ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                            Chaṭṭhaṃ macchadāyakattherāpadānaṃ (266)
     [268] |268.23| Candabhāgānadītīre     ahosiṃ 2- ukkuso tadā
                       mahantaṃ macchaṃ paggayha       siddhatthassa munino adaṃ.
@Footnote: 1 Po. mayhaṃ dinnaṃ. Yu. mamaṃ dinnā. 2 Ma. Yu. ukkuso āsahaṃ tadā.

--------------------------------------------------------------------------------------------- page352.

|268.24| Catunavute ito kappe yaṃ macchamadadiṃ tadā duggatiṃ nābhijānāmi macchadānassidaṃ phalaṃ. |268.25| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā macchadāyako thero imā gāthāyo abhāsitthāti. Macchadāyakattherassa apadānaṃ samattaṃ. Sattamaṃ javahaṃsakattherāpadānaṃ (267) [269] |269.26| Candabhāgānadītīre āsiṃ vanacaro tadā siddhatthaṃ addasaṃ buddhaṃ gacchantaṃ anilañjase. |269.27| Añjaliṃ paggahetvāna olokento 1- mahāmuniṃ sakaṃ cittaṃ pasādetvā abhivandiṃ 2- lokanāyakaṃ. |269.28| Catunavute ito kappe yaṃ avandiṃ narāsabhaṃ duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ. |269.29| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā javahaṃsako thero imā gāthāyo abhāsitthāti. Javahaṃsakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. ullokento. 2 Ma. Yu. avandiṃ nāyakaṃ ahaṃ.

--------------------------------------------------------------------------------------------- page353.

Aṭṭhamaṃ salaḷapupphiyattherāpadānaṃ (268) [270] |270.30| Candabhāgānadītīre ahosiṃ kinnaro tadā vipassiṃ addasaṃ buddhaṃ raṃsijālasamākulaṃ. |270.31| Pasannacitto sumano paramāya ca pītiyā paggayha salaḷaṃ pupphaṃ vipassissa 1- okiriṃ ahaṃ. |270.32| Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |270.33| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā salaḷapupphiyo thero imā gāthāyo abhāsitthāti. Salaḷapupphiyattherassa apadānaṃ samattaṃ. Navamaṃ upāgatahāsaniyattherāpadānaṃ (269) [271] |271.34| Himavantassa vemajjhe saro āsi sunimmito tatthāhaṃ rakkhaso āsiṃ heṭṭhasīso 2- bhayānako. |271.35| Anukampako kāruṇiko vipassī lokanāyako mamuddharitukāmo so āgañchi mama santike. @Footnote: 1 Ma. Yu. vipassiṃ. 2 Yu. poṭṭhasīso.

--------------------------------------------------------------------------------------------- page354.

|271.36| Upāgataṃ mahāvīraṃ devadevaṃ narāsabhaṃ āsayā abhinikkhamma avandiṃ satthuno ahaṃ. |271.37| Ekanavute ito kappe yaṃ vandiṃ purisuttamaṃ duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ. |271.38| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā upāgatahāsaniyo 1- thero imā gāthāyo abhāsitthāti. Upāgatahāsaniyattherassa apadānaṃ samattaṃ. Dasamaṃ taraṇiyattherāpadānaṃ (270) [272] |272.39| Suvaṇṇavaṇṇo sambuddho vipassī 2- nāma nāyako nadītīre ṭhito satthā bhikkhusaṅghapurakkhato. |272.40| Nāvā na vijjate tattha santāraṇī mahaṇṇave nadiyā abhinikkhamma tāresiṃ lokanāyakaṃ. |272.41| Ekanavute ito kappe yaṃ tāresiṃ naruttamaṃ duggatiṃ nābhijānāmi tāraṇāya idaṃ phalaṃ. |272.42| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. upāgatāsayo. Yu. upāgatabhāsaniyo. 2 Ma. Yu. vipassī dakkhiṇāraho.

--------------------------------------------------------------------------------------------- page355.

Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti. Taraṇiyattherassa apadānaṃ samattaṃ. Uddānaṃ ukkhepī telacandī ca dīpado ca viḷālido maccho javo salaḷado rakkhaso taraṇo dasa gāthāyo cettha saṅkhātā tāḷīsamekameva ca. Padumukkhepavaggo sattavīso. ---------


             The Pali Tipitaka in Roman Character Volume 32 page 351-355. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=268&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=268&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=268&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=268&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=268              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5026              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5026              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :