ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                            Navamaṃ sabbadāyakattherāpadānaṃ (399)
     [401] |401.460| Mahāsamuddamoggayha  bhavanaṃ me sunimmitaṃ
                           sunimmitā pokkharaṇī      cakkavākupakujjitā 1-.
      |401.461| Mandālakehi sañchannā   padumuppalakehi ca
                           nadī ca sandate tattha       supatitthā manoramā.
      |401.462| Macchakacchapasañchannā      nānāmigasamotthaṭā 2-
                           mayūrakoñcābhirudā        kokilādīhi vagguhi.
      |401.463| Pārevatā ravihaṃsā           cakkavākā nadīcarā
                         dindibhā sālikā cettha    cappakā 3- jīvajīvakā.
@Footnote: 1 Ma. Yu. cakkavākapakujjitā. 2 Ma. nānādijasamotthaṭā. 3 Ma. pammakā.
@Yu. pampakā.

--------------------------------------------------------------------------------------------- page525.

|401.464| Haṃsā koñcābhinadikā 1- kosiyā 2- siṅgalā bahū sattaratanasampannā maṇimuttikavālukā. |401.465| Sabbasoṇṇamayā 3- rukkhā nānāgandhasameritā ujjotenti divā rattiṃ bhavanaṃ sabbakālikaṃ. |401.466| Saṭṭhī turiyasahassāni sāyaṃ pāto pavajjare soḷasitthīsahassāni parivārenti maṃ sadā. |401.467| Abhinikkhamma bhavanā sumedhaṃ lokanāyakaṃ pasannacitto sumano vandiya 4- taṃ mahāyasaṃ. |401.468| Sambuddhaṃ abhivādetvā sasissantaṃ nimantayiṃ adhivāsesi so dhīro sumedho lokanāyako. |401.469| Mama dhammakathaṃ katvā uyyojesi mahāmuni sambuddhaṃ abhivādetvā bhavanaṃ me upāgamiṃ. |401.470| Āmantayiṃ parijanaṃ sabbe sannipatātha vo pubbaṇhasamayaṃ buddho bhavanaṃ āgamissati. |401.471| Lābhā amhaṃ suladdhā no ye vasāma tavantike mayaṃpi buddhaseṭṭhassa pūjaṃ kassāma satthuno. |401.472| Annapānaṃ paṭṭhapetvā kālaṃ ārocayiṃ ahaṃ vasīsatasahassehi upesi lokanāyako. |401.473| Saṅgītehi 5- turiyehi paccuggamanakāsahaṃ sabbasoṇṇamaye pīṭhe nisīdi purisuttamo. @Footnote: 1 Ma. ... koñcāpinaditā. Yu. koñcābhināditā. 2 Ma. kosiyā piṅgalā bahū. @Yu. kosikā .... 3 Po. Yu. sabbe sovaṇṇayā rukkhā. 4 Ma. vandayiṃ. Yu. @vandissaṃ. 5 Ma. pañcaṅgikehi .... Yu. sataṅgikehi tūriyehi.

--------------------------------------------------------------------------------------------- page526.

|401.474| Uparicchadanaṃ āsi 1- sabbasoṇṇamayaṃ tadā vījaniyo pavāyanti bhikkhusaṅghassa antare. |401.475| Pahūtenannapānena bhikkhusaṅghaṃ atappayiṃ paccekadussayugale bhikkhusaṅghassadāsahaṃ. |401.476| Yaṃ vadanti sumedhoti lokāhutipaṭiggaho 2- bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |401.477| Yo me annañca 3- pānañca sabbametena tappayi 4- tamahaṃ kittayissāmi suṇātha mama bhāsato. |401.478| Aṭṭhārase kappasate devaloke ramissati sahassakkhattuṃ rājā ca cakkavatti bhavissati. |401.479| Upapajjati yaṃ yoniṃ devattaṃ atha mānusaṃ sabbadā sabbasovaṇṇaṃ chadanaṃ dhārayissati. |401.480| Tiṃsakappasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |401.481| Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. |401.482| Bhikkhusaṅghe nisīditvā sīhanādaṃ nadissati citake chattaṃ dhārenti heṭṭhāchattamhi ḍayhatha. |401.483| Sāmaññaṃ me anuppattaṃ kilesā jhāpitā mayā maṇḍape rukkhamūle vā santāpo me na vijjati. @Footnote: 1 Yu. kāsiṃ. 2 Ma. Yu. lokāhutapaṭiggahaṃ. 3 Ma. annena pānena. @4 Ma. ... tappayiṃ. Yu. saṅghaṃ etena tappayiṃ.

--------------------------------------------------------------------------------------------- page527.

|401.484| Tiṃsakappasahassamhi yaṃ dānamadadintadā duggatiṃ nābhijānāmi sabbadānassidaṃ phalaṃ. |401.485| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |401.486| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |401.487| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sabbadāyako thero imā gāthāyo abhāsitthāti. Sabbadāyakattherassa apadānaṃ samattaṃ. Dasamaṃ ajitattherāpadānaṃ (400) [402] |402.488| Padumuttaro nāma jino sabbadhammāna pāragū ajjhogahetvā himavantaṃ nisīdi lokanāyako. |402.489| Nāhaṃ addakkhi 1- sambuddhaṃ napi saddaṃ suṇomahaṃ mama bhikkhaṃ 2- gavesanto āhiṇḍāmi vane ahaṃ. |402.490| Tatthaddassāmi sambuddhaṃ dvattiṃsavaralakkhaṇaṃ disvāna cittamāpajjiṃ 3- satto ko nāmayaṃ bhave. @Footnote: 1 Ma. Yu. addakkhiṃ. 2 Ma. bhakkhaṃ. 3 Ma. vittimāpajjiṃ.

--------------------------------------------------------------------------------------------- page528.

|402.491| Lakkhaṇāni viloketvā mama vijjaṃ anussariṃ sutaṃ hi metaṃ buddhānaṃ paṇḍitānaṃ subhāsitaṃ. |402.492| Tesaṃ yathā 1- taṃ vacanaṃ ayaṃ buddho bhavissati yannūna 2- taṃ sakkareyyaṃ gatiṃ me sodhayissati. |402.493| Khippaṃ assamamāgantvā madhutelaṃ 3- gahiṃ ahaṃ kolambakaṃ gahetvāna upagañchiṃ vināyakaṃ. |402.494| Tidaṇḍake gahetvāna abbhokāse ṭhapesahaṃ padīpaṃ pajjalitvāna aṭṭhakkhattuṃ avandahaṃ. |402.495| Sattarattindivaṃ buddho nisīdi purisuttamo tato ratyā vivasane vuṭṭhāsi lokanāyako. |402.496| Pasannacitto sumano sabbarattindivaṃ ahaṃ dīpaṃ buddhassa pādāsiṃ pasanno sehi pāṇibhi. |402.497| Sabbe gandhā 4- vanamayā pabbate gandhamādane buddhassa ānubhāvena āgañchuṃ buddhasantike. |402.498| Yekeci pupphagandhā se pupphitā dharaṇīruhā buddhassa ānubhāvena sabbe sannipatuṃ tadā. |402.499| Yāvatā himavantamhi nāgā ca garuḷā ubho dhammañca sotukāmā te āgañchuṃ buddhasantike. |402.500| Devalo nāma samaṇo buddhassa aggasāvako vasīsatasahassehi buddhasantikupāgami. @Footnote: 1 Yu. tathā. 2 Ma. Yu. yannūnāhaṃ. 3 Po. Yu. dumatelaṃ. 4 Ma. ... vanā gandhamayā.

--------------------------------------------------------------------------------------------- page529.

|402.501| Padumuttaro lokavidū āhutīnaṃ paṭiggaho bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |402.502| Yo me dīpaṃ padīpesi pasanno sehi pāṇibhi tamahaṃ kittayissāmi suṇātha mama bhāsato. |402.503| Saṭṭhī kappasahassāni devaloke ramissati sahassakkhattuṃ rājā ca cakkavatti bhavissati. Soḷasamaṃ bhāṇavāraṃ. |402.504| Chattiṃsakkhattuṃ devindo devarajjaṃ karissati paṭhaviyaṃ sattasataṃ vipulaṃ rajjaṃ karissati. |402.505| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ iminā dīpadānena dibbacakkhu bhavissati. |402.506| Samantato aḍḍhakosaṃ passissati ayaṃ sadā devalokā cavantassa nibbattantassa jantuno. |402.507| Divā vā yadivā rattiṃ padīpaṃ dhārayissati jāyamānassa santassa puññakammasamaṅgino. |402.508| Yāvatā nagaraṃ āsi tāvatā jotayissati upapajjati yaṃ yoniṃ devattaṃ atha mānusaṃ. |402.509| Asseva dīpadānassa aṭṭhadīpaphalena ca 1- upaṭṭhissantimaṃ 2- jantuṃ dīpadānassidaṃ phalaṃ. @Footnote: 1 Ma. Yu. hi. 2 Ma. Yu. na cajissantimaṃ jantuṃ.

--------------------------------------------------------------------------------------------- page530.

|402.510| Kappasatasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |402.511| Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. |402.512| Tosayitvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ ajito nāma nāmena hessati satthusāvako. |402.513| Saṭṭhikappasahassāni devaloke ramiṃ ahaṃ tatrāpi me dīpasataṃ jotate 1- niccakālikaṃ. |402.514| Devaloke manusse vā niddhāvanti pabhā mama buddhaseṭṭhaṃ saritvāna bhiyyo hāsaṃ janesahaṃ. |402.515| Tusitāhaṃ cavitvāna okkamiṃ mātukucchiyā jāyamānassa santassa āloko vipulo ahu. |402.516| Agārā abhinikkhamma pabbajiṃ anagāriyaṃ bāvariṃ upasaṅkamma sissattaṃ ajjhupāgamiṃ. |402.517| Himavante vasantohaṃ assosiṃ lokanāyakaṃ uttamatthaṃ gavesanto upagañchiṃ vināyakaṃ. |402.518| Danto buddho dametāpi 2- oghatiṇṇo nirūpadhi nibbānaṃ kathayi buddho sabbadukkhā pamocanaṃ. |402.519| Tamme āgamanaṃ siddhaṃ tositohaṃ mahāmuniṃ tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Yu. jotare. 2 Ma. dametāvī. yu ... ca medhāvī.

--------------------------------------------------------------------------------------------- page531.

|402.520| Satasahasse ito kappe yaṃ dīpaṃ adadintadā duggatiṃ nābhijānāmi dīpadānassidaṃ phalaṃ. |402.521| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |402.522| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |402.523| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ajito thero imā gāthāyo abhāsitthāti. Ajitattherassa apadānaṃ samattaṃ. Uddānaṃ pilindavaccho selo ca sabbakittamadhūdado kūṭāgārī bakulo ca girisalaḷasavhayo. Sabbado ajito ceva gāthāyo gaṇitā visā satāni pañca gāthānaṃ vīsati ca taduttari. Pilindavaggo cattāḷīso.

--------------------------------------------------------------------------------------------- page532.

Atha vagguddānaṃ padumārakkhado ceva ummā gandhodakena ca ekappadasaddasaññī mandāraṃ bodhivandako. Ambaṭañca pilindī ca gāthāyo gaṇitāpica catusattati gāthāyo ekādasasatāni ca. Padumavaggadasakaṃ. Catutthaṃ satakaṃ samattaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 32 page 524-532. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=401&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=401&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=401&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=401&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=401              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :