ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [29]   Nāvaṃ  sitvāva  pāragūti  yathā  garukaṃ  nāvaṃ  bhārikaṃ  udakaṃ
siñcitvā   2-   osiñcitvā   chaḍḍetvā  lahukāya  nāvāya  khippaṃ  lahuṃ
@Footnote: 1 Ma. pisaddo natthi .  2 Ma. Yu. sitvā.
Appakasireneva   pāraṃ   gaccheyya   evameva   vatthukāme   parijānitvā
kilesakāme  pahāya  pajahitvā  vinoditvā  byantīkaritvā  anabhāvaṅgamitvā
kāmacchandanīvaraṇaṃ       byāpādanīvaraṇaṃ      thīnamiddhanīvaraṇaṃ      uddhacca-
kukkuccanīvaraṇaṃ     vicikicchānīvaraṇaṃ     pahāya    pajahitvā    vinoditvā
byantīkaritvā    anabhāvaṅgamitvā    khippaṃ   lahuṃ   appakasireneva   pāraṃ
gaccheyya   .  pāraṃ  vuccati  amataṃ  nibbānaṃ  yo  so  sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo    taṇhakkhayo    virāgo   nirodho   nibbānaṃ   pāraṃ
gaccheyya   pāraṃ   adhigaccheyya   pāraṃ   phuseyya  pāraṃ  sacchikareyya .
Pāragūti  yopi  pāraṃ  gantukāmo  sopi  pāragū  yopi  pāraṃ  gacchati sopi
pāragū yopi pāraṃ gato sopi pāragū.
     {29.1}   Vuttaṃ  hetaṃ  bhagavatā  tiṇṇo  pāragato  thale  tiṭṭhati
brāhmaṇoti  .  brāhmaṇoti  kho  bhikkhave  arahato  etaṃ  adhivacanaṃ  so
abhiññāpāragū       pariññāpāragū       pahānapāragū      bhāvanāpāragū
sacchikiriyāpāragū      samāpattipāragū      abhiññāpāragū     sabbadhammānaṃ
pariññāpāragū   sabbadukkhānaṃ   pahānapāragū   sabbakilesānaṃ   bhāvanāpāragū
catunnaṃ    ariyamaggānaṃ    sacchikiriyāpāragū    nirodhassa    samāpattipāragū
sabbasamāpattīnaṃ    so    vasippatto    pāramippatto   ariyasmiṃ   sīlasmiṃ
vasippatto      pāramippatto     ariyasmiṃ     samādhismiṃ     vasippatto
pāramippatto   ariyāya   paññāya   vasippatto   pāramippatto   ariyāya
vimuttiyā    so    pāragato    pārappatto    antagato   antappatto
Koṭigato    koṭippatto    pariyantagato    pariyantappatto   vosānagato
vosānappatto     tāṇagato    tāṇappatto    leṇagato    leṇappatto
saraṇagato     saraṇappatto     abhayagato     abhayappatto     accutagato
accutappatto    amatagato    amatappatto   nibbānagato   nibbānappatto
so     vuṭṭhavāso     ciṇṇacaraṇo    gataddho    gatadiso    gatakoṭiko
pālitabrahmacariyo     uttamadiṭṭhippatto     bhāvitamaggo     pahīnakileso
paṭividdhākuppo    sacchikatanirodho    dukkhaṃ    tassa   pariññātaṃ   samudayo
pahīno   maggo   bhāvito   nirodho   sacchikato   abhiññeyyaṃ   abhiññātaṃ
pariññeyyaṃ     pariññātaṃ     pahātabbaṃ    pahīnaṃ    bhāvetabbaṃ    bhāvitaṃ
sacchikātabbaṃ sacchikataṃ
     {29.2}    so   ukkhittapaligho   saṅkiṇṇaparikkho   abbūḷhesiko
niraggaḷo   ariyo   pannaddhajo   pannabhāro  visaññutto  pañcaṅgavippahīno
chaḷaṅgasamannāgato    ekārakkho    caturāpasseno    panuṇṇapaccekasacco
samavayasaṭṭhesano    anāvilasaṅkappo   passaddhakāyasaṅkhāro   suvimuttacitto
suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramappattippatto
     {29.3}  so neva ācināti 1- na apacināti apacinitvā ṭhito neva
pajahati  na upādiyati pajahitvā ṭhito neva visineti 2- na ussineti visinetvā
ṭhito  neva  vidhupeti  na  sandhupeti vidhupetvā ṭhito asekkhena sīlakkhandhena
samannāgatattā  ṭhito  asekkhena  samādhikkhandhena asekkhena paññākkhandhena
asekkhena     vimuttikkhandhena     asekkhena    vimuttiñāṇadassanakkhandhena
@Footnote: 1 Po. neva āciṇṇāti na apacinati apavīditvā. Ma. nevācinati. 2 Ma. neva
@saṃsibbati.
Samannāgatattā  ṭhito  saccaṃ  paṭipādayitvā  ṭhito  evaṃ  1- samatikkamitvā
ṭhito  kilesaggiṃ  pariyādayitvā  ṭhito  aparigamanatāya ṭhito kuṭaṃ 2- samādāya
ṭhito   muttipaṭisevanatāya   ṭhito   mettāya  pārisuddhiyā  ṭhito  karuṇāya
muditāya    upekkhāya   pārisuddhiyā   ṭhito   accantapārisuddhiyā   ṭhito
akammaññatāya   3-   pārisuddhiyā   ṭhito  vimuttattā  ṭhito  santusitattā
ṭhito   khandhapariyante   ṭhito  dhātupariyante  ṭhito  āyatanapariyante  ṭhito
gatipariyante    ṭhito   upapattipariyante   ṭhito   paṭisandhipariyante   ṭhito
bhavapariyante  ṭhito  saṃsārapariyante  ṭhito  vaṭṭapariyante  ṭhito  antimabhave
ṭhito antimasamussaye ṭhito antimadehadharo arahā.
         Tassāyaṃ pacchimako bhavo      carimoyaṃ samussayo
         jātimaraṇasaṃsāro               natthi tassa punabbhavoti.
Nāvaṃ sitvāva pāragū. Tenāha bhagavā
         tasmā jantu sadā sato      kāmāni parivajjaye
         te pahāya tare oghaṃ           nāvaṃ sitvāva pāragūti.
               Paṭhamo kāmasuttaniddeso niṭṭhito.
                    --------------
@Footnote: 1 Ma. Yu. ejaṃ. 2 Ma. Yu. kaṭaṃ. 3 Ma. akamyatāya.



             The Pali Tipitaka in Roman Character Volume 29 page 22-25. http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=29&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=29&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=29&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=29&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=29              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=1              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :