ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [985]   Bhikkhu   satīmā   suvimuttacittoti  bhikkhūti  kalyāṇaputhujjano
vā   bhikkhu  sekkho  vā  bhikkhu  .  satīmāti  yā  sati  anussati  .pe.
Sammāsati    satisambojjhaṅgo   ekāyanamaggo   ayaṃ   vuccati   sati  .
Imāya   satiyā  upeto  .pe.  so  vuccati  satimāti  bhikkhu  satīmā .
Suvimuttacittoti    paṭhamaṃ   jhānaṃ   samāpannassa   nīvaraṇehi   cittaṃ   muttaṃ
vimuttaṃ    suvimuttaṃ   dutiyaṃ   jhānaṃ   samāpannassa   vitakkavicārehi   cittaṃ
muttaṃ   vimuttaṃ   suvimuttaṃ   tatiyaṃ   jhānaṃ   samāpannassa   pītiyā   [2]-
cittaṃ     muttaṃ    vimuttaṃ    suvimuttaṃ    catutthaṃ    jhānaṃ    samāpannassa
sukhadukkhehi    cittaṃ    muttaṃ    vimuttaṃ    suvimuttaṃ    ākāsānañcāyatanaṃ
samāpannassa        rūpasaññāya       paṭighasaññāya       nānattasaññāya
cittaṃ        muttaṃ       vimuttaṃ       suvimuttaṃ       viññāṇañcāyatanaṃ
@Footnote: 1 Po. Yu. kāmasineho. 2 Ma. casaddo dissati.

--------------------------------------------------------------------------------------------- page627.

Samāpannassa ākāsānañcāyatanasaññāya cittaṃ ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatana- saññāya cittaṃ nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ muttaṃ vimuttaṃ suvimuttaṃ sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbattaparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ sakadāgāmissa oḷārikā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ anāgāmissa aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ arahato rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṃ muttaṃ vimuttaṃ suvimuttanti bhikkhu satīmā suvimuttacitto.


             The Pali Tipitaka in Roman Character Volume 29 page 626-627. http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=985&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=985&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=985&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=985&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=985              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=10208              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=10208              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :