[30] Satto guhāyaṃ bahunābhichanno
tiṭṭhaṃ naro mohanasmiṃ pagāḷho
dūre vivekā hi tathāvidho so
kāmā hi loke na hi suppahāyā.
[31] Satto guhāyaṃ bahunābhichannoti sattoti hi kho vuttaṃ. Apica
guhā tāva vattabbā . guhā vuccati kāyo. Kāyoti vā guhāti vā
dehoti vā sandehoti vā nāvāti vā rathoti vā dhajoti vā vammikoti
vā niddhanti vā nagaranti vā kuṭīti vā gaṇḍoti vā kumbhoti 1- vā [2]-
kāyassetaṃ adhivacanaṃ . satto guhāyanti guhāyaṃ satto visatto āsatto
laggo laggito palibuddho . yathā bhittikhīle vā nāgadante vā bhaṇḍaṃ
sattaṃ visattaṃ āsattaṃ laggaṃ laggitaṃ palibuddhaṃ evameva guhāyaṃ satto
visatto āsatto laggo laggito palibuddho.
{31.1} Vuttaṃ hetaṃ bhagavatā rūpe kho [3]- yo chando yo
rāgo yā nandi yā taṇhā ye upāyupādānā cetaso
adhiṭṭhānābhinivesānusayā tatrāsatto 4- tasmā sattoti
vuccatīti . sattoti lagganādhivacananti satto guhāyaṃ . Bahunābhichannoti
bahukehi kilesehi channo rāgena channo dosena channo mohena
@Footnote: 1 Yu. kummo. 2 Po. Ma. Yu. nāgoti vā. 3 Ma. Yu. rādha-iti atthi.
@4 Ma. Yu. tatra satto tatra visatto.
Channo kodhena channo upanāhena channo makkhena channo paḷāsena
channo issāya channo macchariyena channo māyāya channo sāṭheyyena
channo thambhena channo sārambhena channo mānena channo atimānena
channo madena channo pamādena channo sabbakilesehi sabbaduccaritehi
sabbadarathehi sabbapariḷāhehi sabbasantāpehi sabbākusalābhisaṅkhārehi
channo ucchanno āvuṭo nivuṭo ophuṭo 1- pihito paṭicchanno
paṭikujjitoti satto guhāyaṃ bahunābhichanno.
[32] Tiṭṭhaṃ naro mohanasmiṃ pagāḷhoti tiṭṭhaṃ naroti tiṭṭhanto naro
ratto rāgavasena tiṭṭhati duṭṭho dosavasena tiṭṭhati mūḷho mohavasena
tiṭṭhati vinibandho mānavasena tiṭṭhati parāmaṭṭho diṭṭhivasena tiṭṭhati
vikkhepagato uddhaccavasena tiṭṭhati aniṭṭhaṅgato vicikicchāvasena tiṭṭhati
thāmagato anusayavasena tiṭṭhatīti 2- evampi tiṭṭhaṃ naro.
{32.1} Vuttaṃ hetaṃ bhagavatā santi bhikkhave cakkhuviññeyyā rūpā
iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā tañce
bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati santi bhikkhave
sotaviññeyyā saddā ghānaviññeyyā gandhā jivhāviññeyyā
rasā kāyaviññeyyā phoṭṭhabbā manoviññeyyā dhammā iṭṭhā
kantā manāpā piyarūpā kāmūpasañhitā rajanīyā tañce bhikkhu
abhinandati abhivadati ajjhosāya tiṭṭhatīti. Evampi tiṭṭhaṃ naro.
@Footnote: 1 Ma. Yu. ovuṭo. 2 Ma. itisaddo natthi.
{32.2} Vuttaṃ hetaṃ bhagavatā rūpūpāyaṃ 1- vā bhikkhave viññāṇaṃ
tiṭṭhamānaṃ tiṭṭhati rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasevanaṃ 2- vuḍḍhiṃ
virūḷhiṃ vepullaṃ āpajjati vedanūpāyaṃ vā bhikkhave saññūpāyaṃ vā
bhikkhave saṅkhārūpāyaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati
saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasevanaṃ vuḍḍhiṃ virūḷhiṃ
vepullaṃ āpajjatīti. Evampi tiṭṭhaṃ naro.
{32.3} Vuttaṃ 3- hetaṃ bhagavatā kavaḷiṅkāre ce bhikkhave āhāre
atthi rāgo atthi nandi atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ
yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassāvakkanti
yattha atthi nāmarūpassāvakkanti atthi tattha saṅkhārānaṃ vuḍḍhi yattha
atthi saṅkhārānaṃ vuḍḍhi atthi tattha āyatiṃ punabbhavābhinibbatti yattha
atthi āyatiṃ punabbhavābhinibbatti atthi tattha āyatiṃ jātijarāmaraṇaṃ
yattha atthi āyatiṃ jātijarāmaraṇaṃ sasokantaṃ bhikkhave sarajaṃ saupāyāsanti
vadāmi 4-.
{32.4} Phasse ce bhikkhave āhāre manosañcetanāya ce bhikkhave
āhāre viññāṇe ce bhikkhave āhāre atthi rāgo atthi nandi atthi
taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ yattha patiṭṭhitaṃ viññāṇaṃ
virūḷhaṃ atthi tattha nāmarūpassāvakkanti yattha atthi nāmarūpassāvakkanti
atthi tattha saṅkhārānaṃ vuḍḍhi yattha atthi saṅkhārānaṃ vuḍḍhi atthi tattha
āyatiṃ punabbhavābhinibbatti yattha atthi āyatiṃ punabbhavābhinibbatti
@Footnote: 1 Ma. Yu. rūpūpayaṃ .. saṅkhārūpayaṃ. sabbattha īdisameva. 2 Ma. nandūpasecanaṃ.
@3 Ma. Yu. vuttampi hetaṃ. 4 Po. Ma. vadāmīti evampi tiṭṭhaṃ naro. sabbattha
@īdisameva.
Bhinibbatti atthi tattha āyatiṃ jātijarāmaraṇaṃ yattha atthi āyatiṃ
jātijarāmaraṇaṃ sasokantaṃ bhikkhave sarajaṃ saupāyāsanti vadāmīti .
Evampi tiṭṭhaṃ naro.
{32.5} Mohanasmiṃ pagāḷhoti mohanā vuccanti pañca kāmaguṇā
cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā
rajanīyā sotaviññeyyā saddā ghānaviññeyyā gandhā jivhāviññeyyā
rasā kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā
kāmūpasañhitā rajanīyā . kiṃkāraṇā mohanā vuccanti pañca kāmaguṇā.
Yebhuyyena devamanussā pañcasu kāmaguṇesu muyhanti sammuyhanti
sampamuyhanti mūḷhā sammūḷhā sampamūḷhā avijjāya andhikatā āvuṭā
nivuṭā ophuṭā pihitā paṭicchannā paṭikujjitā taṃkāraṇā mohanā
vuccanti pañca kāmaguṇā . mohanasmiṃ pagāḷhoti mohanasmiṃ pagāḷho
ogāḷho ajjhogāḷho nimuggoti tiṭṭhaṃ naro mohanasmiṃ pagāḷho.
[33] Dūre vivekā hi tathāvidho soti vivekāti tayo vivekā kāyaviveko
cittaviveko upadhiviveko.
{33.1} Katamo kāyaviveko . idha bhikkhu vivittaṃ senāsanaṃ bhajati
araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ
palālapuñjaṃ kāyena ca vivitto viharati so eko gacchati eko
tiṭṭhati eko nisīdati eko seyyaṃ kappeti eko gāmaṃ
Piṇḍāya pavisati eko paṭikkamati eko raho nisīdati eko caṅkamaṃ
adhiṭṭhāti eko carati viharati iriyati vattati pāleti yapeti yāpeti
ayaṃ kāyaviveko.
{33.2} Katamo cittaviveko . Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi
cittaṃ vivittaṃ hoti dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ
vivittaṃ hoti tatiyaṃ jhānaṃ samāpannassa pītiyā cittaṃ vivittaṃ hoti catutthaṃ
jhānaṃ samāpannassa sukhadukkhehi cittaṃ vivittaṃ hoti ākāsānañcāyatanaṃ
samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ
vivittaṃ hoti viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatana-
saññāya cittaṃ vivittaṃ hoti ākiñcaññāyatanaṃ samāpannassa
viññāṇañcāyatanasaññāya cittaṃ vivittaṃ hoti nevasaññānāsaññāyatanaṃ
samāpannassa ākiñcaññāyatanasaññāya cittaṃ vivittaṃ hoti
sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbattaparāmāsā
diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ
hoti sakadāgāmissa oḷārikā kāmarāgasaññojanā paṭighasaññojanā
oḷārikā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi
cittaṃ vivittaṃ hoti anāgāmissa aṇusahagatā kāmarāgasaññojanā
paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayā
tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti arahato rūparāgā arūparāgā
mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā
Tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṃ vivittaṃ
hoti ayaṃ cittaviveko.
{33.3} Katamo upadhiviveko. Upadhi vuccanti kilesā ca khandhā ca
abhisaṅkhārā ca . upadhiviveko vuccati amataṃ nibbānaṃ yo so 1-
sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo
nirodho nibbānaṃ ayaṃ upadhiviveko.
{33.4} Kāyaviveko ca vūpakaṭṭhakāyānaṃ 2- nekkhammābhiratānaṃ
cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ upadhiviveko ca
nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ.
{33.5} Dūre vivekā hīti yo so evaṃ guhāyaṃ satto evaṃ bahukehi
kilesehi channo evaṃ mohanasmiṃ pagāḷho so kāyavivekāpi dūre
cittavivekāpi dūre upadhivivekāpi dūre vidūre suvidūre na santike na
sāmantā anāsanne anupakaṭṭhe 3- . tathāvidhoti tathāvidho 4-
tādiso tassaṇṭhito tappakāro tappaṭibhāgo yo so mohanasmiṃ
pagāḷhoti dūre vivekā hi tathāvidho so.
[34] Kāmā hi loke na hi suppahāyāti kāmāti uddānato
dve kāmā vatthukāmā ca kilesakāmā ca.
{34.1} Katame vatthukāmā . manāpikā rūpā manāpikā saddā
manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā attharaṇā pāpuraṇā
dāsīdāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu
@Footnote: 1 Po. Ma. ayaṃ pāṭho natthi. 2 Ma. vivekaṭṭhakāyānaṃ. 3 Po. navakaṭṭhe.
@Ma. vivekaṭṭhe. 4 Po. Ma. ayaṃ pāṭho natthi.
Hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso
ca koṭṭhāgārañca yaṅkiñci rajanīyavatthu vatthukāmā . apica atītā
kāmā anāgatā kāmā paccuppannā kāmā ajjhattā kāmā
bahiddhā kāmā ajjhattabahiddhā kāmā hīnā kāmā majjhimā
kāmā paṇītā kāmā āpāyikā kāmā mānusikā kāmā dibbā
kāmā paccupaṭṭhitā kāmā nimmitā kāmā paranimmitā kāmā
pariggahitā kāmā apariggahitā kāmā mamāyitā kāmā amamāyitā
kāmā sabbepi kāmāvacarā dhammā sabbepi rūpāvacarā dhammā
sabbepi arūpāvacarā dhammā taṇhāvatthukā taṇhārammaṇā
kāmanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā ime vuccanti
vatthukāmā.
{34.2} Katame kilesakāmā. Chando kāmo rāgo kāmo chandarāgo
kāmo saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo yo kāmesu
kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasneho
kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo
kāmupādānaṃ kāmacchandanīvaraṇaṃ
addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi
na taṃ saṅkappayissāmi evaṃ kāma na hehisi.
Ime vuccanti kilesakāmā . loketi apāyaloke manussaloke
devaloke khandhaloke dhātuloke āyatanaloke . kāmā hi loke
Na hi suppahāyāti kāmā hi loke duppahāyā duccajā duppariccajā
dunnimmadayā [1]- dubbinivedhayā duttarā duppatarā dussamatikkamā
dubbītivattāti 2- kāmā hi loke na hi suppahāyā. Tenāha bhagavā
satto guhāyaṃ bahunābhichanno
tiṭṭhaṃ naro mohanasmiṃ pagāḷho
dūre vivekā hi tathāvidho so
kāmā hi loke na hi suppahāyāti.
[35] Icchānidānā bhavasātabaddhā 3-
te duppamuñcā na hi aññamokkhā
pacchā pure vāpi apekkhamānā
imeva kāme purimeva jappaṃ.
[36] Icchānidānā bhavasātabaddhāti icchāti vuccati taṇhā
yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa
sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko
ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā
suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho
santhavo sneho apekkhā paṭibandhā 4- āsā āsiṃsanā
āsiṃsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā
lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā
@Footnote: 1 Ma. dunniveṭhayā. Yu. dunnivedhayā. 2 Ma. dubbinivattāti. 3 katthaci
@potthake bhavasātabandhāti pāṭho dissati. 4 Po. Ma. paṭibandhu. Yu. paṭibandho.
Abhijappā jappā jappanā jappitattaṃ loluppā loluppāyanā
loluppāyitattaṃ pucchañcikatā 1- sādhukamyatā adhammarāgo
visamalobho nikanti nikāmanā patthanā pihanā sampatthanā
kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā
nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā
phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ
nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ
dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo
taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā
lobho akusalamūlaṃ . icchānidānāti icchānidānā 2- icchāhetukā
icchāpaccayā icchākāraṇā icchāpabhavāti icchānidānā.
{36.1} Bhavasātabaddhāti ekaṃ bhavasātaṃ sukhā vedanā . Dve
bhavasātāni sukhā ca vedanā iṭṭhañca vatthu . tīṇi bhavasātāni
yobbaññaṃ ārogyaṃ jīvitaṃ . cattāri bhavasātāni lābho yaso
pasaṃsā sukhaṃ . pañca bhavasātāni manāpikā rūpā manāpikā saddā
manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā . cha
bhavasātāni cakkhusampadā sotasampadā ghānasampadā jivhāsampadā
kāyasampadā manosampadā . bhavasātabaddhāti sukhāya vedanāya baddhā
iṭṭhasmiṃ vatthusmiṃ baddhā yobbaññe baddhā ārogye baddhā
jīvite baddhā lābhe baddhā yase baddhā pasaṃsāya baddhā sukhe
@Footnote: 1 Po. muñcikatā. Ma. pucchañchikatā. Yu. mucchañchikatā. 2 Ma. icchānidānakā.
Baddhā manāpikesu rūpesu baddhā saddesu gandhesu rasesu manāpikesu
phoṭṭhabbesu baddhā cakkhusampadāya baddhā sotasampadāya
ghānasampadāya jivhāsampadāya kāyasampadāya manosampadāya
baddhā vinibaddhā ābaddhā laggā laggitā palibuddhāti icchānidānā
bhavasātabaddhā.
[37] Te duppamuñcā na hi aññamokkhāti te vā bhavasātavatthū
duppamuñcā sattā vā etto dummocayā.
{37.1} Kathaṃ te bhavasātavatthū duppamuñcā. Sukhā vedanā dummuñcā
iṭṭhaṃ vatthu dummuñcaṃ yobbaññaṃ dummuñcaṃ ārogyaṃ dummuñcaṃ
jīvitaṃ dummuñcaṃ lābho dummuñco yaso dummuñco pasaṃsā dummuñcā
sukhaṃ dummuñcaṃ manāpikā rūpā dummuñcā manāpikā saddā gandhā
rasā phoṭṭhabbā dummuñcā cakkhusampadā dummuñcā sotasampadā
ghānasampadā jivhāsampadā kāyasampadā manosampadā dummuñcā
duppamuñcā dummocayā duppamocayā dunnimmadayā dubbinivedhayā
duttarā duppatarā dussamatikkamā dubbītivattā . evante bhavasātavatthū
duppamuñcā.
{37.2} Kathaṃ sattā etto dummocayā . sukhāya vedanāya
sattā dummocayā iṭṭhasmā vatthusmā dummocayā yobbaññā
dummocayā ārogyā dummocayā jīvitā dummocayā lābhā
dummocayā yasā dummocayā pasaṃsāya dummocayā sukhā
Dummocayā manāpikehi rūpehi dummocayā manāpikehi saddehi
gandhehi rasehi phoṭṭhabbehi dummocayā cakkhusampadāya dummocayā
sotasampadāya ghānasampadāya jivhāsampadāya kāyasampadāya
manosampadāya dummocayā duppamocayā duruddharā dussamuddharā
dubbuṭṭhāpanā 1- dussamuṭṭhāpanā . evaṃ sattā etto
dummocayāti te duppamuñcā.
{37.3} Na hi aññamokkhāti te attanā palipapalipannā na
sakkonti paraṃ palipapalipannaṃ uddharituṃ . vuttaṃ hetaṃ bhagavatā so vata
cunda attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatīti
netaṃ ṭhānaṃ vijjati so vata cunda attanā adanto avinīto aparinibbuto
paraṃ damessati vinessati parinibbāpessatīti netaṃ ṭhānaṃ vijjatīti .
Evaṃ na hi aññamokkhā . athavā natthañño koci mocetuṃ 2- te
yadi mucceyyuṃ sakena thāmena sakena balena sakena viriyena sakena
parakkamena sakena purisathāmena sakena purisabalena sakena purisaviriyena
sakena purisaparakkamena attanā sammāpaṭipadaṃ anulomapaṭipadaṃ
apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipajjamānā
mucceyyunti. Evampi na hi aññamokkhā.
{37.4} Vuttaṃ hetaṃ bhagavatā
nāhaṃ samissāmi pamocanāya
kathaṃkathiṃ dhotaka kañci loke
@Footnote: 1 Ma. dubbuṭṭhāpayā dussamuṭṭhāpayā dunniveṭhayā dubbiniveṭhayā duttarā duppatarā
@dussamatikkamā dubbinivattā. 2 Ma. Yu. mocetā.
Dhammañca seṭṭhaṃ abhijānamāno
evaṃ tuvaṃ oghamimaṃ taresīti.
Evampi na hi aññamokkhā.
{37.5} Vuttaṃ hetaṃ bhagavatā
attanā pakataṃ pāpaṃ attanā saṅkilissati
attanā akataṃ pāpaṃ attanāva visujjhati
suddhi asuddhi paccattaṃ nāñño aññaṃ visodhayeti.
Evampi na hi aññamokkhā . vuttaṃ hetaṃ bhagavatā evameva kho
brāhmaṇa tiṭṭhateva nibbānaṃ tiṭṭhati nibbānagāmimaggo tiṭṭhāmahaṃ
samādapetā atha ca pana mama sāvakā mayā evaṃ ovadiyamānā evaṃ
anusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ārādhenti
ekacce nārādhenti ettha kyāhaṃ brāhmaṇa karomi maggakkhāyī
brāhmaṇa tathāgato maggaṃ buddho ācikkhati attanā paṭipajjamānā
mucceyyunti . evampi na hi aññamokkhāti te duppamuñcā na hi
aññamokkhā.
[38] Pacchā pure vāpi apekkhamānāti pacchā vuccati anāgataṃ
pure vuccati atītaṃ . apica atītaṃ upādāya anāgatañca paccuppannañca
pacchā anāgataṃ upādāya atītañca paccuppannañca pure.
{38.1} Kathaṃ pure apekkhaṃ karoti. Evaṃrūpo ahosiṃ atītamaddhānanti
tattha nandiṃ samanvāgameti 1- evaṃvedano ahosiṃ evaṃsañño ahosiṃ
@Footnote: 1 Po. Ma. samannāneti. sabbattha īdisameva.
Evaṃsaṅkhāro ahosiṃ evaṃviññāṇo ahosiṃ atītamaddhānanti tattha
nandiṃ samanvāgameti . evampi pure apekkhaṃ karoti. Athavā iti me
cakkhu ahosi atītamaddhānaṃ iti rūpāti tattha chandarāgapaṭibaddhaṃ
hoti viññāṇaṃ chandarāgapaṭibaddhattā viññāṇassa tadabhinandati
tadabhinandanto evampi pure apekkhaṃ karoti . iti me sotaṃ ahosi
atītamaddhānaṃ iti saddāti . iti me ghānaṃ ahosi atītamaddhānaṃ
iti gandhāti . iti me jivhā ahosi atītamaddhānaṃ iti rasāti .
Iti me kāyo ahosi atītamaddhānaṃ iti phoṭṭhabbāti . iti me
mano ahosi atītamaddhānaṃ iti dhammāti tattha chandarāgapaṭibaddhaṃ
hoti viññāṇaṃ chandarāgapaṭibaddhattā viññāṇassa tadabhinandati
tadabhinandanto evampi pure apekkhaṃ karoti . athavā yānissa 1-
tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni tadassādeti taṃ
nikāmeti tena ca vittiṃ āpajjati. Evampi pure apekkhaṃ karoti.
{38.2} Kathaṃ pacchā apekkhaṃ karoti. Evaṃrūpo siyaṃ anāgatamaddhānanti
tattha nandiṃ samanvāgameti evaṃvedano siyaṃ evaṃsañño siyaṃ evaṃsaṅkhāro
siyaṃ evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāgameti .
Evampi pacchā apekkhaṃ karoti. Athavā iti me cakkhu siyā anāgatamaddhānaṃ
iti rūpāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati cetaso paṇidhāna-
paccayā tadabhinandati tadabhinandanto evampi pacchā apekkhaṃ karoti .
@Footnote: 1 Yu. yānassu.
Iti me sotaṃ siyā anāgatamaddhānaṃ iti saddāti. Iti me ghānaṃ siyā
anāgatamaddhānaṃ iti gandhāti . iti me jivhā siyā anāgatamaddhānaṃ
iti rasāti . iti me kāyo siyā anāgatamaddhānaṃ iti phoṭṭhabbāti.
Iti me mano siyā anāgatamaddhānaṃ iti dhammāti appaṭiladdhassa
paṭilābhāya cittaṃ paṇidahati cetaso paṇidhānapaccayā tadabhinandati
tadabhinandanto evampi pacchā apekkhaṃ karoti . athavā imināhaṃ sīlena
vā vattena vā tapena vā brahmacariyena vā devo vā bhavissāmi
devaññataro vāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati
cetaso paṇidhānapaccayā tadabhinandati tadabhinandanto evampi pacchā
apekkhaṃ karotīti pacchā pure vāpi apekkhamānā.
[39] Imeva kāme purimeva jappanti imeva kāmeti paccuppanne
pañca kāmaguṇe icchantā sādiyantā patthayantā pihayantā
abhijappantā . purimeva jappanti atīte pañca kāmaguṇe jappantā
pajappantā abhijappantāti imeva kāme purimeva jappaṃ. Tenāha bhagavā
icchānidānā bhavasātabaddhā
te duppamuñcā na hi aññamokkhā
pacchā pure vāpi apekkhamānā
imeva kāme purimeva jappanti.
[40] Kāmesu giddhā pasutā pamūḷhā
avadāniyā te visame niviṭṭhā
dukkhūpanītā paridevayanti
kiṃsū bhavissāma ito cutāse.
[41] Kāmesu giddhā pasutā pamūḷhāti kāmāti uddānato dve
kāmā vatthukāmā ca kilesakāmā ca .pe. ime vuccanti vatthukāmā
.pe. ime vuccanti kilesakāmā . gedho vuccati taṇhā yo rāgo
sārāgo .pe. abhijjhā lobho akusalamūlaṃ . Kilesakāmena vatthukāmesu
rattā giddhā gadhitā mucchitā ajjhopannā 1- laggā laggitā
palibuddhāti kāmesu giddhā . pasutāti yepi kāme esanti gavesanti
pariyesanti taccaritā tabbahulā taggarukā tanninnā tappoṇā
tappabbhārā tadadhimuttā tadādhipateyyā tepi kāmappasutā.
{41.1} Yepi taṇhāvasena rūpe esanti gavesanti pariyesanti
sadde gandhe rase phoṭṭhabbe esanti gavesanti pariyesanti taccaritā
tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā
tadādhipateyyā tepi kāmappasutā . yepi taṇhāvasena rūpe paṭilabhanti
sadde gandhe rase phoṭṭhabbe paṭilabhanti taccaritā tabbahulā
taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā
tadādhipateyyā tepi kāmappasutā . yepi taṇhāvasena rūpe
@Footnote: 1 ajjhosannātipi pāṭho.
Paribhuñjanti sadde gandhe rase phoṭṭhabbe paribhuñjanti taccaritā
tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā
tadādhipateyyā tepi kāmappasutā . yathā kalahakārako kalahappasuto
kammakārako kammappasuto gocare caranto gocarappasuto jhāyī
jhānappasuto evameva yepi kāme esanti gavesanti pariyesanti
taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā
tadadhimuttā tadādhipateyyā tepi kāmappasutā . yepi taṇhāvasena
rūpe esanti gavesanti pariyesanti sadde gandhe rase phoṭṭhabbe
esanti gavesanti pariyesanti taccaritā tabbahulā taggarukā
tanninnā tappoṇā tappabbhārā tadadhimuttā tadādhipateyyā
tepi kāmappasutā.
{41.2} Yepi taṇhāvasena rūpe paṭilabhanti sadde gandhe rase
phoṭṭhabbe paṭilabhanti taccaritā tabbahulā taggarukā tanninnā
tappoṇā tappabbhārā tadadhimuttā tadādhipateyyā tepi kāmappasutā .
Yepi taṇhāvasena rūpe paribhuñjanti sadde gandhe rase phoṭṭhabbe
paribhuñjanti taccaritā tabbahulā taggarukā tanninnā tappoṇā
tappabbhārā tadadhimuttā tadādhipateyyā tepi kāmappasutā.
{41.3} Pamūḷhāti yebhuyyena devamanussā pañcasu kāmaguṇesu muyhanti
sammuyhanti 1- sampamuyhanti mūḷhā sammūḷhā sampamūḷhā avijjāya andhikatā 2-
@Footnote: 1 Po. pamuyhanti. 2 andhigatātipi pāṭho.
Āvuṭā nivuṭā ophuṭā pihitā paṭicchannā paṭikujjitāti kāmesu giddhā
pasutā pamūḷhā.
[42] Avadāniyā te visame niviṭṭhāti avadāniyāti avaṅgacchantītipi 1-
avadāniyā . maccharinopi vuccanti avadāniyā. Buddhānaṃ buddhasāvakānaṃ 2-
vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ nādiyantīti avadāniyā.
{42.1} Kathaṃ avaṅgacchantīti avadāniyā. Avaṅgacchantīti nirayaṃ gacchanti
tiracchānayoniṃ gacchanti pittivisayaṃ gacchantīti evaṃ avaṅgacchantīti avadāniyā.
{42.2} Kathaṃ maccharino vuccanti avadāniyā . Pañca macchariyāni
āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ
yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcakatā
aggahitattaṃ cittassa idaṃ vuccati macchariyaṃ . Apica khandhamacchariyampi macchariyaṃ
dhātumacchariyampi macchariyaṃ āyatanamacchariyampi macchariyaṃ gāho idaṃ vuccati
macchariyaṃ . iminā macchariyena avadaññutāya samannāgatā janā pamattā
evaṃ maccharino vuccanti avadāniyā.
{42.3} Kathaṃ buddhānaṃ buddhasāvakānaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ
nādiyantīti avadāniyā . buddhānaṃ buddhasāvakānaṃ vacanaṃ byappathaṃ
desanaṃ anusiṭṭhiṃ nādiyanti na sussusanti na sotaṃ odahanti na
@Footnote: 1 Ma. avagacchantītipi. 2 Po. Ma. sāvakānaṃ.
Aññā cittaṃ upaṭṭhapenti anassavā avacanakarā paṭilomavuttino
aññeneva mukhaṃ karonti evaṃ buddhānaṃ buddhasāvakānaṃ vacanaṃ byappathaṃ
desanaṃ anusiṭṭhiṃ nādiyantīti avadāniyā.
{42.4} Te visame niviṭṭhāti visame kāyakamme niviṭṭhā visame
vacīkamme niviṭṭhā visame manokamme niviṭṭhā visame pāṇātipāte
niviṭṭhā visame adinnādāne niviṭṭhā visame kāmesu micchācāre
niviṭṭhā visame musāvāde niviṭṭhā visamāya pisuṇāya vācāya niviṭṭhā
visamāya pharusāya vācāya niviṭṭhā visame samphappalāpe niviṭṭhā
visamāya abhijjhāya niviṭṭhā visame byāpāde niviṭṭhā visamāya
micchādiṭṭhiyā niviṭṭhā visamesu saṅkhāresu niviṭṭhā visamesu pañcasu
kāmaguṇesu niviṭṭhā visamesu pañcasu nīvaraṇesu niviṭṭhā visamāya
cetanāya visamāya patthanāya visamāya paṇidhiyā niviṭṭhā patiṭṭhitā
allīnā upagatā ajjhositā adhimuttā laggā laggitā palibuddhāti
avadāniyā te visame niviṭṭhā.
[43] Dukkhūpanītā paridevayantīti dukkhūpanītāti dukkhūpanītā
dukkhappattā dukkhasampattā dukkhūpagatā mārappattā mārasampattā
mārūpagatā maraṇappattā maraṇasampattā maraṇūpagatāti dukkhūpanītā .
Paridevayantīti lapanti lālapanti socanti kilamanti paridevanti
urattāḷiṃ kandanti sammohaṃ āpajjantīti dukkhūpanītā paridevayanti.
[44] Kiṃsū bhavissāma ito cutāseti ito cutā kiṃsu bhavissāma nerayikā
bhavissāma tiracchānayonikā bhavissāma pittivisayikā bhavissāma manussā
bhavissāma devā 1- bhavissāma rūpī bhavissāma arūpī bhavissāma saññī
bhavissāma asaññī bhavissāma nevasaññīnāsaññī bhavissāma bhavissāma
nu kho mayaṃ anāgatamaddhānaṃ na nu kho bhavissāma anāgatamaddhānaṃ kiṃ nu
kho bhavissāma anāgatamaddhānaṃ kathaṃ nu kho bhavissāma anāgatamaddhānaṃ kiṃ
hutvā kiṃ bhavissāma nu kho mayaṃ anāgatamaddhānanti saṃsayapakkhannā
vimatipakkhannā dveḷhakajātā lapanti lālapanti socanti kilamanti
paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantīti kiṃsū bhavissāma
ito cutāse. Tenāha bhagavā
kāmesu giddhā pasutā pamūḷhā
avadāniyā te visame niviṭṭhā
dukkhūpanītā paridevayanti
kiṃsū bhavissāma ito cutāseti.
[45] Tasmā hi sikkhetha idheva jantu
yaṅkiñci jaññā visamanti loke
na tassa hetū 2- visamaṃ careyya
appañhidaṃ jīvitamāhu dhīrā.
[46] Tasmā hi sikkhetha idheva jantūti tasmāti tasmā
@Footnote: 1 Po. Yu. devā kiṃ ... . 2 Yu. hetu.
Taṃkāraṇā taṃhetu tappaccayā taṃnidānā etaṃ ādīnavaṃ sampassamāno
kāmesūti tasmā . sikkhethāti tisso sikkhā adhisīlasikkhā adhicittasikkhā
adhipaññāsikkhā.
{46.1} Katamā adhisīlasikkhā. Idha bhikkhu sīlavā hoti pāṭimokkha-
saṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī samādāya sikkhati sikkhāpadesu khuddako sīlakkhandho
mahanto sīlakkhandho sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro
mukhaṃ 1- pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā ayaṃ adhisīlasikkhā.
{46.2} Katamā adhicittasikkhā. Idha bhikkhu vivicceva kāmehi vivicca
akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ
upasampajja viharati . vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ
upasampajja viharati . pītiyā ca virāgā upekkhako ca viharati sato ca
sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti
upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati .
Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ
atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja
viharati ayaṃ adhicittasikkhā.
{46.3} Katamā adhipaññāsikkhā . idha bhikkhu paññavā hoti
udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya
@Footnote: 1 Ma. mokkhaṃ pamokkhaṃ.
Sammādukkhakkhayagāminiyā so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ
dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti
ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti
yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ
āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī paṭipadāti
yathābhūtaṃ pajānāti ayaṃ adhipaññāsikkhā.
{46.4} Imā tisso sikkhā āvajjento sikkheyya jānanto
sikkheyya passanto sikkheyya paccavekkhanto sikkheyya cittaṃ adhiṭṭhahanto
sikkheyya saddhāya adhimuccanto sikkheyya viriyaṃ paggaṇhanto
sikkheyya satiṃ upaṭṭhahanto sikkheyya cittaṃ samādahanto sikkheyya
paññāya pajānanto sikkheyya abhiññeyyaṃ abhijānanto sikkheyya
pariññeyyaṃ parijānanto sikkheyya pahātabbaṃ pajahanto sikkheyya
bhāvetabbaṃ bhāvento sikkheyya sacchikātabbaṃ sacchikaronto sikkheyya
ācareyya samācareyya samādāya vatteyya . idhāti imissā diṭṭhiyā
imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ
vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ
satthusāsane imasmiṃ attabhāve imasmiṃ manussaloke [1]- . jantūti
satto naro .pe. Manujoti tasmā hi sikkhetha idheva jantu.
[47] Yaṅkiñci jaññā visamanti loketi yaṅkiñcīti sabbena
@Footnote: 1 Po. Ma. Yu. tena vuccati idhāti.
Sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāyavacanametaṃ 1- yaṅkiñcīti.
Jaññā visamantīti visamaṃ kāyakammaṃ visamanti jāneyya visamaṃ vacīkammaṃ
visamanti jāneyya visamaṃ manokammaṃ visamanti jāneyya visamaṃ pāṇātipātaṃ
visamoti jāneyya visamaṃ adinnādānaṃ visamanti jāneyya visamaṃ kāmesu
micchācāraṃ visamoti jāneyya visamaṃ musāvādaṃ visamoti jāneyya visamaṃ
pisuṇaṃ vācaṃ visamāti jāneyya visamaṃ pharusaṃ vācaṃ visamāti jāneyya visamaṃ
samphappalāpaṃ visamoti jāneyya visamaṃ abhijjhaṃ visamāti jāneyya
visamaṃ byāpādaṃ visamoti jāneyya visamaṃ micchādiṭṭhiṃ visamāti jāneyya
visame saṅkhāre visamāti jāneyya visame pañca kāmaguṇe visamāti
jāneyya visame pañca nīvaraṇe visamāti jāneyya visamaṃ cetanaṃ
visamāti jāneyya visamaṃ patthanaṃ visamāti jāneyya visamaṃ paṇidhiṃ
visamāti jāneyya ājāneyya vijāneyya paṭivijāneyya paṭivijjheyya.
Loketi apāyaloke .pe. āyatanaloketi yaṅkiñci jaññā
visamanti loke.
[48] Na tassa hetū visamaṃ careyyāti visamassa kāyakammassa
hetu visamaṃ na careyya visamassa vacīkammassa hetu visamaṃ na careyya
visamassa manokammassa hetu visamaṃ na careyya visamassa pāṇātipātassa
hetu visamaṃ na careyya visamassa adinnādānassa hetu
visamaṃ na careyya visamassa kāmesu micchācārassa hetu
@Footnote: 1 Ma. pariyādiyanavacanametaṃ.
Visamaṃ na careyya visamassa musāvādassa hetu visamaṃ na careyya
visamāya pisuṇāya vācāya hetu visamaṃ na careyya visamāya
pharusāya vācāya hetu visamaṃ na careyya visamassa samphappalāpassa
hetu visamaṃ na careyya visamāya abhijjhāya hetu visamaṃ na
careyya visamassa byāpādassa hetu visamaṃ na careyya visamāya
micchādiṭṭhiyā hetu visamaṃ na careyya visamānaṃ saṅkhārānaṃ hetu
visame 1- na careyya visamānaṃ pañcannaṃ kāmaguṇānaṃ hetu visame 1-
na careyya visamānaṃ pañcannaṃ nīvaraṇānaṃ hetu visame na careyya
visamāya cetanāya hetu visamāya patthanāya hetu visamāya
paṇidhiyā hetu visamaṃ na careyya na ācareyya na samācareyya na
samādāya vatteyyāti na tassa hetū visamaṃ careyya.
[49] Appañhidaṃ jīvitamāhu dhīrāti jīvitanti āyu ṭhiti
yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ .
Apica dvīhi kāraṇehi appakaṃ jīvitaṃ ṭhitiparittatāya vā appakaṃ
jīvitaṃ sarasaparittatāya vā appakaṃ jīvitaṃ.
{49.1} Kathaṃ ṭhitiparittatāya appakaṃ jīvitaṃ . atīte cittakkhaṇe
jīvittha na jīvati na jīvissati . anāgate cittakkhaṇe jīvissati na jīvati na
jīvittha. Paccuppanne cittakkhaṇe jīvati na jīvittha na jīvissati.
Jīvitaṃ attabhāvo ca sukhadukkhā ca kevalā
ekacittasamāyuttā lahuso vattatikkhaṇo
@Footnote: 1 Ma. visamaṃ.
Cūḷāsītisahassāni kappā tiṭṭhanti ye marū
na tveva tepi jīvanti dvīhi cittehi samāhitā 1-
ye niruddhā marantassa tiṭṭhamānassa vā idha
sabbeva sadisā khandhā gatā appaṭisandhikā
anantarā ca ye bhaṅgā 2- ye ca bhaṅgā 3- anāgatā
tadantare niruddhānaṃ vesammaṃ natthi lakkhaṇe
anibbattena na jāto paccuppanne na jīvati
cittabhaṅgamato 4- loko paññatti paramatthiyā
yathā ninnā pavattanti chandena pariṇāmitā
acchinnavārā vattanti saḷāyatanapaccayā
anidhānagatā bhaṅgā 5- puñjo natthi anāgate
nibbattāyeva 6- tiṭṭhanti āragge sāsapūpamā
nibbattānañca dhammānaṃ bhaṅgo nesaṃ purekkhato 7-
palokadhammā tiṭṭhanti purāṇehi amissitā
adassanato āyanti bhaṅgā gacchanti dassanaṃ
vijjuppādova ākāse uppajjanti vayanti cāti.
Evaṃ ṭhitiparittatāya appakaṃ jīvitaṃ.
{49.2} Kathaṃ sarasaparittatāya appakaṃ jīvitaṃ. Assāsūpanibaddhaṃ jīvitaṃ
passāsūpanibaddhaṃ jīvitaṃ assāsappassāsūpanibaddhaṃ jīvitaṃ mahābhūtūpanibaddhaṃ
@Footnote: 1 Ma. saṃyuttā. 2-3-5 Po. Ma. bhaggā. 4 Ma. cittabhaggāmato. 6 Ma. ca.
@7 purakkhatotipi pāṭho.
Jīvitaṃ usmūpanibaddhaṃ jīvitaṃ kavaḷiṅkārāhārūpanibaddhaṃ jīvitaṃ
viññāṇūpanibaddhaṃ jīvitaṃ . mūlampi imesaṃ dubbalaṃ . pubbahetūpi
imesaṃ dubbalā . yepi paccayā tepi dubbalā . yepi pabhavikā 1-
tepi dubbalā . sahabhūpi 2- imesaṃ dubbalā . sampayogāpi imesaṃ
dubbalā . sahajāpi imesaṃ dubbalā . yāpi payojikā sāpi dubbalā.
Aññamaññaṃ niccadubbalā ime . aññamaññaṃ anavatthitā ime .
Aññamaññaṃ paripātayanti ime . aññamaññassa hi natthi tāyitā .
Na cāpi ṭhapenti aññamaññime . yopi nibbattako so na vijjati. Na
ca kenaci koci hāyati . bhaṅgabyā 3- ca ime hi sabbaso. Purimehi
pabhāvitā ime . yepi pabhāvitā te pure matā. Purimāpica pacchimāpica
aññamaññaṃ na kadāci addasaṃsūti. Evaṃ sarasaparittatāya appakaṃ jīvitaṃ.
{49.3} Apica cātummahārājikānaṃ devānaṃ jīvitaṃ
upādāya manussānaṃ appakaṃ jīvitaṃ parittakaṃ jīvitaṃ thokaṃ
jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ
na ciraṭṭhitikaṃ jīvitaṃ . tāvatiṃsānaṃ devānaṃ . yāmānaṃ
devānaṃ . tusitānaṃ devānaṃ . nimmānaratīnaṃ devānaṃ .
Paranimmitavasavattīnaṃ devānaṃ . brahmakāyikānaṃ devānaṃ
jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittakaṃ jīvitaṃ
thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ
@Footnote: 1 Ma. pabhāvikā. 2 Po. Ma. sahabhūmi. 3 Ma. gandhabbā.
Na ciraṭṭhitikaṃ jīvitaṃ . vuttaṃ hetaṃ bhagavatā appamidaṃ bhikkhave manussānaṃ
āyu gamanīyo samparāyo mantāya phoṭṭhabbaṃ kattabbaṃ kusalaṃ caritabbaṃ
brahmacariyaṃ natthi jātassa amaraṇaṃ yo [1]- bhikkhave ciraṃ jīvati so vassasataṃ
appaṃ vā bhiyyo.
Appamāyu manussānaṃ hiḷeyya naṃ suporiso
careyyādittasīsova natthi maccussa nāgamo
accayanti ahorattā jīvitaṃ uparujjhati
āyu khīyati maccānaṃ kunnadīnaṃva ūdakanti.
{49.4} Appañhidaṃ jīvitamāhu dhīrāti dhīrāti dhitimāti dhīrā .
Dhitisampannāti dhīrā . dhikkatapāpāti dhīrā . dhī vuccati paññā
yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā
upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā
cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ
patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo
paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ
amoho dhammavicayo sammādiṭṭhi tāya paññāya samannāgatattā
dhīrā . apica khandhadhīrā dhātudhīrā āyatanadhīrā paṭiccasamuppādadhīrā
satipaṭṭhānadhīrā sammappadhānadhīrā iddhippādadhīrā indriyadhīrā
baladhīrā bojjhaṅgadhīrā maggadhīrā phaladhīrā nibbānadhīrā .
Te dhīrā evamāhaṃsu manussānaṃ appakaṃ jīvitaṃ parittakaṃ
@Footnote: 1 Yu. hi..
Jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ
jīvitaṃ naciraṭṭhitikaṃ jīvitanti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti
evaṃ dīpayanti evaṃ voharantīti appañhidaṃ jīvitamāhu dhīrā.
{49.5} Tenāha bhagavā
tasmā hi sikkhetha idheva jantu
yaṅkiñci jaññā visamanti loke
na tassa hetū visamaṃ careyya
appañhidaṃ jīvitamāhu dhīrāti.
[50] Passāmi loke pariphandamānaṃ
pajaṃ imaṃ taṇhagataṃ bhavesu
hīnā narā maccumukhe lapanti
avītataṇhāse bhavābhavesu.
[51] Passāmi loke pariphandamānanti passāmīti maṃsacakkhunāpi
passāmi dibbacakkhunāpi passāmi paññācakkhunāpi passāmi
buddhacakkhunāpi passāmi samantacakkhunāpi passāmi dakkhāmi olokemi
nijjhāyāmi upaparikkhāmi . loketi apāyaloke manussaloke devaloke
khandhaloke dhātuloke āyatanaloke.
{51.1} Pariphandamānanti taṇhāphandanāya phandamānaṃ diṭṭhiphandanāya
phandamānaṃ kilesaphandanāya phandanāya phandamānaṃ payogaphandanāya phandamānaṃ
vipākaphandanāya phandamānaṃ duccaritaphandanāya phandamānaṃ rattarāgena 1- phandamānaṃ
@Footnote: 1 Ma. Yu. rattaṃ .. duṭṭhaṃ .. muḷhaṃmohena.
Duṭṭhadosena phandamānaṃ mūḷhamohena phandamānaṃ vinibandhamānena 1-
phandamānaṃ parāmaṭṭhadiṭṭhiyā phandamānaṃ vikkhepagatauddhaccena phandamānaṃ
aniṭṭhaṅgatavicikicchāya phandamānaṃ thāmagataanusayehi phandamānaṃ lābhena
phandamānaṃ alābhena phandamānaṃ yasena phandamānaṃ ayasena phandamānaṃ
pasaṃsāya phandamānaṃ nindāya phandamānaṃ sukhena phandamānaṃ dukkhena
phandamānaṃ jātiyā phandamānaṃ jarāya phandamānaṃ byādhinā phandamānaṃ
maraṇena phandamānaṃ sokaparidevadukkhadomanassupāyāsehi phandamānaṃ
nerayikena dukkhena phandamānaṃ tiracchānayonikena dukkhena phandamānaṃ
pittivisayikena dukkhena phandamānaṃ mānusikena dukkhena phandamānaṃ
gabbhokkantimūlakena dukkhena phandamānaṃ gabbhe ṭhitimūlakena dukkhena
phandamānaṃ gabbhavuṭṭhānamūlakena dukkhena phandamānaṃ jātassūpanibaddhikena
dukkhena phandamānaṃ jātassaparādheyyakena dukkhena phandamānaṃ
attūpakkamena dukkhena phandamānaṃ parūpakkamena dukkhena phandamānaṃ
dukkhadukkhena phandamānaṃ saṅkhāradukkhena phandamānaṃ vipariṇāmadukkhena
phandamānaṃ cakkhurogena dukkhena phandamānaṃ sotarogena dukkhena phandamānaṃ
ghānarogena dukkhena jivhārogena dukkhena kāyarogena dukkhena
sīsarogena dukkhena kaṇṇarogena mukharogena dantarogena kāsena
sāsena pināsena ḍahena jarena kucchirogena mucchāya pakkhandikāya
@Footnote: 1 Po. Ma. Yu. vinibandhaṃ .. parāmaṭṭhaṃ .. vikhepagataṃ aniṭṭhaṅgataṃ .. thāmagataṃ ...
Sulāya 1- visūcikāya kuṭṭhena gaṇḍena kilāsena sosena apamārena
dadduyā kaṇḍuyā kacchuyā rakhasāya vitacchikāya lohitena pittena
madhumehena aṃsāya piḷakāya bhagandalāya 2- pittasamuṭṭhānena ābādhena
semhasamuṭṭhānena ābādhena vātasamuṭṭhānena ābādhena sannipātikena
ābādhena utupariṇāmajena ābādhena visamaparihārajena ābādhena
opakkamikena ābādhena kammavipākajena ābādhena sītena uṇhena
jighacchāya pipāsāya uccārena passāvena ḍaṃsamakasavātātapasiriṃsapasamphassena
dukkhena mātumaraṇena dukkhena pitumaraṇena dukkhena bhātumaraṇena dukkhena
bhaginīmaraṇena dukkhena puttamaraṇena dukkhena dhītumaraṇena dukkhena
ñātibyasanena bhogabyasanena rogabyasanena sīlabyasanena diṭṭhibyasanena
dukkhena phandamānaṃ samphandamānaṃ vipphandamānaṃ vedhamānaṃ pavedhamānaṃ
sampavedhamānaṃ passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmīti
passāmi loke pariphandamānaṃ.
[52] Pajaṃ imaṃ taṇhagataṃ bhavesūti pajāti sattādhivacanaṃ. Taṇhāti
rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā
dhammataṇhā . taṇhagatanti taṇhāgataṃ taṇhānugataṃ taṇhānusaṭaṃ
taṇhāyāpannaṃ taṇhāya pātitaṃ 3- abhibhūtaṃ pariyādinnacittaṃ .
@Footnote: 1 Ma. Yu. sūlāya. 2 Po. Ma. Yu. bhagandalena. īdisaṭṭhāne sabbattha evaṃ
@ñātabbaṃ. 3 paripātitantipi pāṭho.
Bhavesūti kāmabhave rūpabhave arūpabhaveti pajaṃ imaṃ taṇhagataṃ bhavesu.
[53] Hīnā narā maccumukhe lapantīti hīnā narāti [1]- hīnena
kāyakammena samannāgatāti hīnā [2]-. Hīnena vacīkammena samannāgatāti
hīnā [2]- . hīnena manokammena samannāgatāti hīnā [2]-. Hīnena
pāṇātipātena samannāgatāti hīnā . [3]- hīnena adinnādānena.
Hīnena kāmesumicchācārena . hīnena musāvādena . hīnāya pisuṇāya
vācāya . hīnāya pharusāya vācāya . hīnena samphappalāpena. Hīnāya
abhijjhāya . hīnena byāpādena . hīnāya micchādiṭṭhiyā . hīnehi
saṅkhārehi . hīnehi pañcahi kāmaguṇehi . hīnehi pañcahi nīvaraṇehi.
Hīnāya cetanāya . hīnāya patthanāya . hīnāya paṇidhiyā samannāgatāti
hīnā [4]- nihīnā omakā lāmakā jatukkā parittāti hīnā narā.
Maccumukhe lapantīti maccumukhe māramukhe maraṇamukhe maccuppattā
maccusampattā maccūpāgatā mārappattā mārasampattā mārūpāgatā
maraṇappattā maraṇasampattā maraṇūpāgatā lapanti lālapanti socanti
kilamanti paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantīti hīnā
narā maccumukhe lapanti.
[54] Avītataṇhāse bhavābhavesūti taṇhāti rūpataṇhā .pe.
Dhammataṇhā . bhavābhavesūti bhavābhave kammabhave punabbhave kāmabhave
@Footnote: 1 Po. Ma. hīnā narā. 2-3 Po. Ma. narā. 4 Po. Ma. narā hīnā nihīnā ...
@ohīnā
Kammabhave kāmabhave punabbhave rūpabhave kammabhave rūpabhave punabbhave
arūpabhave kammabhave arūpabhave punabbhave punappunaṃ bhave punappunaṃ gatiyā
punappunaṃ upapattiyā punappunaṃ paṭisandhiyā punappunaṃ attabhāvābhinibbattiyā.
Avītataṇhāseti avītataṇhā avigatataṇhā accattataṇhā avantataṇhā
amuttataṇhā appahīnataṇhā appaṭinissaṭṭhataṇhāti avītataṇhāse
bhavābhavesu. Tenāha bhagavā
passāmi loke pariphandamānaṃ
pajaṃ imaṃ taṇhagataṃ bhavesu
hīnā narā maccumukhe lapanti
avītataṇhāse bhavābhavesūti.
[55] Mamāyite passatha phandamāne
maccheva appodakakhīṇasote 1-
etampi disvā amamo careyya
bhavesu āsattimakubbamāno.
[56] Mamāyite passatha phandamāneti mamattāti dve mamattā
taṇhāmamattañca diṭṭhimamattañca.
{56.1} Katamaṃ taṇhāmamattaṃ . yāvatā taṇhāsaṅkhātena
sīmakataṃ mariyādikataṃ odhikataṃ pariyantikataṃ pariggahitaṃ mamāyitaṃ
idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā
@Footnote: 1 Po. Ma. Yu. appodake.
Gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsīdāsā ajeḷakā
kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ
gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca
kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāviparītaṃ
idaṃ taṇhāmamattaṃ.
{56.2} Katamaṃ diṭṭhimamattaṃ . Vīsativatthukā sakkāyadiṭṭhi dasavatthukā
micchādiṭṭhi dasavatthukā antaggāhikā diṭṭhi yā evarūpā diṭṭhi
diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ
diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo
micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho viparitaggāho
vipallāsaggāho micchāgāho ayāthāvakasmiṃ yāthāvakanti gāho
yāvatā dvāsaṭṭhī diṭṭhigatāni idaṃ diṭṭhimamattaṃ.
{56.3} Mamāyite passatha phandamāneti mamāyitavatthuacchedasaṅkinopi
phandanti acchijjantepi phandanti acchinnepi phandanti mamāyitavatthu-
vipariṇāmasaṅkinopi phandanti vipariṇāmantepi phandanti vipariṇatepi
phandanti samphandanti vipphandanti vedhenti pavedhenti sampavedhenti
evaṃ phandamāne 1- samphandamāne vipphandamāne vedhamāne pavedhamāne
sampavedhamāne passatha dakkhatha oloketha nijjhāyatha upaparikkhathāti
mamāyite passatha phandamāne.
[57] Maccheva appodakakhīṇasoteti yathā macchā appodake
@Footnote: 1 Po. Ma. Yu. paphandamāne ..
Parittodake udakapariyādāne kākehi vā kulalehi vā balākehi vā
paripātiyamānā ukkhipiyamānā khajjamānā phandanti [1]- samphandanti
vipphandanti vedhenti pavedhenti sampavedhenti evameva pajā
mamāyitavatthuacchedasaṅkinopi phandanti acchijjantepi phandanti
acchinnepi phandanti mamāyitavatthuvipariṇāmasaṅkinopi phandanti
vipariṇāmantepi phandanti vipariṇatepi phandanti [2]- samphandanti
vipphandanti vedhenti pavedhenti sampavedhentīti maccheva appodaka-
khīṇasote.
[58] Etampi disvā amamo careyyāti etaṃ ādīnavaṃ disvā
passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mamattesūti
etampi disvā . amamo careyyāti mamattāti dve mamattā
taṇhāmamattañca diṭṭhimamattañca .pe. idaṃ taṇhāmamattaṃ
.pe. idaṃ diṭṭhimamattaṃ . taṇhāmamattaṃ pahāya diṭṭhimamattaṃ
paṭinissajjitvā cakkhuṃ amamāyanto sotaṃ amamāyanto ghānaṃ
amamāyanto jivhaṃ amamāyanto kāyaṃ amamāyanto manaṃ amamāyanto
rūpe sadde gandhe rase phoṭṭhabbe kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ
pasaṃsaṃ sukhaṃ cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccayabhesajjaparikkhāraṃ
kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ
asaññābhavaṃ nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ
pañcavokārabhavaṃ atītaṃ anāgataṃ paccuppannaṃ diṭṭhasutamutaviññātabbe
dhamme amamāyanto aggaṇhanto aparāmasanto anabhinivisanto
@Footnote: 1-2 Ma. Yu. paphandanti.
Careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyāti
etampi disvā amamo careyya.
[59] Bhavesu āsattimakubbamānoti bhavesūti kāmabhave rūpabhave
arūpabhave. Āsatti vuccati taṇhā yo rāgo sārāgo .pe. Abhijjhā lobho
akusalamūlaṃ . bhavesu āsattimakubbamānoti bhavesu āsattiṃ akubbamāno
chandaṃ pemaṃ rāgaṃ khantiṃ akubbamāno ajanayamāno asañjanayamāno
anibbattayamāno anabhinibbattayamānoti bhavesu āsattimakubbamāno .
Tenāha bhagavā
mamāyite passatha phandamāne
maccheva appodakakhīṇasote
etampi disvā amamo careyya
bhavesu āsattimakubbamānoti.
[60] Ubhosu antesu vineyya chandaṃ
phassaṃ pariññāya anānugiddho
yadattagarahī tadakubbamāno
na limpatī 1- diṭṭhasutesu dhīro.
[61] Ubhosu antesu vineyya chandanti antāti phasso
eko anto phassasamudayo dutiyo anto . atīto eko
anto anāgato dutiyo anto . sukhā vedanā eko anto
@Footnote: 1 na limpatītipi pāṭho.
Dukkhā vedanā dutiyo anto . nāmaṃ eko anto rūpaṃ dutiyo
anto . cha ajjhattikāni āyatanāni eko anto cha bāhirāni
āyatanāni dutiyo anto . sakkāyo eko anto sakkāyasamudayo
dutiyo antoti . chandoti yo kāmesu kāmacchando kāmarāgo
kāmanandi kāmataṇhā kāmasenho kāmapariḷāho kāmamucchā
kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ .
Ubhosu antesu vineyya chandanti ubhosu antesu chandaṃ vineyya
paṭivineyya pajaheyya vinodeyya byantīkareyya 1- anabhāvaṅgameyyāti
ubhosu antesu vineyya chandaṃ.
[62] Phassaṃ pariññāya anānugiddhoti phassoti cakkhusamphasso
sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso
manosamphasso adhivacanasamphasso paṭighasamphasso sukhavedanīyo samphasso
dukkhavedanīyo samphasso adukkhamasukhavedanīyo samphasso kusalo phasso
akusalo phasso abyākato phasso kāmāvacaro phasso rūpāvacaro phasso
arūpāvacaro phasso suññato phasso animitto phasso appaṇihito
phasso lokiyo phasso lokuttaro phasso atīto phasso anāgato phasso
paccuppanno phasso yo evarūpo phasso phusanā samphusanā samphusitattaṃ
ayaṃ vuccati phasso . phassaṃ pariññāyāti phassaṃ tīhi pariññāhi
parijānitvā ñātapariññāya tīraṇapariññāya pahānapariññāya.
@Footnote: 1 Ma. byantī ..
{62.1} Katamā ñātapariññā . phassaṃ jānāti ayaṃ cakkhusamphasso
ayaṃ sotasamphasso ayaṃ ghānasamphasso ayaṃ jivhāsamphasso ayaṃ
kāyasamphasso ayaṃ manosamphasso ayaṃ adhivacanasamphasso ayaṃ
paṭighasamphasso ayaṃ sukhavedanīyo phasso ayaṃ dukkhavedanīyo phasso
ayaṃ adukkhamasukhavedanīyo phasso ayaṃ kusalo phasso ayaṃ akusalo phasso
ayaṃ abyākato phasso ayaṃ kāmāvacaro phasso ayaṃ rūpāvacaro phasso ayaṃ
arūpāvacaro phasso ayaṃ suññato phasso ayaṃ animitto phasso ayaṃ
appaṇihito phasso ayaṃ lokiyo phasso ayaṃ lokuttaro phasso ayaṃ atīto
phasso ayaṃ anāgato phasso ayaṃ paccuppanno phassoti jānāti passati
ayaṃ ñātapariññā.
{62.2} Katamā tīraṇapariññā . evaṃ ñātaṃ katvā phassaṃ tīreti
aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato
palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto
addhuvato atāṇato aleṇato asaraṇato rittato tucchato suññato
anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato
vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato 1-
jarādhammato byādhidhammato maraṇadhammato sokaparidevadukkha-
domanassupāyāsadhammato saṅkilesikadhammato 2- samudayato
atthaṅgamato assādato ādīnavato nissaraṇato tīreti ayaṃ
tīraṇapariññā.
@Footnote: 1 Ma. jātijarābyādhimaraṇadhammato . 2 Ma. saṅkilesadhammato.
{62.3} Katamā pahānapariññā . Evaṃ tīrayitvā phasse chandarāgaṃ
pajahati vinodeti byantīkaroti anabhāvaṅgameti . vuttaṃ hetaṃ bhagavatā
yo bhikkhave phassesu chandarāgo taṃ pajahatha evaṃ so phasso pahīno bhavissati
ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammoti .
Ayaṃ pahānapariññā.
{62.4} Phassaṃ pariññāyāti phassaṃ imāhi tīhi pariññāhi
parijānitvā . anānugiddhoti gedho vuccati taṇhā yo rāgo sārāgo
.pe. abhijjhā lobho akusalamūlaṃ . yasseso gedho pahīno samucchinno
vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho so
vuccati agiddho . so rūpe agiddho sadde agiddho gandhe agiddho
rase agiddho phoṭṭhabbe agiddho kule gaṇe āvāse lābhe yase
pasaṃsāya sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre
kāmadhātuyā rūpadhātuyā arūpadhātuyā kāmabhave rūpabhave arūpabhave
saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave
catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne
diṭṭhasutamutaviññātabbesu dhammesu agiddho agadhito amucchito
anajjhopanno 1- vītagedho vigatagedho cattagedho vantagedho
muttagedho pahīnagedho paṭinissaṭṭhagedho vītarāgo vigatarāgo
cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo
nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā
@Footnote: 1 anajjhāpannotipi anajjhasannotipi pāṭho.
Viharatīti phassaṃ pariññāya anānugiddho.
[63] Yadattagarahī tadakubbamānoti yadanti yaṃ attanā 1- garahati.
Dvīhi kāraṇehi attānaṃ garahati katattā ca akatattā ca.
{63.1} Kathaṃ katattā ca akatattā ca attānaṃ garahati. Kataṃ me
kāyaduccaritaṃ akataṃ me kāyasucaritanti attānaṃ garahati . kataṃ me
vacīduccaritaṃ akataṃ me vacīsucaritanti attānaṃ garahati . kataṃ me
manoduccaritaṃ akataṃ me manosucaritanti attānaṃ garahati . kato me
pāṇātipāto akatā me pāṇātipātā veramaṇīti attānaṃ
garahati . kataṃ me adinnādānaṃ akatā me adinnādānā veramaṇīti
attānaṃ garahati . kato me kāmesu micchācāro akatā me kāmesu
micchācārā veramaṇīti attānaṃ garahati.
{63.2} Kato me musāvādo akatā me musāvādā veramaṇīti
attānaṃ garahati . katā me pisuṇā vācā akatā me pisuṇāya
vācāya veramaṇīti attānaṃ garahati . katā me pharusā vācā akatā
me pharusāya vācāya veramaṇīti attānaṃ garahati . kato me
samphappalāpo akatā me samphappalāpā veramaṇīti attānaṃ
garahati . katā me abhijjhā akatā me anabhijjhāti attānaṃ
garahati . kato me byāpādo akato me abyāpādoti
attānaṃ garahati . katā me micchādiṭṭhi akatā me sammādiṭṭhīti
@Footnote: 1 Po. attānaṃ garahati. Ma. Yu. attā garahīti.
Attānaṃ garahati . evaṃ katattā ca akatattā ca attānaṃ garahati.
Athavā sīlesumhi na paripūrikārīti attānaṃ garahati . indriyesumhi
aguttadvāroti attānaṃ garahati . bhojane 1- amattaññumhīti
attānaṃ garahati . jāgariyaṃ ananuyuttomhīti 2- attānaṃ garahati .
Na satisampajaññena samannāgatomhīti attānaṃ garahati . abhāvitā
me cattāro satipaṭṭhānāti attānaṃ garahati . abhāvitā me cattāro
sammappadhānāti attānaṃ garahati . abhāvitā me cattāro iddhippādāti
attānaṃ garahati. Abhāvitāni me pañcindriyānīti attānaṃ garahati.
{63.3} Abhāvitāni me pañca balānīti attānaṃ garahati. Abhāvitā
me satta bojjhaṅgāti attānaṃ garahati. Abhāvito me ariyo aṭṭhaṅgiko
maggoti attānaṃ garahati . dukkhaṃ me apariññātanti attānaṃ garahati.
Samudayo me appahīnoti attānaṃ garahati . maggo me abhāvitoti
attānaṃ garahati . nirodho me asacchikatoti attānaṃ garahati . Evaṃ
katattā ca akatattā ca attānaṃ garahati . evaṃ attagarahiyaṃ 3-
kammaṃ akubbamāno ajanayamāno asañjanayamāno anibbattayamāno
anabhinibbattayamānoti yadattagarahī tadakubbamāno.
[64] Na limpatī diṭṭhasutesu dhīroti lepāti dve lepā
taṇhālepo ca diṭṭhilepo ca .pe. ayaṃ taṇhālepo .pe.
Ayaṃ diṭṭhilepo . dhīroti dhīro paṇḍito paññavā buddhimā
@Footnote: 1 Ma. bhojanesumhi. 2 Po. Ma. ananuyuttoti. 3 Ma. Yu. attagarahitaṃ.
Ñāṇī vibhāvī medhāvī . dhīro taṇhālepaṃ pahāya diṭṭhilepaṃ
paṭinissajjitvā diṭṭhe na limpati sute na limpati mute na limpati
viññāte na limpati na 1- saṃlimpati na upalimpati alitto asaṃlitto 2-
anupalitto nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena
cetasā viharatīti na limpatī diṭṭhasutesu dhīro. Tenāha bhagavā
ubhosu antesu vineyya chandaṃ
phassaṃ pariññāya anānugiddho
yadattagarahī tadakubbamāno
na limpatī diṭṭhasutesu dhīroti.
[65] Saññaṃ pariññā vitareyya oghaṃ
pariggahesū 3- muni nopalitto
abbūḷhasallo caramappamatto
nāsiṃsatī lokamimaṃ parañca.
[66] Saññaṃ pariññā vitareyya oghanti saññāti kāmasaññā
byāpādasaññā vihiṃsāsaññā nekkhammasaññā abyāpādasaññā
avihiṃsāsaññā rūpasaññā saddasaññā gandhasaññā rasasaññā
phoṭṭhabbasaññā dhammasaññā yā evarūpā saññā sañjānanā
sañjānitattaṃ ayaṃ vuccati saññā . saññaṃ pariññāti saññaṃ tīhi
pariññāhi parijānitvā ñātapariññāya tīraṇapariññāya
pahānapariññāya.
@Footnote: 1 Ma. na palimpati. 2 Ma. apalitto. 3 Po. Ma. Yu. pariggahesu.
{66.1} Katamā ñātapariññā . saññaṃ jānāti ayaṃ kāmasaññā
ayaṃ byāpādasaññā ayaṃ vihiṃsāsaññā ayaṃ nekkhammasaññā
ayaṃ abyāpādasaññā ayaṃ avihiṃsāsaññā ayaṃ rūpasaññā ayaṃ
saddasaññā ayaṃ gandhasaññā ayaṃ rasasaññā ayaṃ phoṭṭhabbasaññā
ayaṃ dhammasaññāti jānāti passati ayaṃ ñātapariññā.
{66.2} Katamā tīraṇapariññā . evaṃ ñātaṃ katvā saññaṃ tīreti
aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato
palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto .pe.
Samudayato atthaṅgamato assādato ādīnavato nissaraṇato tīreti ayaṃ
tīraṇapariññā.
{66.3} Katamā pahānapariññā. Evaṃ tīretvā 1- saññāya chandarāgaṃ
pajahati vinodeti byantīkaroti anabhāvaṅgameti. Vuttaṃ 2- hetaṃ bhagavatā yo
bhikkhave saññāya chandarāgo taṃ pajahatha evaṃ sā saññā pahīnā bhavissati
ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammāti .
Ayaṃ pahānapariññā.
{66.4} Saññaṃ pariññāti saññaṃ imāhi tīhi pariññāhi parijānitvā.
Vitareyya oghanti kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ vitareyya uttareyya
patareyya samatikkameyya vītivatteyyāti saññaṃ pariññā vitareyya oghaṃ.
[67] Pariggahesū muni nopalittoti pariggahāti dve pariggahā
@Footnote: 1 Po. Ma. tīrayitvā . 2 Po. Ma. vuttampi.
Taṇhāpariggaho ca diṭṭhipariggaho ca .pe. ayaṃ taṇhāpariggaho
.pe. ayaṃ diṭṭhipariggaho . munīti monaṃ vuccati ñāṇaṃ yā paññā
pajānanā .pe. amoho dhammavicayo sammādiṭṭhi tena ñāṇena
samannāgato muni monappattoti . tīṇi moneyyāni kāyamoneyyaṃ
vacīmoneyyaṃ manomoneyyaṃ.
{67.1} Katamaṃ kāyamoneyyaṃ . tividhānaṃ kāyaduccaritānaṃ pahānaṃ
kāyamoneyyaṃ . tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ . kāyārammaṇaṃ 1-
ñāṇaṃ kāyamoneyyaṃ . kāyapariññā kāyamoneyyaṃ . pariññāsahagato
maggo kāyamoneyyaṃ . kāye chandarāgassa pahānaṃ kāyamoneyyaṃ .
Kāyasaṅkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṃ . idaṃ
kāyamoneyyaṃ.
{67.2} Katamaṃ vacīmoneyyaṃ . catubbidhānaṃ vacīduccaritānaṃ pahānaṃ
vacīmoneyyaṃ . catubbidhaṃ vacīsucaritaṃ vacīmoneyyaṃ . Vācārammaṇaṃ 2- ñāṇaṃ
vacīmoneyyaṃ . vācāpariññā vacīmoneyyaṃ . pariññāsahagato
maggo vacīmoneyyaṃ . vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ .
Vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ . idaṃ
vacīmoneyyaṃ.
{67.3} Katamaṃ manomoneyyaṃ . tividhānaṃ manoduccaritānaṃ pahānaṃ
manomoneyyaṃ . tividhaṃ manosucaritaṃ manomoneyyaṃ . cittārammaṇaṃ 3-
ñāṇaṃ manomoneyyaṃ . cittapariññā manomoneyyaṃ .
@Footnote: 1 Po. Ma. kāyārammaṇe. 2 Po. Ma. vācārammaṇe. 3 Po. Ma. cittārammaṇe.
Pariññāsahagato maggo manomoneyyaṃ . citte chandarāgassa pahānaṃ
manomoneyyaṃ . cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti
manomoneyyaṃ. Idaṃ manomoneyyaṃ.
Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ
muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ.
Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ
muniṃ moneyyasampannaṃ āhu ninhātapāpakanti.
{67.4} Imehi tīhi moneyyehi dhammehi samannāgatā cha munayo
āgāramunayo anāgāramunayo sekhamunayo asekhamunayo paccekamunayo
munimunayo . katame āgāramunayo . ye te āgārikā diṭṭhapadā
viññātasāsanā ime āgāramunayo . katame anāgāramunayo . ye
te pabbajitā diṭṭhapadā viññātasāsanā ime anāgāramunayo . satta
sekhā sekhamunayo. Arahanto asekhamunayo. Paccekabuddhā paccekamunayo.
Munimunayo vuccanti tathāgatā arahanto sammāsambuddhā.
Na monena muni hoti mūḷharūpo aviddasu
yo ca tulaṃva paggayha varamādāya paṇḍito
pāpāni parivajjeti sa muni tena so muni
yo munāti ubho loke muni tena pavuccati.
Asatañca satañca ñatvā dhammaṃ
ajjhattaṃ bahiddhā ca sabbaloke
Devamanussehi pūjito yo
so saṅgajālamaticca so muni.
{67.5} Lepāti dve lepā taṇhālepo ca diṭṭhilepo ca .pe.
Ayaṃ taṇhālepo .pe. ayaṃ diṭṭhilepo . muni taṇhālepaṃ pahāya
diṭṭhilepaṃ paṭinissajjitvā pariggahesu na limpati na saṃlimpati na
upalimpati alitto asaṃlitto anupalitto nikkhanto nissaṭṭho
vippamutto visaññutto vimariyādikatena cetasā viharatīti pariggahesū
muni nopalitto.
[68] Abbūḷhasallo caramappamattoti sallanti satta sallāni
rāgasallaṃ dosasallaṃ mohasallaṃ mānasallaṃ diṭṭhisallaṃ sokasallaṃ
kathaṃkathāsallaṃ . yassetāni sallāni 1- pahīnāni samucchinnāni
vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā
daḍḍhāni so vuccati abbūḷhasallo abbūhitasallo 2- [3]- uddhaṭasallo
samuddhaṭasallo uppāṭitasallo samuppāṭitasallo cattasallo
vantasallo muttasallo pahīnasallo paṭinissaṭṭhasallo nicchāto
nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti
abbūḷhasallo.
{68.1} Caranti caranto viharanto iriyanto vattento pālento
yapento yāpento . appamattoti sakkaccakārī sātaccakārī aṭṭhitakārī
anolīnavuttiko anikkhittacchando anikkhittadhuro kusalesu dhammesu .
Kathāhaṃ aparipūraṃ vā sīlakkhandhaṃ paripūreyyaṃ paripūraṃ vā sīlakkhandhaṃ
@Footnote: 1 Ma. ayaṃ pāṭho puṃliṅgo dissati. ito paraṃ īdisameva. 2 Yu. abbūḷhitasallo.
@3 Po. apahitasallo Yu. pahatasallo.
Tattha tattha paññāya anuggaṇheyyanti yo tattha chando ca vāyāmo
ca ussāho ca ussoḷhī ca appaṭivānī ca satisampajaññañca
ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu .
Kathāhaṃ aparipūraṃ vā samādhikkhandhaṃ paripūreyyaṃ paripūraṃ vā samādhikkhandhaṃ
tattha tattha paññāya anuggaṇheyyanti .pe. Kusalesu dhammesu.
{68.2} Kathāhaṃ aparipūraṃ vā paññākkhandhaṃ [1]- vimuttikkhandhaṃ
vimuttiñāṇadassanakkhandhaṃ paripūreyyaṃ paripūraṃ vā vimuttiñāṇadassanakkhandhaṃ
tattha tattha paññāya anuggaṇheyyanti yo tattha chando ca vāyāmo
ca ussāho ca ussoḷhī ca appaṭivānī ca satisampajaññañca ātappaṃ
padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu . kathāhaṃ
apariññātaṃ vā dukkhaṃ parijāneyyaṃ appahīne vā kilese pajaheyyaṃ
abhāvitaṃ vā maggaṃ bhāveyyaṃ asacchikataṃ vā nirodhaṃ sacchikareyyanti yo
tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca
satisampajaññañca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo
kusalesu dhammesūti abbūḷhasallo caramappamatto.
[69] Nāsiṃsatī lokamimaṃ parañcāti imaṃ lokaṃ nāsiṃsati sakattabhāvaṃ
paralokaṃ nāsiṃsati parattabhāvaṃ . imaṃ lokaṃ nāsiṃsati sakarūpavedanā-
saññāsaṅkhāraviññāṇaṃ paralokaṃ nāsiṃsati pararūpavedanāsaññā-
saṅkhāraviññāṇaṃ . imaṃ lokaṃ nāsiṃsati cha ajjhattikāni āyatanāni
@Footnote: 1 Po. Ma. paripūreyyaṃ.
Paralokaṃ nāsiṃsati cha bāhirāni āyatanāni . imaṃ lokaṃ nāsiṃsati
manussalokaṃ paralokaṃ nāsiṃsati devalokaṃ . imaṃ lokaṃ nāsiṃsati kāmadhātuṃ
paralokaṃ nāsiṃsati rūpadhātuṃ arūpadhātuṃ . imaṃ lokaṃ nāsiṃsati kāmadhātuṃ
rūpadhātuṃ paralokaṃ nāsiṃsati arūpadhātuṃ . puna gatiṃ vā upapattiṃ vā
paṭisandhiṃ vā bhavaṃ vā saṃsāraṃ vā vaṭṭaṃ vā nāsiṃsati na icchati na sādiyati
na pattheti na piheti nābhijappatīti 1- nāsiṃsatī lokamimaṃ parañca .
Tenāha bhagavā
saññaṃ pariññā vitareyya oghaṃ
pariggahesū muni nopalitto
abbūḷhasallo caramappamatto
nāsiṃsatī lokamimaṃ parañcāti.
Dutiyo guhaṭṭhakasuttaniddeso niṭṭhito.
-------------
@Footnote: 1 Po. Ma. nātijappatīti.
Tatiyo duṭṭhaṭṭhakasuttaniddeso
The Pali Tipitaka in Roman Character Volume 29 page 26-72.
http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=30&items=40&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=30&items=40
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=30&items=40&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=29&item=30&items=40&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=29&i=30
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=2055
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=2055
Contents of The Tipitaka Volume 29
http://84000.org/tipitaka/read/?index_29
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com