ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                    Dutiyo sīhāsaniyavaggo
              paṭhamaṃ sīhāsanadāyakattherāpadānaṃ (11)
     [13] |13.1| Nibbute lokanāthamhi       siddhatthe dīpaduttame
                          vitthārite pāvacane           bāhujaññamhi sāsane.
             |13.2| Pasannacitto sumano           sīhāsanamakāsahaṃ
                          sīhāsanaṃ karitvāna            pādapīṭhamakāsahaṃ.
             |13.3| Sīhāsane ca vassante          gharaṃ tattha akāsahaṃ
                         tena cittappasādena          tusitaṃ upapajjahaṃ.
             |13.4| Āyāmena catubbīsā 1-      yojanāsiṃsu 2- tāvade
                         vimānaṃ sukataṃ mayhaṃ              vitthārena catuddasaṃ.
             |13.5| Satta kaññāsahassāni       parivārenti maṃ sadā
                         soṇṇamayañca pallaṅkaṃ       byamhe āsi sunimmitaṃ.
             |13.6| Hatthiyānaṃ assayānaṃ            dibbayānaṃ upaṭṭhitaṃ
                        pāsādā sivikā ceva             nibbattanti yadicchakaṃ.
             |13.7| Maṇimayā ca pallaṅkā           aññe sāramayā bahū
                        nibbattanti mamaṃ sabbe        sīhāsanassidaṃ phalaṃ.
             |13.8| Soṇṇamayā rūpimayā            phalikā veḷuriyāmayā
                        pādukā abhiruyhāmi             pādapiṭhassidaṃ phalaṃ.
             |13.9| Catunavute ito kappe            yaṃ kammamakariṃ tadā
                         duggatiṃ nābhijānāmi            puññakammassidaṃ phalaṃ.
             |13.10| Tesattati ito kappe         indanāmā tayo janā
                           dvesattati ito kappe       tayo sumananāmakā.
             |13.11| Samasattatito kappe           tayo varuṇanāmakā
                           sattaratanasampannā          catudīpamhi issarā.
             |13.12| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sīhāsanadāyako thero imā gāthāyo
abhāsitthāti.
             Sīhāsanadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. catubbīsa. 2 Ma. yojanaṃ āsi tāvade.



             The Pali Tipitaka in Roman Character Volume 32 page 77-78. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=13&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=13&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=13&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=13&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=13              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :