ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page439.

Chattiṃso saddasaññikavaggo paṭhamaṃ saddasaññikattherāpadānaṃ (351) [353] |353.1| Migaluddho pure āsiṃ araññe kānane ahaṃ tatthaddasāsiṃ sambuddhaṃ dvesaṅghapurakkhataṃ. |353.2| Catusaccaṃ pakāsentaṃ uddharantaṃ mahājanaṃ assosiṃ madhuraṃ vācaṃ karavikarudopamaṃ. |353.3| Brahmasarassa munino sikhino lokabandhuno ghose cittaṃ pasādetvā pattomhi āsavakkhayaṃ. |353.4| Ekattiṃse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi pasādassa idaṃ phalaṃ. |353.5| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā saddasaññiko thero imā gāthāyo abhāsitthāti . Saddasaññikattherassa apadānaṃ samattaṃ. Dutiyaṃ yavakalāpiyattherāpadānaṃ (352) [354] |354.6| Nagare aruṇavatiyā āsiṃ yavasiko tadā panthe disvāna sambuddhaṃ yavakalāpaṃ apatthariṃ 1-. @Footnote: 1 Ma. asanthariṃ.

--------------------------------------------------------------------------------------------- page440.

|354.7| Anukampako kāruṇiko sikhī lokagganāyako mama saṅkappamaññāya nisīdi yavasanthare. |354.8| Disvā nisinnaṃ vimalaṃ mahājhāyiṃ vināyakaṃ pāmojjaṃ janayitvāna tattha kālaṃ kato ahaṃ. |354.9| Ekattiṃse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi yavatthare idaṃ phalaṃ. |354.10| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā yavakalāpiyo thero imā gāthāyo abhāsitthāti. Yavakalāpiyattherassa apadānaṃ samattaṃ. Tatiyaṃ kiṃsukapūjakattherāpadānaṃ (353) [355] |355.11| Kiṃsukaṃ pupphitaṃ disvā paggahetvāna añjaliṃ buddhaṃ saritvā siddhatthaṃ ākāse abhipūjayiṃ. |355.12| Catunavute ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |355.13| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.

--------------------------------------------------------------------------------------------- page441.

Itthaṃ sudaṃ āyasmā kiṃsukapūjako thero imā gāthāyo abhāsitthāti. Kiṃsukapūjakattherassa apadānaṃ samattaṃ. Catutthaṃ sakoṭakakoraṇḍadāyakattherāpadānaṃ (354) [356] |356.14| Akkantañca padaṃ disvā sikhino lokabandhuno ekaṃsaṃ ajinaṃ katvā padaṃ 1- seṭṭhaṃ avandahaṃ. |356.15| Koraṇḍaṃ pupphitaṃ disvā pādapaṃ dharaṇīruhaṃ sakoṭakaṃ 2- gahetvāna pade cakkaṃ apūjayiṃ. |356.16| Ekattiṃse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ |356.17| paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sakoṭakakoraṇḍadāyako thero imā gāthāyo abhāsitthāti. Sakoṭakakoraṇḍadāyakattherassa apadānaṃ samattaṃ. Pañcamaṃ daṇḍadāyakattherāpadānaṃ (355) [357] |357.18| Kānanaṃ vanamoggayha veḷuṃ chetvānahantadā ālambanaṃ gahetvāna saṅghassa adadaṃ ahaṃ. @Footnote: 1 Yu. padaseyyaṃ. 2 Ma. sakosakaṃ.

--------------------------------------------------------------------------------------------- page442.

|357.19| Tena cittappasādena subbate 1- abhivādiya ālambanampi datvāna pakkāmi uttarāmukho. |357.20| Catunavute ito kappe yaṃ daṇḍamadadintadā duggatiṃ nābhijānāmi daṇḍadānassidaṃ phalaṃ. |357.21| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā daṇḍadāyako thero imā gāthāyo abhāsitthāti. Daṇḍadāyakattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ ambayāgudāyakattherāpadānaṃ (356) [358] |358.22| Sataraṃsī nāma sambuddho sayambhū aparājito vuṭṭhahitvā samādhimhā bhikkhāya mamupāgami. |358.23| Paccekabuddhaṃ disvāna ambayāguṃ adāpayiṃ 2- vippasannamanantassa vippasannena cetasā. |358.24| Catunavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi ambayāguyidaṃ phalaṃ. |358.25| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Yu. sukhante. 2 Ma. adāsahaṃ.

--------------------------------------------------------------------------------------------- page443.

Itthaṃ sudaṃ āyasmā ambayāgudāyako thero imā gāthāyo abhāsitthāti. Ambayāgudāyakattherassa apadānaṃ samattaṃ. Sattamaṃ puṭakapūjakattherāpadānaṃ (357) [359] |359.26| Divāvihārā nikkhanto vipassī lokanāyako bhikkhāya vicaranto so mama santikamupāgami. |359.27| Tato pītito 1- sumano buddhaseṭṭhassa tādino loṇasupuṭakaṃ datvā kappaṃ saggamhi modahaṃ. |359.28| Ekanavute ito kappe yaṃ puṭakamadāsahaṃ 2- duggatiṃ nābhijānāmi puṭakassa 3- idaṃ phalaṃ. |359.29| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā puṭakapūjako 4- thero imā gāthāyo abhāsitthāti. Puṭakapūjakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ vacchadāyakattherāpadānaṃ (358) [360] |360.30| Vipassino bhagavato lokajeṭṭhassa tādino ekavaccho 5- mayā dinno pasannena sapāṇinā. @Footnote: 1 Ma. Yu. patito. 2 Po. puthukatamadāsahaṃ. Yu. supuṭakamadāsahaṃ. @3 Po. puthukatassa. Yu. supuṭakassa. 4 Ma. Yu. supuṭakapūjako. 5 Ma. ekaṃ mañcaṃ @mayā dinnaṃ. Yu. ... sajjhaṃ ....

--------------------------------------------------------------------------------------------- page444.

|360.31| Hatthiyānaṃ assayānaṃ dibbayānaṃ samajjhagaṃ tena vacchakadānena 1- pattomhi āsavakkhayaṃ. |360.32| Ekanavute ito kappe yaṃ vacchamadadiṃ 2- tadā duggatiṃ nābhijānāmi vacchadānassidaṃ phalaṃ. |360.33| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā vacchadāyako 3- thero imā gāthāyo abhāsitthāti. Vacchadāyakattherassa apadānaṃ samattaṃ. Navamaṃ saraṇāgamaniyattherāpadānaṃ (359) [361] |361.34| Āruhimhā tadā nāvaṃ bhikkhu cājīvako cahaṃ nāvāya bhijjamānāya bhikkhu me saraṇaṃ adā. |361.35| Ekattiṃse ito kappe yañca me saraṇaṃ adā duggatiṃ nābhijānāmi saraṇāgamane phalaṃ. |361.36| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā saraṇāgamaniyo thero imā gāthāyo abhāsitthāti. Saraṇāgamaniyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. mañcakadānena. Yu. sajjhakadānena. 2 Ma. mañcamadadiṃ. Yu. sajjhamadadiṃ. @3 Ma. mañcadāyako. Yu. sajjhadāyako.

--------------------------------------------------------------------------------------------- page445.

Dasamaṃ piṇḍapātikattherāpadānaṃ (360) [362] |362.37| Tisso nāmāsi sambuddho vihāsi pavane 1- tadā tusitāhi idhāgantvā piṇḍapātaṃ adāsahaṃ. |362.38| Sambuddhaṃ abhivādetvā tissaṃ nāma mahāyasaṃ sakaṃ cittaṃ pasādetvā tusitaṃ agamāsahaṃ. |362.39| Dvenavute ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi piṇḍapātassidaṃ phalaṃ. |362.40| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā piṇḍapātiko thero imā gāthāyo abhāsitthāti. Piṇḍapātikattherassa apadānaṃ samattaṃ. Uddānaṃ saddasaññī yavasiko kiṃsukoraṇḍapupphiyo ālambanambayāgū ca puṭakavacchadāyako saraṇaṃ piṇḍapāto ca gāthā tāḷīsameva ca. Saddasaññikavaggo chattiṃso. --------- @Footnote: 1 Ma. vipine.


             The Pali Tipitaka in Roman Character Volume 32 page 439-445. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=353&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=353&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=353&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=353&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=353              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :