ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

page235.

Mogharājamāṇavakapañhāniddeso [490] Dvāhaṃ sakka 1- apucchissaṃ (iccāyasmā mogharājā) na me byākāsi cakkhumā yāvatatiyañca devisi 2- byākarotīti me sutaṃ. [491] Dvāhaṃ sakka apucchissanti so brāhmaṇo dvikkhattuṃ buddhaṃ bhagavantaṃ pañhaṃ apucchi tassa bhagavā pañhaṃ puṭṭho na byākāsi cakkhusamanantarā 3- imassa brāhmaṇassa indriyaparipāko bhavissatīti . sakkāti sakko . bhagavā sakyakulā pabbajitotipi sakko . athavā addho mahaddhano dhanavātipi sakko . tassimāni dhanāni seyyathīdaṃ saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ satipaṭṭhānadhanaṃ sammappadhānadhanaṃ iddhipādadhanaṃ indriyadhanaṃ baladhanaṃ bojjhaṅgadhanaṃ maggadhanaṃ phaladhanaṃ nibbānadhanaṃ . imehi anekavidhehi dhanaratanehi addho mahaddhano dhanavātipi sakko . athavā sakko pahu visavī alamatto sūro vīro vikkanto abhiru acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsotipi sakkoti dvāhaṃ sakka . apucchissanti dvāhaṃ sakka apucchissaṃ ayācissaṃ ajjhesissaṃ pasādayissanti dvāhaṃ sakka apucchissaṃ . iccāyasmā mogharājāti iccāti padasandhi . @Footnote: 1 Ma. sakkaṃ. evamuparipi. 2 Ma. devīsi. evamuparipi. 3 Ma. tadantarā.

--------------------------------------------------------------------------------------------- page236.

Āyasmāti piyavacanaṃ . mogharājāti tassa brāhmaṇassa nāmaṃ .pe. Abhilāpoti iccāyasmā mogharājā. [492] Na me byākāsi cakkhumāti na me byākāsīti me 1- na ācikkhi na desesi na paññapesi na paṭṭhapesi na vivari na vibhaji na uttānīmakāsi 2- na pakāsesi . cakkhumāti bhagavā pañcahi cakkhūhi cakkhumā maṃsacakkhunāpi cakkhumā dibbacakkhunāpi cakkhumā paññācakkhunāpi cakkhumā buddhacakkhunāpi cakkhumā samantacakkhunāpi cakkhumā. {492.1} Kathaṃ bhagavā maṃsacakkhunāpi cakkhumā . maṃsacakkhumhi bhagavato pañca vaṇṇā saṃvijjanti nīlo ca vaṇṇo pītako ca vaṇṇo lohitako ca vaṇṇo kaṇho ca vaṇṇo odāto ca vaṇṇo. Yattha ca akkhilomāni patiṭṭhitāni taṃ nīlaṃ hoti sunīlaṃ pāsādikaṃ dassaneyyaṃ ummārapupphasamānaṃ 3- . tassa parato pītakaṃ hoti supītakaṃ suvaṇṇavaṇṇaṃ pāsādikaṃ dassaneyyaṃ kaṇṇikārapupphasamānaṃ 4- . ubhayato ca akkhikūpāni 5- bhagavato lohitakāni honti sulohitakāni pāsādikāni dassaneyyāni indagopakasamānāni . majjhe kaṇhaṃ hoti sukaṇhaṃ alūkhaṃ siniddhaṃ pāsādikaṃ dassaneyyaṃ aḷāriṭṭhakasamānaṃ 6- . Tassa parato odātaṃ hoti suodātaṃ setaṃ paṇḍaraṃ pāsādikaṃ dassaneyyaṃ osadhitārakasamānaṃ. Tena bhagavā pakatimaṃsacakkhunā 7- attabhāvapariyāpannena purimasucaritakammābhinibbattena samantā yojanaṃ passati divā ceva @Footnote: 1 Ma. na me byākāsi. 2 Ma. uttānīakāsi. evamīdisesu padesu. @3 Ma. umāpupphasamānaṃ. 4 Ma. kaṇikārapupphasamānaṃ. 5 Ma. akkhikūṭāni. @6 Ma. addāriṭṭhakasamānaṃ. 7 Ma. pākatikena maṃsacakkhunā.

--------------------------------------------------------------------------------------------- page237.

Rattiñca . yadāpi 1- caturaṅgasamannāgato andhakāro hoti suriyo ca atthaṅgamito 2- hoti kāḷapakkho ca uposatho hoti tibbo ca vanasaṇḍo hoti mahā ca akālamegho 3- abbhuṭṭhito hoti evarūpe caturaṅgasamannāgate andhakāre samantā yojanaṃ passati . natthi so kūṭo vā kavāṭaṃ 4- vā pākāro vā pabbato vā gaccho vā latā vā āvaraṇaṃ rūpānaṃ dassanāya . ekañce tilaphalaṃ nimittaṃ katvā tilavāhe pakkhipeyya taññeva tilaphalaṃ uddhareyya . evaṃ parisuddhaṃ bhagavato pakatimaṃsacakkhu. Evaṃ bhagavā maṃsacakkhunāpi cakkhumā. {492.2} Kathaṃ bhagavā dibbacakkhunāpi cakkhumā . bhagavā dibbena cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajānāti . ākaṅkhamāno ca bhagavā ekampi lokadhātuṃ passeyya dvepi lokadhātuyo passeyya tissopi lokadhātuyo passeyya catassopi lokadhātuyo passeyya pañcapi lokadhātuyo passeyya dasapi lokadhātuyo passeyya vīsampi lokadhātuyo passeyya tiṃsampi lokadhātuyo passeyya cattāḷīsampi lokadhātuyo passeyya paññāsampi lokadhātuyo passeyya satampi lokadhātuyo passeyya sahassimpi cūḷanikaṃ lokadhātuṃ passeyya dvisahassimpi majjhimikaṃ lokadhātuṃ passeyya tisahassimpi lokadhātuṃ passeyya mahāsahassimpi lokadhātuṃ passeyya . Yāvatakaṃ vā pana ākaṅkheyya tāvatakaṃ passeyya . evaṃ visuddhaṃ bhagavato dibbacakkhu. Evaṃ bhagavā dibbacakkhunāpi cakkhumā. @Footnote: 1 Ma. yadā hi. 2 Ma. atthaṅgato. 3 Ma. kāḷamegho. 4 Ma. kuṭṭo vā kavāṭo vā.

--------------------------------------------------------------------------------------------- page238.

{492.3} Kathaṃ bhagavā paññācakkhunāpi cakkhumā . bhagavā mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño paññappabhedakusalo pabhinnañāṇo adhigata- paṭisambhido 1- catuvesārajjappatto dasabaladhārī purisāsabho purisasīho purisanāgo purisājañño purisadhorayho anantañāṇo anantatejo anantayaso addho mahaddhano dhanavā netā vinetā anunetā saññāpetā 2- nijjhāpetā pekkhatā 3- pasādetā . So hi bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjāpetā 4- anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido . maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā . so hi bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmi 5- tathāgato. {492.4} Natthi tassa bhagavato añātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphusitaṃ 6- paññāya . atītānāgatapaccuppannaṃ upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthamāgacchanti . Yaṅkiñci neyyaṃ nāma atthi jānitabbaṃ attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttāno vā attho gambhīro vā attho gūḷho vā attho paṭicchanno vā attho neyyo vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho @Footnote: 1 Ma. adhigatapaṭisambhidappatto. 2 Ma. paññāpetā. 3 Ma. pekkhetā. @4 Ma. sañjanetā. 5 Ma. dhammasāmī. 6 Ma. aphassitaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page239.

Paramattho vā sabbantaṃ antobuddhañāṇe parivattati . sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivattati sabbaṃ vacīkammaṃ ñāṇānuparivattati sabbaṃ manokammaṃ ñāṇānuparivattati . atīte buddhassa bhagavato appaṭihataṃ ñāṇaṃ anāgate buddhassa 1- bhagavato 1- appaṭihataṃ ñāṇaṃ paccuppanne buddhassa 1- bhagavato 1- appaṭihataṃ ñāṇaṃ . yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ neyyapariyantikaṃ ñāṇaṃ ñāṇapariyantikaṃ neyyaṃ neyyaṃ atikkamitvā ñāṇaṃ nappavattati ñāṇaṃ atikkamitvā neyyapatho natthi aññamaññaṃ pariyantaṭṭhāyino 2- te dhammā. {492.5} Yathā dvinnaṃ samuggapaṭalānaṃ phusitānaṃ 3- heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati aññamaññaṃ pariyantaṭṭhāyino evameva buddhassa bhagavato neyyañca ñāṇañca aññamaññaṃ pariyantaṭṭhāyino yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ neyyapariyantikaṃ ñāṇaṃ ñāṇapariyantikaṃ neyyaṃ neyyaṃ atikkamitvā ñāṇaṃ nappavattati ñāṇaṃ atikkamitvā neyyapatho natthi aññamaññaṃ pariyantaṭṭhāyino te dhammā . sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati . sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā. {492.6} Sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati . Sabbesaṃ sattānaṃ bhagavā āsayaṃ jānāti @Footnote: 1 Ma. ime pāṭhā natthi. 2 Ma. aññamaññapariyantaṭṭhāyino. evamuparipi. @3 Ma. sammāphusitānaṃ.

--------------------------------------------------------------------------------------------- page240.

Anusayaṃ jānāti caritaṃ jānāti adhimuttiṃ jānāti apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti . sadevako loko samārako [1]- sabrahmako [2]- sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati . yathā yekeci macchakacchapā antamaso timitimiṅgalaṃ upādāya antomahāsamudde parivattanti evameva sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati. {492.7} Yathā yekeci pakkhī antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti evameva yepi te sārīputtasamā paññāya [3]- tepi buddhañāṇassa padese parivattanti . buddhañāṇaṃ devamanussānaṃ paññaṃ pharitvā abhibhavitvā tiṭṭhati. {492.8} Yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā te bhindantā 4- maññe caranti paññāgatena diṭṭhigatāni . Te pañhaṃ 5- abhisaṅkharitvā abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti [6]- . kathitā visajjitā ca te pañhā bhagavatā honti. Niddiṭṭhakāraṇā upakkhittakā ca te bhagavato sampajjanti . Athakho bhagavā tattha ativirocati yadidaṃ paññāyāti evaṃ bhagavā paññācakkhunāpi cakkhumā. {492.9} Kathaṃ bhagavā buddhacakkhunāpi cakkhumā. Bhagavā buddhacakkhunā @Footnote: 1-2 Ma. loko. evamuparipi. 3 Ma. samannāgatā. 4 Ma. vobhindantā. @5 Ma. pañhe. 6 Ma. gūḷhāni ca paṭicchannāni.

--------------------------------------------------------------------------------------------- page241.

Lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante . seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānugatāni antonimuggapositāni 1- appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni samodakaṇṭhitāni appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakā accuggamma tiṭṭhanti anupalittāni udakena evameva bhagavā buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante. {492.10} Jānāti bhagavā ayaṃ puggalo rāgacarito ayaṃ dosacarito ayaṃ mohacarito ayaṃ vitakkacarito ayaṃ saddhācarito ayaṃ ñāṇacaritoti. Rāgacaritassa bhagavā puggalassa asubhakathaṃ katheti . dosacaritassa bhagavā puggalassa mettābhāvanaṃ ācikkhati . mohacaritaṃ bhagavā puggalaṃ uddesaparipucchāya 2- kālena dhammassavane kālena dhammasākacchāya garusaṃvāse niveseti . vitakkacaritassa bhagavā puggalassa ānāpānassatiṃ ācikkhati . saddhācaritassa bhagavā puggalassa pasādanīyaṃ @Footnote: 1 Ma. antonimuggaposīni. 2 Ma. mohacaritassa bhagavā puggalassa @uddese paripucchāya.

--------------------------------------------------------------------------------------------- page242.

Nimittaṃ ācikkhati buddhasubodhiṃ dhammasudhammataṃ saṅghasupaṭipattiṃ sīlāni ca attano . ñāṇacaritassa bhagavā puggalassa vipassanānimittaṃ ācikkhati aniccākāraṃ dukkhākāraṃ anattākāraṃ. Sele yathā pabbatamuddhaniṭṭhito yathāpi passe janataṃ samantato tathūpamaṃ dhammamayaṃ sumedha pāsādamāruyha samantacakkhu sokāvakiṇṇaṃ 1- janatamapetasoko avekkhassu jātijarābhibhūtanti. Evaṃ bhagavā buddhacakkhunāpi cakkhumā. {492.11} Kathaṃ bhagavā samantacakkhunāpi cakkhumā . samantacakkhu vuccati sabbaññutañāṇaṃ . bhagavā sabbaññutañāṇena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato. Na tassa adiṭṭhamidhatthi kiñci atho aviññātamajānitabbaṃ sabbaṃ abhiññāsi yadatthi neyyaṃ tathāgato tena samantacakkhūti. Evaṃ bhagavā samantacakkhunāpi cakkhumāti na me byākāsi cakkhumā. [493] Yāvatatiyañca devisi byākarotīti me sutanti yāvatatiyaṃ buddho sahadhammikaṃ pañhaṃ puṭṭho byākaroti no sampāyatīti 2- @Footnote: 1 Ma. sokāvatiṇṇaṃ. 2 Ma. saṃsāretīti.

--------------------------------------------------------------------------------------------- page243.

Evaṃ mayā uggahitaṃ evaṃ mayā upadhāritaṃ evaṃ mayā upalakkhitaṃ . Devisīti bhagavā devo 1- ceva isi cāti devisi. Yathā rājapabbajitā 2- vuccanti rājisayo brāhmaṇapabbajitā 3- vuccanti brāhmaṇisayo evameva bhagavā devo 4- ceva isi cāti devisi . Athavā bhagavā pabbajitotipi isi . mahantaṃ sīlakkhandhaṃ esi gavesi pariyesītipi isi . mahantaṃ samādhikkhandhaṃ mahantaṃ paññākkhandhaṃ mahantaṃ vimuttikkhandhaṃ mahantaṃ vimuttiñāṇadassanakkhandhaṃ esi gavesi pariyesītipi isi. {493.1} Mahato tamokāyassa padālanaṃ mahato vippallāsassa pabhedanaṃ mahato taṇhāsallassa abbuḷhanaṃ mahato diṭṭhisaṅghātassa vinibbeṭhanaṃ 5- mahato mānaddhajassa pātanaṃ 6- mahato abhisaṅkhārassa vūpasamaṃ mahato oghassa nittharaṇaṃ mahato bhārassa nikkhepanaṃ mahato saṃsāravaṭṭassa upacchedaṃ mahato santāpassa nibbāpanaṃ mahato pariḷāhassa paṭippassaddhiṃ mahato dhammaddhajassa ussāpanaṃ esi gavesi pariyesītipi isi . mahante satipaṭṭhāne mahante sammappadhāne mahante iddhipāde mahantāni indriyāni mahantāni balāni mahante bojjhaṅge mahantaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ mahantaṃ nibbānaṃ esi gavesi pariyesītipi isi. {493.2} Mahesakkhehi vā sattehi esito gavesito pariyesito kahaṃ buddho kahaṃ bhagavā kahaṃ devadevo kahaṃ narāsabhotipi isīti yāvatatiyañca devisi byākarotīti me sutaṃ. Tenāha so brāhmaṇo @Footnote: 1-4 Ma. ayaṃ pāṭho natthi. 2 Ma. rājā pabbajitā. 3 Ma. brāhmaṇā @pabbajitā. 5 Ma. viniveṭhanaṃ. 6 Ma. papātanaṃ.

--------------------------------------------------------------------------------------------- page244.

Dvāhaṃ sakka apucchissaṃ (iccāyasmā mogharājā) na me byākāsi cakkhumā yāvatatiyañca devisi byākarotīti me sutanti. [494] Ayaṃ loko paro loko brahmaloko sadevako diṭṭhinte nābhijānāti gotamassa yasassino. [495] Ayaṃ loko paro lokoti ayaṃ lokoti manussaloko. Paro lokoti manussalokaṃ ṭhapetvā sabbo paro lokoti ayaṃ loko paro loko. [496] Brahmaloko sadevakoti brahmaloko sadevako samārako 1- sassamaṇabrāhmaṇī pajā sadevamanussāti brahmaloko sadevako. [497] Diṭṭhinte nābhijānātīti tuyhaṃ diṭṭhiṃ khantiṃ ruciṃ laddhiṃ ajjhāsayaṃ adhippāyaṃ loko na jānāti ayaṃ evaṃdiṭṭhiko evaṃkhantiko evaṃruciko evaṃladdhiko evaṃajjhāsayo evaṃadhippāyoti na jānāti na passati na dakkhati nādhigacchati na vindati na paṭilabhatīti diṭṭhinte nābhijānāti. [498] Gotamassa yasassinoti bhagavā yasappattoti yasassī . Athavā bhagavā sakkato garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti gotamassa yasassino. Tenāha so brāhmaṇo @Footnote: 1 Ma. sadevako loko samārako sabrahmako.

--------------------------------------------------------------------------------------------- page245.

Ayaṃ loko paro loko brahmaloko sadevako diṭṭhinte nābhijānāti gotamassa yasassinoti. [499] Evaṃ abhikkantadassāviṃ atthī pañhena āgamaṃ kathaṃ lokaṃ avekkhantaṃ maccurājā na passati. [500] Evaṃ abhikkantadassāvinti evaṃ abhikkantadassāviṃ aggadassāviṃ seṭṭhadassāviṃ viseṭṭhadassāviṃ pāmokkhadassāviṃ uttamadassāviṃ pavaradassāvinti 1- evaṃ abhikkantadassāviṃ. [501] Atthī pañhena āgamanti pañhatthikamhā āgatā .pe. Sandassituṃ bhaṇitunti evampi atthī pañhena āgamaṃ. [502] Kathaṃ lokaṃ avekkhantanti kathaṃ [2]- avekkhantaṃ paccavekkhantaṃ tulayantaṃ tīrayantaṃ vibhāvayantaṃ vibhūtaṃ karontanti kathaṃ lokaṃ avekkhantaṃ. [503] Maccurājā na passatīti maccurājā na passati na dakkhati nādhigacchati na vindati na paṭilabhatīti maccurājā na passati . tenāha so brāhmaṇo evaṃ abhikkantadassāviṃ atthī pañhena āgamaṃ kathaṃ lokaṃ avekkhantaṃ maccurājā na passatīti. [504] Suññato lokaṃ avekkhassu mogharāja sadā sato attānudiṭṭhiṃ ūhacca evaṃ maccuttaro siyā evaṃ lokaṃ avekkhantaṃ maccurājā na passati. @Footnote: 1 Ma. paramadassāvinti. 2 Ma. lokaṃ.

--------------------------------------------------------------------------------------------- page246.

[505] Suññato lokaṃ avekkhassūti lokanti nirayaloko tiracchānaloko pittivisayaloko manussaloko devaloko khandhaloko dhātuloko āyatanaloko ayaṃ loko paro loko brahmaloko sadevako. {505.1} Aññataro bhikkhu bhagavantaṃ etadavoca loko lokoti bhante bhagavatā vuccati kittāvatā nu kho bhante lokoti vuccati . Lujjatīti kho bhikkhu [1]- lokoti vuccati. Kiñca lujjati. Cakkhu [2]- lujjati rūpā lujjanti cakkhuviññāṇaṃ lujjati cakkhusamphasso lujjati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi lujjati sotaṃ lujjati saddā lujjanti ghānaṃ lujjati gandhā lujjanti jivhā lujjati rasā lujjanti kāyo lujjati phoṭṭhabbā lujjanti mano lujjati dhammā lujjanti manoviññāṇaṃ lujjati manosamphasso lujjati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi lujjati lujjatīti kho bhikkhu tasmā lokoti vuccati . suññato lokaṃ avekkhassūti dvīhi kāraṇehi suññato lokaṃ avekkhati avassiyapavattasallakkhaṇavasena 3- vā tucchasaṅkhārasamanupassanāvasena vā. {505.2} Kathaṃ avassiyapavattasallakkhaṇavasena suññato lokaṃ avekkhati . rūpe vaso na labbhati vedanāya vaso na labbhati saññāya @Footnote: 1 Ma. tasmā. 2 Ma. kho. 3 Ma. avasiya .... evamuparipi.

--------------------------------------------------------------------------------------------- page247.

Vaso na labbhati saṅkhāresu vaso na labbhati viññāṇe vaso na labbhati. {505.3} Vuttañhetaṃ bhagavatā rūpaṃ bhikkhave anattā rūpañca hidaṃ bhikkhave attā abhavissa nayidaṃ rūpaṃ ābādhāya saṃvatteyya labbhetha ca rūpe evaṃ me rūpaṃ hotu evaṃ me rūpaṃ mā ahosīti yasmā ca kho bhikkhave rūpaṃ anattā tasmā rūpaṃ ābādhāya saṃvattati na ca labbhati rūpe evaṃ me rūpaṃ hotu evaṃ me rūpaṃ mā ahosīti {505.4} vedanā anattā vedanā ca hidaṃ bhikkhave attā abhavissa nayidaṃ vedanā ābādhāya saṃvatteyya labbhetha ca vedanāya evaṃ me vedanā hotu evaṃ me vedanā mā ahosīti yasmā ca kho bhikkhave vedanā anattā tasmā vedanā ābādhāya saṃvattati na ca labbhati vedanāya evaṃ me vedanā hotu evaṃ me vedanā mā ahosīti {505.5} saññā anattā saññā ca hidaṃ bhikkhave attā abhavissa nayidaṃ saññā ābādhāya saṃvatteyya labbhetha ca saññāya evaṃ me saññā hotu evaṃ me saññā mā ahosīti yasmā ca kho bhikkhave saññā anattā tasmā saññā ābādhāya saṃvattati na ca labbhati saññāya evaṃ me saññā hotu evaṃ me saññā mā ahosīti {505.6} saṅkhārā anattā saṅkhārā ca hidaṃ bhikkhave attā abhavissaṃsu nayidaṃ saṅkhārā ābādhāya saṃvatteyyuṃ labbhetha ca saṅkhāresu evaṃ me saṅkhārā hontu evaṃ me saṅkhārā mā ahesunti yasmā ca kho bhikkhave

--------------------------------------------------------------------------------------------- page248.

Saṅkhārā anattā tasmā saṅkhārā ābādhāya saṃvattanti na ca labbhati saṅkhāresu evaṃ me saṅkhārā hontu evaṃ me saṅkhārā mā ahesunti {505.7} viññāṇaṃ anattā viññāṇañca hidaṃ bhikkhave attā abhavissa nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya labbhetha ca viññāṇe evaṃ me viññāṇaṃ hotu evaṃ me viññāṇaṃ mā ahosīti yasmā ca kho bhikkhave viññāṇaṃ anattā tasmā viññāṇaṃ ābādhāya saṃvattati na ca labbhati viññāṇe evaṃ me viññāṇaṃ hotu evaṃ me viññāṇaṃ mā ahosīti. {505.8} Vuttañhetaṃ bhagavatā nāyaṃ bhikkhave kāyo tumhākaṃ napi paresaṃ 1- purāṇamidaṃ bhikkhave kammaṃ saṅkhataṃ 2- abhisañcetayitaṃ vedaniyaṃ daṭṭhabbaṃ tatra [3]- bhikkhave sutavā ariyasāvako paṭiccasamuppādaññeva sādhukaṃ yoniso manasikaroti iti imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti {505.9} evametassa kevalassa dukkhakkhandhassa samudayo hoti avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho @Footnote: 1 Ma. aññesaṃ. 2 Ma. abhisaṅkhataṃ. 3 Ma. kho.

--------------------------------------------------------------------------------------------- page249.

Viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti . evaṃ avassiyapavattasallakkhaṇavasena suññato lokaṃ avekkhati. {505.10} Kathaṃ tucchasaṅkhārasamanupassanāvasena suññato lokaṃ avekkhati . rūpe sāro na labbhati vedanāya sāro na labbhati saññāya sāro na labbhati saṅkhāresu sāro na labbhati viññāṇe sāro na labbhati . rūpaṃ assāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā . vedanā assārā nissārā sārāpagatā saññā assārā nissārā sārāpagatā saṅkhārā assārā nissārā sārāpagatā viññāṇaṃ assāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā aviparijhāmadhammena vā. {505.11} Yathā naḷo assāro nissāro sārāpagato yathā ca eraṇḍo assāro nissāro sārāpagato yathā ca udumbaro assāro nissāro sārāpagato yathā ca setagaccho assāro

--------------------------------------------------------------------------------------------- page250.

Nissāro sārāpagato yathā ca pālibhaddako assāro nissāro sārāpagato yathā ca pheṇupiṇḍo 1- assāro nissāro sārāpagato yathā ca pubbulakaṃ 2- assāraṃ nissāraṃ sārāpagataṃ [3]- yathā ca kaddalikkhandho assāro nissāro sārāpagato {505.12} yathā ca māyā assārā nissārā sārāpagatā evameva rūpaṃ assāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā vedanā assārā nissārā sārāpagatā saññā assārā nissārā sārāpagatā saṅkhārā assārā nissārā sārāpagatā viññāṇaṃ assāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Evaṃ tucchasaṅkhārasamanupassanāvasena suññato lokaṃ avekkhati . Imehi dvīhi kāraṇehi suññato lokaṃ avekkhati. {505.13} Apica chahākārehi suññato lokaṃ avekkhati rūpaṃ 4- anissariyato akāmakāriyato aphāsuniyato avasavattanato pavuttito vivittato avekkhati vedanaṃ saññaṃ saṅkhāre viññāṇaṃ anissariyato akāmakāriyato aphāsuniyato avasavattanato pavuttito vivittato avekkhati 4- . evaṃ chahākārehi suññato lokaṃ avekkhati . Apica dasahākārehi suññato lokaṃ avekkhati rūpaṃ rittato tucchato @Footnote: 1 Ma. pheṇapiṇḍo. 2 Ma. udakapubbuḷaṃ. 3 Ma. yathā ca marīci assārā @nissārā sārāpagatā. 4 Ma. ime pāṭhā natthi. imasmiṃ ṭhāne aññathā dissanti.

--------------------------------------------------------------------------------------------- page251.

Suññato anattato asārakato vadhakato vibhavato aghamūlato sāsavato saṅkhatato avekkhati vedanaṃ saññaṃ saṅkhāre viññāṇaṃ [1]- rittato tucchato suññato anattato asārakato vadhakato vibhavato aghamūlato sāsavato saṅkhatato avekkhati. {505.14} Evaṃ dasahākārehi suññato lokaṃ avekkhati. Apica dvādasahākārehi suññato lokaṃ avekkhati rūpaṃ na satto na jīvo na poso na naro na mānavo na itthī na puriso na attā na attaniyaṃ na ahaṃ na mama na koci atthi 2- vedanā saññā saṅkhārā viññāṇaṃ na satto na jīvo na poso na naro na mānavo na itthī na puriso na attā na attaniyaṃ na ahaṃ na mama na koci atthi 2- . Evaṃ dvādasahākārehi suññato lokaṃ avekkhati. {505.15} Vuttañhetaṃ bhagavatā yaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati kiñca bhikkhave na tumhākaṃ rūpaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati vedanā bhikkhave na tumhākaṃ taṃ pajahatha sā vo pahīnā dīgharattaṃ hitāya sukhāya bhavissati saññā bhikkhave na tumhākaṃ taṃ pajahatha sā vo pahīnā dīgharattaṃ hitāya sukhāya bhavissati saṅkhārā bhikkhave na tumhākaṃ te pajahatha te vo pahīnā dīgharattaṃ hitāya sukhāya bhavissanti viññāṇaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya @Footnote: 1 Ma. cutiṃ upapattiṃ paṭisandhiṃ bhavaṃ saṃsāravaṭṭaṃ. 2 Ma. na kassaci.

--------------------------------------------------------------------------------------------- page252.

Sukhāya bhavissati . taṃ kiṃ maññatha 1- bhikkhave yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya apinu tumhākaṃ evamassa amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotīti. No hetaṃ bhante. {505.16} Taṃ kissa hetu . na no evaṃ bhante attā vā attaniyaṃ vāti . evameva kho bhikkhave yaṃ na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati kiñca bhikkhave na tumhākaṃ rūpaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati vedanā saññā saṅkhārā viññāṇaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissatīti. Evampi suññato lokaṃ avekkhati. {505.17} Āyasmā ānando bhagavantaṃ etadavoca [2]- suñño lokoti bhante vuccati kittāvatā nu kho bhante suñño lokoti vuccati. Yasmā [3]- kho ānanda suññaṃ attena vā attaniyena vā tasmā suñño lokoti vuccati kiñcānanda suññaṃ attena vā attaniyena vā. {505.18} Cakkhu [4]- suññaṃ rūpā suññā cakkhuviññāṇaṃ suññaṃ cakkhusamphasso suñño yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena vā attaniyena vā sotaṃ suññaṃ saddā suññā ghānaṃ suññaṃ gandhā suññā jivhā suññā rasā suññā kāyo @Footnote: 1 Ma. seyyathāpi. 2 Ma. suñño loko .... 3 Ma. ca. 4 Ma. kho.

--------------------------------------------------------------------------------------------- page253.

Suñño phoṭṭhabbā suññā mano suñño dhammā suññā manoviññāṇaṃ suññaṃ manosamphasso suñño yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena vā attaniyena vā yasmā ca kho ānanda suññaṃ attena vā attaniyena vā tasmā suñño lokoti vuccatīti. {505.19} Evampi suññato lokaṃ avekkhati. Suddhaṃ dhammasamuppādaṃ suddhaṃ saṅkhārasantatiṃ passantassa yathābhūtaṃ na taṃ 1- bhayaṃ hoti gāmaṇi tiṇakaṭṭhasamaṃ lokaṃ yadā paññāya passati na aññaṃ patthaye 2- kiñci aññatra appaṭisandhiyāti. Evampi suññato lokaṃ avekkhati. {505.20} Vuttañhetaṃ bhagavatā evameva bhikkhave bhikkhu rūpaṃ samannesati yāvatā rūpassa gati vedanaṃ samannesati yāvatā vedanāya gati saññaṃ samannesati yāvatā saññāya gati saṅkhāre samannesati yāvatā saṅkhārānaṃ gati viññāṇaṃ samannesati yāvatā viññāṇassa gati tassa bhikkhuno 3- rūpaṃ samannesato yāvatā rūpassa gati vedanaṃ samannesato yāvatā vedanāya gati saññaṃ samannesato yāvatā saññāya gati saṅkhāre samannesato yāvatā saṅkhārānaṃ gati viññāṇaṃ samannesato yāvatā viññāṇassa gati yampi yassa 4- hoti ahanti vā mamanti vā asmīti vā @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. patthayate. 3 Ma. ayaṃ pāṭho natthi. @4 Ma. yampissa taṃ.

--------------------------------------------------------------------------------------------- page254.

Tampi tassa na hotīti. Evampi suññato lokaṃ avekkhati. {505.21} Suññato lokaṃ avekkhassūti suññato lokaṃ avekkhassu paccavekkhassu tulehi tīrehi vibhāvehi vibhūtaṃ karohīti suññato lokaṃ avekkhassu. [506] Mogharāja sadā satoti mogharājāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . sadāti sabbakālaṃ .pe. pacchime vayokhandhe . Satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato .pe. So vuccati satoti mogharāja sadā sato. [507] Attānudiṭṭhiṃ ūhaccāti attānudiṭṭhi vuccati vīsativatthukā sakkāyadiṭṭhi . idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho viparītaggāho vippallāsaggāho

--------------------------------------------------------------------------------------------- page255.

Micchāgāho ayāthāvakasmiṃ yāthāvakanti gāho yāvatā dvāsaṭṭhī diṭṭhigatāni ayaṃ attānudiṭṭhi . attānudiṭṭhiṃ ūhaccāti attānudiṭṭhiṃ ūhacca samūhacca uddharitvā samuddharitvā uppāṭayitvā samuppāṭayitvā pajahitvā vinodetvā byantīkatvā anabhāvaṅgametvāti attānudiṭṭhiṃ ūhacca. [508] Evaṃ maccuttaro siyāti evaṃ maccumpi 1- tareyyāsi jarampi 2- tareyyāsi maraṇampi tareyyāsi uttareyyāsi [3]- samatikkameyyāsi vītivatteyyāsīti evaṃ maccuttaro siyā. [509] Evaṃ lokaṃ avekkhantanti evaṃ lokaṃ avekkhantaṃ paccavekkhantaṃ tulayantaṃ tīrayantaṃ vibhāvayantaṃ vibhūtaṃ karontanti evaṃ lokaṃ avekkhantaṃ. [510] Maccurājā na passatīti [4]- māropi maccurājā maraṇampi maccurājā . na passatīti maccurājā na passati na dakkhati nādhigacchati na vindati na paṭilabhati . vuttañhetaṃ bhagavatā seyyathāpi bhikkhave āraññako 5- migo araññe pavane caramāno vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti taṃ kissa hetu anāpāthagato bhikkhave luddassa evameva kho bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati ayaṃ vuccati bhikkhave bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā @Footnote: 1 Ma. maccupi. 2 Ma. jarāpi. 3 Ma. patareyyāsi. 4 Ma. maccupi maccurājā. @5 Ma. araññiko.

--------------------------------------------------------------------------------------------- page256.

Māracakkhuadassanaṃ 1- gato pāpimato puna caparaṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ upasampajja viharati ayaṃ bhikkhave bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuadassanaṃ gato pāpimato puna caparaṃ bhikkhave sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati ayaṃ vuccati bhikkhave bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuadassanaṃ gato pāpimato {510.1} puna caparaṃ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati paññāya cassa disvā āsavā parikkhīṇā honti ayaṃ vuccati bhikkhave bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuadassanaṃ gato pāpimato tiṇṇo loke visattikaṃ so vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti taṃ kissa hetu anāpāthagato bhikkhave pāpimatoti maccurājā na passati. {510.2} Tenāha bhagavā @Footnote: 1 Ma. māracakkhuṃ adassanaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page257.

Suññato lokaṃ avekkhassu mogharāja sadā sato attānudiṭṭhiṃ ūhacca evaṃ maccuttaro siyā evaṃ lokaṃ avekkhantaṃ maccurājā na passatīti. Saha gāthāpariyosānā .pe. satthā me bhante bhagavā sāvakohamasmīti. Mogharājamāṇavakapañhāniddeso paṇṇarasamo. --------------


             The Pali Tipitaka in Roman Character Volume 30 page 235-257. http://84000.org/tipitaka/pali/roman_item_s.php?book=30&item=490&items=21&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=30&item=490&items=21&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=30&item=490&items=21&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=30&item=490&items=21&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=30&i=490              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1754              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1754              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :