ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [2]  Yā  panāti  yā  yādisā  yathāyuttā  yathājaccā yathānāmā
yathāgottā  yathāsīlā  yathāvihārinī  yathāgocarā  therā  vā  navā  vā
majjhimā   vā   esā   vuccati   yā   panāti   .  bhikkhunīti  bhikkhakāti
@Footnote: 1 Ma. Yu. asantuṭṭhiyā .  2 Ma. Yu. appicchatāya santuṭṭhiyā.
Bhikkhunī    bhikkhācariyaṃ    ajjhupagatāti    bhikkhunī    bhinnapaṭadharāti   bhikkhunī
samaññāya   bhikkhunī   paṭiññāya   bhikkhunī   ehi   bhikkhunīti   bhikkhunī   tīhi
saraṇagamanehi   upasampannāti   bhikkhunī   bhadrāti   bhikkhunī   1-   sārāti
bhikkhunī   2-   sekkhāti  bhikkhunī  3-  asekkhāti  bhikkhunī  4-  samaggena
ubhatosaṅghena  ñatticatutthena  kammena  akuppena  ṭhānārahena upasampannāti
bhikkhunī   tatra  5-  yāyaṃ  bhikkhunī  samaggena  ubhatosaṅghena  ñatticatutthena
kammena   akuppena   ṭhānārahena   upasampannā   ayaṃ   imasmiṃ   atthe
adhippetā bhikkhunīti.
     {2.1}  Avassutā  nāma  sārattā  apekkhavatī 6- paṭibaddhacittā.
Avassuto   nāma   sāratto   apekkhavā  paṭibaddhacitto  .  purisapuggalo
nāma  manussapuriso  na  yakkho  na  peto  na  tiracchānagato viññū paṭibalo
kāyasaṃsaggaṃ   samāpajjituṃ  .  adhakkhakanti  heṭṭhakkhakaṃ  .  ubbhajānumaṇḍalanti
uparijānumaṇḍalaṃ   .   āmasanaṃ   nāma   āmaṭṭhamattaṃ  .  parāmasanaṃ  nāma
ito   cito   ca  sañcopanaṃ  .  gahaṇaṃ  nāma  gahitamattaṃ  .  chupanaṃ  nāma
phuṭṭhamattaṃ   .   paṭipīḷanaṃ   vā   sādiyeyyāti   aṅgaṃ  gahetvā  nipīḷanaṃ
sādiyati. Ayampīti purimāyo upādāya vuccati.
     {2.2}    Pārājikā    hotīti    seyyathāpi    nāma    puriso
sīsacchinno   abhabbo   tena   sarīrabandhanena   jīvituṃ   evameva   bhikkhunī
avassutā     avassutassa     purisapuggalassa    adhakkhakaṃ    ubbhajānumaṇḍalaṃ
@Footnote: 1 Ma. Yu. bhadrā bhikkhunī .  2 Ma. Yu. sārā bhikkhunī .  3 sekhā bhikkhunī.
@4 asekhā bhikkhunī .  5 Ma. tatrāyaṃ .  6 Ma. Yu. apekkhavā.
Āmasanaṃ  vā  parāmasanaṃ  vā  gahaṇaṃ  vā  chupanaṃ  vā paṭipīḷanaṃ vā sādiyantī
assamaṇī  hoti  asakyadhītā  tena  vuccati  pārājikā  hotīti. Asaṃvāsāti
saṃvāso  nāma  ekakammaṃ  ekuddeso samasikkhātā 1- eso saṃvāso nāma
so tāya saddhiṃ natthi tena vuccati asaṃvāsāti.



             The Pali Tipitaka in Roman Character Volume 3 page 5-7. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=2&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=2&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=2&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=2&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=2              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10689              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10689              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :