ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page1.

Vinayapiṭake bhikkhunīvibhaṅgo ------ namo tassa bhagavato arahato sammāsambuddhassa. Paṭhamapārājikaṃ 1- [1] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sāḷho migāranattā bhikkhunīsaṅghassa vihāraṃ kattukāmo hoti . athakho sāḷho migāranattā bhikkhuniyo upasaṅkamitvā etadavoca icchāmahaṃ ayye bhikkhunīsaṅghassa vihāraṃ kātuṃ detha me navakammikaṃ bhikkhuninti. {1.1} Tena kho pana samayena catasso bhaginiyo bhikkhunīsu pabbajitā honti nandā nandavatī sundarīnandā thullanandāti. Tāsu sundarīnandā 2- bhikkhunī taruṇapabbajitā abhirūpā hoti dassanīyā pāsādikā paṇḍitā byattā medhāvinī dakkhā analasā tatrupāyāya vīmaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātuṃ . athakho bhikkhunīsaṅgho sundarīnandaṃ bhikkhuniṃ sammannitvā sāḷhassa migāranattuno navakammikaṃ adāsi . tena kho pana samayena sundarīnandā bhikkhunī sāḷhassa migāranattuno nivesanaṃ abhikkhaṇaṃ gacchati vāsiṃ detha pharasuṃ 3- detha kuṭhāriṃ 4- detha kuddālaṃ detha nikhādanaṃ dethāti . sāḷhopi migāranattā bhikkhunūpassayaṃ @Footnote: 1 ayaṃ sikkhāpadagaṇanā bhikkhūhi asādhāraṇāpattivasena veditabbā . 2 Ma. sabbattha @sundarinandanāti dissati . 3 Ma. kudhāriṃ . 4 Ma. pharasuṃ.

--------------------------------------------------------------------------------------------- page2.

Abhikkhaṇaṃ gacchati katākataṃ jānituṃ . te abhiṇhaṃ dassanena 1- paṭibaddhacittā ahesuṃ. {1.2} Athakho sāḷho migāranattā sundarīnandaṃ bhikkhuniṃ dūsetuṃ okāsaṃ alabhamāno etadeva atthāya bhikkhunīsaṅghassa bhattaṃ akāsi . Athakho sāḷho migāranattā bhattagge āsanaṃ paññāpento ettakā bhikkhuniyo ayyāya sundarīnandāya vuḍḍhatarāti ekamantaṃ āsanaṃ paññāpesi ettakā navakatarāti ekamantaṃ āsanaṃ paññāpesi paṭicchanne okāse nikuḍḍe sundarīnandāya bhikkhuniyā āsanaṃ paññāpesi yathā therā bhikkhuniyo jāneyyuṃ navakānaṃ bhikkhunīnaṃ santike nisinnāti navakāpi bhikkhuniyo jāneyyuṃ therānaṃ bhikkhunīnaṃ santike nisinnāti. {1.3} Athakho sāḷho migāranattā bhikkhunīsaṅghassa kālaṃ ārocāpesi kālo ayye niṭṭhitaṃ bhattanti . sundarīnandā bhikkhunī sallakkhetvā na bahukato sāḷho migāranattā bhikkhunīsaṅghassa bhattaṃ akāsi maṃ so dūsetukāmo sacāhaṃ gamissāmi vissaro me bhavissatīti antevāsiniṃ bhikkhuniṃ 2- āṇāpesi gaccha me piṇḍapātaṃ nīhara yo ca maṃ pucchati gilānāti paṭivedehīti . evaṃ ayyeti kho sā bhikkhunī sundarīnandāya bhikkhuniyā paccassosi . tena kho pana samayena sāḷho migāranattā bahidvārakoṭṭhake ṭhito hoti sundarīnandaṃ bhikkhuniṃ paripucchanto 3- kahaṃ ayye ayyā sundarīnandā kahaṃ ayye ayyā sundarīnandāti . @Footnote: 1 Ma. abhiṇhadassanena . 2 Yu. antevāsibhikkhuniṃ. Ma. antevāsiṃ bhikkhuniṃ. @3 Ma. Yu. paṭipucchanto.

--------------------------------------------------------------------------------------------- page3.

Evaṃ vutte sundarīnandāya bhikkhuniyā antevāsinī bhikkhunī sāḷhaṃ migāranattāraṃ etadavoca gilānāvuso piṇḍapātaṃ nīharissāmīti . Athakho sāḷho migāranattā yaṃpāhaṃ 1- bhikkhunīsaṅghassa bhattaṃ akāsiṃ ayyāya sundarīnandāya kāraṇāti manusse āṇāpetvā bhikkhunīsaṅghaṃ bhattena parivisathāti vatvā yena bhikkhunūpassayo tenupasaṅkami . tena kho pana samayena sundarīnandā bhikkhunī bahārāmakoṭṭhake ṭhitā hoti sāḷhaṃ migāranattāraṃ paṭimānentī. {1.4} Addasā 2- kho sundarīnandā bhikkhunī sāḷhaṃ migāranattāraṃ dūrato va āgacchantaṃ disvāna upassayaṃ pavisitvā sasīsaṃ pārupitvā mañcake nipajji . athakho sāḷho migāranattā yena sundarīnandā bhikkhunī tenupasaṅkami upasaṅkamitvā sundarīnandaṃ bhikkhuniṃ etadavoca kinte ayye aphāsu kissa nipannāsīti . evaṃ hetaṃ āvuso hoti yā anicchantaṃ icchatīti . kyāhantaṃ ayye na icchissāmi apicāhaṃ okāsaṃ na labhāmi taṃ dūsetunti avassuto avassutāya sundarīnandāya bhikkhuniyā kāyasaṃsaggaṃ samāpajji. {1.5} Tena kho pana samayena aññatarā bhikkhunī jarādubbalā caraṇagilānā sundarīnandāya bhikkhuniyā avidūre nipannā hoti . addasā kho sā bhikkhunī sāḷhaṃ migāranattāraṃ [3]- avassutāya sundarīnandāya bhikkhuniyā @Footnote: 1 ito paraṃ atthāyāti tesu potthakesu dissati. 2 Ma. Yu. addasa. 3 Ma. Yu. ito @paraṃ avassutanti tesu potthakesu dissati.

--------------------------------------------------------------------------------------------- page4.

Kāyasaṃsaggaṃ samāpajjantaṃ disvāna ujjhāyati khīyati vipāceti kathaṃ hi nāma ayyā sundarīnandā avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissatīti . athakho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi . yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā sundarīnandā avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissatīti. {1.6} Athakho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Te bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissatīti . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyatīti 1- . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ 2- bhikkhave sundarīnandāya bhikkhuniyā ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma bhikkhave sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissati netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ 3- @Footnote: 1 Ma. Yu. sādiyīti . 2 Ma. Yu. ananucchaviyaṃ . 3 Ma. Yu. athakho taṃ.

--------------------------------------------------------------------------------------------- page5.

Bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. {1.7} Athakho bhagavā sundarīnandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhatāya 1- saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya appicchassa 2- santuṭṭhassa sallekhassa dhūtassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {1.8} yā pana bhikkhunī avassutā avassutassa purisapuggalassa adhakkhakaṃ ubbhajānumaṇḍalaṃ āmasanaṃ vā parāmasanaṃ vā gahaṇaṃ vā chupanaṃ vā paṭipīḷanaṃ vā sādiyeyya ayampi pārājikā hoti asaṃvāsā ubbhajānumaṇḍalikāti.


             The Pali Tipitaka in Roman Character Volume 3 page 1-5. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=1&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=1&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=1&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=1&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10689              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10689              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :