[411] |411.277| Nagare haṃsavatiyā seṭṭhiputto ahosahaṃ
samappito kāmaguṇehi 1- parivāremahaṃ tadā.
|411.278| Tato pāsādamāruyha mahābhoge valañjako
tattha naccehi gītehi parivāremahaṃ tadā.
|411.279| Turiyā āhatā mayhaṃ sammatālasamāhitā
rañjantī 2- itthiyo sabbā harantiyeva me mano.
|411.280| Celāvakā vāmanikā 3- kuñjavā sīhimajjhitā 4-
laṅghikā sokajjhāyī ca parivārenti maṃ sadā.
|411.281| Vetāḷino kumbhathūni naṭā ca naccakā bahū
naṭakā nāṭakā ceva parivārenti maṃ sadā.
|411.282| Kappakā nhāpakā sūdā mālākārā supāsakā 5-
jallā mallā ca te sabbe parivārenti maṃ sadā.
|411.283| Etesu kīḷamānesu sikkhite katupāsane
rattindivaṃ na jānāmi indova tidase pure 6-.
|411.284| Addhikā kapaṇā 7- sabbe yācakā carakā bahū
upagacchanti te niccaṃ bhikkhayantā mamaṃ gharaṃ.
|411.285| Samaṇā brāhmaṇā ceva puññakkhettā anuttarā
vaḍḍhayantā mamaṃ puññaṃ āgacchanti mamaṃ gharaṃ.
|411.286| Paṭakā 8- laṭukā sabbe niganthā pupphasāṭakā
@Footnote: 1 Ma. Yu. kāmaguṇe. 2 Ma. Yu. naccantā. 3 Ma. celāpikā lāmaṇikā. Yu.
@velāmikā vāmanikā. 4 Ma. kuñjavāsī timajjhikā. 5 Yu. sumāsakā.
@6 Ma. Yu. tidasaṅgaṇe. 7 Ma. Yu. pathikā. 8 Ma. paṭagā. Yu. padakā.
Tedaṇḍikā ekasikhā āgacchanti mamaṃ gharaṃ.
|411.287| Ājīvikā viluttāvī gotamā 1- devadhammikā
rajojalladharā ete āgacchanti mamaṃ gharaṃ.
|411.288| Parivattakā siddhipattā 2- kodhapugganikā 3- bahū
tapasī vanacārī ca āgacchanti mamaṃ gharaṃ.
|411.289| Andhakā 4- damilā ceva sākuḷā malayāḷakā 5-
savarā yonakā ceva āgacchanti mamaṃ gharaṃ.
|411.290| Gandhakā 6- muṇḍakā sabbe kuṭṭhalā sānuvindakā 7-
ārāva cīnaraṭṭhā ca āgacchanti mamaṃ gharaṃ.
|411.291| Alasandakā pallavakā pabbatānaggamāruhā 8-
bāhikā 9- cetaputtā ca āgacchanti mamaṃ gharaṃ.
|411.292| Madhurakā kosalakā kāsikā 10- hatthiporikā
isindā makkalā 11- ceva āgacchanti mamaṃ gharaṃ.
|411.293| Celāvakā ārambā ca 12- obhāsā meghalā bahū
khuddakā suddakā ceva āgacchanti mamaṃ gharaṃ.
|411.294| Rohakā 13- sindhavā ceva cittakā 14- ekakaṇṇikā
suraṭṭhā aparantā ca āgacchanti mamaṃ gharaṃ.
|411.295| Suppārakā kumārā 15- ca malayā 16- soṇṇabhūmikā
vajjihārā 17- ca te sabbe āgacchanti mamaṃ gharaṃ.
@Footnote: 1 Ma. godhammā. 2 Ma. parittakā santipattā. 3 Yu. koṇḍapuggalikā bahū.
@4 Ma. Yu. oḍḍakā. 5 Ma. malavāḷakā. 6 Ma. Yu. andhakā. 7 Ma. koṭalā
@hanuvindakā. Yu. kolakā .... 8 Ma. dhammarāniggamānusā. Yu. pabbarābhaggakārusā.
@9 Ma. gehitā. 10 Ma. kaliṅgā. 11 Yu. matthalā. 12 Ma. ārabbhā ca oghuṭaṭhā. Yu.
@velāvakā arammā okkalā mekalā. 13 Ma. Yu. rohanā. 14 Yu. cittāva.
@15 Yu. suppārikā kikumārā ca. 16 Ma. mallasovaṇṇabhūmikā. 17 Ma. vajjītaṅgā.
|411.296| Naḷakārā pesakārā cammakārā ca tacchakā
kammakārā 1- kumbhakārā āgacchanti mamaṃ gharaṃ.
|411.297| Maṇikārā lohakārā soṇṇakārā ca dussikā
tipukārā ca te sabbe āgacchanti mamaṃ gharaṃ.
|411.298| Usukārā 2- bhamakārā pesakārā ca gandhikā
rajakā tunnavāyā ca āgacchanti mamaṃ gharaṃ.
|411.299| Telikā kaṭṭhahārā ca udahārā ca pesikā
supikā saradakkhā ca 3- āgacchanti mamaṃ gharaṃ.
|411.300| Dovārikā anīkatthā ganthikā 4- pupphachaḍḍakā
hatthārohā hatthipālā āgacchanti mamaṃ gharaṃ.
|411.301| Ānandassa nāma rañño samaggassa 5- adāsahaṃ
sattavaṇṇena ratanena ūnattaṃ pūrayāmahaṃ.
|411.302| Ye mayā kittitā sabbe nānāvaṇṇā bahū janā
tesāhaṃ cittamaññāya tappayiṃ ratanenapi 6-.
|411.303| Vaggūsu bhāsamānesu vajjamānāsu bherisu
saṅkhesu dhamayantesu sakagehe ramāmahaṃ.
|411.304| Bhagavā tamhi samaye padumuttaranāmako 7-
saha 8- satasahassehi parikkhīṇāsavehi so.
|411.305| Bhikkhūhi sahito vīthiṃ paṭipajjittha cakkhumā
obhāsento disā sabbā dīparukkhova jotati.
@Footnote: 1 Ma. Yu. kammārā. 2 Yu. cāpakārā. 3 Ma. sūpikā sūparakkhā ca. Yu. ...
@rūdasakkā ca. 4 Ma. bandhikā. Yu. santhikā. 5 Ma. mamattassa .... Yu.
@pamattassa. 6 Ma. Yu. ratanenahaṃ. 7 Ma. Yu. ... nāyako. 8 Ma. vasī.
|411.306| Vajjanti bheriyo sabbā gacchante lokanāyake
pabhā niddhāvate tassa sataraṃsīva uggato.
|411.307| Kavāṭantarikāyāpi paviṭṭhena ca rasminā
antogharesu vipulo āloko āsi tāvade.
|411.308| Pabhaṃ disvāna buddhassa pārisajje avocahaṃ
nissaṃsayaṃ buddhaseṭṭho imaṃ vīthimupāgato.
|411.309| Khippaṃ oruyha pāsādā agamiṃ antarāpathaṃ 1-
sambuddhaṃ abhivādento 2- idaṃ vacanamabraviṃ.
|411.310| Anukampatu me buddho jalajuttamanāmako 3-
vasīsatasahassehi adhivāsesi so muni.
|411.311| Nimantayitvāna sambuddhaṃ abhinesiṃ sakaṃ gharaṃ
tattha annena pānena santappesiṃ mahāmuniṃ.
|411.312| Bhuttāvīkālamaññāya buddhaseṭṭhassa tādino
saṅgītena 4- turiyena buddhaseṭṭhaṃ upaṭṭhahiṃ.
|411.313| Padumuttaro lokavidū āhutīnaṃ paṭiggaho
antoghare nisīditvā imā gāthā abhāsatha.
|411.314| Yo maṃ turiyenupaṭṭhāsi annapānañcadāsi me
tamahaṃ kittayissāmi suṇātha mama bhāsato.
|411.315| Pahūtabhakkho hutvāna sahirañño sabhojano
catuddīpe ekarajjaṃ kārayissatiyaṃ naro.
@Footnote: 1 Ma. Yu. antarāpaṇaṃ. 2 Ma. abhivādetvā. 3 Ma. Yu. ... nāyako.
@4 Ma. Yu. sataṅgikena.
|411.316| Pañcasīle samādāya dasakammapathe rato 1-
samādāya pavattanto parisaṃ sikkhapessati.
|411.317| Turiyasatasahassāni nāriyo 2- samalaṅkatā
vajjayissantimaṃ niccaṃ upaṭṭhānassidaṃ phalaṃ.
|411.318| Tiṃsakappasahassāni devaloke ramissati
catusaṭṭhikhattuṃ devindo devarajjaṃ karissati.
|411.319| Catusattatikkhattuṃ 3- ca cakkavatti bhavissati
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ.
|411.320| Kappasatasahassamhi okkākakulasambhavo
gotamo nāma nāmena satthā loke bhavissati.
|411.321| Upapajjati yaṃ yoniṃ devattaṃ atha mānusaṃ
anūnabhogo hutvāna manussattaṃ gamissati.
|411.322| Ajjhāyako bhavitvāna tiṇṇaṃ vedāna pāragū
uttamatthaṃ gavesanto carissati mahiṃ tadā 4-.
|411.323| So ca pacchā pabbajitvā sukkamūlena codito
gotamassa bhagavato sāsanebhiramissati.
|411.324| Ārādhayitvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ
kilese jhāpayitvāna arahāyaṃ bhavissati.
|411.325| Pavane byaggharājāva migarājāva kesarī
abhīto viharāmajja sakyaputtassa sāsane.
@Footnote: 1 Ma. Yu. tato. 2 Ma. bheriyo. 3 Ma. catusaṭṭhikkhattuṃ. 4 Ma. Yu. imaṃ.
|411.326| Devaloke manusse vā dalidde duggatimhi vā
nibbattiṃ me na passāmi upaṭṭhānassidaṃ phalaṃ.
|411.327| Vivekamanuyuttomhi upasanto nirūpadhi
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|411.328| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|411.329| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|411.330| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā jatukaṇṇiko thero imā gāthāyo
abhāsitthāti.
Jatukaṇṇikattherassa apadānaṃ samattaṃ.
Dasamaṃ udenattherāpadānaṃ (410)
[412] |412.331| Himavantassa avidūre padumo nāma pabbato
assamo sukato mayhaṃ paṇṇasālā sumāpitā.
|412.332| Nadiyo sandare 1- tattha supatitthā manoramā
acchodakā sītajalā sandare 2- nadiyo sadā.
@Footnote: 1-2 Yu. sundarī.
|412.333| Pāṭhīnā pāvusā macchā valajā 1- muñjarohitā
sobhanti nadiyo ete vasanti nadiyā tadā.
|412.334| Ambajambūhi sañchannā kareritilakā tathā
uddālakā pāṭaliyo sobhanti mama assamaṃ.
|412.335| Aṅkolakā 2- bimbijālā māyāharā 3- ca pupphitā
gandhena upavāyantā 4- sobhanti mama assamaṃ.
|412.336| Adhimuttā sattalikā nāgā sālā ca pupphitā
dibbā gandhā 5- sampavantā sobhanti mama assamaṃ.
|412.337| Kosumbhā salaḷā nīpā hatthapātā 6- ca pupphitā
dibbā gandhā sampavantā sobhanti mama assamaṃ.
|412.338| Harītakā āmalakā ambā jambū vibhedakā
kolā bhallātakā bellā phalāni bahu assame.
|412.339| Kalambā kadalī tattha pupphanti mama assame
dibbā gandhā sampavantā sobhanti mama assamaṃ.
|412.340| Asokapiṇḍī ca varī 7- nimbarukkhā 8- ca pupphitā
dibbā gandhā sampavantā sobhanti mama assamaṃ.
|412.341| Puṇṇāvā giripuṇṇāvā 9- timirā tattha pupphitā
dibbā gandhā sampavantā sobhanti mama assamaṃ.
|412.342| Nigguṇḍī sirinigguṇḍī camparukkhettha pupphitā
dibbā gandhā sampavantā sobhanti mama assamaṃ.
@Footnote: 1 Yu. jalajā. 2 Yu. ākolakā. 3 Ma. māyākārī. Yu. māyācārā.
@4-5 Yu. dibbagandhasamāpannā. ito paraṃ īdisameva. 6 Ma. aṭṭhaṅgāpi.
@Yu. kaṭṭhaṅgā ca supupphitā. 7 Ma. asokāpiṇḍivārī ca. 8 Yu. nīparukkhā.
@9 Ma. Yu. punnāgā giripunnāgā.
|412.343| Avidūre pokkharaṇī cakkavākupakujjitā
mandālakehi sañchannā padumuppalakehi ca.
|412.344| Acchodakā sītajalā supatitthā manoramā
acchā phalikasamānā sobhanti mama assamaṃ.
|412.345| Padumā pupphare tattha puṇḍarīkā ca uppalā
mandālakehi sañchannā sobhanti mama assamaṃ.
|412.346| Pāṭhīnā pāvusā macchā balajā muñjarohitā
vicarantāva te tattha sobhanti mama assamaṃ.
|412.347| Kumbhīlā suṃsumārā ca kacchapā ca gahā bahū
ogahā 1- ajagarā ca sobhanti mama assamaṃ.
|412.348| Pārevatā ravihaṃsā cakkavākā nadīcarā
dindibhā 2- sālikā ceva sobhanti mama assamaṃ.
|412.349| Nayitā ambagandhī ca ketakā tattha pupphitā
dibbā gandhā sampavantā sobhanti mama assamaṃ.
|412.350| Sīhā byagghā ca dīpī ca acchakokataracchayo
anusañcarantā pavane sobhanti mama assamaṃ.
|412.351| Jaṭābhārena bharitā ajinuttaravāsino
anusañcarantā pavane sobhanti mama assamaṃ.
|412.352| Ajināni dharā eke 3- nipakā santavuttino
appāhārā ca te sabbe sobhanti mama assamaṃ.
@Footnote: 1 Yu. oguhā. 2 Ma. candibhā. 3 Ma. Yu. ete.
|412.353| Khārikājaṃ 1- gahetvāna ajjhogayha vanaṃ tadā
mūlaphalāni bhuñjantā vasanti assame tadā.
|412.354| Na te dāruṃ āharanti udakaṃ pādadhovanaṃ
sabbesaṃ ānubhāvena sayamevāharīyati.
|412.355| Cullāsītisahassāni isayo tattha samāgatā
sabbeva jhāyino ete uttamatthaṃ gavesino.
|412.356| Tapassino brahmacārī codento appanāva te
ambarāvacarā sabbe vasanti assame tadā.
|412.357| Pañcāhaṃ sannipatanti ekaggā santavuttino
aññamaññaṃ 2- abhivādetvā pakkamanti disāmukhā.
|412.358| Padumuttaro nāma jino sabbadhammāna pāragū
tamandhakāraṃ vidhamaṃ uppajji tāvade jino.
|412.359| Mama assamasāmantā yakkho āsi mahiddhiko
so me saṃsittha sambuddhaṃ jalajuttamanāmakaṃ 3-.
|412.360| Esa buddho samuppanno padumuttaro mahāmuni
khippaṃ gantvāna sambuddhaṃ payirupāsassu 4- mārisa 5-.
|412.361| Yakkhassa vacanaṃ sutvā vippasannena cetasā
assamaṃ saṃsāmetvāna nikkhamiṃ pavanā tadā.
|412.362| Celeva ḍayhamānamhi nikkhamitvāna assamā
ekarattiṃ nivāsitvā upagañchiṃ vināyakaṃ.
@Footnote: 1 Ma. Yu. khāribhāraṃ. 2 Ma. Yu. aññoññaṃ. 3 Ma. Yu. ... nāyakaṃ.
@4 Ma. payirupāsa. 5 Yu. payirupāsassu taṃ muni.
|412.363| Padumuttaro lokavidū āhutīnaṃ paṭiggaho
catusaccaṃ pakāsento desesi amataṃ padaṃ.
|412.364| Suphullaṃ padumaṃ gayha upagantvā mahesino
pasannacitto sumano buddhassa abhivādayiṃ 1-.
|412.365| Pūjayitvāna sambuddhaṃ jalajuttamanāyakaṃ
ekaṃsaṃ ajinaṃ katvā santhaviṃ lokanāyakaṃ.
|412.366| Yena ñāṇena sambuddho vasatīha anāsavo
taṃ ñāṇaṃ kittayissāmi suṇātha mama bhāsato.
|412.367| Saṃsārasotaṃ chinditvā tāresi sabbapāṇinaṃ
tava dhammaṃ suṇitvāna taṇhāsotaṃ taranti te.
|412.368| Tuvaṃ satthā ca ketuva 2- dhajo yūpova 3- pāṇinaṃ
parāyano patiṭṭhāsi dīpo ca dipaduttamo 4-.
|412.369| Yāvatā gaṇino loke satthavāhā pavuccare
tuvaṃ aggosi sappañño tava antogadhāva te.
|412.370| Tava ñāṇena sappañño 5- tāresi janataṃ bahuṃ
tava dassanamāgamma dukkhassantaṃ karissare.
|412.371| Yekecime gandhajātā loke vāyanti cakkhuma
tava gandhasamo natthi puññakkhette mahāmuni.
|412.372| Tiracchānayoniṃ nirayaṃ parimocehi 6- cakkhumā
asaṅkhataṃ padaṃ santaṃ desesi tvaṃ mahāmuni.
@Footnote: 1 Ma. Yu. abhiropayiṃ. 2-3 Ma. Yu. ca. 4 Ma. Yu. dipaduttama.
@5 Ma. tuvaṃ aggosi sabbaññū. Yu. tuvaṃ aggosi sappañño. 6 Ma. Yu. parimocesi.
|412.373| Padumuttaro lokavidū āhutīnaṃ paṭiggaho
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha.
|412.374| Yo me ñāṇaṃ apūjesi pasanno sehi pāṇihi
tamahaṃ kittayissāmi suṇātha mama bhāsato.
|412.375| Tiṃsa kappasahassāni devaloke ramissati
sahassakkhattuṃ rājā ca cakkavatti bhavissati.
|412.376| Suladdhalābho 1- laddhomhi tosayitvāna subbataṃ
sabbāsave pariññāya viharāmi anāsavo.
|412.377| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|412.378| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|412.379| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā udeno thero imā gāthāyo
abhāsitthāti.
Udenattherassa apadānaṃ samattaṃ.
Uddānaṃ
metteyyo puṇṇako thero mettagū dhotakopica
@Footnote: 1 Ma. Yu. suladdhalābhaṃ.
Upasīvo ca nando ca hemako sattamo tahiṃ.
Todeyyo jatukaṇṇī ca udeno ca mahāyaso
tīṇi gāthāsatānettha asīti tīṇi cuttariṃ.
Metteyyavaggo ekacattāḷīsamo.
The Pali Tipitaka in Roman Character Volume 32 page 563-574.
http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=411&items=2&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=411&items=2
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=411&items=2&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=32&item=411&items=2&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=32&i=411
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5466
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5466
Contents of The Tipitaka Volume 32
http://84000.org/tipitaka/read/?index_32
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com