[29] Nāvaṃ sitvāva pāragūti yathā garukaṃ nāvaṃ bhārikaṃ udakaṃ
siñcitvā 2- osiñcitvā chaḍḍetvā lahukāya nāvāya khippaṃ lahuṃ
@Footnote: 1 Ma. pisaddo natthi . 2 Ma. Yu. sitvā.
Appakasireneva pāraṃ gaccheyya evameva vatthukāme parijānitvā
kilesakāme pahāya pajahitvā vinoditvā byantīkaritvā anabhāvaṅgamitvā
kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhacca-
kukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ pahāya pajahitvā vinoditvā
byantīkaritvā anabhāvaṅgamitvā khippaṃ lahuṃ appakasireneva pāraṃ
gaccheyya . pāraṃ vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ pāraṃ
gaccheyya pāraṃ adhigaccheyya pāraṃ phuseyya pāraṃ sacchikareyya .
Pāragūti yopi pāraṃ gantukāmo sopi pāragū yopi pāraṃ gacchati sopi
pāragū yopi pāraṃ gato sopi pāragū.
{29.1} Vuttaṃ hetaṃ bhagavatā tiṇṇo pāragato thale tiṭṭhati
brāhmaṇoti . brāhmaṇoti kho bhikkhave arahato etaṃ adhivacanaṃ so
abhiññāpāragū pariññāpāragū pahānapāragū bhāvanāpāragū
sacchikiriyāpāragū samāpattipāragū abhiññāpāragū sabbadhammānaṃ
pariññāpāragū sabbadukkhānaṃ pahānapāragū sabbakilesānaṃ bhāvanāpāragū
catunnaṃ ariyamaggānaṃ sacchikiriyāpāragū nirodhassa samāpattipāragū
sabbasamāpattīnaṃ so vasippatto pāramippatto ariyasmiṃ sīlasmiṃ
vasippatto pāramippatto ariyasmiṃ samādhismiṃ vasippatto
pāramippatto ariyāya paññāya vasippatto pāramippatto ariyāya
vimuttiyā so pāragato pārappatto antagato antappatto
Koṭigato koṭippatto pariyantagato pariyantappatto vosānagato
vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto
saraṇagato saraṇappatto abhayagato abhayappatto accutagato
accutappatto amatagato amatappatto nibbānagato nibbānappatto
so vuṭṭhavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko
pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso
paṭividdhākuppo sacchikatanirodho dukkhaṃ tassa pariññātaṃ samudayo
pahīno maggo bhāvito nirodho sacchikato abhiññeyyaṃ abhiññātaṃ
pariññeyyaṃ pariññātaṃ pahātabbaṃ pahīnaṃ bhāvetabbaṃ bhāvitaṃ
sacchikātabbaṃ sacchikataṃ
{29.2} so ukkhittapaligho saṅkiṇṇaparikkho abbūḷhesiko
niraggaḷo ariyo pannaddhajo pannabhāro visaññutto pañcaṅgavippahīno
chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco
samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto
suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramappattippatto
{29.3} so neva ācināti 1- na apacināti apacinitvā ṭhito neva
pajahati na upādiyati pajahitvā ṭhito neva visineti 2- na ussineti visinetvā
ṭhito neva vidhupeti na sandhupeti vidhupetvā ṭhito asekkhena sīlakkhandhena
samannāgatattā ṭhito asekkhena samādhikkhandhena asekkhena paññākkhandhena
asekkhena vimuttikkhandhena asekkhena vimuttiñāṇadassanakkhandhena
@Footnote: 1 Po. neva āciṇṇāti na apacinati apavīditvā. Ma. nevācinati. 2 Ma. neva
@saṃsibbati.
Samannāgatattā ṭhito saccaṃ paṭipādayitvā ṭhito evaṃ 1- samatikkamitvā
ṭhito kilesaggiṃ pariyādayitvā ṭhito aparigamanatāya ṭhito kuṭaṃ 2- samādāya
ṭhito muttipaṭisevanatāya ṭhito mettāya pārisuddhiyā ṭhito karuṇāya
muditāya upekkhāya pārisuddhiyā ṭhito accantapārisuddhiyā ṭhito
akammaññatāya 3- pārisuddhiyā ṭhito vimuttattā ṭhito santusitattā
ṭhito khandhapariyante ṭhito dhātupariyante ṭhito āyatanapariyante ṭhito
gatipariyante ṭhito upapattipariyante ṭhito paṭisandhipariyante ṭhito
bhavapariyante ṭhito saṃsārapariyante ṭhito vaṭṭapariyante ṭhito antimabhave
ṭhito antimasamussaye ṭhito antimadehadharo arahā.
Tassāyaṃ pacchimako bhavo carimoyaṃ samussayo
jātimaraṇasaṃsāro natthi tassa punabbhavoti.
Nāvaṃ sitvāva pāragū. Tenāha bhagavā
tasmā jantu sadā sato kāmāni parivajjaye
te pahāya tare oghaṃ nāvaṃ sitvāva pāragūti.
Paṭhamo kāmasuttaniddeso niṭṭhito.
--------------
@Footnote: 1 Ma. Yu. ejaṃ. 2 Ma. Yu. kaṭaṃ. 3 Ma. akamyatāya.
The Pali Tipitaka in Roman Character Volume 29 page 22-25.
http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=29&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=29&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=29&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=29&item=29&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=29&i=29
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=1
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=1
Contents of The Tipitaka Volume 29
http://84000.org/tipitaka/read/?index_29
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com