ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
              Navamaṃ soṇakoṭivisattherāpadānaṃ (389)
     [391] |391.49| Vipassino pāvacane     ekaṃ leṇaṃ mayā kataṃ
                        cātuddisassa saṅghassa      bandhumārājadhāniyā.
      |391.50| Dussehi bhūmiṃ leṇassa         santharitvā pariccajiṃ
                        udaggacitto sumano         akāsiṃ paṇidhiṃ tadā.
      |391.51| Ārādheyyaṃ sambuddhaṃ         pabbajjañca labheyyahaṃ
                        anuttarañca nibbānaṃ       phuseyyaṃ santimuttamaṃ.
      |391.52| Teneva sukkamūlena             kappe navuti saṃsariṃ
                        devabhūto manusso ca          katapuñño virocahaṃ.
      |391.53| Tato kammāvasesena           idha pacchimake bhave
                        campāyaṃ aggaseṭṭhissa     jātomhi ekaputtako.
      |391.54| Jātamattassa me sutvā      pituchando ayaṃ ahu
                        dadāmahaṃ kumārassa          vīsakoṭī anūnakā.
      |391.55| Caturaṅgulā ca me lomā       jātā pādatale ubho
                        sukhumā mudusamphassā        tulāpicusamā subhā.
      |391.56| Atītā navuti kappā           ayaṃ eko ca uttariṃ
                        nābhijānāmi nikkhitte     pāde bhumme 1- asanthate.
      |391.57| Ārādhito me sambuddho     pabbajiṃ anagāriyaṃ
                        arahattañca me pattaṃ       sītibhūtomhi nibbuto.
      |391.58| Aggāraddhaviriyānaṃ             niddiṭṭho sabbadassinā
                        khīṇāsavo 2- ca arahā       chaḷabhiñño mahiddhiko.
      |391.59| Ekanavute ito kappe         yaṃ dānamadadiṃ tadā
                        duggatiṃ nābhijānāmi         leṇadānassidaṃ phalaṃ.
      |391.60| Svāgataṃ vata me āsi           mama buddhassa santike
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |391.61| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |391.62| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. bhumyā. 2 Ma. khīṇāsavomhi arahā.
      |391.63| Thero 1- koṭiviso soṇo     bhikkhusaṅghassa aggato
                        pañhaṃ puṭṭho viyākāsi      anotattamahāsareti.
        Itthaṃ sudaṃ āyasmā soṇo koṭiviso thero imā gāthāyo
abhāsitthāti.
              Soṇakoṭivisattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 469-471. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=391&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=391&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=391&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=391&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=391              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5226              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5226              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :