ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [601]   Yekecime   diṭṭhiparibbasānāti  yekecīti  sabbena  sabbaṃ
sabbathā   sabbaṃ   asesaṃ   nissesaṃ   pariyādāyavacanametaṃ   yekecīti  .
Diṭṭhiparibbasānāti     santeke     samaṇabrāhmaṇā    diṭṭhigatikā    te
dvāsaṭṭhiyā   diṭṭhigatānaṃ   aññataraññataraṃ  diṭṭhigataṃ  gahetvā  uggahetvā
gaṇhitvā   parāmasitvā   abhinivisitvā   sakāya   sakāya  diṭṭhiyā  vasanti
saṃvasanti   āvasanti  parivasanti  .  yathā  āgārikā  vā  gharesu  vasanti
sāpattikā   vā   āpattīsu   vasanti   sakilesā  vā  kilesesu  vasanti
evameva    santeke   samaṇabrāhmaṇā   diṭṭhigatikā   te   dvāsaṭṭhiyā
diṭṭhigatānaṃ   aññataraññataraṃ   diṭṭhigataṃ   gahetvā   uggahetvā  gaṇhitvā
parāmasitvā   abhinivisitvā   sakāya   sakāya   diṭṭhiyā   vasanti  saṃvasanti
āvasanti parivasantīti yekecime diṭṭhiparibbasānā.



             The Pali Tipitaka in Roman Character Volume 29 page 367. http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=601&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=601&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=601&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=601&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=601              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8477              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8477              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :