ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
                   7 Candakumārajātakaṃ 4-
             [775] |775.1| Rājāsi luddakakammo
                                      ekarājā pupphavatitāyaṃ 5-
                                      so pucchi brahmabandhuṃ
                                      khaṇḍahālaṃ purohitaṃ muḷhaṃ
                        |775.2| saggānamaggamācikkha 6-
                                      tvamasi brāhmaṇa dhammavinayakusalo
                                      yathā ito vajanti sugatiṃ
                                     narā puññāni katvāna.
             [776] Atidānaṃ dadatvāna 7-
@Footnote: 1 Ma. īsaṃ. Sī. Yu. īso khaggaṃva .     2 Ma. cittasibbanā .   3 Ma. dhataraṭṭhā hi
@te nāgā .   4 Sī. Yu. khaṇḍahālajātakaṃ .    5 Ma. pupaphavatīyā .   6 Sī. Yu.
@saggamaggamācikkha .      7 Ma. daditvāna.

--------------------------------------------------------------------------------------------- page273.

Avajjhe deva ghātetvā evaṃ vajanti sugatiṃ narā puññāni katvāna. [777] Kiṃ panetaṃ 1- atidānaṃ ke ca avajjhā imasmiṃ lokasmiṃ etañca kho no akkhāhi yajissāmi dadāmi 2- dānāni. [778] Puttehi deva yajitabbaṃ mahesīhi negamehi ca usabhehi ājāniyehi catūhi sabbacatukkena deva yajitabbaṃ. [779] Taṃ sutvā antepure kumārā mahesiyo ca haññantu eko ahosi nigghoso bhesmā 3- accuggato saddo. [780] Gacchatha vadetha kumāre candañca suriyañca bhaddasenañca surañca vāmagottañca pacurā 4- kira hotha yaññatthāya. [781] Kumāriyopi vadetha @Footnote: 1 Ma. pana taṃ . 2 Sī. Yu. yajissāma dadāma . 3 Ma. bhismā . 4 Sī. Yu. pasurā. @ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page274.

Upasenañca kokilañca muditañca nandañcāpi kumārikaṃ pacurā kira hotha yaññatthāya. [782] Vijayampi mayhaṃ mahesiṃ erāvatiṃ 1- kesiniṃ sunandañca lakkhaṇavarūpapannā pacurā kira hotha yaññatthāya. [783] Gahapatayopi 2- vadetha puṇṇamukhaṃ bhaddiyaṃ siṅgālañca vaḍḍhañcāpi gahapatiṃ pacurā kira hotha yaññatthāya. [784] Te tattha gahapatayo avocayiṃsu samāgatā puttadāraparikiṇṇā sabbe 3- sikhino deva karohi athavā no dāse sāvehi. [785] |785.1| Abhayaṅkarampi me hatthiṃ nāḷāgiriṃ accuggataṃ (varuṇadantaṃ) ānetha kho te khippaṃ yaññatthāya bhavissati. |785.2| Assaratanampi me 4- kesiṃ surāmukhaṃ 5- puṇṇakaṃ vinatakañca ānetha kho te khippaṃ yaññatthāya bhavissati. @Footnote: 1 Yu. ekapatiṃ . 2 Ma. ca . 3 Ma. sabbeva . 4 Sī. Ma. Yu. ayaṃ pāṭho natthi. @5 Sī. suraṃmukhaṃ.

--------------------------------------------------------------------------------------------- page275.

|785.3| Usabhampi me yūthapatiṃ anojaṃ nisabhaṃ gavampatiṃ tepi mayhaṃ ānetha sammukhā 1- karontu sabbaṃ yajissāmi dadāmi dānāni. |785.4| Sabbaṃpi paṭiyādetha yaññaṃ pana uggatamhi suriyamhi āṇāpetha candakumāre 2- abhiramantu imaṃ rattiṃ. |785.5| Sabbaṃpi upaṭṭhapetha yaññaṃ pana uggatamhi suriyamhi vadethadāni kumāre ajja kho pacchimā ratti. [786] Taṃ taṃ mātā avoca rodantī āgatā 3- vimānato 4- yañño kira te putta bhavissati catūhi puttehi. [787] Sabbepi mayhaṃ puttā cattā candasmiṃ haññamānasmiṃ puttehi yaññaṃ yajitvāna sugatiṃ saggaṃ gamissāmi. [788] |788.1| Mā taṃ putta saddahesi sugati kira hoti puttayaññena nirayāneso maggo neso maggo hi saggānaṃ. |788.2| Dānāni dehi koṇḍañña ahiṃsā sabbabhūtabhabyānaṃ esa maggo sugatiyā na ca maggo puttayaññena. @Footnote: 1 Ma. samūha . 2 Ma. -ca kumāre . 3 Ma. āgantvā . 4 savimānatotipi.

--------------------------------------------------------------------------------------------- page276.

[789] Ācariyānaṃ vacanā ghātissaṃ 1- candañca suriyañca puttehi yajitvā 2- duccajehi sugatiṃ saggaṃ gamissāmi. [790] Taṃ taṃ pitāpi avaca vasavatti orasaṃ sakaṃ puttaṃ yañño kira te putta bhavissati catūhi puttehi. [791] Sabbepi mayhaṃ puttā cattā candasmiṃ haññamānasmiṃ puttehi yaññaṃ yajitvāna sugatiṃ saggaṃ gamissāmi. [792] |792.1| Mā taṃ putta saddahesi sugati kira hoti puttayaññena nirayāneso maggo neso maggo hi saggānaṃ. |792.2| Dānāni dehi koṇḍañña ahiṃsā sabbabhūtabhabyānaṃ esa maggo sugatiyā na ca maggo puttayaññena. [793] Ācariyānaṃ vacanā ghātissaṃ 1- candañca suriyañca puttehi yajitvā 2- duccajehi sugatiṃ saggaṃ gamissāmi. [794] Dānāni dehi koṇḍañña ahiṃsā sabbabhūtabhabyānaṃ puttaparivuto tuvaṃ raṭṭhaṃ janapadañca pālehi. [795] |795.1| Mā no deva avadhi dāse no dehi khaṇḍahālassa api nigaḷabandhakāpi hatthī asse ca pālema. |795.2| Mā no deva avadhi dāse no dehi khaṇḍahālassa api nigaḷabandhakāpi hatthichakaṇāni ujjhema. |795.3| Mā no deva avadhi dāse no dehi khaṇḍahālassa api nigaḷabandhakāpi assachakaṇāni ujjhema. @Footnote: 1 Ma. ghātessaṃ . 2 Ma. - yaññaṃ yajitvāna.

--------------------------------------------------------------------------------------------- page277.

|795.4| Mā no deva avadhi dāse no dehi khaṇḍahālassa yassa honti tava kāmā api raṭṭhā pabbājitā bhikkhācariyaṃ carissāma. [796] Dukkhaṃ kho me janayittha 1- vilapantā jīvitassa kāmā hi muñcathadāni kumāre alaṃpi me hotu puttayaññena. [797] |797.1| Pubbeva khosi me vutto dukkaraṃ durabhisambhavaṃ cetaṃ atha no upakkhatassa yaññassa kasmā karosi vikkhepaṃ. |797.2| Sabbe vajanti sugatiṃ ye yajanti yepi ceva yajāpenti ye cāpi anumodanti yajantānaṃ edisaṃ mahāyaññaṃ. [798] |798.1| Atha kissa ca no 2- pubbe sotthānaṃ brāhmaṇe avācesi atha no akāraṇasmā yaññatthāya deva ghātesi. |798.2| Pubbeva no daharakāle na hanesi na ghātesi daharamhā yobbanappattā adūsakā tāta haññāma . |798.3| Hatthigate assagate sannaddhe passa no mahārāja yuddhe vā yujjhamāne vā nahi mādisā [3]- honti yaññatthāya. |798.4| Paccante vā kuppite aṭavīsu vā mādise niyojenti atha no akāraṇasmā abhūmiyaṃ tāta haññāma. |798.5| Yākāci sakuṇikāyo 4- vasanti tiṇagharāni katvāna tāsaṃpi piyā puttā atha no tvaṃ deva ghātesi. |798.6| Mā khvassa 5- saddahesi na maṃ khaṇḍahālo ghāteyya @Footnote: 1 Ma. janayatha . 2 Ma. jano . 3 Ma. sūrā . 4 Ma. yāpi hitā sakuṇiyo. 5 Ma. tassa.

--------------------------------------------------------------------------------------------- page278.

Mamañhi so ghātetvāna anantarā tampi deva ghāteyya. |798.7| Gāmavaraṃ nigamavaraṃ dadanti bhogaṃpissa mahārāja athaggapiṇḍikāpi kule kule hete bhuñjanti. |798.8| Tesaṃpi tādisānaṃ icchanti dubbhituṃ mahārāja yebhuyyena hi ete akataññuno brāhmaṇā deva. |798.9| Mā no deva avadhi dāse no dehi khaṇḍahālassa api nigaḷabandhakāpi hatthī asse ca pālema. |798.10| Mā no deva avadhi dāse no dehi khaṇḍahālassa api nigaḷabandhakāpi hatthichakaṇāni ujjhema. |798.11| Mā no deva avadhi dāse no dehi khaṇḍahālassa api nigaḷabandhakāpi assachakaṇāni ujjhema. |798.12| Mā no deva avadhi dāse no dehi khaṇḍahālassa yassa honti tava kāmā api raṭṭhā pabbājitā bhikkhācariyaṃ carissāma. [799] Dukkhaṃ kho me janayittha 1- vilapantā jīvitassa kāmā hi muñcathadāni 2- kumāre alaṃpi me hoti puttayaññena. [800] |800.1| Pubbeva khosi me vutto dukkaraṃ durabhisambhavaṃ cetaṃ atha no upakkhatassa yaññassa kasmā karosi vikkhepaṃ. |800.2| Sabbe vajanti sugatiṃ ye yajanti yepi ceva yajāpenti 3- ye cāpi anumodanti yajantānaṃ edisaṃ mahāyaññaṃ. @Footnote: 1 Ma. janayatha . 2 Ma. muñcetha - . 3 Ma. yepi yāpenti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page279.

[801] |801.1| Yadi kira yajitvā puttehi devalokaṃ ito cutā yanti brāhmaṇo tāva yajatu pacchāpi yajissasi rāja 1-. |801.2| Yadi kira yajitvā puttehi devalokaṃ ito cutā yanti eseva khaṇḍahālo yajatu sakehi puttehi. |801.3| Evaṃ jānaṃ ce 2- khaṇḍahālo kiṃ puttake na ghātesi sabbañca ñātijanaṃ attānañca na ghātesi. |801.4| Sabbe vajanti nirayaṃ ye yajanti yepi ceva yajāpenti ye cāpi anumodanti yajantānaṃ edisaṃ mahāyaññaṃ. [3]- [802] |802.1| Kathañca kira puttakāmāyo gahapatayo gharaṇiyo ca nagaramhi na upavadanti rājānaṃ mā ghātayi orasaṃ puttaṃ. |802.2| Kathañca kira puttakāmāyo gahapatayo gharaṇiyo ca nagaramhi na upavadanti rājānaṃ mā ghātayi atrajaṃ puttaṃ. |802.3| Rañño camhi atthakāmo hito ca sabbajanapadassa 4- na koci assa paṭighaṃ mayā @Footnote: 1 Sī. pacchāpi yakhissate rājā. Ma. pacchāpi yajasi tuvaṃ rājā . 2 Ma. jānanto. @3 Ma. sace hi so sjjhati yo hanāti hatopi so saggamupeti ṭhānaṃ @ bhovādi bhovādina mārayeyyuṃ ye cāpi tesaṃ abhisaddaheyyuṃ. @4 Sī. Yu. sabbadā janapadassa.

--------------------------------------------------------------------------------------------- page280.

Janapado na pavedeti. [803] |803.1| Gacchatha vo gharaṇiyo tātañca vadetha khaṇḍahālañca mā ghātetha kumāre adūsake sīhasaṅkāse |803.2| gacchatha vo gharaṇiyo tātañca vadetha khaṇḍahālañca mā ghātetha kumāre apekkhite sabbalokassa. [804] Yannūnāhaṃ jāyeyyaṃ rathakārakule 1- pukkusakule 2- vā vessesu vā jāyeyyaṃ na hajja maṃ rājā yaññe 3- ghāteyya. [805] |805.1| Sabbāpi mantiniyo 4- gacchatha ayyassa khaṇḍahālassa pādesu nipatatha aparādhāhaṃ na passāmi. |805.2| Sabbāpi gharaṇiyo 5- gacchatha ayyassa khaṇḍahālassa pādesu nipatatha kinte bhante mayaṃ adūsema. [806] Kapaṇā 6- vilapati selā disvāna bhātaro upanītatte yañño kira me ukkhipito tātena saggakāmena. [807] Āvatti ca parivatti ca vasulo sammukhā rañño mā no deva pitaraṃ avadhi daharamhā ayobbanappattā. [808] Eso te vasula pitā samehi pitarā saha dukkhaṃ kho me janayasi vilapanto antepurasmiṃ muñcathadāni kumāre alaṃpi me hotu puttayaññena. [809] |809.1| Pubbeva khosi me vutto dukkaraṃ durabhisambhavaṃ cetaṃ @Footnote: 1 Ma. rathakārakulesu vā . 2 Ma. pukkusakulesu vā . 3 Sī. Yu. yaññatthāya. @4-5 Ma. sabbā sīmantiniyo . 6 Sī. Yu. kapaṇaṃ.

--------------------------------------------------------------------------------------------- page281.

Atha no upakkhatassa yaññassa kasmā karosi vikkhepaṃ |809.2| sabbe vajanti sugatiṃ ye yajanti yepi ceva yajāpenti ye cāpi anumodanti yajantānaṃ edisaṃ mahāyaññaṃ. [810] Sabbaratanassa yañño upakkhato ekarāja tava paṭiyatto abhinikkhamassu deva saggaṃ gato tvaṃ pamodissasi. [811] |811.1| Daharā sattasatā etā candakumārassa bhariyāyo kese vikiritvāna rodantiyo maggamanuyāyanti 1-. |811.2| Aparā pana sokena nikkhantā nandane viya devā kesā vikiritvāna 2- rodantiyo maggamanuyāyanti 3-. [812] |812.1| Kāsikasucivatthadharā kuṇḍalino aggalucandanavilittā nīyanti candasuriyā yaññatthāya ekarājassa. |812.2| Kāsikasucivatthadharā kuṇḍalino aggalucandanavilittā nīyanti candasuriyā mātu katvā hadayasokaṃ. |812.3| Kāsikasucivatthadharā kuṇḍalino aggalucandanavilittā nīyanti candasuriyā janassa katvā hadayasokaṃ. |812.4| Maṃsarasabhojanā nhāpakasunhātā 4- kuṇḍalino aggalucandanavilittā nīyanti candasuriyā yaññatthāya ekarājassa. |812.5| Maṃsarasabhojanā nhāpakasunhātā kuṇḍalino aggalucandanavilittā nīyanti candasuriyā mātu katvā hadayasokaṃ. |812.6| Maṃsarasabhojanā nhāpakasunhātā kuṇḍalino aggalucandanavilittā @Footnote: 1-3 Ma. maggamanuyāyiṃsu. Sī. Yu. maggamanuyanti . 2 Ma. pakiritvāna. @4 Ma. sunhāpitā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page282.

Nīyanti candasuriyā janassa katvā hadayasokaṃ. |812.7| Yassu pubbe hatthivaradhuragate hatthikā 1- anuvajanti tyajja candasuriyā ubhova pattikā yanti. |812.8| Yassu pubbe assavaradhuragate assakā 2- anuvajanti tyajja candasuriyā ubhova pattikā yanti. |812.9| Yassu pubbe rathavaradhuragate rathikā 3- anuvajanti tyajja candasuriyā ubhova pattikā yanti. |812.10| Ye hissu pubbe nīyiṃsu tapanīyakappanehi turaṅgehi tyajja candasuriyā ubhova pattikā yanti. [813] |813.1| Yadi sakuṇi maṃsamicchasi uyyassu 4- pubbena pupphavatiyāyaṃ 5- yajatettha ekarājā sammuḷho catūhi puttehi. |813.2| Yadi sakuṇi maṃsamicchasi uyyassu pubbena pupphavatiyāyaṃ yajatettha ekarājā sammuḷho catūhi kaññāhi. |813.3| Yadi sakuṇi maṃsamicchasi uyyassu pubbena pupphavatiyāyaṃ yajatettha ekarājā sammuḷho catūhi mahesīhi. |813.4| Yadi sakuṇi maṃsamicchasi uyyassu pubbena pupphavatiyāyaṃ yajatettha ekarājā sammuḷho catūhi gahapatīhi. |813.5| Yadi sakuṇi maṃsamicchasi uyyassu pubbena pupphavatiyāyaṃ yajatettha ekarājā sammuḷho catūhi hatthīhi. @Footnote: 1 Ma. hatthīhi . 2 Ma. assehi . 3 Ma. rathehi . 4 Ma. ḍayassu. @5 Ma. pupphavatiyā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page283.

|813.6| Yadi sakuṇi maṃsamicchasi uyyassu pubbena pupphavatiyāyaṃ yajatettha ekarājā sammuḷho catūhi assehi. |813.7| Yadi sakuṇi maṃsamicchasi uyyassu pubbena pupphavatiyāyaṃ yajatettha ekarājā sammuḷho catūhi usabhehi. |813.8| Yadi sakuṇi maṃsamicchasi uyyassu pubbena pupphavatiyāyaṃ yajatettha ekarājā sammuḷho sabbacatukkena. [814] |814.1| Ayamassa pāsādo sovaṇṇo pupphamālyābhikiṇṇo 1- tedāni ayyaputtā cattāro vadhāya ninnītā. |814.2| Idamassa kūṭāgāraṃ sovaṇṇaṃ pupphamālyābhikiṇṇaṃ 2- tedāni ayyaputtā cattāro vadhāya ninnītā. |814.3| Idamassa uyyānaṃ supupphitaṃ sabbakālikaṃ rammaṃ tedāni ayyaputtā cattāro vadhāya ninnītā. |814.4| Idamassa asokavanaṃ supupphitaṃ sabbakālikaṃ rammaṃ tedāni ayyaputtā cattāro vadhāya ninnītā. |814.5| Idamassa kaṇikāravanaṃ supupphitaṃ sabbakālikaṃ rammaṃ tedāni ayyaputtā cattāro vadhāya ninnītā. |814.6| Idamassa pāṭalivanaṃ supupphitaṃ sabbakālikaṃ rammaṃ tedāni ayyaputtā cattāro vadhāya ninnītā. |814.7| Idamassa ambavanaṃ supupphitaṃ sabbakālikaṃ rammaṃ @Footnote: 1 Sī. Ma. idaṃ antepuraṃ surammaṇīyaṃ . 2 Ma. pupphamalyavikiṇṇaṃ.

--------------------------------------------------------------------------------------------- page284.

Tedāni ayyaputtā cattāro vadhāya ninnītā. |814.8| Ayamassa pokkharaṇī sañchannā padumapuṇḍarīkehi nāvā ca sovaṇṇavikatā pupphavalliyā 1- cittā surammaṇīyā tedāni ayyaputtā cattāro vadhāya ninnītā. [815] |815.1| Idamassa hatthiratanaṃ erāvaṇo gajo balī dantī tedāni ayyaputtā cattāro vadhāya ninnītā. |815.2| Idamassa assaratanaṃ ekakhuro vego asso 2- tedāni ayyaputtā cattāro vadhāya ninnītā. Ayamassa assaratho sāliyā viya nigghoso 3- |815.3| subho ratanavicitto yatthassu ayyaputtāsobhiṃsunandaneviyadevā tedāni ayyaputtā cattāro vadhāya ninnītā. |815.4| Kathannāma sāmasamasundarehi candanamudukagattehi rājā yajissate yaññaṃ sammuḷho catūhi puttehi. |815.5| Kathannāma sāmasamasundarāhi candanamudukagattāhi rājā yajissate yaññaṃ sammuḷho catūhi kaññāhi. |815.6| Kathannāma sāmasamasundarāhi candanamudukagattāhi rājā yajissate yaññaṃ sammuḷho catūhi mahesīhi. |815.7| Kathannāma sāmasamasundarehi candanamudukagattehi rājā yajissate yaññaṃ sammuḷho catūhi gahapatīhi. |815.8| Yathā honti gāmanigamā suññā amanussakā brahāraññā @Footnote: 1 Sī. Yu. pupphāvaliyā . 2 Ma. ekakhūro asso . 3 Ma. sāḷiya nigghoso.

--------------------------------------------------------------------------------------------- page285.

Tathā hessati pupphavatiyā yiṭṭhesu candasuriyesu. [816] |816.1| Ummattikā bhavissāmi bhūnahatā paṃsunāva 1- parikiṇṇā sace candakumāraṃ 2- hanti pāṇā me deva bhijjanti 3-. |816.2| Ummattikā bhavissāmi bhūnahatā paṃsunāva 1- parikiṇṇā sace suriyakumāraṃ hanti pāṇā me deva bhijjanti 4-. [817] Kinnumā na ramāpeyyuṃ aññamaññaṃ piyaṃvadā ghaṭṭikā uparikkhī ca pokkharaṇī ca gāyikā candasuriyesu naccantiyo samā tāsaṃ na vijjati. [818] |818.1| Imaṃ mayhaṃ hadayasokaṃ paṭimuñcatu khaṇḍahāla tava mātā yo mayhaṃ hadayasoko candasmiṃ vadhāya ninnīte. |818.2| Imaṃ mayhaṃ hayadasokaṃ paṭimuñcatu khaṇḍahāla tava mātā yo mayhaṃ hadayasoko suriyasmiṃ vadhāya ninnīte. |818.3| Imaṃ mayhaṃ hadayasokaṃ paṭimuñcatu khaṇḍahāla tava jāyā yo mayhaṃ hadayasoko candasmiṃ vadhāya ninnīte. |818.4| Imaṃ mayhaṃ hadayasokaṃ paṭimuñcatu khaṇḍahāla tava jāyā yo mayhaṃ hadayasoko suriyasmiṃ vadhāya ninnīte. |818.5| Mā ca putte mā ca patiṃ addakkhi khaṇḍahāla tava mātā yo ghātesi kumāre adūsake sīhasaṅkāse. |818.6| Mā ca putte mā ca patiṃ addakkhi khaṇḍahāla tava mātā yo ghātesi kumāre apekkhite sabbalokassa. @Footnote: 1 Ma. - ca . 2 Ma. candavaraṃ . 3-4 Ma. rujjhanti.

--------------------------------------------------------------------------------------------- page286.

|818.7| Mā ca putte mā ca patiṃ addakkhi khaṇḍahāla tava jāyā yo ghātesi kumāre adūsake sīhasaṅkāse. |818.8| Mā ca putte mā ca patiṃ addakkhi khaṇḍahāla tava jāyā yo ghātesi kumāre apekkhite sabbalokassa. [819] |819.1| Mā no deva avadhi dāse no dehi khaṇḍahālassa api nigaḷabandhakāpi hatthī asse ca pālema. |819.2| Mā no deva avadhi dāse no dehi khaṇḍahālassa api nigaḷabandhakāpi hatthichakaṇāni ujjhema. |819.3| Mā no deva avadhi dāse no dehi khaṇḍahālassa api nigaḷabandhakāpi assachakaṇāni ujjhema. |819.4| Mā no deva avadhi dāse no dehi khaṇḍahālassa yassa honti tava kāmā api raṭṭhā pabbājitā bhikkhācariyaṃ carissāma. |819.5| Dibyaṃ deva upayācanti puttatthikā daliddāpi paṭibhāṇānipi hitvā putte na labhanti ekaccā |819.6| āsāsikāni 1- karonti puttā no jāyantu tato paputtā atha no akāraṇasmā yaññatthāya deva ghātesi. |819.7| Upayācitakena puttaṃ labhanti mā tāta no aghātesi mā kicchaladdhakehi puttehi yajittho imaṃ yaññaṃ. |819.8| Upayācitakena puttaṃ labhanti mā tāta no aghātesi @Footnote: 1 Ma. āsīsikāni.

--------------------------------------------------------------------------------------------- page287.

Mā kapaṇaladdhakehi puttehi ammāya no vippavāsesi. [820] |820.1| Bahudukkhaṃ 1- posiyā candaṃ amma tuvaṃ jīyase puttaṃ vandāmi kho te pāde labhataṃ tāto paralokaṃ |820.2| handa ca maṃ upagūha 2- pāde te amma vandituṃ dehi gacchāmidāni pavāsaṃ yaññatthāya ekarājassa. |820.3| Handa ca maṃ upagūha 3- pāde te amma vandituṃ dehi gacchāmidāni pavāsaṃ mātu katvā hadayasokaṃ. |820.4| Handa ca maṃ upagūha 4- pāde te amma vandituṃ dehi gacchāmidāni pavāsaṃ janassa katvā hadayasokaṃ. [821] |821.1| Handa ca padumapattānaṃ moliṃ bandhassu gotamiputta campakadalamissāyo esā te porāṇikā pakati. |821.2| Handa ca vilepanante pacchimakaṃ candanaṃ vilimpassu yehi ca suvilitto sobhasi rājaparisāyaṃ. |821.3| Handa ca mudukāni vatthāni pacchimaṃ kāsikaṃ nivāsehi yehi ca sunivattho sobhasi rājaparisāyaṃ. |821.4| Muttāmaṇikanakavibhūsitāni gaṇhassu hatthābharaṇāni yehi ca hatthābharaṇehi sobhasi rājaparisāyaṃ. [822] Na hi nūnāyaṃ raṭṭhapālo bhūmipati janapadassa dāyādo lokissaro mahanto putte sinehaṃ janayati. @Footnote: 1 Ma. badudukkhā . 2-3-4 Ma. upaguyha.

--------------------------------------------------------------------------------------------- page288.

[823] Mayhaṃ piyā 1- puttā athopi piyā 2- tumhe ca bhariyāyo saggañca patthayamāno 3- tenāhaṃ ghātayissāmi. [824] |824.1| Maṃ paṭhamaṃ ghātehi mā me hadayaṃ dukkhaṃ aphālesi alaṅkato sundarako putto deva tava sukhumālo. |824.2| Handayya maṃ hanassu sasokā 4- candakena 5- hessāmi puññaṃ karassu vipulaṃ vicarāma ubho paraloke. [825] Mā tvaṃ cande rucci (maraṇaṃ) bahukā tava devarā visālakkhi te taṃ ramayissanti yiṭṭhasmiṃ gotamiputte. [826] |826.1| Evaṃ vutte candā attānaṃ hanti hatthatalakehi alamettha 6- jīvitena pissāmi visaṃ marissāmi. |826.2| Na hi nūnimassa rañño ñātimittā 7- ca vijjare suhadā yena vadanti rājānaṃ mā ghātayi orase putte |826.3| na hi nūnimassa rañño ñātimittā 7- ca vijjare suhadā yena vadanti rājānaṃ mā ghātayi atraje putte. |826.4| Ime tepi mayhaṃ puttā guṇino kāyuradhārino rājā tehipi yajassu yaññaṃ atha muñcatu gotamiputte. |826.5| Vilasatampi maṃ katvā yajassu sattadhā mahārāja mā jeṭṭhaputtaṃ avadhi adūsakaṃ sīhasaṅkāsaṃ. |826.6| Vilasatampi maṃ katvā yajassu sattadhā mahārāja @Footnote: 1 Ma. mayhampi . 2 attāpi piyotipi pāṭho. Ma. attā ca piyo . 3 Ma. patthayāno. @4 Ma. paraloke . 5 Sī. Yu. candiyena . 6 Sī. Yu. alamatathu . 7 Ma. mittāmaccā ca.

--------------------------------------------------------------------------------------------- page289.

Mā jeṭṭhaputtaṃ avadhi apekkhitaṃ sabbalokassa. [827] Bahukā tava dinnā ābharaṇā uccāvacā subhaṇitamhi muttā maṇi veḷuriyā etante pacchimakaṃ dānaṃ. [828] |828.1| Yesaṃ pubbe khandhesu phullā mālāguṇā vivattiṃsu tesajjapi sunisito 1- nettiṃso vivattissati khandhesu. |828.2| Yesaṃ pubbe khandhesu cittā mālāguṇā vivattiṃsu tesajjapi sunisito 1- nettiṃso vivattissati khandhesu. |828.3| Acirā vata nettiṃso vivattissati rājaputtānaṃ khandhesu atha mama hadayaṃ na phalati tāva daḷhabandhanañca me āsi. |828.4| Kāsikasucivatthadharā kuṇḍalino aggalucandanavilittā niyyātha candasuriyā yaññatthāya ekarājassa. |828.5| Kāsikasucivatthadharā kuṇḍalino aggalucandanavilittā niyyātha candasuriyā mātu katvā hadayasokaṃ. |828.6| Kāsikasucivatthadharā kuṇḍalino aggalucandanavilittā niyyātha candasuriyā janassa katvā hadayasokaṃ. |828.7| Maṃsarasabhojanā nhāpakasunhātā kuṇḍalino aggalucandanavilittā niyyātha candasuriyā yaññatthāya ekarājassa. |828.8| Maṃsarasabhojanā nhāpakasunhātā kuṇḍalino aggalucandanavilittā niyyātha candasuriyā mātu katvā hadayasokaṃ. |828.9| Maṃsarasabhojanā nhāpakasunhātā kuṇḍalino aggalucandanavilittā @Footnote: 1 Sī. Yu. pītanisito . 2 Ma. aciraṃ.

--------------------------------------------------------------------------------------------- page290.

Niyyātha candasuriyā janassa katvā hadayasokaṃ. [829] |829.1| Sabbasmiṃ upakkhatasmiṃ nisīdite candasuriyasmiṃ 1- yaññatthāya pañcālarājadhītā pañjalikā sabbaparisantaramanupariyāsi 2-. |829.2| Yena saccena khaṇḍahālo pāpakammaṃ karoti dummedho etena saccavajjena samaṅginī sāmikena homi. |829.3| Ye idhatthi amanussā yāni ca yakkhabhūtabhabyāni karontu me veyyāvaṭikaṃ samaṅginī sāmikena homi. |829.4| Yā devatā idhāgatā yāni ca sabbabhūtabhabyāni 3- saraṇesiniṃ anāthaṃ tāyatha maṃ yācāmi vo patimāhaṃ ajeyyaṃ. [830] |830.1| Taṃ sutvā amanusso ayokuṭaṃ paribbhamitvāna bhayamassa janayanto rājānaṃ idamavoca. |830.2| Bujjhassu kho rājakali mā tehaṃ matthakaṃ nitāḷesiṃ mā jeṭṭhaputtaṃ avadhi adūsakaṃ sīhasaṅkāsaṃ. |830.3| Ko te diṭṭho rājakali puttabhariyāyo haññamānāyo seṭṭhī ca gahapatayo adūsakā saggakāmā hi. [831] |831.1| Taṃ sutvā khaṇḍahālo rājā ca abbhūtamidaṃ disvāna sabbesaṃ bandhanāni mocesuṃ yathā taṃ anupaghātaṃ 4-. |831.2| Sabbesu vippamuttesu ye tattha samāgatā tadā āsuṃ sabbe ekekaleḍḍumadaṃsu esa vadho khaṇḍahālassa. @Footnote: 1 Ma. candasmiṃ . 2 Ma. sabbaparisāya samanapariyāyi . 3 Ma. yakkhabhūtabhabyāni. @4 Sī. apāpānaṃ.

--------------------------------------------------------------------------------------------- page291.

[832] Sabbe paviṭṭhā 1- nirayaṃ yathā taṃ pāpakammaṃ karitvāna na hi pāpakammaṃ katvā labbhā sugati 2- ito gantuṃ. [833] |833.1| Sabbesu vippamuttesu ye tattha samāgatā tadā āsuṃ candaṃ abhisiñciṃsu samāgatā rājapurisā 3- ca. |833.2| Sabbesu vippamuttesu yā 4- tattha samāgatā tadā āsuṃ candaṃ abhisiñciṃsu samāgatā rājakaññāyo. |833.3| Sabbesu vippamuttesu ye tattha samāgatā tadā āsuṃ candaṃ abhisiñciṃsu samāgatā devapurisā 5- ca. |833.4| Sabbesu vippamuttesu yā 4- tattha samāgatā tadā āsuṃ candaṃ abhisiñciṃsu samāgatā devakaññāyo. |833.5| Sabbesu vippamuttesu ye tattha samāgatā tadā āsuṃ celukkhepamakaruṃ samāgatā rājapurisā 3- ca. |833.6| Sabbesu vippamuttesu yā 4- tattha samāgatā tadā āsuṃ celukkhepamakaruṃ samāgatā rājakaññāyo. |833.7| Sabbesu vippamuttesu ye tattha samāgatā tadā āsuṃ celukkhepamakaruṃ samāgatā devapurisā 5- ca. |833.8| Sabbesu vippamuttesu yā 4- tattha samāgatā tadā āsuṃ celukkhepamakaruṃ samāgatā devakaññāyo. |833.9| Sabbesu vippamuttesu bahū ānandino ahu 6- @Footnote: 1 Sī. patīsu. Yu. patitvā . 2 Ma. sugatiṃ . 3 Ma. rājaparisā . 4 Ma. ye. @5 Ma. devaparisā . 6 Ma. bahū ānanditā ahuṃ.

--------------------------------------------------------------------------------------------- page292.

Vādiṃsu nandippavesanagaraṃ 1- bandhanā mokkho aghositthāti. Candakumārajātakaṃ sattamaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 28 page 272-292. http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=775&items=59&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=775&items=59&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=775&items=59&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=775&items=59&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=775              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=44&A=1951              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=44&A=1951              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :