ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                              Dutiyaṃ selattherāpadānaṃ (392)
     [394] |394.212| Nagare haṃsavatiyā      vīthisāmi ahosahaṃ
                          mama ñātī samānetvā    idaṃ vacanamabraviṃ.
      |394.213| Buddho loke samuppanno  puññakkhetto anuttaro
                          āsi 2- so sabbalokassa  āhutīnaṃ paṭiggaho.
      |394.214| Khattiyā negamā ceva        mahāsālā ca brāhmaṇā
                          pasannacittā sumanā       pūgadhammaṃ akaṃsu te.
@Footnote: 1 Ma. Yu. vepullajavanapañño. 2 Yu. ādhāro sabbalokassa.

--------------------------------------------------------------------------------------------- page498.

|394.215| Hatthārohā anīkatthā rathikā pattikārakā pasannacittā sumanā pūgadhammaṃ akaṃsu te. |394.216| Uggā ca rājaputtā ca vesiyānā ca brāhmaṇā pasannacittā sumanā pūgadhammaṃ akaṃsu te. |394.217| Āḷārikā ca sūdā 1- ca nhāpakā mālakārakā pasannacittā sumanā pūgadhammaṃ akaṃsu te. |394.218| Rajakā pesakārā ca tunnavāyā ca nhāpikā pasannacittā sumanā pūgadhammaṃ akaṃsu te. |394.219| Usukārā bhamakārā cammakārā ca tacchakā pasannacittā sumanā pūgadhammaṃ akaṃsu te. |394.220| Kammārā soṇṇakārā ca tipulohakarā tathā pasannacittā sumanā pūgadhammaṃ akaṃsu te. |394.221| Bhatakā celakā 2- ceva dāsakammakarā bahū yathā sakena thāmena pūgadhammaṃ akaṃsu te. |394.222| Udahārā kaṭṭhahārā kasikā 3- tiṇahārakā yathā sakena thāmena pūgadhammaṃ akaṃsu te. |394.223| Pupphikā mālikā ceva paṇṇikā phalahārakā yathā sakena thāmena pūgadhammaṃ akaṃsu te. |394.224| Gaṇikā kumbhadāsī ca pūvikā macchikāpica 4- yathā sakena thāmena pūgadhammaṃ akaṃsu te. @Footnote: 1 Ma. Yu. kappakā. 2 Yu. gītakā. 3 Ma. kassakā. 4 Yu. macchakāyikā.

--------------------------------------------------------------------------------------------- page499.

|394.225| Ete 1- sabbe samāgantvā gaṇabandhāva 2- ekato adhikāraṃ karissāma puññakkhette anuttare. |394.226| Te me sutvāna vacanaṃ gaṇaṃ bandhiṃsu tāvade upaṭṭhānasālaṃ sukataṃ bhikkhusaṅghassa kārayuṃ. |394.227| Niṭṭhāpetvāna taṃ sālaṃ udaggo tuṭṭhamānaso pareto tehi sabbehi sambuddhaṃ upasaṅkamiṃ. |394.228| Upasaṅkamma sambuddhaṃ lokanāthaṃ narāsabhaṃ vanditvā satthuno pāde idaṃ vacanamabraviṃ. |394.229| Ime tīṇisatā vīra purisā ekato gaṇā upaṭṭhānasālaṃ sukataṃ niyyādenti tava 3- muni. |394.230| Bhikkhusaṅghassa purato sampaṭicchatu cakkhumā tiṇṇaṃ satānaṃ purato imā gāthā abhāsatha. |394.231| Tisatāpi ca jeṭṭho ca anuvattiṃsu ekato sampattī 4- hi karitvāna sabbe anubhavissatha. |394.232| Pacchime bhavasampatte 5- sītibhāvamanuttaraṃ ajaraṃ amaraṃ 6- khemaṃ nibbānaṃ passayissatha 7-. |394.233| Evaṃ buddho viyākāsi sabbaññūtamanuttaro 8- buddhassa vacanaṃ sutvā somanassampavedayiṃ. |394.234| Tiṃsakappasahassāni devaloke ramiṃ ahaṃ devādhipo pañcasataṃ devarajjamakārayiṃ. @Footnote: 1 Ma. etha. 2 Ma. Yu. gaṇaṃ bandhāma. 3 Ma. Yu. tavaṃ. 4 Ma. Yu. sampattiṃ. @5 Ma. Yu. bhave sampatte. 6 Ma. amataṃ santaṃ. Yu. amaraṃ santiṃ. @7 Ma. phassayissatha. Yu. phussayissatha. 8 Ma. Yu. sabbaññū samaṇuttaro.

--------------------------------------------------------------------------------------------- page500.

|394.235| Sahassakkhattuṃ rājā ca cakkavatti ahosahaṃ padesarajjaṃ 1- vipulaṃ gaṇanāto 2- asaṅkhayaṃ. |394.236| Idha mānusake rajje 3- parisā honti bandhavā pacchime bhavasampatte vāseṭṭho nāma brāhmaṇo. |394.237| Asītikoṭiniccayo tassa putto ahosahaṃ selo iti mama nāmaṃ chaḷaṅge pāramiṃ gato. |394.238| Jaṅghāvihāraṃ vicaraṃ sasissehi purakkhato jaṭābhārabharitaṃpi 4- keniyaṃ nāma tāpasaṃ. |394.239| Paṭiyattāhutiṃ disvā idaṃ vacanamabraviṃ āvāho vā vivāho vā rājā vā te nimantito. |394.240| Āhutiṃ yiṭṭhukāmohaṃ brāhmaṇe devasammate na nimantemi rājānaṃ āhuti me na vijjati. |394.241| Na catthi mayhamāvāho vivāho me na vijjati sakyānaṃ nandijanano seṭṭho loke sadevake. |394.242| Sabbalokahitatthāsi 5- sabbasattasukhāvaho so me nimantito ajja tassetaṃ paṭiyādanaṃ. |394.243| Tambarusakavaṇṇābho appameyyo anūpamo rūpenāsadiso buddho svātanāya nimantito. |394.244| Ukkāmukhapahaṭṭho 6- ca 7- khadiraṅgārasannibho vijjūpamo mahāvīro so me nātho 8- nimantito. @Footnote: 1 Ma. Yu. devarajjaṃ karontassa. 2 Ma. Yu. mahādevā avandisuṃ. 3 Ma. rajjaṃ. @4 Ma. jaṭābhārikabharitaṃ. Yu. jaṭābhārabharitaṃ. 5 Ma. Yu. sabbalokahitatthāya. @6 Yu. ukkāmukhapahato va. 7 Ma. va. 8 Ma. Yu. buddho.

--------------------------------------------------------------------------------------------- page501.

|394.245| Pabbatagge yathā aggi puṇṇamāyeva candimā naḷaggivaṇṇasaṅkāso so me buddho nimantito. |394.246| Asambhīto bhayātīto bhavantakaraṇo muni sīhūpamo mahāvīro so me buddho nimantito. |394.247| Kusalo buddhadhammesu appasayho parehi so nāgūpamo mahāvīro so me buddho nimantito. |394.248| Saddhammapārakusalo buddhanāgo asādiso usabhūpamo mahāvīro so me buddho nimantito. |394.249| Anantavaṇṇo amitayaso vicittasabbalakkhaṇo sakkūpamo mahāvīro so me buddho nimantito. |394.250| Vasī gaṇī patāpī ca tejasī ca durāsado brahmūpamo mahāvīro so me buddho nimantito. |394.251| Mahaggadhammo 1- dasabalo balātibalapāragū 2- dharaṇūpamo mahāvīro so me buddho nimantito. |394.252| Sīladhītisamākiṇṇo dhammaviññāṇakhobhito udadhūpamo mahāvīro so me buddho nimantito. |394.253| Durāsado duppasaho acalo uggato brahmā 3- nerūpamo mahāvīro so me buddho nimantito. |394.254| Anantañāṇo asamo 4- atulo aggataṃ gato gaganūpamo mahāvīro so me buddho nimantito. Pannarasamaṃ bhāṇavāraṃ. @Footnote: 1 Ma. pattadhammo. Yu. mahantadhammo. 2 Ma. Yu. balātibalapārago. @3 Yu. brahā. 4 Ma. Yu. asamasamo.

--------------------------------------------------------------------------------------------- page502.

|394.255| Patiṭṭhā bhayabhītānaṃ tāṇo saraṇagāminaṃ assāsako mahāvīro so me buddho nimantito. |394.256| Āsayo buddhimantānaṃ puññakkhettaṃ sukhesinaṃ ratanākaro mahāvīro so me buddho nimantito. |394.257| Assāsako devakaro sāmaññaphaladāyako meghūpamo mahāvīro so me buddho nimantito. |394.258| Loke 1- samussito vīro sabbatamavinodano suriyūpamo mahāvīro so me buddho nimantito. |394.259| Ārammaṇavimuttīsu sabhāvadassako muni candūpamo mahāvīro so me buddho nimantito. |394.260| Buddho samussito loke lakkhaṇehi alaṅkato appameyyo mahāvīro so me buddho nimantito. |394.261| Yassa ñāṇaṃ appameyyaṃ sīlaṃ yassa anūpamaṃ vimutti asadisā yassa so me buddho nimantito. |394.262| Yassa dhīti asadisā thāmo yassa acintiyo yassa parakkamo seṭṭho so me buddho nimantito. |394.263| Rāgo doso ca moho ca visā sabbe samūhatā agadūpamo 2- mahāvīro so me buddho nimantito. |394.264| Kilesabyādhi bahudukkhā osathīva 3- vinodako vijjūpamo 4- mahāvīro so me buddho nimantito. @Footnote: 1 Ma. lokacakkhu mahātejo. 2 Yu. agarūpamo. 3 Ma. sabbatamavinodano. @Yu. sabbantamavinodako. 4 Ma. vejjūpamo.

--------------------------------------------------------------------------------------------- page503.

|394.265| Buddhoti ghosaṃ 1- vadesi ghoso me so sudullabho buddhoti 2- ghosanaṃ sutvā pīti me upapajjatha. |394.266| Abbhantaraṃ agaṇhantaṃ pīti me bahi nicchare sohaṃ pītimano santo idaṃ vacanamabraviṃ. |394.267| Kahaṃ nu kho so bhagavā lokajeṭṭho narāsabho tattha gantvā namassissaṃ sāmaññaphaladāyakaṃ. |394.268| Paggayha dakkhiṇaṃ bāhuṃ vedajāto katañjalī ācikkha 3- me dhammarājaṃ sokasallavinodanaṃ. |394.269| Udentaṃva mahāmeghaṃ nīlaṃ añjanasannibhaṃ sāgaraṃ viya dissantaṃ passasetaṃ mahāvanaṃ. |394.270| Ettha so vasate buddho adantadamako muni vinayanto ca veneyye bodhento bodhipakkhiye. |394.271| Pipāsitova udakaṃ bhojanaṃva jigacchato 4- gāvī yathā vacchagiddhā evāhaṃ viciniṃ jinaṃ. |394.272| Ācāraupacāraññū dhammānucchavisaṃvaraṃ sikkhāpesiṃ sake sisse gacchante 5- jinasantikaṃ. |394.273| Durāsadā bhagavanto sīhāva ekacārino pāde pādaṃ nikkhipantā āgaccheyyātha māṇavā. |394.274| Āsiviso yathā ghoro migarājāva kesarī mattova kuñjaro danto 6- evaṃ buddhā durāsadā. @Footnote: 1 Ma. Yu. bho yaṃ. 2 Ma. Yu. buddho buddhoti sutvāna. 3 Ma. ācikkhi. @4 Ma. Yu. jigacchito. 5 Yu. gacchanto. 6 Ma. Yu. dantī.

--------------------------------------------------------------------------------------------- page504.

|394.275| Ukkāsitañca khipitaṃ ajjhupekkhāya māṇavā pāde pādaṃ nikkhipantā upetha buddhasantikaṃ. |394.276| Paṭisallānagarukā appasaddā durāsadā durūpasaṅkamā buddhā garū honti sadevake. |394.277| Yamahaṃ 1- pañhaṃ pucchāmi paṭisammodayāmi 2- appasaddā tadā hotha munībhūtāva tiṭṭhatha. |394.278| Yaṃ so desesi saddhammaṃ 3- khemaṃ nibbānapattiyā tamevatthaṃ nisāmetha saddhammassavanaṃ subhaṃ. |394.279| Upasaṅkamma sambuddhaṃ sammodiṃ muninā ahaṃ taṃ kathaṃ vītisāretvā lakkhaṇe upadhārayiṃ. |394.280| Lakkhaṇe dve na dakkhāmi 4- passāmi tiṃsalakkhaṇe kosohitavatthuṃ 5- guyhaṃ iddhiyā dassayi muni. |394.281| Jivhaṃ ninnāmayitvā ca 6- kaṇṇasote ca nāsike paṭimassa 7- nalātantaṃ kevalaṃ chādayi jino. |394.282| Tassāhaṃ lakkhaṇe disvā paripuṇṇe sabyañjane buddhoti niṭṭhaṃ gantvāna saha sissehi pabbajiṃ. |394.283| Satehi tīhi sahito pabbajiṃ anagāriyaṃ aḍḍhamāse asampatte sabbe pattamha nibbutiṃ. |394.284| Ekato kammaṃ katvāna puññakkhette anuttare ekato saṃsaritvāna ekato vinivaṭṭayuṃ. @Footnote: 1 Ma. yadāhaṃ. Yu. yāvāhaṃ. 2 Yu. paṭisammodiyāmi vā. 3 Ma. sambuddho. @4 Ma. ca kaṅkhāmi. Yu. va kaṅkhāmi. 5 Ma. Yu. kosohitavatthaguyhaṃ. @6 Ma. ninnāmayitvāna. 7 Ma. paṭimasi.

--------------------------------------------------------------------------------------------- page505.

|394.285| Gopānasiyo datvāna pūgadhamme vasiṃ ahaṃ tena kammena sukatena aṭṭha hetū labhāmahaṃ. |394.286| Disāsu pūjito homi bhogā ca amitā mama patiṭṭhā homi sabbesaṃ tāso mama na vijjati. |394.287| Byādhayo 1- me na vijjanti dīghāyuṃ pālayāmi ca sukhumacchaviko homi āvāse pattite vasse 2-. |394.288| Aṭṭha gopānasī datvā pūgadhamme vasiṃ ahaṃ paṭisambhidā arahattañca etaṃ me aparaṭṭhamaṃ. |394.289| Sabbavositavosāno katakicco anāsavo aṭṭhagopānasī nāma tava putto mahāmuni |394.290| pañca thambhāni datvāna pūgadhamme vasiṃ ahaṃ tena kammena sukatena pañca hetū labhāmahaṃ. |394.291| Acalo homi mettāya anūnabhogavāmahaṃ 3- ādeyyavacano homi na dhaṃsemi yathā ahaṃ. |394.292| Abhantaṃ hoti me cittaṃ akhilo 4- homi kassaci tena kammena sukatena vimalo homi sāsane. |394.293| Sagāravo sappatisso katakicco anāsavo sāvako te mahāvīra bhikkhu taṃ vandate muni. |394.294| Katvā sukatapallaṅkaṃ sālāyaṃ paññapesahaṃ tena kammena sukatena pañca hetū labhāmahaṃ. @Footnote: 1 Yu. byādhiyo. 2 Ma. Yu. vase. 3 Ma. anūnaṅgo bhavāmahaṃ. 4 Yu. acalo.

--------------------------------------------------------------------------------------------- page506.

|394.295| Ucce kule pajāyāmi 1- mahābhogo bhavāmahaṃ sabbasampattiko homi maccheraṃ me na vijjati. |394.296| Gamane patthite mayhaṃ pallaṅko upatiṭṭhati saha pallaṅkaseṭṭhena gacchāmi mama patthitaṃ. |394.297| Tena pallaṅkadānena tamaṃ sabbaṃ vinodayiṃ sabbābhiññābalappatto thero vandati taṃ mune 2-. |394.298| Parakiccattakiccāni sabbakiccāni sādhayiṃ tena kammena sukatena pāvisiṃ abhayaṃ puraṃ. |394.299| Pariniṭṭhitasālasmiṃ paribhogamadāsahaṃ tena kammena sukatena seṭṭhattaṃ ajjhupāgato. |394.300| Yekeci damakā loke hatthiasse damenti te 3- kāretvā 4- kāraṇā nānā dāruṇena damenti te. |394.301| Naheva 5- tvaṃ mahāvīra damesi naranāriyo adaṇḍena asatthena damesi uttame dame. |394.302| Dānassa vaṇṇe kittento desanākusalo muni ekapañhaṃ kathento ca 6- bodhesi tisate muni. |394.303| Dantā mayaṃ sārathinā suvimuttā anāsavā sabbābhiññābalappattā nibbutā upadhikkhaye. |394.304| Satasahasse ito kappe yaṃ dānamadadintadā atikkantā bhayā sabbe sāladānassidaṃ phalaṃ. @Footnote: 1 Ma. pajāyitvā. 2 Ma. Yu. muni. 3 Ma. ye. Yu. me. @4 Ma. karitvā. Yu. karetvā. 5 Ma. nahevaṃ. 6 Ma. Yu. va.

--------------------------------------------------------------------------------------------- page507.

|394.305| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |394.306| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |394.307| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā selo sapariso bhagavato santike imā gāthāyo abhāsitthāti. Selattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 497-507. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=394&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=394&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=394&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=394&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=394              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5330              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5330              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :