ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [519] Sakaṃ sakaṃ diṭṭhiparibbasānā
                      viggayha nānā kusalā vadanti
                      yo evaṃ jānāti sa vedi dhammaṃ
                      idaṃ paṭikkosamakevalī so.
     [520]   Sakaṃ   sakaṃ   diṭṭhiparibbasānāti  santeke  samaṇabrāhmaṇā
diṭṭhigatikā    te    dvāsaṭṭhiyā   diṭṭhigatānaṃ   aññataraññataraṃ   diṭṭhigataṃ
gahetvā   uggahetvā   gaṇhitvā   parāmasitvā   abhinivisitvā   sakāya
sakāya   diṭṭhiyā   vasanti   saṃvasanti   āvasanti   parivasanti   .   yathā
āgārikā   vā   gharesu   vasanti   sāpattikā   vā  āpattīsu  vasanti
sakilesā   vā   kilesesu   vasanti  evameva  santeke  samaṇabrāhmaṇā
diṭṭhigatikā    te    dvāsaṭṭhiyā   diṭṭhigatānaṃ   aññataraññataraṃ   diṭṭhigataṃ
gahetvā     uggahetvā     gaṇhitvā     parāmasitvā    abhinivisitvā
sakāya    sakāya    diṭṭhiyā   vasanti   saṃvasanti   āvasanti   parivasantīti
sakaṃ sakaṃ diṭṭhiparibbasānā.
     [521]   Viggayha   nānā  kusalā  vadantīti  viggayhāti  gahetvā
uggahetvā   gaṇhitvā   parāmasitvā   abhinivisitvā  .  nānā  vadantīti
nānā   vadanti   vividhaṃ   vadanti   aññoññaṃ   vadanti   puthu   vadanti  na
ekaṃ    vadanti   kathenti   bhaṇanti   dīpayanti   voharanti   .   kusalāti
Kusalavādā    paṇḍitavādā    dhīravādā    ñāṇavādā   1-   hetuvādā
lakkhaṇavādā    kāraṇavādā    ṭhānavādā   sakāya   laddhiyāti   viggayha
nānā kusalā vadanti.
     [522]  Yo  evaṃ  jānāti  sa  vedi  dhammanti yo imaṃ dhammaṃ diṭṭhiṃ
paṭipadaṃ   maggaṃ   jānāti   so   dhammaṃ  vedi  aññāsi  apassi  paṭivijjhīti
yo evaṃ jānāti sa vedi dhammaṃ.
     [523]  Idaṃ  paṭikkosamakevalī  soti  yo  imaṃ  dhammaṃ  diṭṭhiṃ paṭipadaṃ
maggaṃ   paṭikkosati   akevalī   so   asamatto  aparipuṇṇo  hīno  nihīno
omako   lāmako   jatukko   parittoti   idaṃ  paṭikkosamakevalī  so .
Tenāha so nimmito
                      sakaṃ sakaṃ diṭṭhiparibbasānā
                      viggayha nānā kusalā vadanti
                      yo evaṃ jānāti sa vedi dhammaṃ
                      idaṃ paṭikkosamakevalī soti.
     [524] Evampi viggayha vivādayanti 2-
                      bālo paro akusaloti cāhu
                      sacco nu vādo katamo imesaṃ
                      sabbeva hīme kusalāvadānā.
     [525]  Evampi  viggayha  vivādayantīti  evaṃ gahetvā uggahetvā
gaṇhitvā    parāmasitvā    abhinivisitvā    vivādayanti   kalahaṃ   karonti
@Footnote: 1 Ma. ñāyavādā. sabbattha evaṃ ñātabbaṃ .  2 Yu. vivādiyanti.
@sabbattha īdisameva.
Bhaṇḍanaṃ   karonti   viggahaṃ   karonti   vivādaṃ   karonti  medhagaṃ  karonti
na   tvaṃ   imaṃ   dhammavinayaṃ   ājānāsi   .pe.  nibbedhehi  vā  sace
pahosīti evampi viggayha vivādayanti.
     [526]  Bālo  paro  akusaloti  cāhūti  paro  bālo hīno nihīno
omako   lāmako   jatukko   paritto   akusalo   aviddhā  avijjāgato
añāṇī    avibhāvī    duppaññoti    evamāhaṃsu   evaṃ   kathenti   evaṃ
bhaṇanti evaṃ dīpayanti evaṃ voharantīti bālo paro akusaloti cāhu.
     [527]  Sacco  nu  vādo  katamo imesanti imesaṃ samaṇabrāhmaṇānaṃ
vādo  katamo  sacco  taccho  tatho  bhūto  yāthāvo aviparītoti sacco nu
vādo katamo imesaṃ.
     [528]  Sabbeva  hīme  kusalāvadānāti  sabbevime  samaṇabrāhmaṇā
kusalavādā     paṇḍitavādā     dhīravādā     ñāṇavādā     hetuvādā
lakkhaṇavādā    kāraṇavādā    ṭhānavādā   sakāya   laddhiyāti   sabbeva
hīme kusalāvadānā. Tenāha so nimmito
                      evampi viggayha vivādayanti
                      bālo paro akusaloti cāhu
                      sacco nu vādo katamo imesaṃ
                      sabbeva hīme kusalāvadānāti.
     [529] Parassa ve 1- dhammamanānujānaṃ
                      bālomako hoti nihīnapañño
@Footnote: 1 Po. Ma. ce.
                      Sabbeva bālā sunihīnapaññā
                      sabbevime diṭṭhiparibbasānā.
     [530]   Parassa   ve   dhammamanānujānanti   parassa   dhammaṃ  diṭṭhiṃ
paṭipadaṃ     maggaṃ     anānujānanto    anānupassanto    anānumaññanto
anānumodantoti parassa ve dhammamanānujānaṃ.
     [531]  Bālomako  hoti  nihīnapaññoti  paro  bālo  hoti  hīno
nihīno   omako   lāmako   jatukko   paritto   hīnapañño   nihīnapañño
omakapañño        lāmakapañño       jatukkapañño       parittapaññoti
bālomako hoti nihīnapañño.
     [532]  Sabbeva  bālā  sunihīnapaññāti  sabbevime  samaṇabrāhmaṇā
bālā   hīnā   nihīnā   omakā   lāmakā   jatukkā  parittā  sabbeva
hīnapaññā     nihīnapaññā     omakapaññā    lāmakapaññā    jatukkapaññā
parittapaññāti sabbeva bālā sunihīnapaññā.
     [533]   Sabbevime  diṭṭhiparibbasānāti  sabbevime  samaṇabrāhmaṇā
diṭṭhigatikā    te    dvāsaṭṭhiyā   diṭṭhigatānaṃ   aññataraññataraṃ   diṭṭhigataṃ
gahetvā   uggahetvā   gaṇhitvā   parāmasitvā   abhinivisitvā   sakāya
sakāya   diṭṭhiyā   vasanti   saṃvasanti   āvasanti   parivasanti   .   yathā
āgārikā   vā   gharesu   vasanti   sāpattikā   vā  āpattīsu  vasanti
sakilesā   vā   kilesesu  vasanti  evameva  sabbevime  samaṇabrāhmaṇā
diṭṭhigatikā    te    dvāsaṭṭhiyā   diṭṭhigatānaṃ   aññataraññataraṃ   diṭṭhigataṃ
Gahetvā   uggahetvā   gaṇhitvā   parāmasitvā   abhinivisitvā   sakāya
sakāya   diṭṭhiyā   vasanti   saṃvasanti   āvasanti   parivasantīti  sabbevime
diṭṭhiparibbasānā. Tenāha bhagavā
                      parassa ve dhammamanānujānaṃ
                      bālomako hoti nihīnapañño
                      sabbeva bālā sunihīnapaññā
                      sabbevime diṭṭhiparibbasānāti.
     [534] Sandiṭṭhiyā ce pana vīvadātā 1-
                      saṃsuddhapaññā kusalā matīmā 2-
                      na tesaṃ koci parihīnapañño
                      diṭṭhī hi tesaṃpi tathā samattā.
     [535]  Sandiṭṭhiyā  ce  pana  vīvadātāti  sakāya  diṭṭhiyā  sakāya
khantiyā  sakāya  ruciyā  sakāya  laddhiyā  vīvadātā  3-  pariyodātā 4-
asaṅkiliṭṭhāti sandiṭṭhiyā ce pana vīvadātā.
     [536]      Saṃsuddhapaññā     kusalā     matīmāti     suddhapaññā
visuddhapaññā     parisuddhapaññā    vodātapaññā    pariyodātapaññā   .
Athavā    suddhadassanā    visuddhadassanā   parisuddhadassanā   vodātadassanā
pariyodātadassanāti    saṃsuddhapaññā    .    kusalāti    kusalā   paṇḍitā
paññavanto   buddhimanto   ñāṇino   vibhāvino   medhāvinoti  saṃsuddhapaññā
kusalā    .    matīmāti    matimā    paṇḍitā   paññavanto   buddhimanto
@Footnote: 1 Ma. ceva na vīvadātā. sabbattha īdisameva. 2 Ma. mutimā.
@3 Ma. anavīvadātā avodātā. 4 Po. apariyodātā.
Ñāṇino vibhāvino medhāvinoti saṃsuddhapaññā kusalā matīmā.
     [537]   Na   tesaṃ   koci  parihīnapaññoti  tesaṃ  samaṇabrāhmaṇānaṃ
na     koci     hīnapañño    nihīnapañño    omakapañño    lāmakapañño
jatukkapañño   parittapañño   [1]-   .   athavā   sabbeva   aggapaññā
seṭṭhapaññā       viseṭṭhapaññā       pāmokkhapaññā      uttamapaññā
pavarapaññāti na tesaṃ koci parihīnapañño.
     [538]  Diṭṭhī  hi  tesaṃpi  tathā  samattāti  tesaṃ  samaṇabrāhmaṇānaṃ
diṭṭhi    tathā   samattā   samādinnā   gahitā   parāmaṭṭhā   abhiniviṭṭhā
ajjhositā    adhimuttāti    diṭṭhī    hi   tesaṃpi   tathā   samattā  .
Tenāha bhagavā
                      sandiṭṭhiyā ce pana vīvadātā
                      saṃsuddhapaññā kusalā matīmā
                      na tesaṃ koci parihīnapañño
                      diṭṭhī hi tesaṃpi tathā samattāti.
     [539] Na vāhametaṃ tathivanti 2- brūmi
                      yamāhu bālā mithu aññamaññaṃ
                      sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ
                      tasmā hi bāloti paraṃ dahanti.
     [540]   Na   vāhametaṃ   tathivanti   brūmīti  nāti  paṭikkhepo .
Etanti   dvāsaṭṭhidiṭṭhigatanti   nāhaṃ   etaṃ   tathaṃ   tacchaṃ  bhūtaṃ  yāthāvaṃ
@Footnote: 1 Po. Ma. atthi .  2 Ma. tathiyanti.
Aviparītanti   brūmi   ācikkhāmi   desemi  paññāpemi  paṭṭhapemi  vivarāmi
vibhajāmi uttānīkaromi pakāsemīti na vāhametaṃ tathivanti brūmi.
     [541]   Yamāhu   bālā   mithu   aññamaññanti  mithūti  dve  janā
dve   kalahakārakā   dve   bhaṇḍanakārakā   dve   bhassakārakā   dve
vivādakārakā  dve  adhikaraṇakārakā  dve  vādino dve sallāpakā 1-.
Te   aññamaññaṃ   bālo   hīno   nihīno   omako   lāmako   jatukko
parittoti   evamāhaṃsu   evaṃ   kathenti   evaṃ   bhaṇanti  evaṃ  dīpayanti
evaṃ voharantīti yamāhu bālā mithu aññamaññaṃ.
     [542]   Sakaṃ   sakaṃ  diṭṭhimakaṃsu  saccanti  sassato  loko  idameva
saccaṃ    moghamaññanti    sakaṃ    sakaṃ   diṭṭhimakaṃsu   saccaṃ   .   asassato
loko   idameva   saccaṃ   moghamaññanti   .pe.   neva   hoti   na  na
hoti    tathāgato    parammaraṇā    idameva   saccaṃ   moghamaññanti   sakaṃ
sakaṃ diṭṭhimakaṃsu saccaṃ.
     [543]   Tasmā   hi   bāloti   paraṃ   dahantīti  tasmāti  tasmā
taṃkāraṇā   taṃhetu   tappaccayā   taṃnidānā   paraṃ   bālo  hīno  nihīno
omako    lāmako    jatukko   parittoti   dahanti   passanti   dakkhanti
olokenti    nijjhāyanti   upaparikkhantīti   tasmā   hi   bāloti   paraṃ
dahanti. Tenāha bhagavā
                      na vāhametaṃ tathivanti brūmi
                      yamāhu bālā mithu aññamaññaṃ
@Footnote: 1 Ma. sallapakā.
                      Sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ
                      tasmā hi bāloti paraṃ dahantīti.
     [544] Yamāhu saccaṃ tathivanti eke
                      tamāhu aññepi tucchaṃ musāti
                      evampi viggayha vivādayanti
                      kasmā na ekaṃ samaṇā vadanti.
     [545]   Yamāhu  saccaṃ  tathivanti  eketi  yaṃ  dhammaṃ  diṭṭhiṃ  paṭipadaṃ
maggaṃ    eke    samaṇabrāhmaṇā   idaṃ   saccaṃ   tacchaṃ   bhūtaṃ   yāthāvaṃ
aviparītanti   evamāhaṃsu   evaṃ   kathenti   evaṃ  bhaṇanti  evaṃ  dīpayanti
evaṃ voharantīti yamāhu saccaṃ tathivanti eke.
     [546]   Tamāhu   aññepi   tucchaṃ   musātīti  tameva  dhammaṃ  diṭṭhiṃ
paṭipadaṃ    maggaṃ   eke   samaṇabrāhmaṇā   etaṃ   tucchaṃ   etaṃ   musā
etaṃ   abhūtaṃ  etaṃ  alikaṃ  etaṃ  ayāthāvanti  evamāhaṃsu  evaṃ  kathenti
evaṃ   bhaṇanti   evaṃ   dīpayanti   evaṃ   voharantīti   tamāhu   aññepi
tucchaṃ musāti.
     [547]  Evampi  viggayha  vivādayantīti  evaṃ gahetvā uggahetvā
gaṇhitvā    parāmasitvā    abhinivisitvā    vivādayanti   kalahaṃ   karonti
bhaṇḍanaṃ   karonti   viggahaṃ   karonti   vivādaṃ   karonti  medhagaṃ  karonti
na  tvaṃ  imaṃ  dhammavinayaṃ  ājānāsi  .pe.  nibbedhehi  vā sace pahosīti
evampi viggayha vivādayanti.
     [548]   Kasmā   na   ekaṃ   samaṇā   vadantīti  kasmāti  kasmā
kiṃkāraṇā     kiṃhetu    kiṃpaccayā    kiṃnidānā    kiṃsamudayā    kiṃjātikā
kiṃpabhavā   na   ekaṃ   vadanti   nānā   vadanti  vividhaṃ  vadanti  aññoññaṃ
vadanti    puthu    vadanti    kathenti    bhaṇanti    dīpayanti    voharantīti
kasmā na ekaṃ samaṇā vadanti. Tenāha so nimmito
                      yamāhu saccaṃ tathivanti eke
                      tamāhu aññepi tucchaṃ musāti
                      evampi viggayha vivādayanti
                      kasmā na ekaṃ samaṇā vadantīti.
     [549] Ekaṃ hi saccaṃ na dutīyamatthi
                      yasmiṃ pajā no vivade pajānaṃ
                      nānā te saccāni sayaṃ thunanti
                      tasmā na ekaṃ samaṇā vadanti.
     [550]   Ekaṃ   hi   saccaṃ   na  dutīyamatthīti  ekaṃ  saccaṃ  vuccati
dukkhanirodho   nibbānaṃ   yo   so  sabbasaṅkhārasamatho  sabbūpadhipaṭinissaggo
taṇhakkhayo    virāgo   nirodho   nibbānaṃ   .   athavā   ekaṃ   saccaṃ
vuccati    maggasaccaṃ    niyyānasaccaṃ   dukkhanirodhagāminī   paṭipadā   ariyo
aṭṭhaṅgiko      maggo     seyyathīdaṃ     sammādiṭṭhi     sammāsaṅkappo
sammāvācā      sammākammanto      sammāājīvo      sammāvāyāmo
sammāsati sammāsamādhīti ekaṃ hi saccaṃ na dutīyamatthi.
     [551]  Yasmiṃ  pajā  no  vivade  pajānanti yasminti yamhi sacce.
Pajāti   sattādhivacanaṃ   .   pajā   yaṃ   saccaṃ   pajānantā  ājānantā
vijānantā   paṭivijānantā   paṭivijjhantā   na   kalahaṃ   kareyya  1-  na
bhaṇḍanaṃ  kareyya  na  viggahaṃ  kareyya  na  vivādaṃ kareyya na medhagaṃ kareyya
kalahaṃ  bhaṇḍanaṃ  viggahaṃ  vivādaṃ  medhagaṃ  pajaheyya  vinodeyya  byantīkareyya
anabhāvaṅgameyyāti yasmiṃ pajā no vivade pajānaṃ.
     [552]  Nānā  te  saccāni  sayaṃ  thunantīti  nānā  te  saccāni
sayaṃ   thunanti   vadanti   kathenti   bhaṇanti   dīpayanti   voharanti  sassato
loko   idameva   saccaṃ   moghamaññanti   sayaṃ   thunanti   vadanti  kathenti
bhaṇanti   dīpayanti   voharanti   asassato   loko   .pe.   neva  hoti
na   na   hoti   tathāgato   parammaraṇā   idameva   saccaṃ   moghamaññanti
sayaṃ   thunanti   vadanti   kathenti   bhaṇanti   dīpayanti   voharantīti  nānā
te saccāni sayaṃ thunanti.
     [553]   Tasmā   na   ekaṃ   samaṇā   vadantīti  tasmāti  tasmā
taṃkāraṇā   taṃhetu   tappaccayā   taṃnidānā   na   ekaṃ   vadanti  nānā
vadanti    vividhaṃ    vadanti   aññoññaṃ   vadanti   puthu   vadanti   kathenti
bhaṇanti   dīpayanti   voharantīti   tasmā   na   ekaṃ   samaṇā  vadanti .
Tenāha bhagavā
                      ekaṃ hi saccaṃ na dutīyamatthi
                      yasmiṃ pajā no vivade pajānaṃ
@Footnote: 1 Ma. kareyayuṃ .. anabhāvaṅgameyyuṃ.
                      Nānā te saccāni sayaṃ thunanti
                      tasmā na ekaṃ samaṇā vadantīti.
     [554] Kasmā nu saccāni vadanti nānā
                      pavādiyāse kusalāvadānā
                      saccāni suttāni bahūni nānā
                      udāhu te takkamanussaranti.
     [555]   Kasmā   nu   saccāni  vadanti  nānāti  kasmāti  kasmā
kiṃkāraṇā   kiṃhetu  kiṃpaccayā  kiṃnidānā  saccāni  nānā  vadanti  vividhāni
vadanti    aññoññāni    vadanti    puthūni    vadanti    kathenti   bhaṇanti
dīpayanti voharantīti kasmā nu saccāni vadanti nānā.
     [556]      Pavādiyāse      kusalāvadānāti      pavādiyāseti
vippavadantītipi   pavādiyāse   .   athavā   sakaṃ   sakaṃ  diṭṭhigataṃ  pavadanti
kathenti    bhaṇanti    dīpayanti    voharanti   sassato   loko   idameva
saccaṃ     moghamaññanti     pavadanti     kathenti     bhaṇanti     dīpayanti
voharanti  asassato  loko  .pe.  neva  hoti  na  na  hoti  tathāgato
parammaraṇā   idameva   saccaṃ   moghamaññanti   pavadanti   kathenti   bhaṇanti
dīpayanti    voharanti    .    kusalāvadānāti   kusalavādā   paṇḍitavādā
dhīravādā     ñāṇavādā     hetuvādā     lakkhaṇavādā    kāraṇavādā
ṭhānavādā sakāya laddhiyāti pavādiyāse kusalāvadānā.
     [557]   Saccāni  suttāni  bahūni  nānāti  saccāni  sutāni  bahūni
Nānāni    vividhāni    aññoññāni   puthūnīti   saccāni   suttāni   bahūni
nānā.
     [558]   Udāhu  te  takkamanussarantīti  udāhu  takkena  vitakkena
saṅkappena   yāyanti   niyyanti   vuyhanti   saṃhariyantīti   evampi  udāhu
te    takkamanussaranti   .   athavā   takkapariyāhaṭaṃ   vīmaṃsānucaritaṃ   sayaṃ
paṭibhāṇaṃ    vadanti    kathenti   bhaṇanti   dīpayanti   voharantīti   evampi
udāhu te takkamanussaranti. Tenāha so nimmito
                      kasmā nu saccāni vadanti nānā
                      pavādiyāse kusalāvadānā
                      saccāni suttāni bahūni nānā
                      udāhu te takkamanussarantīti.
     [559] Naheva saccāni bahūni nānā
                      aññatra saññāya niccāni loke
                      takkañca diṭṭhīsu pakappayitvā
                      saccaṃ musātī dvayadhammamāhu.
     [560]  Naheva  saccāni  bahūni  nānāti  naheva  saccāni  bahukāni
nānāni vividhāni aññoññāni puthūnīti naheva saccāni bahūni nānā.
     [561]   Aññatra   saññāya   niccāni  loketi  aññatra  saññāya
niccaggāhā    ekaññeva    saccaṃ    loke   kathiyati   bhaṇiyati   dīpiyati
vohariyati    dukkhanirodho    nibbānaṃ    yo    so    sabbasaṅkhārasamatho
Sabbūpadhipaṭinissaggo    taṇhakkhayo    virāgo    nirodho    nibbānaṃ  .
Athavā   ekaṃ   saccaṃ   vuccati   maggasaccaṃ  niyyānasaccaṃ  dukkhanirodhagāminī
paṭipadā   ariyo   aṭṭhaṅgiko   maggo   seyyathīdaṃ   sammādiṭṭhi   .pe.
Sammāsamādhīti aññatra saññāya niccāni loke.
     [562]     Takkañca    diṭṭhīsu    pakappayitvā    saccaṃ    musātī
dvayadhammamāhūti    takkaṃ    vitakkaṃ    saṅkappaṃ   takkayitvā   vitakkayitvā
saṅkappayitvā     diṭṭhigatāni     janenti     sañjanenti    nibbattenti
abhinibbattenti    diṭṭhigatāni    janetvā    sañjanetvā   nibbattetvā
abhinibbattetvā   mayhaṃ   saccaṃ  tuyhaṃ  musāti  evamāhaṃsu  evaṃ  kathenti
evaṃ   bhaṇanti   evaṃ   dīpayanti   evaṃ   voharantīti   takkañca   diṭṭhīsu
pakappayitvā saccaṃ musātī dvayadhammamāhu. Tenāha bhagavā
                      naheva saccāni bahūni nānā
                      aññatra saññāya niccāni loke
                      takkañca diṭṭhīsu pakappayitvā
                      saccaṃ musātī dvayadhammamāhūti.
     [563] Diṭṭhe sute sīlavate mute vā
                      ete ca nissāya vimānadassī
                      vinicchaye ṭhatvā pahassamāno 1-
                      bālo paro akusaloti cāha.
@Footnote: 1 Sī. sahassamāno.
     [564]   Diṭṭhe   sute  sīlavate  mute  vā  ete  ca  nissāya
vimānadassīti   diṭṭhaṃ   vā   diṭṭhasuddhiṃ  1-  vā  sutaṃ  vā  sutasuddhiṃ  vā
sīlaṃ  vā  sīlasuddhiṃ  vā  vattaṃ  vā  vattasuddhiṃ  vā  mutaṃ  vā mutasuddhiṃ vā
nissāya     upanissāya     gaṇhitvā     parāmasitvā     abhinivisitvāti
diṭṭhe   sute  sīlavate  mute  vā  .  ete  ca  nissāya  vimānadassīti
na    sammānetītipi    vimānadassī    .   athavā   domanassaṃ   janetītipi
vimānadassīti   diṭṭhe   sute   sīlavate   mute  vā  ete  ca  nissāya
vimānadassī.
     [565]   Vinicchaye   ṭhatvā   pahassamānoti   vinicchayā   vuccanti
dvāsaṭṭhī    diṭṭhigatāni    vinicchitadiṭṭhiyā    2-   ṭhatvā   patiṭṭhahitvā
gaṇhitvā     parāmasitvā    abhinivisitvāti    vinicchaye    ṭhatvā   .
Pahassamānoti     tuṭṭho     hoti     haṭṭho     pahaṭṭho    attamano
paripuṇṇasaṅkappo    .    athavā    dantavidaṃsakaṃ   hassamānoti   vinicchaye
ṭhatvā pahassamāno.
     [566]   Bālo   paro   akusaloti  cāhāti  paro  bālo  hīno
nihīno    omako    lāmako    jatukko   paritto   akusalo   aviddhā
avijjāgato   añāṇī   avibhāvī   duppaññoti   evamāha   evaṃ   katheti
evaṃ   bhaṇati   evaṃ   dīpayati   evaṃ  voharatīti  bālo  paro  akusaloti
cāha. Tenāha bhagavā
@Footnote: 1 Po. Yu. diṭṭhisuddhiṃ. 2 Ma. diṭṭhivinicchaye vinicchayadiṭṭhiyā.
                      Diṭṭhe sute sīlavate mute vā
                      ete ca nissāya vimānadassī
                      vinicchaye ṭhatvā pahassamāno
                      bālo paro akusaloti cāhāti.
     [567] Yeneva bāloti paraṃ dahāti
                      tenātumānaṃ kusaloti cāha
                      sayamattanā so kusalovadāno 1-
                      aññaṃ vimāneti tatheva pāvā.
     [568]   Yeneva   bāloti   paraṃ  dahātīti  yena  hetunā  yena
paccayena   yena   kāraṇena   yena   pabhavena   paraṃ   bālato   hīnato
nihīnato    omakato   lāmakato   jatukkato   parittato   dahati   passati
dakkhati   oloketi   nijjhāyati   upaparikkhatīti   yeneva   bāloti   paraṃ
dahāti.
     [569]  Tenātumānaṃ  kusaloti  cāhāti  ātumā  vuccati  attā.
Sopi  teneva  hetunā  tena  paccayena  tena  kāraṇena  tena  pabhavena
attānaṃ   āha   ahamasmi   kusalo   paṇḍito   paññavā   buddhimā  ñāṇī
vibhāvī medhāvīti tenātumānaṃ kusaloti cāha.
     [570]  Sayamattanā  so  kusalovadānoti  sayaṃ  attānaṃ  kusalavādo
paṇḍitavādo   dhīravādo  ñāṇavādo  hetuvādo  lakkhaṇavādo  kāraṇavādo
ṭhānavādo sakāya laddhiyāti sayamattanā so kusalovadāno.
@Footnote: 1 Po. Ma. kusalāvadāno. ito paraṃ īdisameva.
     [571]   Aññaṃ   vimāneti   tatheva   pāvāti   na  sammānetītipi
aññaṃ   vimāneti   .   athavā  domanassaṃ  janetītipi  aññaṃ  vimāneti .
Tatheva   pāvāti   tatheva   taṃ   diṭṭhigataṃ   pāvadati   itipāyaṃ   puggalo
micchādiṭṭhiko   viparītadassanoti   aññaṃ   vimāneti   tatheva   pāvā  .
Tenāha bhagavā
                      yeneva bāloti paraṃ dahāti
                      tenātumānaṃ kusaloti cāha
                      sayamattanā so kusalovadāno
                      aññaṃ vimāneti tatheva pāvāti.
     [572] Atīsaraṃdiṭṭhiyā 1- so samatto
                      mānena matto paripuṇṇamānī
                      sayameva sāmaṃ manasābhisitto
                      diṭṭhī hi sā tassa tathā samattā.
     [573]   Atīsaraṃdiṭṭhiyā   so   samattoti  atisāradiṭṭhiyo  vuccanti
dvāsaṭṭhī    diṭṭhigatāni    .    kiṃkāraṇā    atisāradiṭṭhiyo    vuccanti
dvāsaṭṭhī    diṭṭhigatāni   .   sabbā   tā   diṭṭhiyo   kāraṇātikkantā
lakkhaṇātikkantā     hīnātikkantā    2-    taṃkāraṇā    atisāradiṭṭhiyo
vuccanti   dvāsaṭṭhī  diṭṭhigatāni  .  sabbepi  titthiyā  atisāradiṭṭhiyā .
Kiṃkāraṇā   sabbepi   titthiyā   atisāradiṭṭhiyā   3-  .  te  aññamaññaṃ
atikkamitvā     samatikkamitvā    vītivattetvā    diṭṭhigatāni    janenti
@Footnote: 1 Ma. atisāradiṭṭhiyā. 2 Ma. ṭhānātikkantā. 3 Ma. sabbāpi
@diṭṭhiyo atisāradiṭṭhiyo.
Sañjanenti     nibbattenti     abhinibbattenti     taṃkāraṇā    sabbepi
titthiyā    atisāradiṭṭhiyā   1-   .   so   samattoti   atisāradiṭṭhiyā
samatto paripuṇṇo anomoti atīsaraṃdiṭṭhiyā so samatto.
     [574]    Mānena    matto    paripuṇṇamānīti   sakāya   diṭṭhiyā
mānena   matto   pamatto   ummatto   adhimattoti  mānena  matto .
Paripuṇṇamānīti     paripuṇṇamānī     samattamānī    anomamānīti    mānena
matto paripuṇṇamānī.
     [575]  Sayameva  sāmaṃ  manasābhisittoti  sayameva  attānaṃ  cittena
abhisiñcati    ahamasmi    kusalo    paṇḍito    paññavā   buddhimā   ñāṇī
vibhāvī medhāvīti sayameva sāmaṃ manasābhisitto.
     [576]   Diṭṭhī  hi  sā  tassa  tathā  samattāti  tassa  sā  diṭṭhi
tathā     samattā     samādinnā    gahitā    parāmaṭṭhā    abhiniviṭṭhā
ajjhositā   adhimuttāti   diṭṭhī   hi   sā   tassa   tathā   samattā .
Tenāha bhagavā
                      atīsaraṃdiṭṭhiyā so samatto
                      mānena matto paripuṇṇamānī
                      sayameva sāmaṃ manasābhisitto
                      diṭṭhī hi sā tassa tathā samattāti.
     [577] Parassa ce hi vacasā nihīno
                      tumo sahā hoti nihīnapañño
@Footnote: 1 Ma. sabbāpi diṭṭhiyo vuccanti atisāradiṭṭhiyo.
                      Athavā sayaṃ vedagū hoti dhīro
                      na koci bālo samaṇesu atthi.
     [578]   Parassa   ce  hi  vacasā  nihīnoti  parassa  ce  vācāya
vacanena   ninditakāraṇā   garahitakāraṇā   upavaditakāraṇā   paro   bālo
hoti   hīno   nihīno   omako   lāmako   jatukko   parittoti  parassa
ce hi vacasā nihīno.
     [579]  Tumo  sahā  hoti  nihīnapaññoti  sopi  teneva  saha hoti
hīnapañño     nihīnapañño     omakapañño    lāmakapañño    jatukkapañño
parittapaññoti tumo sahā hoti nihīnapañño.
     [580]  Athavā  sayaṃ  vedagū  hoti  dhīroti  dhīro  paṇḍito paññavā
buddhimā ñāṇī vibhāvī medhāvīti athavā sayaṃ vedagū hoti dhīro.
     [581]   Na   koci   bālo  samaṇesu  atthīti  samaṇesu  na  koci
bālo   hīno   nihīno   omako   lāmako   jatukko   paritto   atthi
sabbeva    aggapaññā    seṭṭhapaññā    viseṭṭhapaññā    pāmokkhapaññā
uttamapaññā    pavarapaññāti   na   koci   bālo   samaṇesu   atthi  .
Tenāha bhagavā
                      parassa ce hi vacasā nihīno
                      tumo sahā hoti nihīnapañño
                      athavā sayaṃ vedagū hoti dhīro
                      na koci bālo samaṇesu atthīti.
     [582] Aññaṃ ito yābhivadanti dhammaṃ
                      aparaddhā suddhimakevalī te 1-
                      evampi titthyā puthuso vadanti
                      sandiṭṭhirāgena hi tyābhirattā.
     [583]   Aññaṃ   ito   yābhivadanti  dhammaṃ  aparaddhā  suddhimakevalī
teti   ito   aññaṃ   dhammaṃ   diṭṭhiṃ   paṭipadaṃ  maggaṃ  ye  abhivadanti  te
suddhimaggaṃ    visuddhimaggaṃ    parisuddhimaggaṃ    vodātamaggaṃ    pariyodātamaggaṃ
viraddhā   aparaddhā   khalitā   gaḷitā   aññāya  aparaddhā  2-  akevalī
te   asamattā   aparipuṇṇā   te   hīnā   nihīnā   omakā   lāmakā
jatukkā    parittāti    aññaṃ    ito    yābhivadanti   dhammaṃ   aparaddhā
suddhimakevalī te.
     [584]  Evampi  titthyā  puthuso  vadantīti  titthaṃ vuccati diṭṭhigataṃ.
Titthyā   vuccanti   diṭṭhigatikā   .   puthudiṭṭhiyā   puthudiṭṭhigatāni  vadanti
kathenti bhaṇanti dīpayanti voharantīti evampi titthyā puthuso vadanti.
     [585]  Sandiṭṭhirāgena  hi  tyābhirattāti  sakāya  diṭṭhiyā rāgena
rattā abhirattāti sandiṭṭhirāgena hi tyābhirattā. Tenāha bhagavā
                      aññaṃ ito yābhivadanti dhammaṃ
                      aparaddhā suddhimakevalī te
@Footnote: 1 Yu. suddhimakevalīno. 2 ñāyāparaddhātipi pāṭho.
                      Evampi titthyā puthuso vadanti
                      sandiṭṭhirāgena hi tyābhirattāti.
     [586] Idheva suddhiṃ iti vādayanti
                      nāññesu dhammesu visuddhimāhu
                      evampi titthyā puthuso niviṭṭhā
                      sakāyane tattha daḷhaṃ vadānā.
     [587]  Idheva  suddhiṃ  iti  vādayantīti  idha  suddhiṃ  visuddhiṃ parisuddhiṃ
muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti   bhaṇanti  dīpayanti  voharanti
sassato   loko   idameva   saccaṃ   moghamaññanti   idha   suddhiṃ   visuddhiṃ
parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti   bhaṇanti  dīpayanti
voharanti  asassato  loko  .pe.  neva  hoti  na  na  hoti  tathāgato
parammaraṇā    idameva    saccaṃ    moghamaññanti    idha    suddhiṃ   visuddhiṃ
parisuddhiṃ     muttiṃ    vimuttiṃ    parimuttiṃ    vadanti    kathenti    bhaṇanti
dīpayanti voharantīti idheva suddhiṃ iti vādayanti.
     [588]    Nāññesu   dhammesu   visuddhimāhūti   attano   satthāraṃ
dhammakkhānaṃ   gaṇaṃ   diṭṭhiṃ   paṭipadaṃ   maggaṃ   ṭhapetvā   sabbe  paravāde
khipanti    ukkhipanti   parikkhipanti   so   satthā   na   sabbaññū   dhammo
na   svākkhāto   gaṇo   na   supaṭipanno   diṭṭhi  na  bhaddikā  paṭipadā
na    supaññattā    maggo    na   niyyāniko   natthettha   suddhi   vā
visuddhi   vā   parisuddhi   vā   mutti   vā   vimutti  vā  parimutti  vā
Na   tattha   1-  sujjhanti  vā  visujjhanti  vā  parisujjhanti  vā  muccanti
vā   vimuccanti   vā   parimuccanti  vā  hīnā  nihīnā  omakā  lāmakā
jatukkā   parittāti   evamāhaṃsu   evaṃ   kathenti   evaṃ  bhaṇanti  evaṃ
dīpayanti evaṃ voharantīti nāññesu dhammesu visuddhimāhu.
     [589]   Evampi   titthyā   puthuso   niviṭṭhāti   titthaṃ   vuccati
diṭṭhigataṃ    .    titthyā    vuccanti    diṭṭhigatikā    .    puthudiṭṭhiyā
puthudiṭṭhigatesu    niviṭṭhā    patiṭṭhitā    allīnā   upagatā   ajjhositā
adhimuttāti evampi titthyā puthuso niviṭṭhā 2-.
     [590]   Sakāyane  tattha  daḷhaṃ  vadānāti  dhammo  sakāyanaṃ  diṭṭhi
sakāyanaṃ   paṭipadā   sakāyanaṃ   maggo  sakāyanaṃ  .  sakāyane  daḷhavādā
thiravādā  balikavādā  avaṭṭhitavādāti  sakāyane  tattha  daḷhaṃ  vadānā .
Tenāha bhagavā
                      idheva suddhiṃ iti vādayanti
                      nāññesu dhammesu visuddhimāhu
                      evampi titthyā puthuso niviṭṭhā
                      sakāyane tattha daḷhaṃ vadānāti.
     [591] Sakāyane vāpi daḷhaṃ vadāno
                      kamettha bāloti paraṃ daheyya
                      sayameva so medhagaṃ āvaheyya
                      paraṃ vadaṃ bālamasuddhidhammaṃ.
@Footnote: 1 Po. Ma. Yu. natthettha .  2 Yu. niviṭṭhāti.
     [592]   Sakāyane  vāpi  daḷhaṃ  vadānoti  dhammo  sakāyanaṃ  diṭṭhi
sakāyanaṃ   paṭipadā   sakāyanaṃ   maggo  sakāyanaṃ  .  sakāyane  daḷhavādo
thiravādo balikavādo avaṭṭhitavādoti sakāyane vāpi daḷhaṃ vadāno.
     [593]   Kamettha   bāloti   paraṃ   daheyyāti  etthāti  sakāya
diṭṭhiyā   sakāya  khantiyā  sakāya  ruciyā  sakāya  laddhiyā  paraṃ  bālato
hīnato   nihīnato   omakato  lāmakato  jatukkato  parittato  kaṃ  daheyya
kaṃ   passeyya   kaṃ   dakkheyya   kaṃ   olokeyya   kaṃ  nijjhāyeyya  kaṃ
upaparikkheyyāti kamettha bāloti paraṃ daheyya.
     [594]  Sayameva  so  medhagaṃ  āvaheyya paraṃ vadaṃ bālamasuddhidhammanti
paro  bālo  hīno  nihīno  omako  lāmako jatukko paritto asuddhidhammo
avisuddhidhammo   aparisuddhidhammo   avodātadhammoti   evaṃ   vadanto  evaṃ
kathento  evaṃ  bhaṇanto  evaṃ  dīpayanto  evaṃ  voharanto sayameva kalahaṃ
bhaṇḍanaṃ   viggahaṃ   vivādaṃ   medhagaṃ   āvaheyya   samāvaheyya  āhareyya
samāhareyya    ākaḍḍheyya    samākaḍḍheyya    gaṇheyya    parāmaseyya
abhiniviseyyāti  sayameva  so  medhagaṃ  āvaheyya paraṃ vadaṃ bālamasuddhidhammaṃ.
Tenāha bhagavā
                      sakāyane vāpi daḷhaṃ vadāno
                      kamettha bāloti paraṃ daheyya
                      Sayameva so medhagaṃ āvaheyya
                      paraṃ vadaṃ bālamasuddhidhammanti.
     [595] Vinicchaye ṭhatvā sayaṃ pamāya
                      uddhaṃ so 1- lokasmiṃ vivādameti
                      hitvāna sabbāni vinicchayāni
                      na medhagaṃ kūrute 2- jantu loke.
     [596]   Vinicchaye   ṭhatvā   sayaṃ   pamāyāti  vinicchayā  vuccanti
dvāsaṭṭhī   diṭṭhigatāni   vinicchitadiṭṭhiyā   ṭhatvā   patiṭṭhahitvā  gaṇhitvā
parāmasitvā   abhinivisitvāti   vinicchaye   ṭhatvā  .  sayaṃ  pamāyāti  sayaṃ
pamāya   paminitvā   ayaṃ   satthā   sabbaññūti   sayaṃ   pamāya   paminitvā
ayaṃ   dhammo   svākkhāto   ayaṃ  gaṇo  supaṭipanno  ayaṃ  diṭṭhi  bhaddikā
ayaṃ   paṭipadā   supaññattā   ayaṃ   maggo   niyyānikoti   sayaṃ   pamāya
paminitvāti vinicchaye ṭhatvā sayaṃ pamāya.
     [597]  Uddhaṃ so lokasmiṃ vivādametīti uddhaṃ [3]- vuccati anāgataṃ.
Attano    vādaṃ   uddhaṃ   ṭhapetvā   sayameva   kalahaṃ   bhaṇḍanaṃ   viggahaṃ
vivādaṃ   medhagaṃ   eti  upeti  upagacchati  gaṇhāti  parāmasati  abhinivisatīti
evampi   uddhaṃ   so   lokasmiṃ   vivādameti  .  athavā  aññena  uddhaṃ
vādena   saddhiṃ   kalahaṃ   karoti   bhaṇḍanaṃ  karoti  viggahaṃ  karoti  vivādaṃ
karoti   medhagaṃ   karoti   na   tvaṃ   imaṃ  dhammavinayaṃ  ājānāsi  .pe.
Nibbedhehi vā sace pahosīti evampi uddhaṃ so lokasmiṃ vivādameti.
@Footnote: 1 sabbattha poṭṭhakesu sa iti dissati. 2 Ma. kubbati. Yu. kurute. 3 Ma. so.
     [598]    Hitvāna   sabbāni   vinicchayānīti   vinicchayā   vuccanti
dvāsaṭṭhī    diṭṭhigatāni    .    sabbā   vinicchitadiṭṭhiyo   1-   hitvā
cajitvā   pariccajitvā   jahitvā   pajahitvā   vinoditvā   byantīkaritvā
anabhāvaṅgametvāti hitvāna sabbāni vinicchayāni.
     [599]   Na  medhagaṃ  kūrute  jantu  loketi  na  kalahaṃ  karoti  na
bhaṇḍanaṃ   karoti   na   viggahaṃ   karoti   na   vivādaṃ  karoti  na  medhagaṃ
karoti   .   vuttaṃ  hetaṃ  bhagavatā  evaṃ  vimuttacitto  kho  aggivessana
bhikkhu   na   kenaci   saṃvadati   na   kenaci   vivadati  yañca  loke  vuttaṃ
tena   ca   voharati   aparāmasanti   .   jantūti  satto  naro  mānavo
poso   puggalo   jīvo   jātu  2-  jantu  indagū  manujo  .  loketi
apāyaloke     manussaloke     devaloke    khandhaloke    dhātuloke
āyatanaloketi na medhagaṃ kūrute jantu loke. Tenāha bhagavā
                      vinicchaye ṭhatvā sayaṃ pamāya
                      uddhaṃ so lokasmiṃ vivādameti
                      hitvāna sabbāni vinicchayāni
                      na medhagaṃ kūrute jantu loketi.
              Dvādasamo cūḷaviyūhasuttaniddeso niṭṭhito.
                             -------------------
@Footnote: 1 Ma. diṭṭhivinicchayā sabbe vinicchaye .... 2 Ma. jāgu. Yu. jagū.
                      Terasamo mahāviyūhasuttaniddeso



             The Pali Tipitaka in Roman Character Volume 29 page 343-367. http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=519&items=81&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=519&items=81              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=519&items=81&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=519&items=81&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=519              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8358              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8358              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :