetiyo parikariṃsu 3- disvā lakkhaṇamāgataṃ
sukhumālī vatāyayyā 4- pattikā paridhāvati.
|1112.2| Vayhāhi pariyāyitvā sivikāya rathena ca
sājja maddī araññasmiṃ pattikā paridhāvati.
[1113] |1113.1| Taṃ disvā cetapāmokkhā rodamānā upāgamuṃ
kacci nu deva kusalaṃ kacci deva anāmayaṃ.
@Footnote: 1 Ma. phaline . 2 Ma. ubbiddhā . 3 Ma. parivāriṃsu . 4 Ma. vata ayyā.
|1113.2| Kacci pitā arogā te sivīnañca anāmayaṃ
ko te balaṃ mahārāja ko nu te rathamaṇḍalaṃ.
|1113.3| Anassako arathako dīghamaddhānamāgato
kaccāmittehi pakato anuppattosimaṃ disaṃ.
[1114] |1114.1| Kusalañceva me sammā atho sammā anāmayaṃ
atho pitā arogā me sivīnañca anāmayaṃ.
|1114.2| Ahaṃ hi kuñjaraṃ dajjaṃ īsādantaṃ uruḷhavaṃ
khettaññuṃ sabbayuddhānaṃ sabbasetaṃ gajuttamaṃ.
|1114.3| Paṇḍukambalasañchannaṃ pabhinnaṃ sattumaddanaṃ
dantiṃ savālavījaniṃ setaṃ kelāsasādisaṃ.
|1114.4| Sasetacchattaṃ supattheyyaṃ 1- sāthabbanaṃ sahatthipaṃ
aggayānaṃ rājavāhiṃ brāhmaṇānaṃ adāsahaṃ.
|1114.5| Tasmiṃ me siviyo kuddhā pitā cupahatomano
avaruddhasi maṃ rājā vaṅkaṃ gacchāmi pabbataṃ
okāsaṃ sammā jānātha vane yattha vasemhase 2-.
[1115] |1115.1| Svāgatante mahārāja atho te adurāgataṃ
issarosi anuppatto yaṃ idhatthi pavedaya.
|1115.2| Sākaṃ bhiṃsaṃ madhuṃ maṃsaṃ suddhaṃ sālīnamodanaṃ
paribhuñja mahārāja pāhuno nosi āgato.
@Footnote: 1 Ma. saupādheyyaṃ . 2 Ma. vasāmase. ito paraṃ īdisameva.
[1116] Paṭiggahitaṃ yaṃ dinnaṃ sabbassa agghiyaṃ kataṃ
avaruddhasi maṃ rājā vaṅkaṃ gacchāmi pabbataṃ
okāsaṃ sammā jānātha vane yattha vasemhase.
[1117] |1117.1| Idheva tāva acchassu cetaraṭṭhe rathesabha
yāva cetā gamissanti rañño santika yācituṃ.
|1117.2| Nijjhāpetuṃ mahārājaṃ sivīnaṃ raṭṭhavaḍḍhanaṃ
taṃ taṃ cetā purakkhitvā 1- patītā laddhapaccayā
parivāretvāna gacchanti evaṃ jānāhi khattiya.
[1118] |1118.1| Mā vo rucittha gamanaṃ rañño santika yācituṃ
nijjhāpetuṃ mahārājaṃ rājāpi tattha nissaro.
|1118.2| Accuggatā hi siviyo balaggā negamā ca ye
te padhaṃsetumicchanti 2- rājānaṃ mama kāraṇā.
[1119] |1119.1| Sace esā pavattettha raṭṭhasmiṃ raṭṭhavaḍḍhana
idheva rajjaṃ kārehi cetehi parivārito.
|1119.2| Iddhaṃ phītañcidaṃ raṭṭhaṃ iddho janapado mahā
matiṃ karohi tvaṃ deva rajjassamanusāsituṃ.
[1120] |1120.1| Na me chando mati atthi rajjassamanusāsituṃ
pabbājitassa raṭṭhasmā cetaputtā suṇātha me.
|1120.2| Atuṭṭhā siviyo assu balaggā negamā ca ye
pabbājitassa raṭṭhasmā cetā rajjebhisecayuṃ.
@Footnote: 1 Ma. purakkhatvā . 2 Ma. te vidhaṃsetu....
|1120.3| Asammodiyaṃpi vo assa accantaṃ mama kāraṇā
sivīhi bhaṇḍanañcāpi viggaho me na ruccati.
|1120.4| Athassa bhaṇḍanaṃ ghoraṃ sampahāro anappako
ekassa kāraṇā mayhaṃ hiṃseyya bahuko jano.
|1120.5| Paṭiggahitaṃ yaṃ dinnaṃ sabbassa agghiyaṃ kataṃ
avaruddhasi maṃ rājā vaṅkaṃ gacchāmi pabbataṃ
okāsaṃ sammā jānātha vane yattha vasemhase.
[1121] |1121.1| Taggha te mayamakkhāma yathāpi kusalā tathā
rājisī yattha sammanti āhutaggī samāhitā.
|1121.2| Esa selo mahārāja pabbato gandhamādano
yattha tvaṃ saha puttehi saha bhariyāya cacchasi.
[1122] |1122.1| Taṃ cetā anusāsiṃsu assunettā rudammukhā
ito gaccha mahārāja ujuṃ yenuttarāmukho.
|1122.2| Atha dakkhasi bhaddante vepullaṃ nāma pabbataṃ
nānādumagaṇākiṇṇaṃ sītacchāyaṃ manoramaṃ.
|1122.3| Tamatikkamma bhaddante atha dakkhasi āpakaṃ
nadiṃ ketumatiṃ nāma gambhīraṃ girigabbharaṃ.
|1122.4| Puthulomamacchākiṇṇaṃ supatitthaṃ mahodakaṃ
tattha nhātvā pivitvā ca assāsetvā saputtake.
|1122.5| Atha dakkhasi bhaddante nigrodhaṃ madhuvipphalaṃ
Rammake sikhare jātaṃ sītacchāyaṃ manoramaṃ.
|1122.6| Atha dakkhasi bhaddante nālikaṃ nāma pabbataṃ
nānādijagaṇākiṇṇaṃ selaṃ kiṃpurisāyutaṃ.
|1122.7| Tassa uttarapubbena mucalindo nāma so saro
puṇḍarīkehi sañchanno setasogandhiyehi ca.
|1122.8| So vanaṃ meghasaṅkāsaṃ dhuvaṃ haritasaddalaṃ
sīhovāmisapekkhīva vanasaṇḍaṃ vigāhiya
puppharukkhehi sañchannaṃ phalarukkhehi cūbhayaṃ.
|1122.9| Tattha bindussarā vaggū nānāvaṇṇā bahū dijā
kūjantamupakūjanti utusampupphite dume.
|1122.10| Gantvā girividuggāni nadīnaṃ pabhavāni ca
so addasa 1- pokkharaṇiṃ karañjakakudhāyutaṃ.
|1122.11| Puthulomamacchākiṇṇaṃ supatitthaṃ mahodakaṃ
samañca caturassañca sādhuṃ appaṭigandhiyaṃ.
|1122.12| Tassā uttarapubbena paṇṇasālaṃ amāpaya
paṇṇasālaṃ amāpetvā uñchācariyāya īhatha.
Vanappavesanaṃ nāma.
[1123] |1123.1| Ahu vāsī kaliṅgesu jūjako nāma brāhmaṇo
tassāpi daharā bhariyā nāmenāmittatāpanā.
|1123.2| Tā naṃ tattha gatāvocuṃ nadīudakahāriyā
@Footnote: 1 Sī. Yu. dakkhasi.
Thiyo naṃ paribhāsiṃsu samāgantvā kutūhalā.
|1123.3| Amittā nūna te mātā amitto nūna te pitā
ye taṃ jiṇṇassa pādaṃsu evaṃ dahariyaṃ satiṃ.
|1123.4| Ahitaṃ vata te ñātī mantayiṃsu rahogatā
ye taṃ jiṇṇassa pādaṃsu evaṃ dahariyaṃ satiṃ.
[1]-
|1123.5| Dukkaṭaṃ vata te ñātī mantayiṃsu rahogatā
ye taṃ jiṇṇassa pādaṃsu evaṃ dahariyaṃ satiṃ.
|1123.6| Pāpakaṃ vata te ñātī mantayiṃsu rahogatā
ye taṃ jiṇṇassa pādaṃsu evaṃ dahariyaṃ satiṃ.
|1123.7| Amanāpaṃ vata te ñātī mantayiṃsu rahogatā
ye taṃ jiṇṇassa pādaṃsu evaṃ dahariyaṃ satiṃ.
|1123.8| Amanāpavāsaṃ vasi jiṇṇena patinā saha 2-
yā tvaṃ vasasi jiṇṇassa matante jīvitā varaṃ.
|1123.9| Na hi nūna tuyhaṃ kalyāṇī pitā mātā ca sobhane
aññaṃ bhattāraṃ vindiṃsu
ye taṃ jiṇṇassa pādaṃsu evaṃ dahariyaṃ satiṃ.
|1123.10| Duyiṭṭhante navamiyaṃ akataṃ aggihuttakaṃ
ye taṃ jiṇṇassa pādaṃsu evaṃ dahariyaṃ satiṃ.
|1123.11| Samaṇe brāhmaṇe nūna brahmacariyaparāyane
@Footnote: 1 Ma. amittā vata te ñātī mantayiṃsu rahogatā
@ ye taṃ jiṇṇassa pādaṃsu evaṃ dahāriyaṃ satiṃ.
@2 Sī. Yu. evaṃ dahariyā satī.
Sā tvaṃ loke abhissasi 1- sīlavante bahussute
yā tvaṃ vasasi jiṇṇassa evaṃ dahariyaṃ satiṃ 2-.
|1123.12| Na dukkhaṃ ahinā daṭṭhaṃ na dukkhaṃ sattiyā hataṃ
tañca dukkhañca tippañca yaṃ passe jiṇṇakaṃ patiṃ.
|1123.13| Natthi khiḍḍā natthi rati jiṇṇena patinā saha
natthi allāpasallāpo jagghitampi 3- na sobhati.
|1123.14| Yadā ca daharo daharā mantayiṃsu 4- rahogatā
sabbe sokā vinassanti 5- yekeci hadayassitā.
|1123.15| Daharā tvaṃ rūpavatī purisānaṃbhipatthitā
gaccha ñātikule accha kiṃ jiṇṇo ramayissati.
[1124] Na te brāhmaṇa gacchāmi nadiṃ udakahāriyā
thiyo maṃ paribhāsanti tayā jiṇṇena brāhmaṇa.
[1125] Mā me tvaṃ akarā kammaṃ mā me udakamāhari
ahaṃ udakamāhissaṃ mā bhotī kuppitā ahu.
[1126] |1126.1| Nāhaṃ tamhi kule jātā yaṃ tvaṃ udakamāhare
evaṃ brāhmaṇa jānāhi na te vacchāmihaṃ ghare.
|1126.2| Sace me dāsaṃ dāsiṃ vā nānayissasi brāhmaṇa
evaṃ brāhmaṇa jānāhi na te vacchāmi santike.
[1127] Natthi me sippaṭṭhānaṃ vā dhanaṃ dhaññañca brāhmaṇi
@Footnote: 1 Ma. abhisapi . 2 Ma. dahariyā satī . 3 Ma. jagghitumpi . 4 Ma. mantayanti.
@5 Ma. sabbesaṃ sokā nassanti.
Kutohaṃ dāsaṃ dāsiṃ vā ānayissāmi bhotiyā
ahaṃ bhotiṃ upaṭṭhissaṃ mā bhotī kuppitā ahu.
[1128] |1128.1| Ehi te ahamakkhissaṃ yathā me vacanaṃ sutaṃ
esa vessantaro rājā vaṅke vasati pabbate.
|1128.2| Taṃ tvaṃ gantvāna yācassu dāsaṃ dāsiñca brāhmaṇa
so te dassati yācito dāsaṃ dāsiñca khattiyo.
[1129] Jiṇṇohamasmi dubbalo 1- dīgho caddhā suduggamo
mā bhotī paridevesi mā bhotī 2- vimanā ahu
ahaṃ bhotiṃ upaṭṭhissaṃ mā bhotī kuppitā ahu.
[1130] |1130.1| Yathā agantvā saṅgāmaṃ ayuddheva parājito
evameva tuvaṃ brahme agantvāva parājito.
|1130.2| Sace me dāsaṃ dāsiṃ vā nānayissasi brāhmaṇa
evaṃ brāhmaṇa jānāhi na te vacchāmihaṃ ghare
amanāpante karissāmi tante dukkhaṃ bhavissati.
|1130.3| Nakkhatte utupubbesu yadā maṃ dakkhasilaṅkataṃ
aññehi saddhiṃ ramamānaṃ tante dukkhaṃ bhavissati.
|1130.4| Adassanena mayhante jiṇṇassa paridevato
bhiyyo vaṅkā palitā ca bahū hessanti brāhmaṇa.
[1131] |1131.1| Tato so brāhmaṇo bhīto brāhmaṇiyā vasānugo
aṭṭito kāmarāgena brāhmaṇiṃ etadabravi.
@Footnote: 1 Sī. Yu. abalo . 2 Ma. mā ca tavaṃ.
|1131.2| Pātheyyaṃ me karohi tvaṃ saṅkulā saṅguḷāni 1- ca
madhupiṇḍikā ca sukatāyo sattubhattañca brāhmaṇi.
|1131.3| Ānayissaṃ methunake ubho dāsakumārake
te ca 2- paricarissanti rattindivamatanditā.
[1132] |1132.1| Idaṃ vatvā brahmabandhu paṭimuñci upāhanaṃ 3-
tato so mantayitvāna bhariyaṃ katvā padakkhiṇaṃ.
|1132.2| Pakkāmi so ruṇṇamukho brāhmaṇo sahitabbato
sivīnaṃ nagaraṃ phītaṃ dāsapariyesanañcaraṃ.
[1133] |1133.1| So tattha gantvā avacāsi 4- ye tatthāsuṃ samāgatā
kuhiṃ vessantaro rājā kattha passemu khattiyaṃ.
|1133.2| Te janā taṃ avaciṃsu ye tatthāsuṃ samāgatā
tumhehi brahme pakato atidānena khattiyo
pabbājito sakā raṭṭhā vaṅke vasati pabbate.
|1133.3| Tumhehi brahme pakato atidānena khattiyo
ādāya puttadārañca vaṅke vasati pabbate.
[1134] |1134.1| So codito brāhmaṇiyā brāhmaṇo kāmagiddhimā
aghantaṃ paṭisevittha
vane vāḷamigākiṇṇe khaggadīpinisevite.
|1134.2| Ādāya veluvaṃ daṇḍaṃ aggihuttaṃ kamaṇḍaluṃ
so pāvisi brahāraññaṃ yattha assosi kāmadaṃ.
@Footnote: 1 Ma. saṅkulyā saguḷāni ca . 2 Ma. taṃ . 3 Ma. upāhanā . 4 Ma. avaca.
|1134.3| Taṃ paviṭṭhaṃ brahāraññaṃ kokā naṃ parivārayuṃ
vikkandi so vippanaṭṭho dūre panthā apakkami.
|1134.4| Tato so brāhmaṇo gantvā bhogaluddho asaññato
vaṅkassoharaṇe naṭṭho 1- (sunakhehi parivārito 2-)
(rukkhasmiñca nisinno va 3-) imā gāthā abhāsatha.
[1135] |1135.1| Ko rājaputtaṃ nisabhaṃ jayantamaparājitaṃ
bhaye khemassa dātāraṃ ko me vessantaraṃ vidū.
|1135.2| Yo yācataṃ patiṭṭhāsi bhūtānaṃ dharaṇīriva
dharaṇūpamaṃ mahārājaṃ ko me vessantaraṃ vidū.
|1135.3| Yo yācataṃ gatī āsi savantīnaṃva sāgaro
udadhūpamaṃ 4- mahārājaṃ ko me vessantaraṃ vidū.
|1135.4| Kalyāṇatitthaṃ supivaṃ sītūdakaṃ manoramaṃ
puṇḍarīkehi sañchannaṃ yuttaṃ kiñjakkhareṇunā
rahadūpamaṃ mahārājaṃ ko me vassantaraṃ vidū.
|1135.5| Assatthaṃva pathe jātaṃ sītacchāyaṃ manoramaṃ
samantānaṃ visametāraṃ 5- kilantānaṃ paṭiggahaṃ
tathūpamaṃ mahārājaṃ ko me vessantaraṃ vidū.
|1135.6| Nigrodhaṃva pathe jātaṃ sītacchāyaṃ manoramaṃ
@Footnote: 1 Ma. vaṅkassorohaṇe naṭṭhe . 2-3 idaṃ pādadvayaṃ sabbattha potthakesu na dissati
@ṭhapetvā aṭṭhakathāpotthakaṃyeva . 4 Ma. sāgarūpamaṃ . 5 visametānantipi.
Santānaṃ visametāraṃ kilantānaṃ paṭiggahaṃ
tathūpamaṃ mahārājaṃ ko me vessantaraṃ vidū.
|1135.7| Ambaṃ iva pathe jātaṃ sītacchāyaṃ manoramaṃ
santānaṃ visametāraṃ kilantānaṃ paṭiggahaṃ
tathūpamaṃ mahārājaṃ ko me vessantaraṃ vidū.
|1135.8| Sālaṃ iva pathe jātaṃ sītacchāyaṃ manoramaṃ
santānaṃ visametāraṃ kilantānaṃ paṭiggahaṃ
tathūpamaṃ mahārājaṃ ko me vessantaraṃ vidū.
|1135.9| Dumaṃ iva pathe jātaṃ sītacchāyaṃ manoramaṃ
santānaṃ visametāraṃ kilantānaṃ paṭiggahaṃ
tathūpamaṃ mahārājaṃ ko me vessantaraṃ vidū.
|1135.10| Evañca me vilapato paviṭṭhassa brahāvane
ahaṃ jānanti yo vajjā nandiṃ so janaye mama.
|1135.11| Evañca me vilapato paviṭṭhassa brahāvane
ahaṃ jānanti yo vajjā vessantaranivāsanaṃ 1-
tāya so ekavācāya pasave puññaṃ anappakaṃ.
[1136] |1136.1| Tassa ceto paṭissosi araññaṃ luddako caro
tumhehi brahme pakato atidānena khattiyo
pabbājito sakā raṭṭhā vaṅke vasati pabbate.
|1136.2| Tumhehi brahme pakato atidānena khattiyo
@Footnote: 1 Ma. ayaṃ gāthāpādo natthi.
Ādāya puttadārañca vaṅke vasati pabbate.
|1136.3| Akiccakārī dummedho raṭṭhā vivanamāgato 1-
rājaputtaṃ gavesanto bako macchamivodake.
|1136.4| Tassa tyāhaṃ na dassāmi jīvitaṃ idha brāhmaṇa
ayaṃ hi te mayā nunno saro pāssati 2- lohitaṃ.
|1136.5| Siro te vajjhayitvāna hadayaṃ chetvā sabandhanaṃ
panthasakuṇaṃ yajissāmi tuyhaṃ maṃsena brāhmaṇa.
|1136.6| Tuyhaṃ maṃsena medena matthakena ca brāhmaṇa
āhutiṃ paggahessāmi chetvāna hadayaṃ tava.
|1136.7| Taṃ me suyiṭṭhaṃ suhutaṃ tuyhaṃ maṃsena brāhmaṇa
na ca tvaṃ rājaputtassa bhariyaṃ putte ca nessasi.
[1137] |1137.1| Avajjho brāhmaṇo dūto cetaputta suṇohi me
tasmā hi dūtaṃ na hanti esa dhammo sanantano.
|1137.2| Nijjhattā siviyo sabbe pitā naṃ daṭṭhumicchati
mātā ca dubbalā tassa acirā cakkhūni jīyare.
|1137.3| Tesāhaṃ pahito dūto cetaputta suṇohi me
rājaputtaṃ nayissāmi yadi jānāsi saṃsa me.
[1138] Piyassa me piyo dūto puṇṇapattaṃ dadāmi te
imañca madhuno tumbaṃ migasatthiñca brāhmaṇa
@Footnote: 1 Ma. pavanamāgato . 2 Ma. pissati.
Tañca te desamakkhissaṃ yattha sammati kāmado.
Jūjakapabbaṃ nāma.
[1139] |1139.1| Esa selo mahābrahme pabbato gandhamādano
yattha vessantaro rājā saha puttehi sammati.
|1139.2| Dhārento brāhmaṇavaṇṇaṃ āsadañca masañjaṭaṃ
cammavāsī chamā seti jātavedaṃ namassati.
|1139.3| Ete nīlā padissanti nānāphaladharā dumā
uggatā abbhakūṭāva nīlā añjanapabbatā.
|1139.4| Dhavassakaṇṇā khadirā sālā phandanamāluvā
sampavedhenti 1- vātena sakiṃ pītāva māṇavā.
|1139.5| Upari dumapariyāyesu saṅgītiyova suyyare
najjuhā kokilā saṅghā sampatanti dumā dumaṃ.
|1139.6| Avhayanteva gacchantaṃ sākhāpattasamīritā
ramayanteva āgantuṃ modayanti nivāsanaṃ 2-.
|1139.7| Yattha vessantaro rājā saha puttehi sammati
dhārento brāhmaṇavaṇṇaṃ āsadañca masañjaṭaṃ
cammavāsī chamā seti jātavedaṃ namassati.
[1140] |1140.1| Ambā kapitthā panasā sālā jambū vibhedakā
harītakī āmalakā assatthā badarāni ca.
@Footnote: 1 Ma. sampavedhanti . 2 Ma. nivāsinaṃ.
|1140.2| Cārutimbarukkhā cettha nigrodhā ca kapitthanā
madhumadhukā thevanti nīce pakkā cudumbarā
|1140.3| pārevatā bhaveyyā ca muddikā ca madhutthikā
madhuṃ anelakaṃ tattha sakamādāya bhuñjare.
|1140.4| Aññettha pupphitā ambā aññe tiṭṭhanti dovilā
aññe āmā ca pakkā ca bhiṅgavaṇṇā 1- tadūbhayaṃ.
|1140.5| Athettha heṭṭhā puriso ambapakkāni gaṇhati
āmāni ceva pakkāni vaṇṇagandharasuttamā 2-.
|1140.6| Ateva me acchariyaṃ hiṅkāro paṭibhāti maṃ
devānamiva āvāso sobhati nandanūpamo.
|1140.7| Vibhedakā nāḷikerā khajjurīnaṃ brahāvane
mālāva ganthitā ṭhanti dhajaggāneva dissare.
Nānāvaṇṇehi pupphehi nabhaṃ tārā citāmiva
|1140.8| kuṭajī kuṭṭhataggarā pāṭaliyo ca pupphitā
punnāgā giripunnāgā koviḷārā ca pupphitā.
|1140.9| Uddhālakā somarukkhā agarubhalliyā 3- bahū
pattajīvā ca kukkuṭā 4- asanā cettha pupphitā.
|1140.10| Kuṭajā salaḷā nīpā kosambalabujā dhavā
sālā ca pupphitā tattha palālakhalasannibhā.
@Footnote: 1 Ma. bheṅgavaṇṇā . 2 Ma. ...suttame . 3 Ma. agaruphalliyā . 4 Sī. Ma.
@kakudhā.
|1140.11| Tassāvidūre pokkharaṇī bhūmibhāge manorame
padumuppalasañchannā devānamiva nandane.
|1140.12| Athettha puppharasamattā kokilā mañjubhāṇikā
abhinādenti taṃ vanaṃ 1- utusampupphite dume.
|1140.13| Bhassanti makarandehi pokkhare pokkhare madhū
athettha vātā vāyanti dakkhiṇā atha pacchimā.
|1140.14| Padumakiñjakkhareṇūhi okiṇṇo hoti assamo
thūlā siṅghāṭakā cettha sasādiyā pasādiyā 2-.
|1140.15| Macchakacchapabyāvidhā bahū cettha mupayānakā
madhuṃ bhiṃsehi 3- savati khīraṃ sappi muḷālibhi
surabhi taṃ vanaṃ vāti nānāgandhasameritaṃ 4-.
|1140.16| Sammoditeva 5- gandhena pupphasākhāhi taṃ vanaṃ
bhamarā pupphagandhena samantāmabhināditā.
|1140.17| Athettha sakuṇā santi nānāvaṇṇā bahū dijā
modanti saha bhariyāhi aññamaññaṃ pakūjino.
|1140.18| Nandikā jīvaputtā ca jīvaputtā piyā ca no
piyā puttā piyā nandā dijā pokkharaṇīgharā.
|1140.19| Mālāva ganthitā ṭhanti dhajaggāneva dissare
nānāvaṇṇehi pupphehi kusalehi 6- suganthitā.
@Footnote: 1 Ma. pavanaṃ . 2 saṃsāriyā pasāriyātipi pāṭho. Ma. saṃsādiyā pasādiyā.
@3 Ma. bhisehi . 4 Ma. ...samoditaṃ . 5 Ma. sammaddateva . 6 Ma. kusaleheva.
Yattha vessantaro rājā saha puttehi sammati
|1140.20| dhārento brāhmaṇavaṇṇaṃ āsadañca masañjaṭaṃ
cammavāsī chamā seti jātavedaṃ namassati.
[1141] Idañca me sattubhattaṃ madhunā paṭisaṃyutaṃ
madhupiṇḍikā ca sukatāyo sattubhattaṃ dadāmi te.
[1142] |1142.1| Tuyheva sambalaṃ hotu nāhaṃ icchāmi sambalaṃ
itopi brahme gaṇhāhi gaccha brahme yathāsukhaṃ.
|1142.2| Ayaṃ ekapadī eti ujuṃ gacchati assamaṃ
isīpi accuto tattha paṅkadanto rajassiro
dhārento brāhmaṇavaṇṇaṃ āsadañca masañjaṭaṃ.
|1142.3| Cammavāsī chamā seti jātavedaṃ namassati
taṃ tvaṃ gantvāna pucchassu so te maggaṃ pavakkhati.
[1143] Idaṃ sutvā brahmabandhu cetaṃ katvā padakkhiṇaṃ
udaggacitto pakkāmi yenāsi accuto isi.
Cullavanavaṇṇanā 1-.
[1144] |1144.1| Gacchanto so bhāradvājo addasa accutaṃ isiṃ
disvāna taṃ bhāradvājo sammodi isinā saha.
|1144.2| Kacci nu bhoto kusalaṃ kacci bhoto anāmayaṃ
kacci uñchena yāpetha kacci mūlaphalā bahū.
|1144.3| Kacci ḍaṃsā makasā ca appameva siriṃsapā 2-
@Footnote: 1 Ma. cūḷavanavaṇṇā . 2 Ma. sarisapā. ito paraṃ īdisameva.
Vane vāḷamigākiṇṇe kacci hiṃsā na vijjati.
[1145] |1145.1| Kusalañceva me brahme atho brahme anāmayaṃ
atho uñchena yāpemi atho mūlaphalā bahū.
|1145.2| Atho ḍaṃsā makasā ca appameva siriṃsapā
vane vāḷamigākiṇṇe hiṃsā mayhaṃ na vijjati.
|1145.3| Bahūni vassapūgāni assame sammato mama
nābhijānāmi uppannaṃ ābādhaṃ amanoramaṃ.
|1145.4| Svāgatante mahābrahme atho te adurāgataṃ
anto pavisa bhaddante pāde pakkhālayassu te.
|1145.5| Tiṇḍukāni piyālāni madhuke kāsamāriyo
phalāni khuddakappāni bhuñja brahme varaṃ varaṃ.
|1145.6| Idaṃpi pāniyaṃ sītaṃ ābhataṃ girigabbharā
tato piva mahābrahme sace tvaṃ abhikaṅkhasi.
[1146] Paṭiggahitaṃ yaṃ dinnaṃ sabbassa agghiyaṃ kataṃ
sañjayassa sakaṃ puttaṃ sivīhi vippavāsitaṃ
tamahaṃ dassanamāgato yadi jānāsi saṃsa me.
[1147] |1147.1| Na bhavaṃ eti puññatthaṃ sivirājassa dassanaṃ
maññe bhavaṃ patthayati rañño bhariyaṃ patibbataṃ.
Maññe kaṇhājinaṃ dāsiṃ jāliṃ dāsañca icchasi
|1147.2| athavā tayo mātāputte araññā netumāgato
Na tassa bhogā vijjanti dhanaṃ dhaññañca brāhmaṇa.
[1148] |1148.1| Akuddharūpohaṃ bhoto 1- nāhaṃ yācitumāgato
sāhu dassanamariyānaṃ sannivāso sadā sukho
|1148.2| adiṭṭhapubbo sivirājā sivīhi vippavāsito
tamahaṃ dassanamāgato yadi jānāsi saṃsa me.
[1149] |1149.1| Esa selo mahābrahme pabbato gandhamādano
yattha vessantaro rājā saha puttehi sammati.
|1149.2| Dhārento brāhmaṇavaṇṇaṃ āsadañca masañjaṭaṃ
cammavāsī chamā seti jātavedaṃ namassati.
|1149.3| Ete nīlā padissanti nānāphaladharā dumā
uggatā abbhakūṭāva nīlā añjanapabbatā
|1149.4| dhavassakaṇṇā khadirā sālā phandanamāluvā
sampavedhenti vātena sakiṃ pītāva māṇavā.
|1149.5| Upari dumapariyāyesu saṅgītiyova suyyare
najjuhā kokilā saṅghā sampatanti dumā dumaṃ.
|1149.6| Avhayanteva gacchantaṃ sākhā pattasamīritā
ramayanteva āgantuṃ modayanti nivāsinaṃ.
Yattha vessantaro rājā saha puttehi sammati
|1149.7| dhārento brāhmaṇavaṇṇaṃ āsadañca masañjaṭaṃ
cammavāsī chamā seti jātavedaṃ namassati.
@Footnote: 1 Sī. Yu. bhotā.
|1149.8| Kirerīmālā vitatā bhūmibhāge manorame
saddalā haritā bhūmi na tatthuddhaṃsate rajo.
|1149.9| Mayūragīvasaṅkāsā tūlaphassasamūpamā
tiṇāni nātivattanti samantā caturaṅgulā.
|1149.10| Ambā jambū kapiṭṭhā ca nīce pakkā cudumbarā
paribhogehi rukkhehi vanantaṃ rativaḍḍhanaṃ.
|1149.11| Veḷuriyavaṇṇasannibhaṃ macchagumbanisevitaṃ
suci sugandhaṃ salilaṃ āpo tatthapi sandati.
|1149.12| Tassāvidūre pokkharaṇī bhūmibhāge manorame
padumuppalasañchannā devānamiva nandane.
|1149.13| Tīṇi uppalajātāni tasmiṃ sarasi brāhmaṇa
vicitranīlānekāni setā lohitakāni ca.
[1150] |1150.1| Khomāva tattha padumā setasogandhiyehi ca 1-
kalambakehi sañchanno mucalindo nāma so saro.
|1150.2| Athettha padumā phullā apariyantāva dissare
gimhā hemantikā phullā jaṇṇutagghā upattharā.
|1150.3| Surabhī sampavāyanti vicitrā pupphasanthatā
bhamarā pupphagandhena samantāmabhināditā.
[1151] |1151.1| Athettha udakantasmiṃ rukkhā tiṭṭhanti brāhmaṇa
kadambā pāṭalī phullā koviḷārā ca pupphitā.
|1151.2| Aṅkolā kaccikārā ca pārijaññā ca pupphitā
@Footnote: 1 ma ...gandhikehi ca.
Vāraṇā vuyhanā 1- rukkhā mucalindamubhato 2- saraṃ.
|1151.3| Sirīsā setapārisā 3- sādhu vāyanti padmakā
niggaṇḍī saraniggaṇḍī 4- asanā cettha pupphitā.
|1151.4| Paṅkurā 5- bahulā selā sobhañjanā ca pupphitā
ketakā kaṇikārā ca kaṇaverā ca pupphitā.
|1151.5| Ajjunā ajjukaṇṇā ca mahānāmā ca pupphitā
sampupphitaggā tiṭṭhanti pajjalanteva kiṃsukā.
|1151.6| Setapaṇṇi sattapaṇṇā kadaliyo kusumbharā
dhanutakkāripupphehi sīsapāvaraṇāni ca.
|1151.7| Acchipā simbalīrukkhā 6- sallakiyo ca pupphitā
setagerūtagarikā maṃsikoṭṭhakulāvarā 7-.
|1151.8| Daharā rukkhā vuḍḍhā ca akuṭilā cettha pupphitā
assamaṃ ubhato ṭhanti agyāgāraṃ samantato.
[1152] |1152.1| Athettha udakantasmiṃ bahū jātā phaṇijjakā
muggatiyo karatiyo sevālaṃ sīsakaṃ bahu 8-.
|1152.2| Uddhāpavattaṃ 9- ulluḷitaṃ makkhikā hiṅgujālikā
dāsimakañcako cettha bahū nīce kalambakā.
|1152.3| Eḷambakehi sañchannā rukkhā tiṭṭhanti brāhmaṇa
sattāhaṃ dhāriyamānānaṃ gandho tesaṃ na chijjati.
@Footnote: 1 Ma. vayanā. Sī. Yu. sāyanā . 2 Sī. Yu. ...mabhito . 3 Sī. Yu. setavārisā.
@4 Ma. nigguṇḍī sirīnigguṇḍī . 5 Ma. paṅgurā . 6 Ma. acchivā sallavā. Sī. ..
@sabalā. Yu. ... simalā . 7 Ma. ...kaṭṭha... . 8 Ma. sevālasīsakā bahū . 9 Ma.
@uddāpavattaṃ.
|1152.4| Ubhato sarañca mucalindaṃ pupphā tiṭṭhanti bhāgaso
indivarehi sañchannaṃ vanantamupasobhati
|1152.5| aḍḍhamāsaṃ dhāriyamānānaṃ gandho tesaṃ na chijjati.
Nīlapupphisetavārī pupphitā girikaṇṇikā
kalerukkhehi 1- sañchannaṃ vanantaṃ tulasīhi ca.
|1152.6| Sammoditeva 2- gandhena pupphasākhāhi taṃ vanaṃ
bhamarā pupphagandhena samantāmabhināditā.
|1152.7| Tīṇi kakkārujātāni tasmiṃ sarasi brāhmaṇa
kumbhamattāni cekāni muramattāni 3- vā ubho.
[1153] |1153.1| Athettha sāsapo bahuko nādiyo haritāyuto
asītālāva tiṭṭhanti chejjā indivarā bahū.
|1153.2| Apphoṭā suriyavallī ca kāḷiyā madhugandhiyā
asokā mudayantī ca vallibho khuddapupphiyo.
|1153.3| Koraṇḍakā anojā ca pupphitā nāgamallikā 4-
rukkhamāruyha tiṭṭhanti phullā kiṃsukavalliyo.
|1153.4| Kaṭeruhā pavāsenti yodhikā madhugandhiyā
niliyā sumanā bhaṇḍī sobhati padumuttaro.
|1153.5| Pāṭalisamuddakappāsī kaṇikārā ca pupphitā
hemajālāva dissanti rucirā aggisikhūpamā 5-.
|1153.6| Yāni tāni ca pupphāni thalajānūdakāni ca
@Footnote: 1 Sī. kaṭerukehi. Yu. kaṭerukkhehi . 2 Ma. sammaddateva . 3 Ma. murajamattāni
@tā ubho . 4 Sī. Yu. nāgavallitā . 5 Ma. ruciraggi sikhūpamā.
Sabbāni tattha dissanti evaṃ rammo mahodadhi.
[1154] |1154.1| Athassā pokkharaṇiyā bahukā vārigocarā
rohitā nalapesiṅgū 1- kumbhilā makarā susū.
|1154.2| Madhu ca madhulaṭṭhi ca tāliyā ca piyaṅgukā
kuddajā bhaddamuṭṭhā 2- ca sattapupphā 3- ca lolupā.
|1154.3| Surabhimarutagarā 4- bahukā tuṅgavalliyo 5-
padmakā nāradā koṭṭhā jhāmakā ca hareṇukā.
|1154.4| Haliddakā gandhaselā hariverā ca guggulā
vibhedakā corakoṭṭhā 6- kappurā ca kaliṅgukā.
[1155] |1155.1| Athettha sīhā byagghā ca purisālū ca hatthiyo
eṇeyyā pasadā ceva rohitā 7- sarabhā migā.
|1155.2| Koṭṭhasuṇā suṇopi ca tuliyā naḷasannibhā
cāmarī calanī laṅghī jhāpitā makkaṭā picu.
|1155.3| Kakkaṭā katamāyā ca ikkā goṇasirā bahū
khaggā varāhā nakulā kāḷakettha bahutaso.
|1155.4| Mahisā 8- soṇā sigālā cappakā 9- ca samantato
ākuccā pacalākā ca citrakā cāpi dīpiyo.
|1155.5| Pelakā ca vighāsādā sīhā kokanisātakā 10-
aṭṭhapādā ca morā ca bhassarā ca kukuṭṭhakā.
@Footnote: 1 Ma. naḷapī siṅgū . 2 Ma. kuṭaṇḍajā bhaddamuttā . 3 satapupphātipi pāṭho.
@Ma. setapupphā . 4 Ma. surabhī ca rukkhā tagarā . 5 Ma. tuvaṅgavaṇṭakā.
@6 Ma. vibhedikā corakā kuṭaṭhā . 7 Ma. rohiccā . 8 Ma. mahiṃsā . 9 Ma.
@pampakā . 10 Ma. gogaṇisādakā.
|1155.6| Caṅkorā kukkuṭā nāgā aññamaññaṃ pakūjino
bakā balākā najjuhā dindibhā koñcavādikā 1-
|1155.7| byagghinasā lohapiṭṭhā cappakā 2- jīvajīvakā
kapiñjarā tittirāyo kulāvā paṭikuṭṭhakā.
|1155.8| Maṇḍālakā celakeḷu bhaṇḍutittiranāmakā
celāvakā piṅgulāyo godhakā aṅgahetukā.
|1155.9| Karavikā 3- ca saggā ca uhuṅkārā ca kukkuhā
nānādijagaṇākiṇṇaṃ nānāsaranikūjitaṃ.
[1156] |1156.1| Athettha sakuṇā santi nīlakā 4- mañjubhāṇikā
modanti saha bhariyāhi aññamaññaṃ pakūjino.
|1156.2| Athettha sakuṇā santi dijā mañjussarāsitā
setakkhikūṭā bhadrakkhā aṇḍajā citrapekkhaṇā 5-.
|1156.3| Athettha sakuṇā santi dijā mañjussarāsitā
sikhaṇḍī nīlagīvāhi aññamaññaṃ pakūjino.
|1156.4| Kukkuṭṭhakā kuḷīrakā koṭṭhā pokkharasātakā
kāḷaveyyā balīyakkhā kadambā suvasālikā.
|1156.5| Haliddā lohitā setā athettha naḷakā bahū
vāraṇā bhiṅgarājā ca kadambā suvakokilā.
|1156.6| Ukkusā kururā haṃsā āṭā parivadentikā
@Footnote: 1 Ma. kuñjavājitā. Sī. Yu. kuṇjavādikā . 2 Ma. pammakā. Sī. Yu. pampakā.
@3 Ma. karaviyā . 4 Ma. sālikātipi pāṭho . 5 Ma. citrapekkhuṇā.
Cākahaṃsā 1- atibalā najjuhā jīvajīvakā.
|1156.7| Pārevatā ravihaṃsā cākavākā 2- nadīcarā
vāraṇābhirudā rammā ubho kālupakūjino
|1156.8| athettha sakuṇā santi nānāvaṇṇā bahū dijā
modanti saha bhariyāhi aññamaññaṃ pakūjino.
|1156.9| Athettha sakuṇā santi nānāvaṇṇā bahū dijā
sabbe mañjū nikūjanti mucalindamubhato saraṃ.
|1156.10| Athettha sakuṇā santi karavīkā 3- nāma te dijā
modanti saha bhariyāhi aññamaññaṃ pakūjino.
|1156.11| Athettha sakuṇā santi karavīkā 3- nāma te dijā
sabbe mañjū nikūjanti mucalindamubhato saraṃ.
|1156.12| Eṇeyyā pasadākiṇṇaṃ nāgasaṃsevitaṃ vanaṃ
nānālatāhi sañchannaṃ kadalimigasevitaṃ.
|1156.13| Athettha sāmā bahukā 4- nivāro varako bahu
sāli akaṭṭhapāko ca ucchu tattha anappako.
|1156.14| Ayaṃ ekapadī eti ujuṃ gacchati assamaṃ
khuddaṃ pipāsaṃ aratiṃ tattha patto na vindati.
Yattha vessantaro rājā saha puttehi sammati
|1156.15| dhārento brāhmaṇavaṇṇaṃ āsadañca masañjaṭaṃ
cammavāsī chamā seti jātavedaṃ namassati.
@Footnote: 1 Ma. pākahaṃsā . 2 Ma. cakkavākā . 3 Ma. karaviyā nāma . 4 Ma. sāsapo
@bahuko.
[1157] Idaṃ sutvā brahmabandhu isiṃ katvā padakkhiṇaṃ
udaggacitto pakkāmi yattha vessantaro ahu.
Mahāvanavaṇṇanā.
[1158] Uṭṭhehi jāli patiṭṭha porāṇaṃ viya dissati
brāhmaṇaṃ viya passāmi nandiyo mābhikīrare.
[1159] Ahaṃpi tāta passāmi yo so brahmāva dissati
addhiko 1- viya āyāti atithī no bhavissati.
[1160] |1160.1| Kacci nu bhoto kusalaṃ kacci bhoto anāmayaṃ
kacci uñchena yāpetha kacci mūlaphalā bahū.
|1160.2| Kacci ḍaṃsā makasā ca appameva siriṃsapā
vane vāḷamigākiṇṇe kacci hiṃsā na vijjati.
[1161] |1161.1| Kusalañceva no brahme atho brahme anāmayaṃ
atho uñchena yāpema atho mūlaphalā bahū.
|1161.2| Atho ḍaṃsā makasā ca appameva siriṃsapā
vane vāḷamigākiṇṇe hiṃsā mayhaṃ 2- na vijjati.
|1161.3| Satta no māse vasataṃ araññe jīvisokinaṃ 3-
idaṃpi paṭhamaṃ passāmi 4- brāhmaṇaṃ devavaṇṇinaṃ
ādāya veḷuvaṃ daṇḍaṃ aggihuttaṃ kamaṇḍaluṃ.
|1161.4| Svāgatante mahābrahme atho te adurāgataṃ
anto pavisa bhaddante pāde pakkhālayassu te.
@Footnote: 1 Sī. Yu. atthiko . 2 Ma. amhaṃ . 3 Ma. jīvasokinaṃ . 4 Ma. passāma.
|1161.5| Tiṇḍukāni piyālāni madhuke kāsamāriyo
phalāni khuddakappāni bhuñja brahme varaṃ varaṃ.
|1161.6| Idaṃpi pāniyaṃ sītaṃ ābhataṃ girigabbharā
tato piva mahābrahme sace tvaṃ abhikaṅkhasi.
|1161.7| Atha tvaṃ kena vaṇṇena kena vā pana hetunā
anuppatato brahāraññaṃ taṃ me akkhāhi pucchito.
[1162] Yathā vārivaho pūro sabbakālaṃ na khīyati
evantaṃ yācitāgañchiṃ putte me dehi yācito.
[1163] |1163.1| Dadāmi na vikampāmi issaro naya brāhmaṇa
pāto gatā rājaputtī sāyaṃ uñchāto ehiti
|1163.2| ekarattiṃ vasitvāna pāto gacchasi brāhmaṇa.
Tassā nhāto upagghāte 1- atha ne māladhārine
|1163.3| ekarattiṃ vasitvāna pāto gacchasi brāhmaṇa.
Nānāpupphehi sañchanne nānāgandhehi bhūsite
nānāmūlaphalākiṇṇe gaccha svādāya brāhmaṇa.
[1164] |1164.1| Na vāsamabhirocāmi gamanaṃ mayhaṃpi 2- ruccati
antarāyopi me assa gacchaññeva rathesabha.
|1164.2| Na hetā yācayogī naṃ antarāyassa kāriyā
itthikā 3- mantaṃ jānanti sabbaṃ gaṇhanti vāmato.
|1164.3| Saddhāya dānaṃ dadato mā samadakkhi mātaraṃ 4-
@Footnote: 1 Ma. ... nhāte upaghāte . 2 Ma. mayha . 3 Ma. atthiyo . 4 Ma. māsaṃ
@adakkhi mātaraṃ.
Antarāyaṃpi sā kayirā gacchaññeva rathesabha.
|1164.4| Āmantayassu te putte mā te mātaramaddasuṃ
saddhāya dānaṃ dadato evaṃ puññaṃ pavaḍḍhati.
|1164.5| Āmantayassu te putte mā te mātaramaddasuṃ
mādisassa dhanaṃ datvā rāja saggaṃ gamissasi.
[1165] |1165.1| Sace tvaṃ nicchase daṭṭhuṃ mama bhariyaṃ patibbataṃ
ayyakassapime dehi 1- jāliṃ kaṇhājinaṃ cubho.
|1165.2| Ime kumāre disvāna mañjuke piyabhāṇine
patīto sumano vitto bahuṃ dassati te dhanaṃ.
[1166] Acchedanassa bhāyāmi rājaputta suṇohi me
rājadaṇḍāya maṃ dajjā vikkīṇeyya haneyya vā
chinno 2- dhanañca dāse ca gārayhassa brahmabandhuyā.
[1167] Ime kumāre disvāna mañjuke piyabhāṇine
dhamme ṭhito mahārājā sivīnaṃ raṭṭhavaḍḍhano
laddhā pītisomanassaṃ bahuṃ dassati te dhanaṃ.
[1168] Nāhantaṃpi karissāmi yaṃ maṃ tvaṃ anusāsasi
dārakeva ahaṃ nessaṃ brāhmaṇiyā paricārike.
[1169] Tato kumārā byatthitā 3- sutvā luddassa bhāsitaṃ
tena tena padhāviṃsu jālī kaṇhājinā cubho.
[1170] |1170.1| Ehi tāta piyaputta pūretha mama pāramiṃ
@Footnote: 1 Ma. ayyathassapi dassehi . 2 Ma. jino . 3 Ma. byathitā. Sī. Yu. byadhitā.
Hadayaṃ mebhisiñcetha karotha vacanaṃ mama.
|1170.2| Yānanāvāva 1- me hotha acalā bhavasāgare
jātipāraṃ tarissāmi santāressaṃ sadevakaṃ.
|1170.3| Ehi amma piyā dhītā 2- piyā me dānapāramī 3-
hadayaṃ mebhisiñcetha karotha vacanaṃ mama.
|1170.4| Yānanāvāva 4- me hotha acalā bhavasāgare
jātipāraṃ tarissāmi uddharissaṃ sadevakaṃ.
[1171] |1171.1| Tato kumāre ādāya jāliṃ kaṇhājinaṃ cubho
brāhmaṇassa adā dānaṃ sivīnaṃ raṭṭhavaḍḍhano.
|1171.2| Tato kumāre ādāya jāliṃ kaṇhājinaṃ cubho
brāhmaṇassa adā citto 5- puttake dānamuttamaṃ.
|1171.3| Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ
yaṃ kumāre padinnamhi medanī samakampatha 6-.
|1171.4| Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ
yaṃ pañjalikato rājā kumāre sukhavacchite
brāhmaṇassa adā dānaṃ sivīnaṃ raṭṭhavaḍḍhano.
[1172] |1172.1| Tato so brāhmaṇo luddo lataṃ dantehi chindiya
latāya hatthe bandhitvā latāya anupajjatha 7-.
|1172.2| Tato so rajjumādāya daṇḍañcādāya brāhmaṇo
@Footnote: 1-4 Ma. yānā nāvā ca . 2 Ma. piyadhīti . 3 Ma. pūretha mama pāramiṃ.
@5 vittotipi pāṭho . 6 Ma. sampakampatha . 7 Ma. anumajjatha.
Ākoṭayanto te neti sivirājassa pekkhato.
[1173] |1173.1| Tato kumārā pakkāmuṃ brāhmaṇassa pamuñciya
assupuṇṇehi nettehi pitaraṃ so udikkhati.
|1173.2| Vedhamassatthapattaṃva pitu pādāni vandati
pitu pādāni vanditvā idaṃ vacanamabravi.
|1173.3| Ammā ca tāta nikkhantā tvañca no tāta dassasi
yāva ammaṃpi passemu atha no tāta dassasi.
|1173.4| Ammā ca tāta nikkhantā tavañca no tāta dassasi
mā no tvaṃ tāta adadā yāva ammāpi eti 1- no.
Tadāyaṃ brāhmaṇo kāmaṃ vikkīṇātu hanātu vā
|1173.5| balaṅkapādo addhanakho 2- atho obaddhapiṇḍiko 3-
dīghottaroṭṭho capalo kaḷāro bhagganāsako.
|1173.6| Kumbhodaro bhaggapiṭṭhī atho visamacakkhuko
lohamassu haritakeso valīnaṃ tilakāhato.
|1173.7| Piṅgalo ca vinato ca vikaṭo ca brahā kharo
ajinānipi 4- sannaddho amanusso bhayānako.
|1173.8| Manusso udāhu yakkho maṃsalohitabhojano
gāmā araññamāgamma dhanaṃ taṃ tāta yācati.
|1173.9| Nīyamāne pisācena kinnu tāta udikkhasi
asmā nūna te hadayaṃ ayasā 5- daḷhabandhanaṃ.
@Footnote: 1 Ma. et . 2 Ma. andhanakho . 3 Ma. ovaddha ... . 4 Ma. ajināni ca.
@5 Ma. āyasaṃ.
|1173.10| Yo no bandhe 1- na jānāsi brāhmaṇena dhanesinā
accāyikena luddena yo no gāvova sumbhati.
|1173.11| Idheva acchataṃ kaṇhā na sā jānāti kismiñci
migīva khīrasammattā yūthā hīnā va kandati 2-.
[1174] |1174.1| Na me idaṃ tathā dukkhaṃ labbhā hi pumunā idaṃ
yañca ammaṃ na passissaṃ 3- taṃ me dukkhataraṃ ito.
|1174.2| Na me idaṃ tathā dukkhaṃ labbhā hi pumunā idaṃ
yañca tātaṃ na passissaṃ 4- taṃ me dukkhataraṃ ito.
|1174.3| Sā nūna kapaṇā ammā ciraṃ rattāya 5- ruccati
kaṇhājinaṃ apassantī kumāriṃ cārudassaniṃ.
|1174.4| So nūna kapaṇo tāto ciraṃ rattāya ruccati
kaṇhājinaṃ apassanto kumāriṃ cārudassaniṃ.
|1174.5| Sā nūna kapaṇā ammā ciraṃ ruccati assame
kaṇhājinaṃ apassantī kumāriṃ cārudassaniṃ.
|1174.6| So nūna kapaṇo tāto ciraṃ ruccati assame
kaṇhājinaṃ apassanto kumāriṃ cārudassaniṃ.
|1174.7| Sā nūna kapaṇā ammā ciraṃ rattāya ruccati
aḍḍharatteva ratte vā nadīva avasussati 6-.
|1174.8| So nūna kapaṇo tāto ciraṃ rattāya ruccati
aḍḍharatteva ratte vā nadīva avasussati 7-.
@Footnote: 1 Ma. baddhe . 2 Ma. hīnā pakandati . 3-4 Ma. passāmi . 5 Ma. cirarattāya.
@6-7 Ma. avasucchati.
|1174.9| Ime te jambukā rukkhā vedisā sindhuvāritā 1-
vividhāni rukkhajātāni tāni ajja jahāmase.
|1174.10| Assatthā panasā ceme nigrodhā ca kapitthanā
vividhāni phalajātāni tāni ajja jahāmase.
|1174.11| Ime tiṭṭhanti ārāmā ayaṃ sītūdakā nadī
yatthassu pubbe kīḷāma tāni ajja jahāmase.
|1174.12| Vividhāni pupphajātāni asmiṃ upari pabbate
yānassu pubbe dhārema tāni ajja jahāmase.
|1174.13| Vividhāni phalajātāni asmiṃ upari pabbate
yānassu pubbe bhuñjāma tāni ajja jahāmase.
|1174.14| Ime no hatthikā assā balibaddhā ca no ime
yehissu pubbe kīḷāma tāni ajja jahāmase.
[1175] |1175.1| Nīyamānā kumārā te pitaraṃ etadabravuṃ
ammaṃ ārogyaṃ vajjāsi tvañca tāta sukhī bhava.
|1175.2| Ime no hatthikā assā balibaddhā ca no ime
tāni ammāya dajjāsi 2- sokantehi vinessati.
|1175.3| Ime no hatthikā assā balibaddhā ca no ime
tāni ammā udikkhantī sokaṃ paṭivinessati.
[1176] |1176.1| Tato vessantaro rājā dānaṃ datvāna khattiyo
paṇṇasālaṃ pavisitvā kalūnaṃ paridevayi.
@Footnote: 1 Ma. sinduvārakā . 2 Ma. dajjesi.
|1176.2| Kanvajjacchātā 1- tasitā uparucchenti 2- dārakā
sāyaṃ saṃvesanākāle ko ne dassati bhojanaṃ.
|1176.3| Kanvajjacchātā 3- tasitā uparucchenti 4- dārakā
sāyaṃ saṃvesanākāle amma chātamha detha no.
|1176.4| Kathannu pathaṃ gacchanti pattikā anupāhanā
santā sūnehi pādehi ko ne hatthe gahessati.
|1176.5| Kathannu so na lajjeyya sammukhā paharaṃ mama
adūsakānaṃ puttānaṃ alajjī vata brāhmaṇo.
|1176.6| Yopime dāsīdāsassa añño vāpana pesiyo
tassāpi suvihīnassa ko lajjī paharissati.
|1176.7| Vārijasseva me sato bandhassa kumināmukhe
akkosati paharati piye putte apassato.
[1177] |1177.1| Ādū cāpaṃ gahetvāna khaggaṃ bandhiya vāmato
ānissāmi sake putte puttānaṃ hi vadho dukkho.
|1177.2| Aṭṭhānametaṃ 5- dukkharūpaṃ yaṃ kumārā vihaññare
satañca dhammamaññāya ko datvā anutappati.
[1178] |1178.1| Saccaṃ kirevamāhaṃsu narā ekacciyā idha
yassa natthi sakā mātā yathā natthi 6- tatheva so.
|1178.2| Ehi kaṇhe marissāma natthattho jīvitena no
@Footnote: 1-3 Ma. kaṃ navajaja chātā . 2-4 Ma. uparucchanti . 5 Yu. addhā hi metaṃ.
@6 pitā atthītipi.
Dinnamhāpi 1- janindena brāhmaṇassa dhanesino
accāyikassa luddassa yo no gāvova sumbhati.
|1178.3| Ime te jambukā rukkhā vedisā sindhuvāritā
vividhāni rukkhajātāni tāni kaṇhe jahāmase.
|1178.4| Assatthā panasā ceme nigrodhā ca kapitthanā
vividhāni phalajātāni tāni kaṇhe jahāmase.
|1178.5| Ime tiṭṭhanti ārāmā ayaṃ sītūdakā nadī
yatthassu pubbe kīḷāma tāni kaṇhe jahāmase.
|1178.6| Vividhāni pupphajātāni asmiṃ upari pabbate
yānassu pubbe dhārema tāni kaṇhe jahāmase.
|1178.7| Vividhāni phalajātāni asmiṃ upari pabbate
yānassu pubbe bhuñjāma tāni kaṇhe jahāmase.
|1178.8| Ime no hatthikā assā balibaddhā ca no ime
yehissu pubbe kīḷāma tāni kaṇhe jahāmase.
[1179] Nīyamānā kumārā te brāhmaṇassa pamuñciya
tena tena padhāviṃsu jālī kaṇhājinā cubho.
[1180] Tato so rajjumādāya daṇḍañcādāya brāhmaṇo
ākoṭayanto te neti sivirājassa pekkhato.
[1181] |1181.1| Taṃ taṃ kaṇhājināvoca ayaṃ maṃ tāta brāhmaṇo
laṭṭhiyā paṭikoṭeti ghare jātaṃva dāsiyaṃ.
|1181.2| Na cāyaṃ brāhmaṇo tāta dhammikā honti brāhmaṇā
@Footnote: 1 Ma. dinnamhāti.
Yakkho brāhmaṇavaṇṇena khādituṃ tāta neti no
nīyamāne pisācena kinnu tāta udikkhasi.
[1182] |1182.1| Ime no pādukā dukkhā dīgho caddhā suduggamo
nīce volambake suriye 1- brāhmaṇova tareti 2- no.
|1182.2| Okandāmhase 3- bhūtāni pabbatāni vanāni ca
sarassa sirasā vandāma supatitthe ca āpake.
|1182.3| Tiṇalatāni osadhyo pabbatāni vanāni ca
ammaṃ ārogyaṃ vajjātha ayaṃ no neti brāhmaṇo.
|1182.4| Vajjantu bhonto ammañca maddiṃ asmāka mātaraṃ
sace anuppatitukāmā 4- khippaṃ anuppateyya 5- no.
|1182.5| Ayaṃ ekapadī eti ujuṃ gacchati assamaṃ
tamevānuppateyyāsi api passesi no 6- lahuṃ.
|1182.6| Aho vata re jaṭinī vanamūlaphalahāriyā 7-
suññaṃ disvāna assamaṃ tante dukkhaṃ bhavissati.
|1182.7| Ativelaṃ nu ammāya uñchāladdhaṃ anappakaṃ 8-
yā no bandhe na jānāti brāhmaṇena dhanesinā.
|1182.8| Accāyikena luddena yo no gāvova sumbhati
apajja ammaṃ passemu sāyaṃ uñchāto āgataṃ.
|1182.9| Dajjā ammā brāhmaṇassa phalaṃ khuddena missitaṃ
@Footnote: 1 Ma. colambate sūriyo . 2 Ma. brāhmaṇo ca dhāreti . 3 Ma. okandāmase.
@4 Ma. anupatitukāmāsi . 5 Ma. anupatiyāsi . 6 Ma. ne . 7 Ma. ...hārike.
@8 Ma. uñchā laddho anappako.
Tadāyaṃ asito chāto na bāḷhaṃ tarayeyya no.
|1182.10| Sūnā ca vata no pādā bāḷhaṃ tāreti brāhmaṇo
iti tattha vilapiṃsu kumārā mātugiddhino.
Dārakapabbaṃ nāma.
[1183] |1183.1| Tesaṃ lālapitaṃ sutvā tayo vāḷā vane migā
sīho byaggho ca dīpi ca idaṃ vacanamabravuṃ.
|1183.2| Mā heva no rājaputtī sāyaṃ uñchāto āgamā
mā hevamhāka nibbhoge heṭhayittha vane migā.
|1183.3| Sīho ca naṃ viheṭheyya byaggho dīpi ca lakkhaṇaṃ
neva jālikumārassa kuto kaṇhājinā siyā
ubhayeneva jiyyetha patiputte ca lakkhaṇā.
[1184] |1184.1| Khaṇittikaṃ me patitaṃ dakkhiṇakkhi ca phandati
aphalā phalino rukkhā sabbā muyhanti me disā.
|1184.2| Tassā sāyaṇhakālamhi assamāgamanaṃ pati
atthaṅgatamhi suriye vāḷā panthe upaṭṭhahuṃ.
|1184.3| Nīce volambake suriye 2- dūre ca vata assamo
yañca nesaṃ ito hissaṃ 3- tante bhuñjeyyu bhojanaṃ.
|1184.4| So nūna khattiyo eko paṇṇasālāya acchati
tosento dārake chāte mamaṃ disvā anāyatiṃ.
|1184.5| Te nūna puttakā mayhaṃ kapaṇāya varākiyā
@Footnote: 1 Ma. lālappitaṃ . 2 Ma. colambate sūriyo . 3 Ma. hassaṃ.
Sāyaṃ saṃvesanākāle khīrapītāva acchare.
|1184.6| Te nūna puttakā mayhaṃ kapaṇāya varākiyā
sāyaṃ saṃvesanākāle vāripītāva acchare.
|1184.7| Te nūna puttakā mayhaṃ kapaṇāya varākiyā
paccuggatā maṃ tiṭṭhanti vacchā bālāva mātaraṃ.
|1184.8| Te nūna puttakā mayhaṃ kapaṇāya varākiyā
paccuggatā maṃ tiṭṭhanti haṃsāvuparipallale.
|1184.9| Te nūna puttakā mayhaṃ kapaṇāya varākiyā
paccuggatā maṃ tiṭṭhanti assamassāvidūrato.
|1184.10| Ekāyano ekapatho sarā sobbhā ca passato
aññaṃ maggaṃ na passāmi yena gaccheyya assamaṃ.
|1184.11| Migā namatthu rājāno kānanasmiṃ mahabbalā
dhammena bhātaro hotha maggaṃ me detha yācitā.
|1184.12| Avaruddhassāhaṃ bhariyā rājaputtassa sirīmato
tañcāhaṃ nātimaññāmi rāmaṃ sītāvanubbatā.
|1184.13| Tumhe ca putte passetha 1- sāyaṃ saṃvesanaṃ pati
ahañca putte passeyyaṃ jāliṃ kaṇhājinaṃ cubho.
|1184.14| Bahuñcidaṃ mūlaphalaṃ bhakkho cāyaṃ anappako
tato upaḍḍhaṃ dassāmi maggaṃ me detha yācitā.
|1184.15| Rājaputtī ca no mātā rājaputto ca no pitā
@Footnote: 1 Ma. passatha.
Dhammena bhātaro hotha maggaṃ me detha yācitā.
[1185] Tassā lālappamānāya bahuṃ kāruññasañhitaṃ
sutvā nelapatiṃ vācaṃ vāḷā panthā apakkamuṃ.
[1186] |1186.1| Imamhi naṃ padesamhi puttakā paṃsukuṇṭhitā
paccuggatā maṃ tiṭṭhanti vacchā bālāva mātaraṃ.
|1186.2| Imamhi naṃ padesamhi puttakā paṃsukuṇṭhitā
paccuggatā maṃ tiṭṭhanti haṃsāvuparipallale.
|1186.3| Imamhi naṃ padesamhi puttakā paṃsukuṇṭhitā
paccuggatā maṃ tiṭṭhanti assamassāvidūrato.
|1186.4| Te 1- migā viya ukkaṇṇā samantāmabhidhāvino
ānandino pamuditā vaggamānāva kampare
tyajja putte na passāmi jāliṃ kaṇhājinaṃ cubho.
|1186.5| Chagilīva 2- migī chāpaṃ pakkhī muttāva pañjarā
ohāya putte nikkhamma 3- sīhīvāmisagiddhinī
tyajja putte na passāmi jāliṃ kaṇhājinaṃ cubho.
|1186.6| Idaṃ nesaṃ parakkantaṃ 4- nāgānamiva pabbate
citakā parikiṇṇāyo assamassāvidūrato
tyajja putte na passāmi jāliṃ kaṇhājinaṃ cubho.
|1186.7| Vālukāyapi okiṇṇā puttakā paṃsukuṇṭhitā
samantāmabhidhāvanti na te passāmi dārake.
@Footnote: 1 Ma. dve . 2 Ma. chakalīva . 3 Ma. nikkhamiṃ . 4 Ma. padakkantaṃ.
|1186.8| Ye maṃ pure paccudenti 1- araññā dūramāyatiṃ
tyajja putte na passāmi jāliṃ kaṇhājinaṃ cubho.
|1186.9| Chagilīva migī 2- chāpā paccuggantvāna mātaraṃ
dūre maṃ paṭivilokenti 3- te na passāmi dārake.
|1186.10| Idañca nesaṃ kīḷanaṃ 4- patitaṃ paṇḍuveluvaṃ
tyajja putte na passāmi jāliṃ kaṇhājinaṃ cubho.
|1186.11| Thanā ca mayha me 5- pūrā uro ca sampadālati
tyajja putte na passāmi jāliṃ kaṇhājinaṃ cubho.
|1186.12| Uccaṅke me ko vicinati 6- thanā mekāva lambati
tyajja putte na passāmi jāliṃ kaṇhājinaṃ cubho.
|1186.13| Yassā 7- sāyaṇhasamayaṃ puttakā paṃsukuṇṭhitā
uccaṅke 8- me vivattanti te na passāmi dārake.
|1186.14| Ayaṃ so assamo pubbe samajjo paṭibhāti maṃ
tyajja putte apassantyā bhamate viya assamo.
|1186.15| Kimidaṃ appasaddova assamo paṭibhāti maṃ
kākolāpi na vassanti matā me nūna dārakā.
|1186.16| Kimidaṃ appasaddova assamo paṭibhāti maṃ
sakuṇāpi na vassanti matā me nūna dārakā.
[1187] |1187.1| Kimidaṃ tuṇhībhūtosi api ratteva me mano
kākolāpi na vassanti matā me nūna dārakā.
@Footnote: 1 Ma. paccuṭṭhenti . 2 Ma. chakaliṃva migiṃ . 3 Ma. pavilokenti . 4 Ma. idaṃ
@nesaṃ kīḷānakaṃ . 5 Ma. mayhime . 6 Ma. ucchaṅgeko vicināti . 7 Ma. yassu.
@8 Ma. ucchaṅge.
|1187.2| Kimidaṃ tuṇhībhūtosi api ratteva me mano
sakuṇāpi na vassanti matā me nūna dārakā.
|1187.3| Kacci nu me ayyaputta migā khādiṃsu dārake
araññe īriṇe vivane kena nītā me dārakā.
|1187.4| Ādū te pahitā dūtā ādū suttā piyaṃvadā
ādū bahi no nikkhantā khiḍḍāsu pasutā nu te.
|1187.5| Nevāsaṃ kesā dissanti hatthapādā ca jālino
sakuṇānañca opāto kena nītā me dārakā.
[1188] |1188.1| Idaṃ tato dukkhataraṃ sallaviddho yathā vaṇo
tyajja putte na passāmi jāliṃ kaṇhājinaṃ cubho.
|1188.2| Idaṃpi dutiyaṃ sallaṃ kampeti hadayaṃ mama
yañca putte na passāmi tvañca maṃ nābhibhāsasi.
|1188.3| Ajja ce 1- me imaṃ rattiṃ rājaputta na saṃsasi
maññe okkantasantaṃ 2- maṃ pāto dakkhasi no mataṃ.
[1189] Nanu maddī varārohā rājaputtī yasassinī
pāto gatāsi uñchāya kimidaṃ sāyamāgatā.
[1190] |1190.1| Nanu tvaṃ saddamassosi ye saraṃ pātumāgatā
sīhassa vinadantassa 3- byagghassa ca nikūjitaṃ.
|1190.2| Ahu pubbanimittaṃ me vicarantyā brahāvane
khaṇitto me hatthā patito uggīvañcāpi aṃsato.
@Footnote: 1 Ma. ajjeva . 2 okkantasattantipi . 3 Ma. sīhassapi nadantassa.
|1190.3| Tadāhaṃ byatthitā bhītā puthuṃ katvāna añjaliṃ
sabbā disā namassissaṃ api sotthi ito siyā.
|1190.4| Mā heva no rājaputto hato sīhena dīpinā
dārakā vā parāmaṭṭhā acchakokataracchibhi.
|1190.5| Sīho byaggho ca dīpi ca tayo vāḷā vane migā
te maṃ pariyāvaruṃ maggaṃ tena sāyamhi āgatā.
[1191] |1191.1| Ahaṃ patiñca putte ca ācariyamiva māṇavo
anuṭṭhitā divārattiṃ jaṭinī brahmacārinī.
|1191.2| Ajināni paridahitvā vanamūlaphalahāriyā
vicarāmi divārattiṃ tumhaṃ kāmā hi puttakā.
|1191.3| Idaṃ suvaṇṇahāliddaṃ ābhataṃ paṇḍuveluvaṃ
rukkhapakkāni cāhāsiṃ ime vo puttakīḷanā.
|1191.4| Idaṃ mūḷālivattakaṃ sālukaṃ jiñjarodakaṃ 1-
bhuñja khuddena saṃyuttaṃ saha puttehi khattiya.
|1191.5| Padumaṃ jālino dehi kumudaṃ pana kumāriyā
māline passa naccante siviputtāni avhaya.
|1191.6| Tato kaṇhājinā yāti nisāmehi rathesabha
mañjussarāya vagguyā assamaṃ upagacchantiyā 2-.
|1191.7| Samānasukhadukkhamhā raṭṭhā pabbājitā ubho
@Footnote: 1 Ma. ciñcabhedakaṃ . 2 Ma. upayantiyā.
Api siviputte passesi jāliṃ kaṇhājinaṃ cubho.
|1191.8| Samaṇe brāhmaṇe nūna brahmacariyaparāyane
ahaṃ loke abhisasiṃ 1- sīlavante bahussute
tyajja putte na passāmi jāliṃ kaṇhājinaṃ cubho.
[1192] |1192.1| Ime te jambukā rukkhā vedisā sindhuvāritā
vividhāni rukkhajātāni te kumārā na dissare.
|1192.2| Assatthā panasā ceme nigrodhā ca kapitthanā
vividhāni phalajātāni te kumārā na dissare.
|1192.3| Ime tiṭṭhanti ārāme ayaṃ sītūdakā nadī
yatthassu pubbe kīḷiṃsu te kumārā na dissare.
|1192.4| Vividhāni pupphajātāni asmiṃ upari pabbate
yānassu pubbe dhāriṃsu te kumārā na dissare.
|1192.5| Vividhāni phalajātāni asmiṃ upari pabbate
yānassu pubbe bhuñjiṃsu te kumārā na dissare.
|1192.6| Ime te hatthikā assā balibaddhā ca no ime
yehissu pubbe kīḷiṃsu te kumārā na dissare.
[1193] |1193.1| Ime sāmā sasolūkā bahukā kadalīmigā
yehissu pubbe kīḷiṃsu te kumārā na dissare.
|1193.2| Ime haṃsā ca koñcā ca mayurā citrapekhuṇā
yehissu pubbe kīḷiṃsu te kumārā na dissare.
@Footnote: 1 Ma. abhissapiṃ.
[1194] |1194.1| Imā tā vanagumbāyo pupphitā sabbakālikā
yatthassu pubbe kīḷiṃsu te kumārā na dissare.
|1194.2| Imā tā pokkharaṇī rammā cakkavākūpakūjitā
maṇḍālakehi sañchannā padumuppalakehi ca
yatthassu pubbe kīḷiṃsu te kumārā na dissare.
[1195] |1195.1| Na te kaṭṭhāni bhinnāni na te udakamābhataṃ
aggipi te na hāpito kinnu mandova jhāyasi.
|1195.2| Piyo piyena saṅgamma samohaṃ 1- byapahaññati
tyajja putte na passāmi jāliṃ kaṇhājinaṃ cubho.
[1196] |1196.1| Na kho no deva passāmi yena te nīhaṭā matā
kākolāpi na vassanti matā me nūna dārakā.
|1196.2| Na kho no deva passāmi yena te nīhaṭā matā
sakuṇāpi na vassanti matā me nūna dārakā.
[1197] |1197.1| Sā tattha paridevitvā pabbatāni vanāni ca
punadevassamaṃ gantvā sāmikassanti rodati 2-.
|1197.2| Na kho no deva passāmi yena te nīhaṭā matā
kākolāpi na vassanti matā me nūna dārakā.
|1197.3| Na kho no deva passāmi yena te nīhaṭā matā
sakuṇāpi na vassanti matā me nūna dārakā.
|1197.4| Na kho no deva passāmi yena te nīhaṭā matā
@Footnote: 1 Ma. samo me . 2 Ma. rodi sāmikasantike. sāmikasantike rodi itipi.
Vicarantī rukkhamūlesu pabbatesu guhāsu ca.
|1197.5| Iti maddī varārohā rājaputtī yasassinī
bāhā paggayha kanditvā tattheva patitā chamā.
[1198] |1198.1| Tamajjhapattaṃ rājaputtiṃ udakenābhisiñcatha
assatthaṃ naṃ viditvāna atha naṃ etadabravi.
|1198.2| Ādiyeneva te maddi dukkhaṃ nakkhātumicchisaṃ
daliddo yācako vuḍḍho brāhmaṇo gharamāgato.
|1198.3| Tassa dinnā mayā puttā maddi mā bhāyi assasa
maṃ passa maddi mā putte mā bāḷhaṃ paridevayi
lacchāma putte jīvantā arogā ca bhavāmase.
|1198.4| Putte pasuñca dhaññañca yañca aññaṃ ghare dhanaṃ
dajjā sappuriso dānaṃ disvā yācakamāgate
anumodāhi me maddi puttake dānamuttamaṃ.
[1199] |1199.1| Anumodāmi te deva puttake dānamuttamaṃ
datvā cittaṃ pasādehi bhiyyo dānaṃ dado bhava.
|1199.2| Yo tvaṃ maccherabhūtesu manussesu janādhipa
brāhmaṇassa adā dānaṃ sivīnaṃ raṭṭhavaḍḍhano.
[1200] Ninnāditā te paṭhavī saddo te tidivaṅgato
samantā vijjutā āgū 2- girīnaṃva paṭissutā.
[1201] |1201.1| Tassa te anumodanti ubho nāradapabbatā
@Footnote: 1 Ma. paridevasi . 2 Ma. āguṃ.
Indo ca brahmā ca pajāpatī ca
somo yamo vessavaṇo ca rājā
sabbe devānumodanti tāvatiṃsā saindakā.
|1201.2| Iti maddī varārohā rājaputtī yasassinī
vessantarassa anumodi puttake dānamuttamaṃ.
Maddīpabbaṃ nāma.
[1202] Tato ratyā vivasane 1- suriyassuggamanaṃ pati
sakko brāhmaṇavaṇṇena pāto nesaṃ adissatha.
[1203] |1203.1| Kacci nu bhoto kusalaṃ kacci bhoto anāmayaṃ
kacci uñchena yāpetha kacci mūlaphalā bahū.
|1203.2| Kacci ḍaṃsā makasā ca appameva siriṃsapā
vane vāḷamigākiṇṇe kacci hiṃsā na vijjati.
[1204] |1204.1| Kusalañceva no brahme atho brahme anāmayaṃ
atho uñchena yāpema atho mūlaphalā bahū.
|1204.2| Atho ḍaṃsā makasā ca appameva siriṃsapā
vane vāḷamigākiṇṇe hiṃsā mayhaṃ na vijjati.
|1204.3| Satta no māse vasataṃ araññe jīvisokinaṃ
idaṃpi dutiyaṃ passāma brāhmaṇaṃ devavaṇṇinaṃ
ādāya veluvaṃ daṇḍaṃ dhārentaṃ ajinakkhipaṃ.
|1204.4| Svāgatante mahābrahme atho te adurāgataṃ
@Footnote: 1 Ma. vivasāne. sabbattha īdisameva.
Anto pavisa bhaddante pāde pakkhālayassu te.
|1204.5| Tiṇḍukāni piyālāni madhuke kāsamāriyo
phalāni khuddakappāni bhuñje brahme varaṃ varaṃ.
|1204.6| Idaṃpi pāniyaṃ sītaṃ ābhataṃ girigabbharā
tato piva mahābrahme sace tvaṃ abhikaṅkhasi.
|1204.7| Atha tvaṃ kena vaṇṇena kena vā pana hetunā
anuppattosi brahāraññaṃ taṃ me akkhāhi pucchito.
[1205] Yathā vārivaho pūro sabbakālaṃ na khīyati
evantaṃ yācitāgacchiṃ bhariyaṃ me dehi yācito.
[1206] Dadāmi na vikampāmi yaṃ maṃ yācasi brāhmaṇa
santaṃ nappaṭigūhāmi 1- dāne me ramate mano.
[1207] |1207.1| Maddiṃ hatthe gahetvāna udakassa kamaṇḍaluṃ
brāhmaṇassa adā dānaṃ sivīnaṃ raṭṭhavaḍḍhano.
|1207.2| Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ
maddiṃ pariccajantassa medanī samakampatha 2-.
|1207.3| Nevassa maddī bhakuṭī 3- na sandhīyati na rodati
pekkhatevassa tuṇhiyā 4- esa jānāti yaṃ varaṃ.
[1208] |1208.1| Jāliṃ kaṇhājinaṃ dhītaṃ maddiṃ deviṃ patibbataṃ
cajamāno na cintesiṃ bodhiyāyeva kāraṇā.
|1208.2| Na me dessā ubho puttā maddī devī na appiyā
@Footnote: 1 Ma. nappaṭiguyhāmi. 2 Ma. sampakampatha. 3 Ma. neva sā maddī bhākuṭī.
@4 Ma. tuṇhī sā.
Sabbaññutaṃ piyaṃ mayhaṃ tasmā piye adāsahaṃ 1-.
[1209] Komārī yassāhaṃ bhariyā sāmiko mama issaro
yassicche tassa maṃ dajjā vikkīṇeyya haneyya vā.
[1210] |1210.1| Tesaṃ saṅkappamaññāya devindo etadabravi
sabbe jitā te paccuhā ye dibbā ye ca mānusā
|1210.2| ninnāditā te paṭhavī saddo te tidivaṅgato
samantā vijjutā āgū girīnaṃva paṭissutā.
|1210.3| Tassa te anumodanti ubho nāradapabbatā
indo ca brahmā ca pajāpatī ca
somo yamo vessavaṇo ca rājā
sabbe devānumodanti dukkaraṃ hi karoti so.
|1210.4| Duddadaṃ dadamānānaṃ dukkaraṃ kammakubbataṃ
asanto nānukubbanti sataṃ dhammo duranvayo.
|1210.5| Tasmā satañca asatañca 2- nānā hoti ito gati
asanto nirayaṃ yanti santo saggaparāyanā.
|1210.6| Yametaṃ kumāre adadā 3- bhariyaṃ adadā 3- vane vasaṃ
brahmayānamanokkamma sagge te taṃ vipaccatu.
[1211] |1211.1| Dadāmi bhoto bhariyaṃ maddiṃ sabbaṅgasobhiniṃ
tvañceva maddiyā channo maddī ca patinā saha.
@Footnote: 1 Ma. imā dve gāthā na dissanti . 2 Ma. asataṃ . 3 adā.
|1211.2| Yathā payo ca saṅkho ca ubho samānavaṇṇino
evaṃ tuvañca maddī ca samānamanacetasā.
|1211.3| Avaruddhettha araññasmiṃ ubho sammatha assame
khattiyā gottasampannā sujātā mātupetito
yathā puññāni kayirātha dadantā aparāparaṃ.
[1212] Sakkohamasmi devindo āgatosmi tavantike
varaṃ varassu rājisi vare aṭṭha dadāmi te.
[1213] |1213.1| Varañce me ado sakka sabbabhūtānamissara
pitā maṃ anumodeyya ito pattaṃ sakaṃ gharaṃ
āsanena nimanteyya paṭhametaṃ varaṃ vare.
|1213.2| Purisassa vadhaṃ na roceyyaṃ api kibbisakārakaṃ
vajjhaṃ vadhamhā moceyyaṃ dutiyetaṃ varaṃ vare.
|1213.3| Ye vuḍḍhā ye ca daharā ye ca majjhimaporisā
mameva upajīveyyuṃ tatiyetaṃ varaṃ vare.
|1213.4| Paradāraṃ na gaccheyyaṃ sadārapasuto siyaṃ
thīnaṃ vasaṃ na gaccheyyaṃ catutthetaṃ varaṃ vare.
|1213.5| Putto me sakka jāyetha so ca dīghāyuko siyā
dhammena jine paṭhaviṃ pañcametaṃ varaṃ vare.
|1213.6| Tato ratyā vivasane suriyassuggamanaṃ pati
dibyā bhakkhā pātubhaveyyuṃ chaṭṭhametaṃ varaṃ vare.
|1213.7| Dadato me na khīyetha datvā nānutapeyyahaṃ
dadaṃ cittaṃ pasādeyyaṃ sattametaṃ varaṃ vare.
|1213.8| Ito vimuccamānāhaṃ saggagāmī visesagū
anibbattī 1- tato assaṃ aṭṭhametaṃ varaṃ vare.
[1214] |1214.1| Tassa taṃ vacanaṃ sutvā devindo etadabravi
aciraṃ vata te tāto pitā taṃ daṭṭhumessati.
|1214.2| Idaṃ vatvāna maghavā devarājā sujampati
vessantare varaṃ datvā saggakāyaṃ apakkami.
Sakkapabbaṃ nāma.
[1215] |1215.1| Kassetaṃ mukhamābhāti hemaṃvuttattamagginā
nikkhaṃva jātarūpassa ukkāmukhapahaṃsitaṃ.
|1215.2| Ubho sadisapaccaṅgā ubho sadisalakkhaṇā
jālissa sadiso eko ekā kaṇhājinā yathā.
|1215.3| Sīhā vilāva nikkhantā ubho sampattirūpakā
jātarūpamayāyeva ime dissanti dārakā.
[1216] Kuto nu tvaṃ bhāradvāja ime ānesi dārake
ajja raṭṭhamanuppatto kuto āgacchasi brāhmaṇa 2-.
[1217] Mayhante dārakā deva dinnā vittena sañjaya
ajja paṇṇarasā ratti yato laddhā 3- me dārakā.
@Footnote: 1 anivattītipi pāṭho . 2 kuhiṃ gacchasi brāhmaṇātipi pāṭho . 3 sī Yu. dinnā.
[1218] Kena vācāya peyyena 1- sammā ñāyena saddahe
ko te taṃ dānamadadā puttake dānamuttamaṃ.
[1219] |1219.1| Yo yācataṃ patiṭṭhāsi bhūtānaṃ dharaṇīriva
so me vessantaro rājā puttedāsi vane vasaṃ.
|1219.2| Yo yācataṃ gati āsi savantīnaṃva sāgaro
so me vessantaro rājā puttedāsi vane vasaṃ.
[1220] |1220.1| Dukkaṭaṃ vata bho raññā saddhena gharamesinā
kathaṃ nu puttake dajjā araññe avaruddhako.
|1220.2| Imaṃ bhonto nisāmetha yāvantettha samāgatā
kathaṃ vessantaro rājā puttedāsi vane vasaṃ.
|1220.3| Dāsaṃ dāsiñca so dajjā assaṃ cassatarīrathaṃ
hatthiñca kuñjaraṃ dajjā kathaṃ so dajja dārake.
[1221] Yassa nāssa ghare dāso asso cassatarīratho
hatthī ca kuñjaro nāgo kiṃ so dajjā pitāmaha.
[1222] Dānamassa pasaṃsāma nāvanindāma potaka 3-
kathaṃ nu hadayaṃ āsi tumhe datvā vanibbake.
[1223] (pitā mayhaṃ mahārāja amhe datvā vanibbake
sutvāna kalūnaṃ vācaṃ acchakaṇhāya bhāsitaṃ 4-).
[1224] Dukkhassa hadayaṃ āsi atho uṇhaṃpi assasi
@Footnote: 1 Ma. kena vā vācapeyyena . 2 Sī. Yu. natthi . 3 Ma. na ca nindāma puttakā.
@4 ayaṃ gāthā aṭṭhakathāpotthakeyeva dissati.
Rohaṇī heva tāmbakkhī pitā assūni vattayi.
[1225] |1225.1| Yantaṃ kaṇhājināvoca ayaṃ maṃ tāta brāhmaṇo
laṭṭhiyā paṭikoṭeti ghare jātaṃva dāsiyaṃ.
|1225.2| Na cāyaṃ brāhmaṇo tāta dhammikā honti brāhmaṇā
yakkho brāhmaṇavaṇṇena khādituṃ tāta neti no.
Nīyamāne pisācena kinnu tāta udikkhasi.
[1226] Rājaputtī ca vo mātā rājaputto ca vo pitā
pubbe me aṅkamāruyha kinnu tiṭṭhatha ārakā.
[1227] Rājaputtī ca no mātā rājaputto ca no pitā
dāsā mayaṃ brāhmaṇassa tasmā tiṭṭhāma ārakā.
[1228] |1228.1| Mā sammevaṃ avacuttha ḍayhate hadayaṃ mama
citakāyaṃva me kāyo āsane na sukhaṃ labhe.
|1228.2| Mā sammevaṃ avacuttha bhiyyo sokaṃ janetha maṃ
nikkīṇissāmi dabbena na vo dāsā bhavissatha.
|1228.3| Kimagghiyaṃ hi vo tāta brāhmaṇassa pitā adā
yathābhūtaṃ me akkhātha paṭipādentu brāhmaṇaṃ.
[1229] Sahassagghaṃ hi maṃ tāta brāhmaṇassa pitā adā
acchaṃ 1- kaṇhājinaṃ kañña hatthiādisatena 2- ca.
[1230] Uṭṭhehi katte taramāno brāhmaṇassa avākara
dāsīsataṃ dāsasataṃ gavaṃ hatthūsabhaṃ sataṃ
@Footnote: 1 Ma. atha . 2 Ma. hatthinā ca satena ca.
Jātarūpasahassañca potānaṃ 1- dehi nikkayaṃ.
[1231] Tato kattā taramāno brāhmaṇassa avākari
dāsīsataṃ dāsasataṃ gavaṃ hatthūsabhaṃ sataṃ
jātarūpasahassañca potānaṃdāsi nikkayaṃ.
[1232] (dāsīsataṃ dāsasataṃ gavaṃ hatthūsabhaṃ sataṃ
assatarīrathañceva sabbabhoge sataṃ sataṃ
jātarūpasahassañca brāhmaṇassa dhanesino
accāyikassa luddassa potānaṃdāsi nikkayaṃ 2-).
[1233] |1233.1| Nikkīṇitvā ca nhāpetvā bhojayitvāna dārake
samalaṅkaritvā bhaṇḍehi 3- uccaṅke upavesayuṃ.
|1233.2| Sīsaṃ nhāte sucivatthe sabbābharaṇabhūsite
rājā aṅke karitvāna ayyako paripucchatha.
|1233.3| Kuṇḍale ghusite māle sabbālaṅkārabhūsite
rājā aṅke karitvāna idaṃ vacanamabravi.
|1233.4| Kacci ubho arogā te jāli mātāpitā tava
kacci uñchena yāpenti kacci mūlaphalā bahū.
|1233.5| Kacci ḍaṃsā makasā ca appameva siriṃsapā
vane vāḷamigākiṇṇe kacci hiṃsā na vijjati.
[1234] |1234.1| Atho ubho arogā te deva mātāpitā mama
@Footnote: 1 Ma. puttānaṃ . 2 imā dve gāthā aṭṭhakathāpotthakeyeva dissanti.
@3 Ma. bhaṇḍena.
Atho uñchena yāpenti atho mūlaphalā bahū.
|1234.2| Atho ḍaṃsā makasā ca appameva siriṃsapā
vane vāḷamigākiṇṇe hiṃsā nesaṃ na vijjati.
|1234.3| Khaṇantālukalambāni viḷānitakkalāni ca
kolaṃ bhallātakaṃ belaṃ 1- sā no āhacca posati.
|1234.4| Yañceva sā āharati vanamūlaphalahāriyā
taṃ no sabbe samāgantvā rattiṃ bhuñjāma no divā.
|1234.5| Ammā ca no kīsā paṇḍu āharantī dumapphalaṃ
vātātapena sukhumālī padumaṃ hatthagataṃmiva.
|1234.6| Ammāya patanūkesā vicarantyā brahāvane
vane vāḷamigākiṇṇe khaggadīpinisevite.
|1234.7| Kesesu jaṭaṃ bandhitvā kacche jallamadhārayi
(dhārento brāhmaṇavaṇṇaṃ āsadañcamasañjaṭaṃ 2-)
cammavāsī chamā seti jātavedaṃ namassati.
[1235] Puttā piyā manussānaṃ lokasmiṃ upapajjisuṃ
na hi nūnamhākaṃ ayyassa putte sineho ajāyatha.
[1236] |1236.1| Dukkaṭañca hi no pota 3- bhūnahaccaṃ kataṃ mayā
yohaṃ sivīnaṃ vacanā pabbājesiṃ adūsakaṃ.
|1236.2| Yaṃ me kiñci idha atthi dhanaṃ dhaññañca vijjati
@Footnote: 1 Ma. bellaṃ . 2 idaṃ aṭṭhakathāpotthakeyeva dissati . 3 Ma. putta.
Etu vessantaro rājā siviraṭṭhe pasāsatu.
[1237] Na deva mayhaṃ vacanā ehiti sivisuttamo
sayameva devo gantvāna siñca bhogehi atrajaṃ.
[1238] |1238.1| Tato senāpatiṃ rājā sañjayo ajjhabhāsatha
atthī assā rathā patti senā sannāhayantu naṃ
negamā ca maṃ anventu brāhmaṇā ca purohitā
|1238.2| tato saṭṭhī sahassāni yodhino cārudassanā
khippamāyantu sannaddhā nānāvaṇṇehilaṅkatā.
|1238.3| Nīlavatthadharāneke 1- pītāneke nivāsitā
aññe lohitauṇhīsā suddhāneke nivāsitā
khippamāyantu sannaddhā nānāvaṇṇehilaṅkatā.
|1238.4| Himavā yathā gandharo pabbato gandhamādano
nānārukkhehi sañchanno mahābhūtagaṇālayo.
|1238.5| Osadhehi ca dibbehi disā bhāti pavāti ca
khippamāyantu sannaddhā disā bhantu pavantu ca.
|1238.6| Tato nāgasahassāni yojayantu catuddasa
suvaṇṇakacche mātaṅge hemakappanivāsase 2-.
|1238.7| Āruḷhe 3- gāmaṇīyebhi tomaraṅkusapāṇibhi
khippamāyantu sannaddhā hatthikkhandhehi dassitā.
|1238.8| Tato assasahassāni yojayantu catuddasa
@Footnote: 1 Sī. Yu. nīlavaṇṇadharāneke . 2 Ma. suvaṇṇakacchā mātaṅgā hemakappanavāsasā.
@3 Ma. āruḷhā. aparaṃpi īdisameva.
Ājāniyeva 1- jātiyā sindhave sīghavāhane 2-.
|1238.9| Āruḷhe gāmaṇīyebhi indiyācāpadhāribhi
khippamāyantu sannaddhā assapiṭṭhe alaṅkatā.
|1238.10| Tato rathasahassāni yojayantu catuddasa
ayosukatanemiyo suvaṇṇacitrapokkhare.
|1238.11| Āropentu dhaje tattha cammāni kavacāni ca
vipphālentu 3- ca cāpāni daḷhadhammā pahārino
khippamāyantu sannaddhā rathesu rathajīvino.
[1239] |1239.1| Lājā olokiyā pupphā mālāgandhavilepanā
agghiyāni ca tiṭṭhantu yena maggena ehiti.
|1239.2| Gāme gāme sataṃ kumbhā merayassa surāya ca
maggamhi patitā ṭhantu 4- yena maggena ehiti.
|1239.3| Maṃsā pūvā ca saṅkulyā 5- kummāsā macchasaṃyutā
maggamhi patitā ṭhantu yena maggena ehiti.
|1239.4| Sappi telaṃ dadhi khīraṃ kaṅgupiṭṭhā 6- bahū surā
maggamhi patitā ṭhantu yena maggena ehiti.
|1239.5| Āḷārikā ca sūdā ca naṭanaṭṭakagāyino
pāṇissarā kumbhathūniyo muddikā 7- sokajjhāyikā.
|1239.6| Āhaññantu sabbavīṇā bheriyo dindimāni ca
@Footnote: 1 Ma. ājānīyāva . 2 Ma. sindhavā sīghavāhanā . 3 Ma. vippālentu.
@4 Ma. patitiṭṭhantu. ito paraṃ īdisameva . 5 Ma. maṃsā pūvā saṅkuliyo.
@6 Ma. kaṅgubījā. 7 Ma. maṇḍakā.
Kharamukhāni dhamantu 1- nadantu ekapokkharā
|1239.7| mudiṅgā paṇḍavā saṅkhā godhā parivadantikā 2-
dindimāni ca haññantu kuṭumbā dindimāni 3- ca.
[1240] |1240.1| Sā senā mahatī āsi uyyuttā sivivāhinī
jālinā magganāyena vaṅkaṃ pāyāsi pabbataṃ.
|1240.2| Koñcaṃ nadati mātaṅgo kuñjaro saṭṭhihāyano
kacchāya bajjhamānāya koñcaṃ nadati vāraṇo.
|1240.3| Ājāniyā hasiyanti 4- nemighoso ajāyatha
nabhaṃ rajo achādesi uyyuttā sivivāhinī.
|1240.4| Sā senā mahatī āsi uyyuttā hārihāriṇī
jālinā magganāyena vaṅkaṃ pāyāsi pabbataṃ.
|1240.5| Te pāviṃsu brahāraññaṃ bahusākhaṃ mahodakaṃ 5-
puppharukkhehi sañchannaṃ phalarukkhehi cūbhayaṃ.
|1240.6| Tattha vindussarā vaggū nānāvaṇṇā bahū dijā
kūjantamupakūjanti utusaṃpupphite dume.
|1240.7| Te gantvā dīghamaddhānaṃ ahorattānamaccaye
padesantaṃ upāgañchuṃ yattha vessantaro ahu.
Mahārājapabbaṃ nāma.
[1241] |1241.1| Tesaṃ sutvāna nigghosaṃ bhīto vessantaro ahu
pabbataṃ abhirūhitvā bhīto senaṃ udikkhati.
@Footnote: 1 Ma. dhamentu. Sī.Yu. vadantu. 2 Ma. parivadentikā . 3 Ma. kutumpadindimāni ca.
@4 Sī. Yu. ahissiṃsu . 5 Yu. bahudijaṃ.
|1241.2| Iṅgha maddi nisāmehi nigghoso yādiso vane
ājāniyā hasiyanti dhajaggāneva dissare.
|1241.3| Ime nūna araññamhi migasaṅghāni luddakā
vāgurāhi parikkhippa sobbhe 1- pātetvā tāvade
vikkosamānā tippāhi hanti nesaṃ varaṃ varaṃ.
|1241.4| Tathā mayaṃ adūsakā araññe avaruddhakā
amittahatthatthagatā 2- passa dubbalaghātakaṃ.
[1242] Amittā nappasaheyyuṃ aggiva udakaṇṇave
tadeva tvaṃ vicintehi api sotthi ito siyā.
[1243] Tato vessantaro rājā orohitvāna pabbatā
nisīdi paṇṇasālāyaṃ daḷhaṃ katvāna mānasaṃ.
[1244] |1244.1| Nivattayitvāna rathaṃ vuṭṭhāpetvāna seniyo
ekaṃ araññe viharantaṃ pitā puttaṃ upāgami.
|1244.2| Hatthikkhandhato oruyha ekaṃso pañjalīkato
parikiṇṇo 3- amaccehi puttaṃ siñcitupāgami
|1244.3| tatthaddasa kumāraṃ so rammarūpaṃ samāhitaṃ
nisinnaṃ paṇṇasālāyaṃ jhāyantaṃ akutobhayaṃ.
[1245] |1245.1| Tañca disvāna āyantaṃ pitaraṃ puttagiddhinaṃ
vessantaro ca maddī ca paccuggantvā avandisuṃ.
|1245.2| Maddī ca sirasā pāde sassurassābhivādayi
@Footnote: 1 Ma. sobbhaṃ . 2 Ma. amittahatthattaṃ gatā . 3 Sī. Yu. parikhitto.
Maddī ahañhi te deva pāde vandāmi te husā 1-
tesu tattha palisajja pāṇinā parimajjatha.
[1246] |1246.1| Kacci vo kusalaṃ putta kacci putta anāmayaṃ
kacci uñchena yāpetha kacci mūlaphalā bahū.
|1246.2| Kacci ḍaṃsā makasā ca appameva siriṃsapā
vane vāḷamigākiṇṇe kacci hiṃsā na vijjati.
[1247] |1247.1| Atthi no jīvikā deva sā ca yādisikīdisā
kasirā jīvikā homa uñchācariyāya jīvitaṃ.
|1247.2| Aniddhinaṃ mahārāja dametyassaṃva 2- sārathi
tyamhā aniddhikā dantā asamiddhi dameti no.
|1247.3| Api no kīsāni maṃsāni pitu mātu adassanā
avaruddhānaṃ mahārāja araññe jīvisokinaṃ.
[1248] |1248.1| Yepi te siviseṭṭhassa dāyādappattamānasā
jālī kaṇhājinā cubho brāhmaṇassa vasānugā
accāyikassa luddassa yo ne gāvova sumbhati.
|1248.2| Te rājaputtiyā putte yadi jānātha saṃsatha
pariyāpuṇātha no khippaṃ sappadaṭṭhaṃva māṇavaṃ.
[1249] Ete 3- kumārā nikkītā jālī kaṇhājinā cubho
brāhmaṇassa dhanaṃ datvā putta mā bhāyi assasa.
[1250] Kacci nu tāta kusalaṃ kacci tāta anāmayaṃ
@Footnote: 1 Ma. suṇhā . 2 Ma. dametassaṃva . 3 Ma. ubho.
Kacci nu tāta me mātu cakkhu na parihāyati.
[1251] Kusalañceva me putta atho putta anāmayaṃ
atho ca putta te mātu cakkhu na parihāyati.
[1252] Kacci arogaṃ yoggante kacci vahati vāhanaṃ
kacci phīto janapado kacci vuṭṭhi na chijjati.
[1253] Atho arogaṃ yoggamme atho vahati vāhanaṃ
atho phīto janapado atho vuṭṭhi na chijjati.
[1254] |1254.1| Iccevaṃ mantayantānaṃ mātā nesaṃ adissatha
rājaputtī giridvāre pattikā anupāhanā.
|1254.2| Tañca disvāna āyantiṃ mātaraṃ puttagiddhiniṃ
vessantaro ca maddī ca paccuggantvā avandisuṃ.
|1254.3| Maddī ca sirasā pāde sassuyā abhivādayi
maddī ahañhi te ayye pāde vandāmi te husā.
[1255] |1255.1| Maddiñca puttakā disvā dūrato sotthimāgatā
kandantā abhidhāviṃsu vacchā bālāva mātaraṃ.
|1255.2| Maddī ca puttake disvā dūrato sotthimāgate
vāruṇīva pavedhenti thanadhārābhisiñcatha.
[1256] |1256.1| Samāgatāna ñātīnaṃ mahāghoso ajāyatha
pabbatā samanādiṃsu mahī ākampitā ahu
vuṭṭhidhāraṃ pavattento devo pāvassi tāvade.
|1256.2| Atha vessantaro rājā ñātīhi samagacchatha
nattāro suṇisā putto rājā devī ca ekato.
|1256.3| Yadā samāgatā āsuṃ tadāsi lomahaṃsanaṃ
pañjalikā tassa yācanti rodantā bherave vane.
|1256.4| Vessantarañca maddiñca sabbe raṭṭhā samāgatā
tvaṃ nosi issaro rājā rajjaṃ kāretha no ubho.
Chakkhattiyapabbaṃ nāma.
[1257] Dhammena rajjaṃ kārentaṃ raṭṭhā pabbājayittha maṃ
tvañca jānapadā ceva negamā ca samāgatā.
[1258] Dukkaṭañca hi no putta bhūnahaccaṃ kataṃ mayā
yohaṃ sivīnaṃ vacanā pabbājesiṃ adūsakaṃ.
[1259] Yenakenaci vaṇṇena pitu dukkhaṃ udabbahe
mātuyā bhaginiyāpi api pāṇehi attano.
(nhānakālo mahārāja rajojallaṃ pavāhaya 1-)
[1260] Tato vessantaro rājā rajojallaṃ pavāhayi
rajojallaṃ pavāhetvā saṅkhaṃ vaṇṇaṃ adhārayi. 2-
[1261] |1261.1| Sīsanhāto sucivattho sabbābharaṇabhūsito
paccayaṃ nāgamāruyha khaggaṃ bandhi parantapaṃ.
@Footnote: 1 katthaci potthake dissati . 3 katthaci potthake evaṃ dissati sabbaṃ vattaṃ
@cajetvāna rājavesamadhārayi.
|1261.2| Tato saṭṭhī sahassāni yodhino cārudassanā
sahajātā parikariṃsu 1- nandayantā rathesabhaṃ.
|1261.3| Tato maddiṃpi nhāpesuṃ sivikaññā samāgatā
vessantaro taṃ pāletu jālī kaṇhājinā cubho
athopi taṃ mahārājā sañjayo abhirakkhatu.
[1262] |1262.1| Idañca paccayaṃ laddhā pubbe kilesamattano 2-
ānandiyaṃ ācāriṃsu ramaṇīye giribbaje.
|1262.2| Idañca paccayaṃ laddhā pubbe kilesamattano 3-
ānandacittā sumanā putte saṅgamma lakkhaṇā.
|1262.3| Idañca paccayaṃ laddhā pubbe kilesamattano 4-
ānandacittā patītā saha puttehi lakkhaṇā.
[1263] |1263.1| Ekabhattī 5- pure āsiṃ niccaṃ thaṇḍilasāyinī
iti metaṃ vataṃ āsi tumhaṃ kāmā hi puttakā.
|1263.2| Taṃ me vataṃ samiddhajja tumhe saṅgamma puttakā
mātujaṃpi taṃ pāletu pitujaṃpi ca puttakā
athopi taṃ mahārājā sañjayo abhirakkhatu.
|1263.3| Yaṅkiñcitthi kataṃ puññaṃ mayhañceva pitucca te
sabbena tena kusalena ajaro tvaṃ 6- amaro bhava.
[1264] |1264.1| Kappāsikañca koseyyaṃ khomakodumbarāni ca
@Footnote: 1 Ma. pakiriṃsu. 2-3-4 Ma. sallekhamattano. 5 ekabhattātipi. 6 Ma. ayaṃ pāṭho natthi.
Sassu suṇhāya pāhesi yehi maddī asobhatha.
|1264.2| Tato khomañca kāyūraṃ gīveyyaṃ ratanāmayaṃ
sassu suṇhāya pāhesi yehi maddī asobhatha.
|1264.3| Tato khomañca kāyūraṃ aṅgadaṃ maṇimekhalaṃ
sassu suṇhāya pāhesi yehi maddī asobhatha.
|1264.4| Uṇṇataṃ mukhaphullañca nānāratte ca māṇiye 1-
sassu suṇhāya pāhesi yehi maddī asobhatha.
|1264.5| Uggatthanaṃ giṅgamakaṃ mekhalaṃ paṭipādukaṃ 2-
sassu suṇhāya pāhesi yehi maddī asobhatha.
|1264.6| Suttañca suttavajjañca upanijjhāya seyyasi
asobhatha rājaputtī devakaññāva nandane.
|1264.7| Sīsanhātā sucivatthā sabbābharaṇabhūsitā
asobhatha rājaputtī tāvatiṃsāva accharā.
|1264.8| Kadalīva vātacchupitā jātā cittalatāvane
dantāvaraṇasampannā rājaputtī asobhatha.
|1264.9| Sakuṇī mānusinīva jātā cittappattā pati
nigrodhapakkabimboṭṭhī rājaputtī asobhatha.
[1265] |1265.1| Tassā ca nāgamānesuṃ nātivuḍḍhaṃva kuñjaraṃ
sattikkhamaṃ sarakkhamaṃ īsādantaṃ uruḷhavaṃ.
|1265.2| Sā maddī nāgamāruhi nātivuḍḍhaṃva kuñjaraṃ
@Footnote: 1 Ma. māṇike . 2 Ma. paṭipādakaṃ. Yu. pālipādakaṃ.
Sattikkhamaṃ sarakkhamaṃ īsādantaṃ uruḷhavaṃ.
[1266] |1266.1| Sabbamhi taṃ araññamhi yāvantettha migā ahu
vessantarassa tejena nāññamaññaṃ viheṭhayuṃ.
|1266.2| Sabbamhi taṃ araññamhi yāvantettha dijā ahu
vessantarassa tejena nāññamaññaṃ viheṭhayuṃ.
|1266.3| Sabbamhi taṃ araññamhi yāvantettha migā ahu
ekajjhaṃ sannipātiṃsu
vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane.
|1266.4| Sabbamhi taṃ araññamhi yāvantettha dijā ahu
ekajjhaṃ sannipātiṃsu
vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane.
|1266.5| Sabbamhi taṃ araññamhi yāvantettha migā ahu
nāssa mañjūni kūjiṃsu
vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane.
|1266.6| Sabbamhi taṃ araññamhi yāvantettha dijā ahu
nāssa mañjūni kūjiṃsu
vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane.
[1267] |1267.1| Paṭiyatto rājamaggo vicitto pupphasanthato
vasi vessantaro rājā 1- yattha yāva 2- jetuttarā.
|1267.2| Tato saṭṭhī sahassāni yodhino cārudassanā
@Footnote: 1 Ma. yattha . 2 Ma. yāva tāva.
Samantā parikariṃsu
vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane.
|1267.3| Orodhā ca kumārā ca vesiyānā ca brāhmaṇā
samantā parikariṃsu
vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane.
|1267.4| Hatthārohā anīkaṭṭhā rathikā pattikārakā
samantā parikariṃsu
vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane.
|1267.5| Samāgatā jānapadā negamā ca samāgatā
samantā parikariṃsu
vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane.
|1267.6| Karoṭiyā cammadharā indihatthā suvammikā 1-
purato paṭipajjiṃsu
vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane.
[1268] |1268.1| Te pāviṃsu 2- puraṃ rammaṃ bahupākāratoraṇaṃ 3-
upetaṃ annapānehi naccagītehi cūbhayaṃ.
|1268.2| Vittā jānapadā āsuṃ negamā ca samāgatā
anuppatte kumāramhi sivīnaṃ raṭṭhavaḍḍhane.
|1268.3| Celukkhepo pavattittha 4- āgate dhanadāyake
nandippavesi 5- nagare bandhanā mokkho aghosatha.
@Footnote: 1 Ma. illīhatthā. Sī. Yu. khaggahatthā . 2 Ma. pāvisuṃ . 3 Ma. mahāpākāra-.
@4 Ma. avattittha . 5 Ma. nandiṃ pavesi.
[1269] |1269.1| Jātarūpamayaṃ vassaṃ devo pāvassi tāvade
vessantare paviṭṭhamhi sivīnaṃ raṭṭhavaḍḍhane.
|1269.2| Tato vessantaro rājā dānaṃ datvāna khattiyo
kāyassa bhedā sappañño saggaṃ so upapajjathāti.
Nagarakaṇḍaṃ nāma.
Mahāvessantarajātakaṃ dasamaṃ.
Mahānipātaṃ niṭṭhitaṃ
The Pali Tipitaka in Roman Character Volume 28 page 365-453.
http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=1045&items=225&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=1045&items=225
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=1045&items=225&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=28&item=1045&items=225&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=28&i=1045
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=44&A=6531
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=44&A=6531
Contents of The Tipitaka Volume 28
http://84000.org/tipitaka/read/?index_28
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com