Dvadasamo culaviyuhasuttaniddeso
[519] Sakam sakam ditthiparibbasana
viggayha nana kusala vadanti
yo evam janati sa vedi dhammam
idam patikkosamakevali so.
[520] Sakam sakam ditthiparibbasanati santeke samanabrahmana
ditthigatika te dvasatthiya ditthigatanam annatarannataram ditthigatam
gahetva uggahetva ganhitva paramasitva abhinivisitva sakaya
sakaya ditthiya vasanti samvasanti avasanti parivasanti . yatha
agarika va gharesu vasanti sapattika va apattisu vasanti
sakilesa va kilesesu vasanti evameva santeke samanabrahmana
ditthigatika te dvasatthiya ditthigatanam annatarannataram ditthigatam
gahetva uggahetva ganhitva paramasitva abhinivisitva
sakaya sakaya ditthiya vasanti samvasanti avasanti parivasantiti
sakam sakam ditthiparibbasana.
[521] Viggayha nana kusala vadantiti viggayhati gahetva
uggahetva ganhitva paramasitva abhinivisitva . nana vadantiti
nana vadanti vividham vadanti annonnam vadanti puthu vadanti na
ekam vadanti kathenti bhananti dipayanti voharanti . kusalati
Kusalavada panditavada dhiravada nanavada 1- hetuvada
lakkhanavada karanavada thanavada sakaya laddhiyati viggayha
nana kusala vadanti.
[522] Yo evam janati sa vedi dhammanti yo imam dhammam ditthim
patipadam maggam janati so dhammam vedi annasi apassi pativijjhiti
yo evam janati sa vedi dhammam.
[523] Idam patikkosamakevali soti yo imam dhammam ditthim patipadam
maggam patikkosati akevali so asamatto aparipunno hino nihino
omako lamako jatukko parittoti idam patikkosamakevali so .
Tenaha so nimmito
sakam sakam ditthiparibbasana
viggayha nana kusala vadanti
yo evam janati sa vedi dhammam
idam patikkosamakevali soti.
[524] Evampi viggayha vivadayanti 2-
balo paro akusaloti cahu
sacco nu vado katamo imesam
sabbeva hime kusalavadana.
[525] Evampi viggayha vivadayantiti evam gahetva uggahetva
ganhitva paramasitva abhinivisitva vivadayanti kalaham karonti
@Footnote: 1 Ma. nayavada. sabbattha evam natabbam . 2 Yu. vivadiyanti.
@sabbattha idisameva.
Bhandanam karonti viggaham karonti vivadam karonti medhagam karonti
na tvam imam dhammavinayam ajanasi .pe. nibbedhehi va sace
pahositi evampi viggayha vivadayanti.
[526] Balo paro akusaloti cahuti paro balo hino nihino
omako lamako jatukko paritto akusalo aviddha avijjagato
anani avibhavi duppannoti evamahamsu evam kathenti evam
bhananti evam dipayanti evam voharantiti balo paro akusaloti cahu.
[527] Sacco nu vado katamo imesanti imesam samanabrahmananam
vado katamo sacco taccho tatho bhuto yathavo aviparitoti sacco nu
vado katamo imesam.
[528] Sabbeva hime kusalavadanati sabbevime samanabrahmana
kusalavada panditavada dhiravada nanavada hetuvada
lakkhanavada karanavada thanavada sakaya laddhiyati sabbeva
hime kusalavadana. Tenaha so nimmito
evampi viggayha vivadayanti
balo paro akusaloti cahu
sacco nu vado katamo imesam
sabbeva hime kusalavadanati.
[529] Parassa ve 1- dhammamananujanam
balomako hoti nihinapanno
@Footnote: 1 Po. Ma. ce.
Sabbeva bala sunihinapanna
sabbevime ditthiparibbasana.
[530] Parassa ve dhammamananujananti parassa dhammam ditthim
patipadam maggam ananujananto ananupassanto ananumannanto
ananumodantoti parassa ve dhammamananujanam.
[531] Balomako hoti nihinapannoti paro balo hoti hino
nihino omako lamako jatukko paritto hinapanno nihinapanno
omakapanno lamakapanno jatukkapanno parittapannoti
balomako hoti nihinapanno.
[532] Sabbeva bala sunihinapannati sabbevime samanabrahmana
bala hina nihina omaka lamaka jatukka paritta sabbeva
hinapanna nihinapanna omakapanna lamakapanna jatukkapanna
parittapannati sabbeva bala sunihinapanna.
[533] Sabbevime ditthiparibbasanati sabbevime samanabrahmana
ditthigatika te dvasatthiya ditthigatanam annatarannataram ditthigatam
gahetva uggahetva ganhitva paramasitva abhinivisitva sakaya
sakaya ditthiya vasanti samvasanti avasanti parivasanti . yatha
agarika va gharesu vasanti sapattika va apattisu vasanti
sakilesa va kilesesu vasanti evameva sabbevime samanabrahmana
ditthigatika te dvasatthiya ditthigatanam annatarannataram ditthigatam
Gahetva uggahetva ganhitva paramasitva abhinivisitva sakaya
sakaya ditthiya vasanti samvasanti avasanti parivasantiti sabbevime
ditthiparibbasana. Tenaha bhagava
parassa ve dhammamananujanam
balomako hoti nihinapanno
sabbeva bala sunihinapanna
sabbevime ditthiparibbasanati.
[534] Sanditthiya ce pana vivadata 1-
samsuddhapanna kusala matima 2-
na tesam koci parihinapanno
ditthi hi tesampi tatha samatta.
[535] Sanditthiya ce pana vivadatati sakaya ditthiya sakaya
khantiya sakaya ruciya sakaya laddhiya vivadata 3- pariyodata 4-
asankilitthati sanditthiya ce pana vivadata.
[536] Samsuddhapanna kusala matimati suddhapanna
visuddhapanna parisuddhapanna vodatapanna pariyodatapanna .
Athava suddhadassana visuddhadassana parisuddhadassana vodatadassana
pariyodatadassanati samsuddhapanna . kusalati kusala pandita
pannavanto buddhimanto nanino vibhavino medhavinoti samsuddhapanna
kusala . matimati matima pandita pannavanto buddhimanto
@Footnote: 1 Ma. ceva na vivadata. sabbattha idisameva. 2 Ma. mutima.
@3 Ma. anavivadata avodata. 4 Po. apariyodata.
Nanino vibhavino medhavinoti samsuddhapanna kusala matima.
[537] Na tesam koci parihinapannoti tesam samanabrahmananam
na koci hinapanno nihinapanno omakapanno lamakapanno
jatukkapanno parittapanno [1]- . athava sabbeva aggapanna
setthapanna visetthapanna pamokkhapanna uttamapanna
pavarapannati na tesam koci parihinapanno.
[538] Ditthi hi tesampi tatha samattati tesam samanabrahmananam
ditthi tatha samatta samadinna gahita paramattha abhinivittha
ajjhosita adhimuttati ditthi hi tesampi tatha samatta .
Tenaha bhagava
sanditthiya ce pana vivadata
samsuddhapanna kusala matima
na tesam koci parihinapanno
ditthi hi tesampi tatha samattati.
[539] Na vahametam tathivanti 2- brumi
yamahu bala mithu annamannam
sakam sakam ditthimakamsu saccam
tasma hi baloti param dahanti.
[540] Na vahametam tathivanti brumiti nati patikkhepo .
Etanti dvasatthiditthigatanti naham etam tatham taccham bhutam yathavam
@Footnote: 1 Po. Ma. atthi . 2 Ma. tathiyanti.
Aviparitanti brumi acikkhami desemi pannapemi patthapemi vivarami
vibhajami uttanikaromi pakasemiti na vahametam tathivanti brumi.
[541] Yamahu bala mithu annamannanti mithuti dve jana
dve kalahakaraka dve bhandanakaraka dve bhassakaraka dve
vivadakaraka dve adhikaranakaraka dve vadino dve sallapaka 1-.
Te annamannam balo hino nihino omako lamako jatukko
parittoti evamahamsu evam kathenti evam bhananti evam dipayanti
evam voharantiti yamahu bala mithu annamannam.
[542] Sakam sakam ditthimakamsu saccanti sassato loko idameva
saccam moghamannanti sakam sakam ditthimakamsu saccam . asassato
loko idameva saccam moghamannanti .pe. neva hoti na na
hoti tathagato parammarana idameva saccam moghamannanti sakam
sakam ditthimakamsu saccam.
[543] Tasma hi baloti param dahantiti tasmati tasma
tamkarana tamhetu tappaccaya tamnidana param balo hino nihino
omako lamako jatukko parittoti dahanti passanti dakkhanti
olokenti nijjhayanti upaparikkhantiti tasma hi baloti param
dahanti. Tenaha bhagava
na vahametam tathivanti brumi
yamahu bala mithu annamannam
@Footnote: 1 Ma. sallapaka.
Sakam sakam ditthimakamsu saccam
tasma hi baloti param dahantiti.
[544] Yamahu saccam tathivanti eke
tamahu annepi tuccham musati
evampi viggayha vivadayanti
kasma na ekam samana vadanti.
[545] Yamahu saccam tathivanti eketi yam dhammam ditthim patipadam
maggam eke samanabrahmana idam saccam taccham bhutam yathavam
aviparitanti evamahamsu evam kathenti evam bhananti evam dipayanti
evam voharantiti yamahu saccam tathivanti eke.
[546] Tamahu annepi tuccham musatiti tameva dhammam ditthim
patipadam maggam eke samanabrahmana etam tuccham etam musa
etam abhutam etam alikam etam ayathavanti evamahamsu evam kathenti
evam bhananti evam dipayanti evam voharantiti tamahu annepi
tuccham musati.
[547] Evampi viggayha vivadayantiti evam gahetva uggahetva
ganhitva paramasitva abhinivisitva vivadayanti kalaham karonti
bhandanam karonti viggaham karonti vivadam karonti medhagam karonti
na tvam imam dhammavinayam ajanasi .pe. nibbedhehi va sace pahositi
evampi viggayha vivadayanti.
[548] Kasma na ekam samana vadantiti kasmati kasma
kimkarana kimhetu kimpaccaya kimnidana kimsamudaya kimjatika
kimpabhava na ekam vadanti nana vadanti vividham vadanti annonnam
vadanti puthu vadanti kathenti bhananti dipayanti voharantiti
kasma na ekam samana vadanti. Tenaha so nimmito
yamahu saccam tathivanti eke
tamahu annepi tuccham musati
evampi viggayha vivadayanti
kasma na ekam samana vadantiti.
[549] Ekam hi saccam na dutiyamatthi
yasmim paja no vivade pajanam
nana te saccani sayam thunanti
tasma na ekam samana vadanti.
[550] Ekam hi saccam na dutiyamatthiti ekam saccam vuccati
dukkhanirodho nibbanam yo so sabbasankharasamatho sabbupadhipatinissaggo
tanhakkhayo virago nirodho nibbanam . athava ekam saccam
vuccati maggasaccam niyyanasaccam dukkhanirodhagamini patipada ariyo
atthangiko maggo seyyathidam sammaditthi sammasankappo
sammavaca sammakammanto sammaajivo sammavayamo
sammasati sammasamadhiti ekam hi saccam na dutiyamatthi.
[551] Yasmim paja no vivade pajananti yasminti yamhi sacce.
Pajati sattadhivacanam . paja yam saccam pajananta ajananta
vijananta pativijananta pativijjhanta na kalaham kareyya 1- na
bhandanam kareyya na viggaham kareyya na vivadam kareyya na medhagam kareyya
kalaham bhandanam viggaham vivadam medhagam pajaheyya vinodeyya byantikareyya
anabhavangameyyati yasmim paja no vivade pajanam.
[552] Nana te saccani sayam thunantiti nana te saccani
sayam thunanti vadanti kathenti bhananti dipayanti voharanti sassato
loko idameva saccam moghamannanti sayam thunanti vadanti kathenti
bhananti dipayanti voharanti asassato loko .pe. neva hoti
na na hoti tathagato parammarana idameva saccam moghamannanti
sayam thunanti vadanti kathenti bhananti dipayanti voharantiti nana
te saccani sayam thunanti.
[553] Tasma na ekam samana vadantiti tasmati tasma
tamkarana tamhetu tappaccaya tamnidana na ekam vadanti nana
vadanti vividham vadanti annonnam vadanti puthu vadanti kathenti
bhananti dipayanti voharantiti tasma na ekam samana vadanti .
Tenaha bhagava
ekam hi saccam na dutiyamatthi
yasmim paja no vivade pajanam
@Footnote: 1 Ma. kareyayum .. anabhavangameyyum.
Nana te saccani sayam thunanti
tasma na ekam samana vadantiti.
[554] Kasma nu saccani vadanti nana
pavadiyase kusalavadana
saccani suttani bahuni nana
udahu te takkamanussaranti.
[555] Kasma nu saccani vadanti nanati kasmati kasma
kimkarana kimhetu kimpaccaya kimnidana saccani nana vadanti vividhani
vadanti annonnani vadanti puthuni vadanti kathenti bhananti
dipayanti voharantiti kasma nu saccani vadanti nana.
[556] Pavadiyase kusalavadanati pavadiyaseti
vippavadantitipi pavadiyase . athava sakam sakam ditthigatam pavadanti
kathenti bhananti dipayanti voharanti sassato loko idameva
saccam moghamannanti pavadanti kathenti bhananti dipayanti
voharanti asassato loko .pe. neva hoti na na hoti tathagato
parammarana idameva saccam moghamannanti pavadanti kathenti bhananti
dipayanti voharanti . kusalavadanati kusalavada panditavada
dhiravada nanavada hetuvada lakkhanavada karanavada
thanavada sakaya laddhiyati pavadiyase kusalavadana.
[557] Saccani suttani bahuni nanati saccani sutani bahuni
Nanani vividhani annonnani puthuniti saccani suttani bahuni
nana.
[558] Udahu te takkamanussarantiti udahu takkena vitakkena
sankappena yayanti niyyanti vuyhanti samhariyantiti evampi udahu
te takkamanussaranti . athava takkapariyahatam vimamsanucaritam sayam
patibhanam vadanti kathenti bhananti dipayanti voharantiti evampi
udahu te takkamanussaranti. Tenaha so nimmito
kasma nu saccani vadanti nana
pavadiyase kusalavadana
saccani suttani bahuni nana
udahu te takkamanussarantiti.
[559] Naheva saccani bahuni nana
annatra sannaya niccani loke
takkanca ditthisu pakappayitva
saccam musati dvayadhammamahu.
[560] Naheva saccani bahuni nanati naheva saccani bahukani
nanani vividhani annonnani puthuniti naheva saccani bahuni nana.
[561] Annatra sannaya niccani loketi annatra sannaya
niccaggaha ekanneva saccam loke kathiyati bhaniyati dipiyati
vohariyati dukkhanirodho nibbanam yo so sabbasankharasamatho
Sabbupadhipatinissaggo tanhakkhayo virago nirodho nibbanam .
Athava ekam saccam vuccati maggasaccam niyyanasaccam dukkhanirodhagamini
patipada ariyo atthangiko maggo seyyathidam sammaditthi .pe.
Sammasamadhiti annatra sannaya niccani loke.
[562] Takkanca ditthisu pakappayitva saccam musati
dvayadhammamahuti takkam vitakkam sankappam takkayitva vitakkayitva
sankappayitva ditthigatani janenti sanjanenti nibbattenti
abhinibbattenti ditthigatani janetva sanjanetva nibbattetva
abhinibbattetva mayham saccam tuyham musati evamahamsu evam kathenti
evam bhananti evam dipayanti evam voharantiti takkanca ditthisu
pakappayitva saccam musati dvayadhammamahu. Tenaha bhagava
naheva saccani bahuni nana
annatra sannaya niccani loke
takkanca ditthisu pakappayitva
saccam musati dvayadhammamahuti.
[563] Ditthe sute silavate mute va
ete ca nissaya vimanadassi
vinicchaye thatva pahassamano 1-
balo paro akusaloti caha.
@Footnote: 1 Si. sahassamano.
[564] Ditthe sute silavate mute va ete ca nissaya
vimanadassiti dittham va ditthasuddhim 1- va sutam va sutasuddhim va
silam va silasuddhim va vattam va vattasuddhim va mutam va mutasuddhim va
nissaya upanissaya ganhitva paramasitva abhinivisitvati
ditthe sute silavate mute va . ete ca nissaya vimanadassiti
na sammanetitipi vimanadassi . athava domanassam janetitipi
vimanadassiti ditthe sute silavate mute va ete ca nissaya
vimanadassi.
[565] Vinicchaye thatva pahassamanoti vinicchaya vuccanti
dvasatthi ditthigatani vinicchitaditthiya 2- thatva patitthahitva
ganhitva paramasitva abhinivisitvati vinicchaye thatva .
Pahassamanoti tuttho hoti hattho pahattho attamano
paripunnasankappo . athava dantavidamsakam hassamanoti vinicchaye
thatva pahassamano.
[566] Balo paro akusaloti cahati paro balo hino
nihino omako lamako jatukko paritto akusalo aviddha
avijjagato anani avibhavi duppannoti evamaha evam katheti
evam bhanati evam dipayati evam voharatiti balo paro akusaloti
caha. Tenaha bhagava
@Footnote: 1 Po. Yu. ditthisuddhim. 2 Ma. ditthivinicchaye vinicchayaditthiya.
Ditthe sute silavate mute va
ete ca nissaya vimanadassi
vinicchaye thatva pahassamano
balo paro akusaloti cahati.
[567] Yeneva baloti param dahati
tenatumanam kusaloti caha
sayamattana so kusalovadano 1-
annam vimaneti tatheva pava.
[568] Yeneva baloti param dahatiti yena hetuna yena
paccayena yena karanena yena pabhavena param balato hinato
nihinato omakato lamakato jatukkato parittato dahati passati
dakkhati oloketi nijjhayati upaparikkhatiti yeneva baloti param
dahati.
[569] Tenatumanam kusaloti cahati atuma vuccati atta.
Sopi teneva hetuna tena paccayena tena karanena tena pabhavena
attanam aha ahamasmi kusalo pandito pannava buddhima nani
vibhavi medhaviti tenatumanam kusaloti caha.
[570] Sayamattana so kusalovadanoti sayam attanam kusalavado
panditavado dhiravado nanavado hetuvado lakkhanavado karanavado
thanavado sakaya laddhiyati sayamattana so kusalovadano.
@Footnote: 1 Po. Ma. kusalavadano. ito param idisameva.
[571] Annam vimaneti tatheva pavati na sammanetitipi
annam vimaneti . athava domanassam janetitipi annam vimaneti .
Tatheva pavati tatheva tam ditthigatam pavadati itipayam puggalo
micchaditthiko viparitadassanoti annam vimaneti tatheva pava .
Tenaha bhagava
yeneva baloti param dahati
tenatumanam kusaloti caha
sayamattana so kusalovadano
annam vimaneti tatheva pavati.
[572] Atisaramditthiya 1- so samatto
manena matto paripunnamani
sayameva samam manasabhisitto
ditthi hi sa tassa tatha samatta.
[573] Atisaramditthiya so samattoti atisaraditthiyo vuccanti
dvasatthi ditthigatani . kimkarana atisaraditthiyo vuccanti
dvasatthi ditthigatani . sabba ta ditthiyo karanatikkanta
lakkhanatikkanta hinatikkanta 2- tamkarana atisaraditthiyo
vuccanti dvasatthi ditthigatani . sabbepi titthiya atisaraditthiya .
Kimkarana sabbepi titthiya atisaraditthiya 3- . te annamannam
atikkamitva samatikkamitva vitivattetva ditthigatani janenti
@Footnote: 1 Ma. atisaraditthiya. 2 Ma. thanatikkanta. 3 Ma. sabbapi
@ditthiyo atisaraditthiyo.
Sanjanenti nibbattenti abhinibbattenti tamkarana sabbepi
titthiya atisaraditthiya 1- . so samattoti atisaraditthiya
samatto paripunno anomoti atisaramditthiya so samatto.
[574] Manena matto paripunnamaniti sakaya ditthiya
manena matto pamatto ummatto adhimattoti manena matto .
Paripunnamaniti paripunnamani samattamani anomamaniti manena
matto paripunnamani.
[575] Sayameva samam manasabhisittoti sayameva attanam cittena
abhisincati ahamasmi kusalo pandito pannava buddhima nani
vibhavi medhaviti sayameva samam manasabhisitto.
[576] Ditthi hi sa tassa tatha samattati tassa sa ditthi
tatha samatta samadinna gahita paramattha abhinivittha
ajjhosita adhimuttati ditthi hi sa tassa tatha samatta .
Tenaha bhagava
atisaramditthiya so samatto
manena matto paripunnamani
sayameva samam manasabhisitto
ditthi hi sa tassa tatha samattati.
[577] Parassa ce hi vacasa nihino
tumo saha hoti nihinapanno
@Footnote: 1 Ma. sabbapi ditthiyo vuccanti atisaraditthiyo.
Athava sayam vedagu hoti dhiro
na koci balo samanesu atthi.
[578] Parassa ce hi vacasa nihinoti parassa ce vacaya
vacanena ninditakarana garahitakarana upavaditakarana paro balo
hoti hino nihino omako lamako jatukko parittoti parassa
ce hi vacasa nihino.
[579] Tumo saha hoti nihinapannoti sopi teneva saha hoti
hinapanno nihinapanno omakapanno lamakapanno jatukkapanno
parittapannoti tumo saha hoti nihinapanno.
[580] Athava sayam vedagu hoti dhiroti dhiro pandito pannava
buddhima nani vibhavi medhaviti athava sayam vedagu hoti dhiro.
[581] Na koci balo samanesu atthiti samanesu na koci
balo hino nihino omako lamako jatukko paritto atthi
sabbeva aggapanna setthapanna visetthapanna pamokkhapanna
uttamapanna pavarapannati na koci balo samanesu atthi .
Tenaha bhagava
parassa ce hi vacasa nihino
tumo saha hoti nihinapanno
athava sayam vedagu hoti dhiro
na koci balo samanesu atthiti.
[582] Annam ito yabhivadanti dhammam
aparaddha suddhimakevali te 1-
evampi titthya puthuso vadanti
sanditthiragena hi tyabhiratta.
[583] Annam ito yabhivadanti dhammam aparaddha suddhimakevali
teti ito annam dhammam ditthim patipadam maggam ye abhivadanti te
suddhimaggam visuddhimaggam parisuddhimaggam vodatamaggam pariyodatamaggam
viraddha aparaddha khalita galita annaya aparaddha 2- akevali
te asamatta aparipunna te hina nihina omaka lamaka
jatukka parittati annam ito yabhivadanti dhammam aparaddha
suddhimakevali te.
[584] Evampi titthya puthuso vadantiti tittham vuccati ditthigatam.
Titthya vuccanti ditthigatika . puthuditthiya puthuditthigatani vadanti
kathenti bhananti dipayanti voharantiti evampi titthya puthuso vadanti.
[585] Sanditthiragena hi tyabhirattati sakaya ditthiya ragena
ratta abhirattati sanditthiragena hi tyabhiratta. Tenaha bhagava
annam ito yabhivadanti dhammam
aparaddha suddhimakevali te
@Footnote: 1 Yu. suddhimakevalino. 2 nayaparaddhatipi patho.
Evampi titthya puthuso vadanti
sanditthiragena hi tyabhirattati.
[586] Idheva suddhim iti vadayanti
nannesu dhammesu visuddhimahu
evampi titthya puthuso nivittha
sakayane tattha dalham vadana.
[587] Idheva suddhim iti vadayantiti idha suddhim visuddhim parisuddhim
muttim vimuttim parimuttim vadanti kathenti bhananti dipayanti voharanti
sassato loko idameva saccam moghamannanti idha suddhim visuddhim
parisuddhim muttim vimuttim parimuttim vadanti kathenti bhananti dipayanti
voharanti asassato loko .pe. neva hoti na na hoti tathagato
parammarana idameva saccam moghamannanti idha suddhim visuddhim
parisuddhim muttim vimuttim parimuttim vadanti kathenti bhananti
dipayanti voharantiti idheva suddhim iti vadayanti.
[588] Nannesu dhammesu visuddhimahuti attano sattharam
dhammakkhanam ganam ditthim patipadam maggam thapetva sabbe paravade
khipanti ukkhipanti parikkhipanti so sattha na sabbannu dhammo
na svakkhato gano na supatipanno ditthi na bhaddika patipada
na supannatta maggo na niyyaniko natthettha suddhi va
visuddhi va parisuddhi va mutti va vimutti va parimutti va
Na tattha 1- sujjhanti va visujjhanti va parisujjhanti va muccanti
va vimuccanti va parimuccanti va hina nihina omaka lamaka
jatukka parittati evamahamsu evam kathenti evam bhananti evam
dipayanti evam voharantiti nannesu dhammesu visuddhimahu.
[589] Evampi titthya puthuso nivitthati tittham vuccati
ditthigatam . titthya vuccanti ditthigatika . puthuditthiya
puthuditthigatesu nivittha patitthita allina upagata ajjhosita
adhimuttati evampi titthya puthuso nivittha 2-.
[590] Sakayane tattha dalham vadanati dhammo sakayanam ditthi
sakayanam patipada sakayanam maggo sakayanam . sakayane dalhavada
thiravada balikavada avatthitavadati sakayane tattha dalham vadana .
Tenaha bhagava
idheva suddhim iti vadayanti
nannesu dhammesu visuddhimahu
evampi titthya puthuso nivittha
sakayane tattha dalham vadanati.
[591] Sakayane vapi dalham vadano
kamettha baloti param daheyya
sayameva so medhagam avaheyya
param vadam balamasuddhidhammam.
@Footnote: 1 Po. Ma. Yu. natthettha . 2 Yu. nivitthati.
[592] Sakayane vapi dalham vadanoti dhammo sakayanam ditthi
sakayanam patipada sakayanam maggo sakayanam . sakayane dalhavado
thiravado balikavado avatthitavadoti sakayane vapi dalham vadano.
[593] Kamettha baloti param daheyyati etthati sakaya
ditthiya sakaya khantiya sakaya ruciya sakaya laddhiya param balato
hinato nihinato omakato lamakato jatukkato parittato kam daheyya
kam passeyya kam dakkheyya kam olokeyya kam nijjhayeyya kam
upaparikkheyyati kamettha baloti param daheyya.
[594] Sayameva so medhagam avaheyya param vadam balamasuddhidhammanti
paro balo hino nihino omako lamako jatukko paritto asuddhidhammo
avisuddhidhammo aparisuddhidhammo avodatadhammoti evam vadanto evam
kathento evam bhananto evam dipayanto evam voharanto sayameva kalaham
bhandanam viggaham vivadam medhagam avaheyya samavaheyya ahareyya
samahareyya akaddheyya samakaddheyya ganheyya paramaseyya
abhiniviseyyati sayameva so medhagam avaheyya param vadam balamasuddhidhammam.
Tenaha bhagava
sakayane vapi dalham vadano
kamettha baloti param daheyya
Sayameva so medhagam avaheyya
param vadam balamasuddhidhammanti.
[595] Vinicchaye thatva sayam pamaya
uddham so 1- lokasmim vivadameti
hitvana sabbani vinicchayani
na medhagam kurute 2- jantu loke.
[596] Vinicchaye thatva sayam pamayati vinicchaya vuccanti
dvasatthi ditthigatani vinicchitaditthiya thatva patitthahitva ganhitva
paramasitva abhinivisitvati vinicchaye thatva . sayam pamayati sayam
pamaya paminitva ayam sattha sabbannuti sayam pamaya paminitva
ayam dhammo svakkhato ayam gano supatipanno ayam ditthi bhaddika
ayam patipada supannatta ayam maggo niyyanikoti sayam pamaya
paminitvati vinicchaye thatva sayam pamaya.
[597] Uddham so lokasmim vivadametiti uddham [3]- vuccati anagatam.
Attano vadam uddham thapetva sayameva kalaham bhandanam viggaham
vivadam medhagam eti upeti upagacchati ganhati paramasati abhinivisatiti
evampi uddham so lokasmim vivadameti . athava annena uddham
vadena saddhim kalaham karoti bhandanam karoti viggaham karoti vivadam
karoti medhagam karoti na tvam imam dhammavinayam ajanasi .pe.
Nibbedhehi va sace pahositi evampi uddham so lokasmim vivadameti.
@Footnote: 1 sabbattha potthakesu sa iti dissati. 2 Ma. kubbati. Yu. kurute. 3 Ma. so.
[598] Hitvana sabbani vinicchayaniti vinicchaya vuccanti
dvasatthi ditthigatani . sabba vinicchitaditthiyo 1- hitva
cajitva pariccajitva jahitva pajahitva vinoditva byantikaritva
anabhavangametvati hitvana sabbani vinicchayani.
[599] Na medhagam kurute jantu loketi na kalaham karoti na
bhandanam karoti na viggaham karoti na vivadam karoti na medhagam
karoti . vuttam hetam bhagavata evam vimuttacitto kho aggivessana
bhikkhu na kenaci samvadati na kenaci vivadati yanca loke vuttam
tena ca voharati aparamasanti . jantuti satto naro manavo
poso puggalo jivo jatu 2- jantu indagu manujo . loketi
apayaloke manussaloke devaloke khandhaloke dhatuloke
ayatanaloketi na medhagam kurute jantu loke. Tenaha bhagava
vinicchaye thatva sayam pamaya
uddham so lokasmim vivadameti
hitvana sabbani vinicchayani
na medhagam kurute jantu loketi.
Dvadasamo culaviyuhasuttaniddeso nitthito.
-------------------
@Footnote: 1 Ma. ditthivinicchaya sabbe vinicchaye .... 2 Ma. jagu. Yu. jagu.
The Pali Tipitaka in Roman Character Volume 29 page 343-366.
http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=519&items=81&modeTY=2
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=519&items=81&modeTY=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=519&items=81&modeTY=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=29&item=519&items=81&modeTY=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=29&i=519
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8358
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8358
Contents of The Tipitaka Volume 29
http://84000.org/tipitaka/read/?index_29
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com