ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [29]   Nāvaṃ  sitvāva  pāragūti  yathā  garukaṃ  nāvaṃ  bhārikaṃ  udakaṃ
siñcitvā   2-   osiñcitvā   chaḍḍetvā  lahukāya  nāvāya  khippaṃ  lahuṃ
@Footnote: 1 Ma. pisaddo natthi .  2 Ma. Yu. sitvā.

--------------------------------------------------------------------------------------------- page23.

Appakasireneva pāraṃ gaccheyya evameva vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinoditvā byantīkaritvā anabhāvaṅgamitvā kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhacca- kukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ pahāya pajahitvā vinoditvā byantīkaritvā anabhāvaṅgamitvā khippaṃ lahuṃ appakasireneva pāraṃ gaccheyya . pāraṃ vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ pāraṃ gaccheyya pāraṃ adhigaccheyya pāraṃ phuseyya pāraṃ sacchikareyya . Pāragūti yopi pāraṃ gantukāmo sopi pāragū yopi pāraṃ gacchati sopi pāragū yopi pāraṃ gato sopi pāragū. {29.1} Vuttaṃ hetaṃ bhagavatā tiṇṇo pāragato thale tiṭṭhati brāhmaṇoti . brāhmaṇoti kho bhikkhave arahato etaṃ adhivacanaṃ so abhiññāpāragū pariññāpāragū pahānapāragū bhāvanāpāragū sacchikiriyāpāragū samāpattipāragū abhiññāpāragū sabbadhammānaṃ pariññāpāragū sabbadukkhānaṃ pahānapāragū sabbakilesānaṃ bhāvanāpāragū catunnaṃ ariyamaggānaṃ sacchikiriyāpāragū nirodhassa samāpattipāragū sabbasamāpattīnaṃ so vasippatto pāramippatto ariyasmiṃ sīlasmiṃ vasippatto pāramippatto ariyasmiṃ samādhismiṃ vasippatto pāramippatto ariyāya paññāya vasippatto pāramippatto ariyāya vimuttiyā so pāragato pārappatto antagato antappatto

--------------------------------------------------------------------------------------------- page24.

Koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto so vuṭṭhavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo sacchikatanirodho dukkhaṃ tassa pariññātaṃ samudayo pahīno maggo bhāvito nirodho sacchikato abhiññeyyaṃ abhiññātaṃ pariññeyyaṃ pariññātaṃ pahātabbaṃ pahīnaṃ bhāvetabbaṃ bhāvitaṃ sacchikātabbaṃ sacchikataṃ {29.2} so ukkhittapaligho saṅkiṇṇaparikkho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramappattippatto {29.3} so neva ācināti 1- na apacināti apacinitvā ṭhito neva pajahati na upādiyati pajahitvā ṭhito neva visineti 2- na ussineti visinetvā ṭhito neva vidhupeti na sandhupeti vidhupetvā ṭhito asekkhena sīlakkhandhena samannāgatattā ṭhito asekkhena samādhikkhandhena asekkhena paññākkhandhena asekkhena vimuttikkhandhena asekkhena vimuttiñāṇadassanakkhandhena @Footnote: 1 Po. neva āciṇṇāti na apacinati apavīditvā. Ma. nevācinati. 2 Ma. neva @saṃsibbati.

--------------------------------------------------------------------------------------------- page25.

Samannāgatattā ṭhito saccaṃ paṭipādayitvā ṭhito evaṃ 1- samatikkamitvā ṭhito kilesaggiṃ pariyādayitvā ṭhito aparigamanatāya ṭhito kuṭaṃ 2- samādāya ṭhito muttipaṭisevanatāya ṭhito mettāya pārisuddhiyā ṭhito karuṇāya muditāya upekkhāya pārisuddhiyā ṭhito accantapārisuddhiyā ṭhito akammaññatāya 3- pārisuddhiyā ṭhito vimuttattā ṭhito santusitattā ṭhito khandhapariyante ṭhito dhātupariyante ṭhito āyatanapariyante ṭhito gatipariyante ṭhito upapattipariyante ṭhito paṭisandhipariyante ṭhito bhavapariyante ṭhito saṃsārapariyante ṭhito vaṭṭapariyante ṭhito antimabhave ṭhito antimasamussaye ṭhito antimadehadharo arahā. Tassāyaṃ pacchimako bhavo carimoyaṃ samussayo jātimaraṇasaṃsāro natthi tassa punabbhavoti. Nāvaṃ sitvāva pāragū. Tenāha bhagavā tasmā jantu sadā sato kāmāni parivajjaye te pahāya tare oghaṃ nāvaṃ sitvāva pāragūti. Paṭhamo kāmasuttaniddeso niṭṭhito. -------------- @Footnote: 1 Ma. Yu. ejaṃ. 2 Ma. Yu. kaṭaṃ. 3 Ma. akamyatāya.


             The Pali Tipitaka in Roman Character Volume 29 page 22-25. http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=29&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=29&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=29&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=29&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=29              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=1              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :