ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page1.

Suttantapiṭake khuddakanikāyassa apadānaṃ -------------- namo tassa bhagavato arahato sammāsambuddhassa. Dvācattāḷīsamo bhaddālivaggo paṭhamaṃ bhaddālittherāpadānaṃ (411) [1] /apa./ |1.1| Sumedho nāma sambuddho aggo kāruṇiko muni vivekakāmo lokaggo himavantaṃ upāgami. |1.2| Ajjhogahetvā himavantaṃ 1- sumedho lokanāyako pallaṅkaṃ ābhujitvāna nisīdi purisāsabho 2-. |1.3| Samādhiṃ so samāpanno sumedho lokanāyako sattarattindivaṃ buddho nisīdi purisuttamo. |1.4| Khārikājaṃ 3- gahetvāna vanamajjhogahiṃ ahaṃ tatthaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ. |1.5| Sammajjaniṃ gahetvāna sammajjitvāna assamaṃ catudaṇḍe ṭhapetvāna akāsiṃ maṇḍapaṃ tadā. |1.6| Sālapupphaṃ gahetvāna maṇḍapaṃ chādayiṃ ahaṃ pasannacitto sumano avandiṃ lokanāyakaṃ 4-. @Footnote: 1 Ma. Yu. himavaṃ . 2 Ma. Yu. purisuttamo . 3 Ma. khāribhāraṃ. ito paraṃ @īdisameva . 4 Ma. Yu. abhivandiṃ tathāgataṃ.

--------------------------------------------------------------------------------------------- page2.

|1.7| Yaṃ vadanti sumedhoti bhūripaññaṃ sumedhasaṃ bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |1.8| Buddhassa giramaññāya sabbe devā samāgamuṃ asaṃsayaṃ buddhaseṭṭho dhammaṃ deseti cakkhumā. |1.9| Sumedho nāma sambuddho āhutīnaṃ paṭiggaho devasaṅghe nisīditvā imā gāthā abhāsatha. |1.10| Yo me sattāhaṃ maṇḍapaṃ dhārayi sālachādanaṃ 1- tamahaṃ kittayissāmi suṇātha mama bhāsato. |1.11| Devabhūto manusso vā hemavaṇṇo bhavissati pahūtabhogo hutvāna kāmabhogī bhavissati. |1.12| Saṭṭhī nāgasahassāni sabbālaṅkārabhūsitā suvaṇṇakacchā mātaṅgā hemakappanivāsasā 2-. |1.13| Āruḷhā gāmaṇīyebhi tomaraṅkusapāṇibhi sāyaṃ pāto upaṭṭhānaṃ āgacchissantimaṃ naraṃ. Tehi nāgehi parivuto ramissati ayaṃ naro |1.14| saṭṭhī assasahassāni sabbālaṅkārabhūsitā. Ājānīyā ca 3- jātiyā sindhavā sīghabāhanā |1.15| āruḷhā gāmaṇīyebhi indiyācāpadhāribhi. Parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ |1.16| saṭṭhī rathasahassāni sabbālaṅkārabhūsitā. @Footnote: 1 Ma. Yu. sālachāditaṃ . 2 Ma. hemakappanavāsasā. ito paraṃ īdisameva. @3 Ma. Yu. va.

--------------------------------------------------------------------------------------------- page3.

Dīpā athopi veyyagghā sannaddhā ussitaddhajā |1.17| āruḷhā gāmaṇīyebhi cāpahatthehi cammibhi 1-. Parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ |1.18| saṭṭhī gāmasahassāni paripuṇṇāni sabbaso. Pahūtadhanadhaññāni susamiddhāni sabbaso sadā pātubhavissanti buddhapūjāyidaṃ phalaṃ. |1.19| Hatthī assā rathā pattī senā ca caturaṅginī parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ. |1.20| Aṭṭhārase kappasate devaloke ramissati sahassakkhattuṃ rājā ca cakkavatti bhavissati. |1.21| Satānaṃ tīṇikkhattuṃ ca devarajjaṃ karissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ 2-. |1.22| Tiṃsakappasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |1.23| Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya viharāmi anāsavo. |1.24| Tiṃsakappasahassamhi addasaṃ lokanāyakaṃ etthantaraṃ upādāya gavesiṃ amataṃpadaṃ. |1.25| Lābhā mayhaṃ suladdhaṃ me yamahaṃ ñāmi 3- sāsanaṃ tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. Yu. vammibhi. ito paraṃ īdisameva. 2 Ma. Yu. asaṅkhiyaṃ. ito paraṃ īdisameva. @3 Ma. Yu. ñāsi.

--------------------------------------------------------------------------------------------- page4.

|1.26| Namo te purisājañña namo te purisuttama ñāṇaṃ paṭikittetvāna 1- pattomhi amataṃpadaṃ. |1.27| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ sabbattha sukhito homi phalamme ñāṇakittane. |1.28| Idaṃ pacchimakaṃ mayhaṃ carimo vattatī bhavo nāgova bandhanaṃ chetvā viharāmi anāsavo. |1.29| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |1.30| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |1.31| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā bhaddāli thero imā gāthāyo abhāsitthāti. Bhaddālittherassa apadānaṃ samattaṃ. Dutiyaṃ ekachattiyattherāpadānaṃ (412) [2] |2.32| Candabhāgānadītīre assamo sukato mama susuddhapuḷinākiṇṇo paṇṇasālā sumāpitā. |2.33| Uttānakūlā nadikā supatitthā manoramā macchakacchapasampannā suṃsumāranisevitā. @Footnote: 1 Ma. Yu. tava ṇāṇaṃ pakittetvā.

--------------------------------------------------------------------------------------------- page5.

|2.34| Acchā mayuradīpī ca karavikā ca sālikā kujjanti sabbadā ete sobhayantā mamassamaṃ. |2.35| Kokilā mañjubhāṇī ca haṃsā ca madhurassarā abhikujjanti te tattha sobhayantā mamassamaṃ. |2.36| Sīhā byagghā varāhā ca bakā kokataracchayo 1- giriduggamhi 2- nādenti sobhayantā mamassamaṃ. |2.37| Eṇimigā ca sarabhā bheraṇḍā sūkarā bahū giriduggamhi nādenti sobhayantā mamassamaṃ. |2.38| Uddālakā ca campakā pāṭalī sinduvārikā adhimuttā 3- asokā ca sobhayantā mamassamaṃ. |2.39| Aṅkolā yūthikā ceva sattapaṇṇā 4- bimbijālikā kaṇikā kaṇikārā ca pupphanti mama assame 5-. |2.40| Nāgā sālā ca salaḷā puṇḍarīkettha pupphitā dibbā gandhā sampavantā sobhanti mama assame. |2.41| Asaṭṭhā 6- asanā cettha mahānāmā ca pupphitā sālā ca kaṅgupupphā ca sobhanti mama assame. |2.42| Ambā jambū ca tilakā nipā 7- ca sālakalyāṇī dibbā gandhā sampavantā sobhayanti mamassamaṃ. |2.43| Asokā ca kapiṭṭhā ca bhaginimālā 8- ca pupphitā dibbā gandhā sampavantā sobhayanti mamassamaṃ. @Footnote: 1 Ma. acchakokataracchakā . 2 Yu. giriduggaṃpi . 3 Ma. Yu. atimuttā. ito paraṃ @īdisameva . 4 Ma. Yu. sattasī . 5 Ma. sobhayantā mamassamaṃ . 6 Ma. Yu. ajjunā. @7 Ma. nimbā . 8 Ma. girimālettha pupphitā. Yu. bhaginimālettha.

--------------------------------------------------------------------------------------------- page6.

|2.44| Kadambā kadalī ceva isimuggā ca ropitā dhuvaṃ phalāni dhārenti sobhayanti mamassamaṃ. |2.45| Harītakā āmalakā ambā jambū vibhedakā 1- kolā bhallātakā bellā 2- phalino mama assame. |2.46| Avidūre pokkharaṇī supatitthā manoramā mandālakehi sañchannā padumuppalakehi ca. |2.47| Gabbhaṃ gaṇhanti padumā aññe pupphanti kesari opattakaṇṇikā ceva pupphanti mama assame. |2.48| Pāṭhīnā pāvusā macchā valajā 3- muñjarohitā acchodakamhi vicaraṃ sobhayanti mamassamaṃ. |2.49| Nayitā ambagandhi ca anukule ca ketakā dibbā gandhā sampavantā sobhayanti mamassamaṃ. |2.50| Madhubhiṃsehi savanti 4- khīrasappimuḷālibhi dibbā gandhā sampavantā sobhayanti mamassamaṃ. |2.51| Puḷinā sobhanā tattha ākiṇṇā jalasevitā opupphā 5- pupphitā setā sobhayanti mamassamaṃ. |2.52| Jaṭābhārabharitā ca ajinuttaravāsino vākacīradharā sabbe sobhayanti mamassamaṃ. |2.53| Yugamattamapekkhantā nipakā santavuttino kāmagedhe 6- anapekkhā vasanti mama assame. @Footnote: 1 Ma. Yu. vibhītakā. sabbattha īdisameva . 2 Ma. billā. sabbattha īdisameva. @3 Ma. balajā. yu jalajā. sabbattha īdisameva. 4 Ma. Yu. madhubhisamhā savati. @5 Ma. opupphā--santi. Yu. ovaṭṭā--santi. 6 Ma. kāmabhoge.

--------------------------------------------------------------------------------------------- page7.

|2.54| Parūḷhakacchanakhalomā paṅkadantā rajassirā rajojalladharā sabbe vasanti mama assame. |2.55| Abhiññāpāramippattā antalikkhe carāva te uggacchantā nabhaṃ ete sobhayanti mamassamaṃ. |2.56| Tehi sissehi parivuto vasāmi pavane 1- tadā rattindivaṃ na jānāmi jhānaratisamappito 2-. |2.57| Bhagavā tamhi samaye atthadassī mahāmuni tamandhakāraṃ nāsento uppajji lokanāyako. |2.58| Atha aññataro sisso āgañchi mama santike mante ajjhetukāmo so chaḷaṅgaṃ nāma lakkhaṇaṃ. |2.59| Buddho loke samuppanno atthadassī mahāmuni catusaccaṃ pakāsento desesi amataṃpadaṃ. |2.60| Tuṭṭhahaṭṭho pamudito dhammantaragaṇāsayo 3- assamā abhinikkhamma idaṃ vacanamabraviṃ. |2.61| Buddho loke samuppanno dvattiṃsavaralakkhaṇo etha sabbe gamissāma sammāsambuddhasantike. |2.62| Ovādapaṭikārā te saddhamme pāramiṃ gatā sādhūti sampaṭicchiṃsu uttamatthaṃ gavesakā. |2.63| Jaṭābhārabharitā te ajinuttaravāsino uttamatthaṃ gavesantā nikkhamiṃsu vanā tadā. @Footnote: 1 Ma. vipine. sabbattha īdisameva . 2 Ma. Yu. sadā jhānasamappito. @3 Ma. Yu. dhammantaragatāsayo.

--------------------------------------------------------------------------------------------- page8.

|2.64| Bhagavā tamhi samaye atthadassī mahāyaso catusaccaṃ pakāsento desesi amataṃpadaṃ. |2.65| Setacchattaṃ gahetvāna buddhaseṭṭhassa dhārayiṃ ekāhaṃ dhārayitvāna buddhaseṭṭhaṃ avandihaṃ. |2.66| Atthadassī tu bhagavā lokajeṭṭho narāsabho bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |2.67| Yo me chattamadhāresi pasanno sehi pāṇibhi tamahaṃ kittayissāmi suṇātha mama bhāsato. |2.68| Imassa jāyamānassa devatte atha mānuse dhārissanti sadā chattaṃ chattadānassidaṃ phalaṃ. |2.69| Sattasattatikappāni devaloke ramissati sahassakkhattuṃ rājā ca cakkavatti bhavissati. |2.70| Sattasattatikkhattuñca devarajjaṃ karissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ |2.71| aṭṭhārase kappasate gotamo sakyapuṅgavo tamandhakāraṃ nāsento upajjissati cakkhumā. |2.72| Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. |2.73| Yato ahaṃ kammamakaṃ 1- chattaṃ buddhassa dhārayiṃ etthantare na jānāmi setacchattaṃ adhāritaṃ. @Footnote: 1 Yu. kammakaṃ taṃ.

--------------------------------------------------------------------------------------------- page9.

|2.74| Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo chattadhāraṇamajjāsi matthake 1- niccakālikaṃ. |2.75| Aho me sukataṃ kammaṃ atthadassissa tādino sabbāsavaparikkhīṇo natthi dāni punabbhavo. |2.76| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |2.77| Svāgataṃ 2- vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |2.78| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti. Ekachattiyattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 1-9. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=1&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=1&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=1&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=1&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5478              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5478              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :