[741] Bhāvanādhiṭṭhānajīvitanti kāmacchandaṃ pajahanto nekkhammaṃ
bhāvetīti bhāvanāsampanno nekkhammavasena cittaṃ adhiṭṭhātīti
adhiṭṭhānasampanno svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno
Samaṃ jīvati no visamaṃ sammā jīvati no micchā visuddhaṃ jīvati no kiliṭṭhanti
ājīvasampanno svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno
ājīvasampanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi
brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati
amaṅkubhūto taṃ kissahetu tathā hi so bhāvanāsampanno adhiṭṭhānasampanno
ājīvasampanno byāpādaṃ pajahanto abyāpādaṃ bhāvetīti bhāvanāsampanno
thīnamiddhaṃ pajahanto ālokasaññaṃ bhāvetīti bhāvanāsampanno uddhaccaṃ
pajahanto avikkhepaṃ bhāvetīti bhāvanāsampanno vicikicchaṃ pajahanto
dhammavavatthānaṃ bhāvetīti bhāvanāsampanno
{741.1} avijjaṃ pajahanto ñāṇaṃ 1- bhāvetīti bhāvanāsampanno
aratiṃ pajahanto pāmujjaṃ bhāvetīti bhāvanāsampanno nīvaraṇaṃ 2- pajahanto
paṭhamajjhānaṃ bhāvetīti bhāvanāsampanno .pe. sabbakilese pajahanto
arahattamaggaṃ bhāvetīti bhāvanāsampanno arahattamaggavasena cittaṃ
adhiṭṭhātīti adhiṭṭhānasampanno svāyaṃ evaṃ bhāvanāsampanno
adhiṭṭhānasampanno samaṃ jīvati no visamaṃ sammā jīvati no micchā visuddhaṃ
jīvati no kiliṭṭhanti ājīvasampanno svāyaṃ evaṃ bhāvanāsampanno
adhiṭṭhānasampanno ājīvasampanno yaññadeva parisaṃ upasaṅkamati
yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi
samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto taṃ kissahetu
@Footnote: 1 Ma. vijjaṃ. 2 Ma. nīvaraṇe.
Tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampannoti.
Mātikakathā niṭṭhitā.
Paṭisambhidāpakaraṇaṃ samattaṃ.
Tatruddānaṃ bhavati
ñāṇaṃ diṭṭhi ca assāsaṃ 1- indriyaṃ vimokkhena pañcamaṃ
gatikammaṃ vipallāso maggo maṇḍena 2- te dasa
yuganaddhaṃ saccabojjhaṅgā mettā virāgena pañcamaṃ
paṭisambhidā dhammacakkaṃ lokuttaraṃ balaṃ suññato te dasa 3-
paññā iddhi abhisamayo vivekaṃ cariyena 4- pañcamaṃ
pāṭihiriyañca samasīsañca 5- satipaṭṭhānaṃ vipassanā 6-
tatiye paññavaggamhi mātikāya ca te dasāti.
[7]-
Tivaggo yassa vikkhepo 8- paṭisambhidāpakaraṇe
anantanayamaggesu gambhīro sāgarūpamo
nabhaṃ ca tārakākiṇṇaṃ thūlo jātassaro yathā
kathikānaṃ vilāsāya yoginaṃ ñāṇajotananti.
Iti paṭisambhidā niṭṭhitā.
-------------
@Footnote: 1 Yu. ānāpānaṃ. 2 Yu. maṇḍoti. 3 Ma. ñāṇaṃ ... te dasāti ime pāṭhā
@natthi. Yu. te dasāti idaṃ pāṭhadvayaṃ natthi. 4 Ma. Yu. viveko cariyapañcamo.
@5 Ma. pāṭihāri samasīsi. Yu. paṭihāriyañca .... 6 Yu. sati vipassanamātikāti.
@7 Ma. mahāvaggo yuganaddho paññāvaggo ca nāmako. 8 Ma. tayova vaggo imamhi.
The Pali Tipitaka in Roman Character Volume 31 page 640-642.
http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=741&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=741&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=741&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=31&item=741&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=31&i=741
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8378
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8378
Contents of The Tipitaka Volume 31
http://84000.org/tipitaka/read/?index_31
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]