ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                              Dutiyaṃ selattherāpadānaṃ (392)
     [394] |394.212| Nagare haṃsavatiyā      vīthisāmi ahosahaṃ
                          mama ñātī samānetvā    idaṃ vacanamabraviṃ.
      |394.213| Buddho loke samuppanno  puññakkhetto anuttaro
                          āsi 2- so sabbalokassa  āhutīnaṃ paṭiggaho.
      |394.214| Khattiyā negamā ceva        mahāsālā ca brāhmaṇā
                          pasannacittā sumanā       pūgadhammaṃ akaṃsu te.
@Footnote: 1 Ma. Yu. vepullajavanapañño. 2 Yu. ādhāro sabbalokassa.

--------------------------------------------------------------------------------------------- page498.

|394.215| Hatthārohā anīkatthā rathikā pattikārakā pasannacittā sumanā pūgadhammaṃ akaṃsu te. |394.216| Uggā ca rājaputtā ca vesiyānā ca brāhmaṇā pasannacittā sumanā pūgadhammaṃ akaṃsu te. |394.217| Āḷārikā ca sūdā 1- ca nhāpakā mālakārakā pasannacittā sumanā pūgadhammaṃ akaṃsu te. |394.218| Rajakā pesakārā ca tunnavāyā ca nhāpikā pasannacittā sumanā pūgadhammaṃ akaṃsu te. |394.219| Usukārā bhamakārā cammakārā ca tacchakā pasannacittā sumanā pūgadhammaṃ akaṃsu te. |394.220| Kammārā soṇṇakārā ca tipulohakarā tathā pasannacittā sumanā pūgadhammaṃ akaṃsu te. |394.221| Bhatakā celakā 2- ceva dāsakammakarā bahū yathā sakena thāmena pūgadhammaṃ akaṃsu te. |394.222| Udahārā kaṭṭhahārā kasikā 3- tiṇahārakā yathā sakena thāmena pūgadhammaṃ akaṃsu te. |394.223| Pupphikā mālikā ceva paṇṇikā phalahārakā yathā sakena thāmena pūgadhammaṃ akaṃsu te. |394.224| Gaṇikā kumbhadāsī ca pūvikā macchikāpica 4- yathā sakena thāmena pūgadhammaṃ akaṃsu te. @Footnote: 1 Ma. Yu. kappakā. 2 Yu. gītakā. 3 Ma. kassakā. 4 Yu. macchakāyikā.

--------------------------------------------------------------------------------------------- page499.

|394.225| Ete 1- sabbe samāgantvā gaṇabandhāva 2- ekato adhikāraṃ karissāma puññakkhette anuttare. |394.226| Te me sutvāna vacanaṃ gaṇaṃ bandhiṃsu tāvade upaṭṭhānasālaṃ sukataṃ bhikkhusaṅghassa kārayuṃ. |394.227| Niṭṭhāpetvāna taṃ sālaṃ udaggo tuṭṭhamānaso pareto tehi sabbehi sambuddhaṃ upasaṅkamiṃ. |394.228| Upasaṅkamma sambuddhaṃ lokanāthaṃ narāsabhaṃ vanditvā satthuno pāde idaṃ vacanamabraviṃ. |394.229| Ime tīṇisatā vīra purisā ekato gaṇā upaṭṭhānasālaṃ sukataṃ niyyādenti tava 3- muni. |394.230| Bhikkhusaṅghassa purato sampaṭicchatu cakkhumā tiṇṇaṃ satānaṃ purato imā gāthā abhāsatha. |394.231| Tisatāpi ca jeṭṭho ca anuvattiṃsu ekato sampattī 4- hi karitvāna sabbe anubhavissatha. |394.232| Pacchime bhavasampatte 5- sītibhāvamanuttaraṃ ajaraṃ amaraṃ 6- khemaṃ nibbānaṃ passayissatha 7-. |394.233| Evaṃ buddho viyākāsi sabbaññūtamanuttaro 8- buddhassa vacanaṃ sutvā somanassampavedayiṃ. |394.234| Tiṃsakappasahassāni devaloke ramiṃ ahaṃ devādhipo pañcasataṃ devarajjamakārayiṃ. @Footnote: 1 Ma. etha. 2 Ma. Yu. gaṇaṃ bandhāma. 3 Ma. Yu. tavaṃ. 4 Ma. Yu. sampattiṃ. @5 Ma. Yu. bhave sampatte. 6 Ma. amataṃ santaṃ. Yu. amaraṃ santiṃ. @7 Ma. phassayissatha. Yu. phussayissatha. 8 Ma. Yu. sabbaññū samaṇuttaro.

--------------------------------------------------------------------------------------------- page500.

|394.235| Sahassakkhattuṃ rājā ca cakkavatti ahosahaṃ padesarajjaṃ 1- vipulaṃ gaṇanāto 2- asaṅkhayaṃ. |394.236| Idha mānusake rajje 3- parisā honti bandhavā pacchime bhavasampatte vāseṭṭho nāma brāhmaṇo. |394.237| Asītikoṭiniccayo tassa putto ahosahaṃ selo iti mama nāmaṃ chaḷaṅge pāramiṃ gato. |394.238| Jaṅghāvihāraṃ vicaraṃ sasissehi purakkhato jaṭābhārabharitaṃpi 4- keniyaṃ nāma tāpasaṃ. |394.239| Paṭiyattāhutiṃ disvā idaṃ vacanamabraviṃ āvāho vā vivāho vā rājā vā te nimantito. |394.240| Āhutiṃ yiṭṭhukāmohaṃ brāhmaṇe devasammate na nimantemi rājānaṃ āhuti me na vijjati. |394.241| Na catthi mayhamāvāho vivāho me na vijjati sakyānaṃ nandijanano seṭṭho loke sadevake. |394.242| Sabbalokahitatthāsi 5- sabbasattasukhāvaho so me nimantito ajja tassetaṃ paṭiyādanaṃ. |394.243| Tambarusakavaṇṇābho appameyyo anūpamo rūpenāsadiso buddho svātanāya nimantito. |394.244| Ukkāmukhapahaṭṭho 6- ca 7- khadiraṅgārasannibho vijjūpamo mahāvīro so me nātho 8- nimantito. @Footnote: 1 Ma. Yu. devarajjaṃ karontassa. 2 Ma. Yu. mahādevā avandisuṃ. 3 Ma. rajjaṃ. @4 Ma. jaṭābhārikabharitaṃ. Yu. jaṭābhārabharitaṃ. 5 Ma. Yu. sabbalokahitatthāya. @6 Yu. ukkāmukhapahato va. 7 Ma. va. 8 Ma. Yu. buddho.

--------------------------------------------------------------------------------------------- page501.

|394.245| Pabbatagge yathā aggi puṇṇamāyeva candimā naḷaggivaṇṇasaṅkāso so me buddho nimantito. |394.246| Asambhīto bhayātīto bhavantakaraṇo muni sīhūpamo mahāvīro so me buddho nimantito. |394.247| Kusalo buddhadhammesu appasayho parehi so nāgūpamo mahāvīro so me buddho nimantito. |394.248| Saddhammapārakusalo buddhanāgo asādiso usabhūpamo mahāvīro so me buddho nimantito. |394.249| Anantavaṇṇo amitayaso vicittasabbalakkhaṇo sakkūpamo mahāvīro so me buddho nimantito. |394.250| Vasī gaṇī patāpī ca tejasī ca durāsado brahmūpamo mahāvīro so me buddho nimantito. |394.251| Mahaggadhammo 1- dasabalo balātibalapāragū 2- dharaṇūpamo mahāvīro so me buddho nimantito. |394.252| Sīladhītisamākiṇṇo dhammaviññāṇakhobhito udadhūpamo mahāvīro so me buddho nimantito. |394.253| Durāsado duppasaho acalo uggato brahmā 3- nerūpamo mahāvīro so me buddho nimantito. |394.254| Anantañāṇo asamo 4- atulo aggataṃ gato gaganūpamo mahāvīro so me buddho nimantito. Pannarasamaṃ bhāṇavāraṃ. @Footnote: 1 Ma. pattadhammo. Yu. mahantadhammo. 2 Ma. Yu. balātibalapārago. @3 Yu. brahā. 4 Ma. Yu. asamasamo.

--------------------------------------------------------------------------------------------- page502.

|394.255| Patiṭṭhā bhayabhītānaṃ tāṇo saraṇagāminaṃ assāsako mahāvīro so me buddho nimantito. |394.256| Āsayo buddhimantānaṃ puññakkhettaṃ sukhesinaṃ ratanākaro mahāvīro so me buddho nimantito. |394.257| Assāsako devakaro sāmaññaphaladāyako meghūpamo mahāvīro so me buddho nimantito. |394.258| Loke 1- samussito vīro sabbatamavinodano suriyūpamo mahāvīro so me buddho nimantito. |394.259| Ārammaṇavimuttīsu sabhāvadassako muni candūpamo mahāvīro so me buddho nimantito. |394.260| Buddho samussito loke lakkhaṇehi alaṅkato appameyyo mahāvīro so me buddho nimantito. |394.261| Yassa ñāṇaṃ appameyyaṃ sīlaṃ yassa anūpamaṃ vimutti asadisā yassa so me buddho nimantito. |394.262| Yassa dhīti asadisā thāmo yassa acintiyo yassa parakkamo seṭṭho so me buddho nimantito. |394.263| Rāgo doso ca moho ca visā sabbe samūhatā agadūpamo 2- mahāvīro so me buddho nimantito. |394.264| Kilesabyādhi bahudukkhā osathīva 3- vinodako vijjūpamo 4- mahāvīro so me buddho nimantito. @Footnote: 1 Ma. lokacakkhu mahātejo. 2 Yu. agarūpamo. 3 Ma. sabbatamavinodano. @Yu. sabbantamavinodako. 4 Ma. vejjūpamo.

--------------------------------------------------------------------------------------------- page503.

|394.265| Buddhoti ghosaṃ 1- vadesi ghoso me so sudullabho buddhoti 2- ghosanaṃ sutvā pīti me upapajjatha. |394.266| Abbhantaraṃ agaṇhantaṃ pīti me bahi nicchare sohaṃ pītimano santo idaṃ vacanamabraviṃ. |394.267| Kahaṃ nu kho so bhagavā lokajeṭṭho narāsabho tattha gantvā namassissaṃ sāmaññaphaladāyakaṃ. |394.268| Paggayha dakkhiṇaṃ bāhuṃ vedajāto katañjalī ācikkha 3- me dhammarājaṃ sokasallavinodanaṃ. |394.269| Udentaṃva mahāmeghaṃ nīlaṃ añjanasannibhaṃ sāgaraṃ viya dissantaṃ passasetaṃ mahāvanaṃ. |394.270| Ettha so vasate buddho adantadamako muni vinayanto ca veneyye bodhento bodhipakkhiye. |394.271| Pipāsitova udakaṃ bhojanaṃva jigacchato 4- gāvī yathā vacchagiddhā evāhaṃ viciniṃ jinaṃ. |394.272| Ācāraupacāraññū dhammānucchavisaṃvaraṃ sikkhāpesiṃ sake sisse gacchante 5- jinasantikaṃ. |394.273| Durāsadā bhagavanto sīhāva ekacārino pāde pādaṃ nikkhipantā āgaccheyyātha māṇavā. |394.274| Āsiviso yathā ghoro migarājāva kesarī mattova kuñjaro danto 6- evaṃ buddhā durāsadā. @Footnote: 1 Ma. Yu. bho yaṃ. 2 Ma. Yu. buddho buddhoti sutvāna. 3 Ma. ācikkhi. @4 Ma. Yu. jigacchito. 5 Yu. gacchanto. 6 Ma. Yu. dantī.

--------------------------------------------------------------------------------------------- page504.

|394.275| Ukkāsitañca khipitaṃ ajjhupekkhāya māṇavā pāde pādaṃ nikkhipantā upetha buddhasantikaṃ. |394.276| Paṭisallānagarukā appasaddā durāsadā durūpasaṅkamā buddhā garū honti sadevake. |394.277| Yamahaṃ 1- pañhaṃ pucchāmi paṭisammodayāmi 2- appasaddā tadā hotha munībhūtāva tiṭṭhatha. |394.278| Yaṃ so desesi saddhammaṃ 3- khemaṃ nibbānapattiyā tamevatthaṃ nisāmetha saddhammassavanaṃ subhaṃ. |394.279| Upasaṅkamma sambuddhaṃ sammodiṃ muninā ahaṃ taṃ kathaṃ vītisāretvā lakkhaṇe upadhārayiṃ. |394.280| Lakkhaṇe dve na dakkhāmi 4- passāmi tiṃsalakkhaṇe kosohitavatthuṃ 5- guyhaṃ iddhiyā dassayi muni. |394.281| Jivhaṃ ninnāmayitvā ca 6- kaṇṇasote ca nāsike paṭimassa 7- nalātantaṃ kevalaṃ chādayi jino. |394.282| Tassāhaṃ lakkhaṇe disvā paripuṇṇe sabyañjane buddhoti niṭṭhaṃ gantvāna saha sissehi pabbajiṃ. |394.283| Satehi tīhi sahito pabbajiṃ anagāriyaṃ aḍḍhamāse asampatte sabbe pattamha nibbutiṃ. |394.284| Ekato kammaṃ katvāna puññakkhette anuttare ekato saṃsaritvāna ekato vinivaṭṭayuṃ. @Footnote: 1 Ma. yadāhaṃ. Yu. yāvāhaṃ. 2 Yu. paṭisammodiyāmi vā. 3 Ma. sambuddho. @4 Ma. ca kaṅkhāmi. Yu. va kaṅkhāmi. 5 Ma. Yu. kosohitavatthaguyhaṃ. @6 Ma. ninnāmayitvāna. 7 Ma. paṭimasi.

--------------------------------------------------------------------------------------------- page505.

|394.285| Gopānasiyo datvāna pūgadhamme vasiṃ ahaṃ tena kammena sukatena aṭṭha hetū labhāmahaṃ. |394.286| Disāsu pūjito homi bhogā ca amitā mama patiṭṭhā homi sabbesaṃ tāso mama na vijjati. |394.287| Byādhayo 1- me na vijjanti dīghāyuṃ pālayāmi ca sukhumacchaviko homi āvāse pattite vasse 2-. |394.288| Aṭṭha gopānasī datvā pūgadhamme vasiṃ ahaṃ paṭisambhidā arahattañca etaṃ me aparaṭṭhamaṃ. |394.289| Sabbavositavosāno katakicco anāsavo aṭṭhagopānasī nāma tava putto mahāmuni |394.290| pañca thambhāni datvāna pūgadhamme vasiṃ ahaṃ tena kammena sukatena pañca hetū labhāmahaṃ. |394.291| Acalo homi mettāya anūnabhogavāmahaṃ 3- ādeyyavacano homi na dhaṃsemi yathā ahaṃ. |394.292| Abhantaṃ hoti me cittaṃ akhilo 4- homi kassaci tena kammena sukatena vimalo homi sāsane. |394.293| Sagāravo sappatisso katakicco anāsavo sāvako te mahāvīra bhikkhu taṃ vandate muni. |394.294| Katvā sukatapallaṅkaṃ sālāyaṃ paññapesahaṃ tena kammena sukatena pañca hetū labhāmahaṃ. @Footnote: 1 Yu. byādhiyo. 2 Ma. Yu. vase. 3 Ma. anūnaṅgo bhavāmahaṃ. 4 Yu. acalo.

--------------------------------------------------------------------------------------------- page506.

|394.295| Ucce kule pajāyāmi 1- mahābhogo bhavāmahaṃ sabbasampattiko homi maccheraṃ me na vijjati. |394.296| Gamane patthite mayhaṃ pallaṅko upatiṭṭhati saha pallaṅkaseṭṭhena gacchāmi mama patthitaṃ. |394.297| Tena pallaṅkadānena tamaṃ sabbaṃ vinodayiṃ sabbābhiññābalappatto thero vandati taṃ mune 2-. |394.298| Parakiccattakiccāni sabbakiccāni sādhayiṃ tena kammena sukatena pāvisiṃ abhayaṃ puraṃ. |394.299| Pariniṭṭhitasālasmiṃ paribhogamadāsahaṃ tena kammena sukatena seṭṭhattaṃ ajjhupāgato. |394.300| Yekeci damakā loke hatthiasse damenti te 3- kāretvā 4- kāraṇā nānā dāruṇena damenti te. |394.301| Naheva 5- tvaṃ mahāvīra damesi naranāriyo adaṇḍena asatthena damesi uttame dame. |394.302| Dānassa vaṇṇe kittento desanākusalo muni ekapañhaṃ kathento ca 6- bodhesi tisate muni. |394.303| Dantā mayaṃ sārathinā suvimuttā anāsavā sabbābhiññābalappattā nibbutā upadhikkhaye. |394.304| Satasahasse ito kappe yaṃ dānamadadintadā atikkantā bhayā sabbe sāladānassidaṃ phalaṃ. @Footnote: 1 Ma. pajāyitvā. 2 Ma. Yu. muni. 3 Ma. ye. Yu. me. @4 Ma. karitvā. Yu. karetvā. 5 Ma. nahevaṃ. 6 Ma. Yu. va.

--------------------------------------------------------------------------------------------- page507.

|394.305| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |394.306| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |394.307| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā selo sapariso bhagavato santike imā gāthāyo abhāsitthāti. Selattherassa apadānaṃ samattaṃ. Tatiyaṃ sabbakittikattherāpadānaṃ (393) [395] |395.308| Kaṇikāraṃva jalitaṃ dīparukkhaṃva jotitaṃ 1- osadhiṃva virocantaṃ vijjūva gagane yathā. |395.309| Asambhītaṃ anutrāsiṃ migarājaṃva kesariṃ ñāṇālokaṃ pakāsentaṃ maddantaṃ titthiye gaṇe. |395.310| Uddharantaṃ imaṃ lokaṃ chindantaṃ sabbasaṃsayaṃ asambhītaṃ 2- migarājaṃva addasaṃ lokanāyakaṃ. |395.311| Jaṭājinadharo āsiṃ brahmā 3- uju patāpavā vākacīraṃ gahetvāna pādamūle apatthariṃ. |395.312| Kāḷānusāriyaṃ gayha anulimpiṃ tathāgataṃ sambuddhaṃ upalimpitvā santhaviṃ lokanāyakaṃ. @Footnote: 1 Ma. ujjalaṃ. Ma. vijjutaṃ ... Yu. vijjuṃ abbhaghane. 2 Ma. gajjantaṃ ... @Yu. lasantaṃ ... 3 Ma. Yu. brahā.

--------------------------------------------------------------------------------------------- page508.

|395.313| Samuddharasimaṃ lokaṃ oghatiṇṇo mahāmuni ñāṇālokena jotesi pavaraṃ 1- ñāṇamuttamaṃ. |395.314| Dhammacakkaṃ pavattesi maddase paratitthiye usabho jitasaṅgāmo 2- sampakampesi medaniṃ. |395.315| Mahāsamudde ummīva 3- velantamhi pabhijjati 4- tatheva tava ñāṇasmiṃ sabbadiṭṭhi pabhijjati 5-. |395.316| Sukhumacchikajālāni 6- saramhi sampatāni te antojāligatā pāṇā pīḷitā honti tāvade. |395.317| Tatheva titthiyā loke muḷhā 7- saccavinissitā antoñāṇavare tuyhaṃ parivattanti mārisa. |395.318| Patiṭṭhā va vuyhataṃ oghe tvañhi nātho abandhunaṃ bhayaṭṭhitānaṃ saraṇo 8- muttatthīnaṃ parāyano 9-. |395.319| Ekaccaro 10- asadiso mettākaruṇasaññuto paññavā 11- yuttacāgo ca vasī tādī guṇālayo. |395.320| Dhīro vigatasammoho aneñjo akathaṃkathī tussito 12- vantadososi nimmalo saṃyato suci. |395.321| Saṅgātīto 13- gatamado tevijjosi 14- bhavantago sīmātigo dhammagaru tatattho hitavappako 15-. @Footnote: 1 Yu. vajira ... 2 Yu. jitasaṅgāme. 3 Ma. ūmiyo. 4-5 Ma. Yu. pabhijjare. @6 Ma. .. jālena. Yu. jāleva. 7 Ma. puthupasaṇḍanissitā. Yu. phuṭā sacca ... @8 Ma. saraṇaṃ. 9 Ma. parāyanaṃ. 10 Ma. Yu. ekavīro. 11 Ma. .. sañcayo. Yu. @mettākāruṇādisañcayo. 12 Ma. asamo susamo santo vasī tādī jitañjayo. Yu. @susīlo asamo santo vasitavijitañjayo. 13 Yu. vusito. 14 Yu. saṅgātigo hatamado. @15 Ma. hitavabbhuto. Yu. hitadhammato.

--------------------------------------------------------------------------------------------- page509.

|395.322| Tārako tvaṃ yathā nāvā nidhivassāsakārako asambhīto yathā sīho gajarājāva dammito. |395.323| Thometvā dasagāthāhi padumuttaraṃ mahāmuniṃ 1- vanditvā satthuno pāde tuṇhī aṭṭhāsahaṃ tadā. |395.324| Padumuttaro lokavidū āhutīnaṃ paṭiggaho bhikkhusaṅghe ṭhito satthā imā gāthā abhāsatha. |395.325| Yo me sīlañca paññañca 2- dhammañcāpi 3- pakittayi tamahaṃ kittayissāmi suṇātha mama bhāsato. |395.326| Saṭṭhī kappasahassāni devaloke ramissati aññe deve abhibhavitvā issaraṃ kārayissati. |395.327| So pacchā pabbajitvāna sukkamūlena codito gotamassa bhagavato sāsane pabbajissati. |395.328| Pabbajitvāna kāyena pāpakammaṃ vivajjiya sabbāsave pariññāya nibbāyissatināsavo. |395.329| Yathā ca 4- megho thanayaṃ tappeti medaniṃ imaṃ tatheva tvaṃ mahāvīra dhammena tappayi mamaṃ. |395.330| Sīlaṃ paññañca dhammañca thavitvā lokanāyakaṃ pattomhi paramaṃ santaṃ nibbānaṃ padamaccutaṃ. |395.331| Aho nūna sa bhagavā ciraṃ tiṭṭheyya cakkhumā aññātañca vijāneyyaṃ passeyyaṃ amataṃ padaṃ. @Footnote: 1 Ma. Yu. mahāyasaṃ. 2 Ma. Yu. ñāṇañca. 3 Ma. saddhammañcāpi vaṇṇayi. @4 Ma. Yu. yathāpi.

--------------------------------------------------------------------------------------------- page510.

|395.332| Ayaṃ me pacchimā jāti bhavā sabbe samūhatā sabbāsave pariññāya viharāmi anāsavo. |395.333| Satasahasse ito kappe yaṃ buddhamabhithomayiṃ 1- duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. |395.334| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā sabbāsavā parikkhīṇā natthi dāni punabbhavo. |395.335| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |395.336| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sabbakittiko thero imā gāthāyo abhāsitthāti. Sabbakittikattherassa apadānaṃ samattaṃ. Catutthaṃ madhudāyakattherāpadānaṃ (394) [396] |396.337| Sindhuyā nadiyā tīre sukato assamo mama tattha vācemahaṃ sisse itihāsaṃ salakkhaṇaṃ. |396.338| Dhammakāmā vinītā te sotukāmā susāsanaṃ chaḷaṅge pāramippattā sindhukūle vasanti te. @Footnote: 1 Yu. buddhamabhipūjayiṃ.

--------------------------------------------------------------------------------------------- page511.

|396.339| Uppādāgamane ceva lakkhaṇesu ca kovidā uttamatthaṃ gavesantā vasanti pavane tadā. |396.340| Sumedho nāma sambuddho loke uppajji tāvade amhākaṃ anukampanto upagañchi vināyako. |396.341| Upāgataṃ mahāvīraṃ sumedhaṃ lokanāyakaṃ tiṇasanthārakaṃ katvā lokajeṭṭhassadāsahaṃ. |396.342| Pavanāto madhuṃ gayha buddhaseṭṭhassadāsahaṃ sambuddho paribhuñjitvā idaṃ vacanamabravi. |396.343| Yo 1- taṃ adāsi madhuṃ me pasanno sehi pāṇibhi tamahaṃ kittayissāmi suṇātha mama bhāsato. |396.344| Iminā madhudānena tiṇasanthārakena ca tiṃsakappasahassāni devaloke ramissati. |396.345| Tiṃsakappasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |396.346| Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. |396.347| Devalokā idhāgantvā mātukucchimhupāgato madhuvasso pavassittha chādayaṃ madhunā mahiṃ. |396.348| Mama nikkhantamattamhi kumbhiyā ca suduttarā tatrāpi madhuvasso 2- me vassate niccakālikaṃ. @Footnote: 1 Yu. yaṃ. 2 madhuvassaṃ.

--------------------------------------------------------------------------------------------- page512.

|396.349| Agārā abhinikkhamma pabbajiṃ anagāriyaṃ lābhī annassa pānassa madhudānassidaṃ phalaṃ. |396.350| Sabbakāmasamiddhohaṃ bhavitvā devamānuse teneva madhudānena pattomhi āsavakkhayaṃ. |396.351| Vuṭṭhamhi deve caturaṅgule tiṇe supupphite dharaṇīruhe vappadese 1- suññe ghare maṇḍaparukkhamūlake vasāmi niccaṃ sukhito anāsavo. |396.352| Majjhe 2- mayhaṃ bhavā assu ye bhave samatikkamiṃ ajja me āsavā khīṇā natthi dāni punabbhavo. |396.353| Tiṃsakappasahassamhi yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi madhudānassidaṃ phalaṃ. |396.354| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā sabbāsavā parikkhīṇā natthi dāni punabbhavo. |396.355| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |396.356| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā madhudāyako thero imā gāthāyo abhāsitthāti. Madhudāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. sañchanne. Yu. ca chappade. 2 Ma. majjhe mahante hīne ca bhave sabbe atikkamiṃ.

--------------------------------------------------------------------------------------------- page513.

Pañcamaṃ padumakūṭāgārikattherāpadānaṃ (395) [397] |397.357| Piyadassī nāma bhagavā sayambhū lokanāyako vivekakāmo sambuddho samādhikusalo muni. |397.358| Vanasaṇḍaṃ samoggayha piyadassī mahāmuni paṃsukūlaṃ pattharitvā nisīdi purisuttamo. |397.359| Migaluddho pure āsiṃ irine 1- kānane ahaṃ pasadaṃ migamesanto āhiṇḍāmi ahaṃ tadā. |397.360| Tatthaddasāsiṃ sambuddhaṃ oghatiṇṇaṃ anāsavaṃ pupphitaṃ sālarājaṃva sataraṃsīva uggataṃ. |397.361| Disvānāhaṃ devadevaṃ piyadassiṃ mahāyasaṃ jātassaraṃ samoggayha padumaṃ āhariṃ tadā. |397.362| Āharitvāna padumaṃ satapattaṃ manoramaṃ kūṭāgāraṃ karitvāna chādayiṃ padumenahaṃ. |397.363| Anukampako kāruṇiko piyadassī mahāmuni satta rattindive buddho kūṭāgāre vasī jino. |397.364| Purāṇaṃ chaḍḍayitvāna navena chādayiṃ ahaṃ añjaliṃ paggahetvāna aṭṭhāsiṃ tāvade ahaṃ. |397.365| Vuṭṭhahitvā samādhimhā piyadassī mahāmuni disā 2- anuvilokento nisīdi lokanāyako. @Footnote: 1 Ma. araññe. 2 Ma. disaṃ.

--------------------------------------------------------------------------------------------- page514.

|397.366| Tadā sudassano nāma upaṭṭhāko mahiddhiko cittamaññāya buddhassa piyadassissa satthuno. |397.367| Asītiyā sahassehi bhikkhūhi parivārito vanante sukhamāsīnaṃ upesi lokanāyakaṃ. |397.368| Yāvatā vanasaṇḍamhi adhivatthā ca devatā buddhassa cittamaññāya sabbe sannipatuṃ tadā. |397.369| Samāgatesu yakkhesu kumbhaṇḍe saharakkhase bhikkhusaṅghe ca sampatte gāthā sabyāharī 1- jino. |397.370| Yo maṃ sattāhaṃ pūjesi āvāsañca akāsi me tamahaṃ kittayissāmi suṇātha mama bhāsato. |397.371| Sududdasaṃ sunipuṇaṃ gambhīraṃ suppakāsitaṃ ñāṇena kittayissāmi suṇātha mama bhāsato. |397.372| Catuddasāni kappāni devarajjaṃ karissati kūṭāgāraṃ brahantassa 2- padumapupphehi 3- chāditaṃ. |397.373| Ākāse dhārayissanti pubbakammassidaṃ phalaṃ catuddase 4- kappasate vokiṇṇaṃ saṃsarissati. |397.374| Tattha pupphamayaṃ byamhaṃ ākāse dhārayissati yathā padumapattamhi toyaṃ na upalimpati. |397.375| Tathevimassa ñāṇamhi kilesā nopalimpare manasā vinivaṭṭetvā pañcanīvaraṇe ayaṃ. @Footnote: 1 Ma. pabyāharī. Yu. mabyāharī. 2 Ma. mahantassa. 3 Ma. padmapupphehi. @4 Ma. Yu. catubbīse.

--------------------------------------------------------------------------------------------- page515.

|397.376| Cittaṃ janetvā nikkhamme agārā pabbajissati tato pupphamayaṃ 1- byamhaṃ dhārentaṃ nikkhamissati. |397.377| Rukkhamūle vasantassa nipakassa satīmato tattha pupphamayaṃ byamhaṃ matthake dhārayissati. |397.378| Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ daditvā bhikkhusaṅghassa nibbāyissatināsavo. |397.379| Kūṭāgārena carite 2- pabbajjaṃ abhinikkhami 3- rukkhamūle vasantaṃpi kūṭāgāraṃ dharīyati. |397.380| Cīvare piṇḍapāte ca cetanā me na vijjati puññakammena saṃyutto labhāmi pariniṭṭhitaṃ. |397.381| Gaṇanāto asaṅjeyyā kappakoṭī bahū mama rittakā te atikkantā sumuttā 4- lokanāyakā. |397.382| Aṭṭhārase kappasate piyadassī vināyako tamahaṃ payirupāsitvā imaṃ yoniṃ 5- upāgato. |397.383| Tamaddasāmi 6- sambuddhaṃ anomaṃ nāma cakkhumaṃ tamahaṃ upagantvāna pabbajiṃ anagāriyaṃ. |397.384| Dukkhassantaṃ karo buddho saddhamme 7- desayī jino tassa dhammaṃ suṇitvāna pattomhi acalaṃ padaṃ. |397.385| Tosayitvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ sabbāsave pariññāya viharāmi anāsavo. @Footnote: 1 Ma. tato pupphamaye byamhe dhārente nikkhamissati. 2 Ma. caratā. Yu. caraṇā. @3 Ma. Yu. abhinikkhamiṃ. 4 Ma. pamuttā. Yu. pavuttā lokanāyinā. @5 Po. jhānaṃ. 6 Ma. idha passāmi. 7 Ma. Yu. maggaṃ ....

--------------------------------------------------------------------------------------------- page516.

|397.386| Aṭṭhārase kappasate yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |397.387| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā sabbāsavā parikkhīṇā natthidāni punabbhavo. |397.388| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā 1- kataṃ buddhassa sāsanaṃ. |397.389| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā padumakūṭāgāriko thero imā gāthāyo abhāsitthāti. Padumakūṭāgārikattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 497-516. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=394&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=394&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=394&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=394&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=394              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5330              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5330              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :