ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [101] |101.1| Migaluddho pure āsiṃ   vivane vicaraṃ ahaṃ
                          addasaṃ virajaṃ buddhaṃ            sabbadhammāna pāraguṃ.
            |101.2| Kurañjiyaphalaṃ gayha            buddhaseṭṭhassadāsahaṃ
                          puññakkhettassa dhīrassa 1- pasanno sehi pāṇibhi.
            |101.3| Ekattiṃse ito kappe       yaṃ phalaṃ adadiṃ tadā
                          duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
            |101.4| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā      viharāmi anāsavo.
            |101.5| Svāgataṃ vata me āsi         mama buddhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
            |101.6| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā kurañjiyaphaladāyako thero imā gāthāyo abhāsitthāti.
                        Kurañjiyaphaladāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. tādino. Yu. vīrassa.
                        Dutiyaṃ kapiṭṭhaphaladāyakattherāpadānaṃ (512)
     [102] |102.7| Suvaṇṇavaṇṇaṃ sambuddhaṃ  āhutīnaṃ paṭiggahaṃ
                          rathiyaṃ paṭipajjantaṃ             kapiṭṭhaṃ adadiṃ phalaṃ.
            |102.8| Ekanavute ito kappe       yaṃ phalaṃ adadiṃ tadā
                          duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
            |102.9| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā      viharāmi anāsavo.
       |102.10| Svāgataṃ vata me āsi            mama buddhassa santike
                        tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
       |102.11| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
         Itthaṃ sudaṃ āyasmā kapiṭṭhaphaladāyako thero imā gāthāyo abhāsitthāti.
                            Kapiṭṭhaphaladāyakattherassa apadānaṃ samattaṃ.
                            Tatiyaṃ kosumbaphaliyattherāpadānaṃ 1- (513)
     [103] |103.12| Kakudhaṃ vilasantaṃva         devadevaṃ narāsabhaṃ
                            rathiyaṃ paṭipajjantaṃ           kosumbamadadintadā.
           |103.13| Ekattiṃse ito kappe      yaṃ phalaṃ adadiṃ tadā
                            duggatiṃ nābhijānāmi       phaladānassidaṃ phalaṃ.
@Footnote: 1 Ma. kosamba....
           |103.14| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā    viharāmi anāsavo.
           |103.15| Svāgataṃ vata me āsi        mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |103.16| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā kosumbaphaliyo thero imā gāthāyo abhāsitthāti.
                       Kosumbaphaliyattherassa apadānaṃ samattaṃ.
                     Catutthaṃ ketakapupphiyattherāpadānaṃ (514)
     [104] |104.17| Vinatānadiyā 1- tīre   vihāsi purisuttamo
                            addasaṃ virajaṃ buddhaṃ          ekaggaṃ susamāhitaṃ.
           |104.18| Madhugandhassa pupphena        ketakassa ahaṃ tadā
                            pasannacitto sumano       buddhaseṭṭhassa pūjayiṃ.
           |104.19| Ekanavute ito kappe      yaṃ pupphaṃ abhipūjayiṃ
                            duggatiṃ nābhijānāmi       buddhapūjāyidaṃ phalaṃ.
           |104.20| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |104.21| Svāgataṃ vata me āsi        mama buddhassa santike
@Footnote: 1 Yu. vitthāya nadiyā.
                            Tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |104.22| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā ketakapupphiyo thero imā gāthāyo abhāsitthāti.
                            Ketakapupphiyattherassa apadānaṃ samattaṃ.
                         Pañcamaṃ nāgapupphiyattherāpadānaṃ (515)
     [105] |105.23| Suvaṇṇavaṇṇaṃ sambuddhaṃ   āhutīnaṃ paṭiggahaṃ
                            rathiyaṃ paṭipajjantaṃ             nāgapupphaṃ apūjayiṃ.
           |105.24| Ekanavute ito kappe        yaṃ pupphamabhipūjayiṃ
                            duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
           |105.25| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |105.26| Svāgataṃ vata me āsi          mama buddhassa santike
                            tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |105.27| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā nāgapupphiyo thero imā gāthāyo abhāsitthāti.
                           Nāgapupphiyattherassa apadānaṃ samattaṃ.
                         Chaṭṭhaṃ ajjunapupphiyattherāpadānaṃ (516)
     [106] |106.28| Candabhāgānadītīre    ahosiṃ kinnaro tadā
                       addasaṃ virajaṃ buddhaṃ              sayambhuṃ aparājitaṃ.
      |106.29| Pasannacitto sumano           vedajāto katañjalī
                       gahetvā ajjunapupphaṃ          sayambhuṃ abhipūjayiṃ.
      |106.30| Tena kammena sukatena          cetanāpaṇidhīhi ca
                      jahitvā kinnaraṃ dehaṃ            tāvatiṃsaṃ agañchahaṃ.
      |106.31| Chattiṃsakkhattuṃ devindo        devarajjamakārayiṃ
                      dasakkhattuṃ cakkavatti            mahārajjamakārayiṃ.
      |106.32| Padesarajjaṃ vipulaṃ                 gaṇanāto asaṅkhayaṃ
                      sukhette 1- vappitaṃ vījaṃ         sayambhusmiṃ ahosi 2- me.
      |106.33| Kusalaṃ vijjate mayhaṃ              pabbajiṃ anagāriyaṃ
                       pūjāraho ahaṃ ajja              sakyaputtassa sāsane.
      |106.34| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā        viharāmi anāsavo.
      |106.35| Svāgataṃ vata me āsi           mama buddhassa santike
                       tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
      |106.36| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
@Footnote: 1 Yu. sukhetteva phītaṃ bījaṃ. 2 Ma. Yu. aho mamaṃ.
  Itthaṃ sudaṃ āyasmā ajjunapupphiyo thero imā gāthāyo abhāsitthāti.
                         Ajjunapupphiyattherassa apadānaṃ samattaṃ.
                       Sattamaṃ kuṭajapupphiyattherāpadānaṃ (517)
     [107] |107.37| Himavantassa avidūre     accalo 1- nāma pabbato
                            buddho sudassano nāma     vasanto 2- pabbatantare.
           |107.38| Pupphaṃ hemavantaṃ gayha       vehāsaṃ agamāsahaṃ
                            tatthaddasāsiṃ sambuddhaṃ     oghatiṇṇamanāsavaṃ.
           |107.39| Pupphaṃ kuṭajamādāya          sire katvānahantadā 3-
                            buddhassa abhiropesiṃ         sayambhussa mahesino.
           |107.40| Ekattiṃse ito kappe      yaṃ pupphamabhipūjayiṃ
                            duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
           |107.41| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |107.42| Svāgataṃ vata me āsi         mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |107.43| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā kuṭajapupphiyo thero imā gāthāyo abhāsitthāti.
                              Kuṭajapupphiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. vasalo. Yu. cāvalo. 2 Ma. Yu. vasate. 3 Ma. ... katvāna añjaliṃ.
                           Aṭṭhamaṃ ghosasaññakattherāpadānaṃ (518)
     [108] |108.44| Migaluddho pure āsiṃ     araññe vivane ahaṃ
                            addasaṃ virajaṃ buddhaṃ           devasaṅghapurakkhataṃ.
           |108.45| Catusaccaṃ pakāsentaṃ          desentaṃ amataṃpadaṃ
                            assosiṃ madhuraṃ dhammaṃ          sikhino lokabandhuno.
           |108.46| Ghose cittaṃ pasādesiṃ        asamappaṭipuggale 1-
                            tattha cittaṃ pasādetvā    uttariṃ duttaraṃ bhavaṃ.
           |108.47| Ekattiṃse ito kappe       yaṃ saññamalabhiṃ tadā
                            duggatiṃ nābhijānāmi        ghosasaññāyidaṃ phalaṃ.
           |108.48| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |108.49| Svāgataṃ vata me āsi         mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |108.50| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ghosasaññako thero imā gāthāyo abhāsitthāti.
                           Ghosasaññakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. asamappaṭipuggalaṃ.
                        Navamaṃ sabbaphaladāyakattherāpadānaṃ (519)
     [109] |109.51| Varuṇo nāma nāmena     brāhmaṇo mantapāragū
                            chaḍḍetvā dasa puttāni   vanamajjhogahiṃ tadā.
           |109.52| Assamaṃ sukataṃ katvā          suvibhattaṃ manoramaṃ
                            paṇṇasālaṃ karitvāna       vasāmi pavane ahaṃ.
           |109.53| Padumuttaro lokavidū          āhutīnaṃ paṭiggaho
                            mamuddharitukāmo so          āgañchi mama assamaṃ.
           |109.54| Yāvatā vanasaṇḍamhi        obhāso vipulo ahu
                            buddhassa ānubhāvena       pajjali pavanaṃ tadā.
           |109.55| Disvāna pāṭihiriyaṃ 1-      buddhaseṭṭhassa tādino
                            pattapuṭaṃ gahetvāna         phalena pūrayiṃ ahaṃ.
           |109.56| Upagantvāna sambuddhaṃ      saha 2- khārimadāsahaṃ
                            anukampāya me buddho      idaṃ vacanamabravi.
           |109.57| Khāribhāraṃ gahetvāna         pacchato ehi me tuvaṃ
                            paribhutteva 3- saṅghamhi     puññaṃ 4- tava bhavissati.
           |109.58| Puṭakantaṃ gahetvāna         bhikkhusaṅghassadāsahaṃ
                            tattha cittaṃ pasādetvā     tusitaṃ upapajjahaṃ.
           |109.59| Tattha dibbehi naccehi      gītehi vāditehi ca
                            puññakammena saṃyutto 5-  anubhomi yasaṃ 6- ahaṃ.
@Footnote: 1 Ma. ...taṃ pāṭihīraṃ. Yu. disvānahaṃ pāṭihīraṃ. 2 Yu. sākhārikaṃ adāsahaṃ.
@3 Ma. Yu. ... ca. 4 Yu. puññaṃ taṃva. 5 Ma. saṃyuttaṃ. 6 Ma. sadā sukhaṃ.
           |109.60| Yaṃ yaṃ yonūpapajjāmi          devattaṃ atha mānusaṃ
                            bhoge me ūnatā natthi       phaladānassidaṃ phalaṃ.
           |109.61| Yāvatā caturo dīpā          sasamuddā sapabbatā
                            phalaṃ buddhassa datvāna       issaraṃ kārayiṃ 1- ahaṃ.
           |109.62| Yāvatā ye pakkhigaṇā       ākāse upatanti ce 2-
                            tepi maṃ vasamanventi         phaladānassidaṃ phalaṃ.
           |109.63| Yāvatā vanasaṇḍamhi        yakkhā bhūtā ca rakkhasā
                            kumbhaṇḍā garuḷā cāpi    pācariyaṃ 3- upenti me.
           |109.64| Kummā 4- soṇā madhukarā  ḍaṃsā ca makasā ubho
                            tepi maṃ vasamanventi          phaladānassidaṃ phalaṃ.
           |109.65| Supaṇṇā nāma sakuṇā     pakkhijātā mahabbalā
                            tepi maṃ saraṇaṃ yanti           phaladānassidaṃ phalaṃ.
           |109.66| Yepi dīghāyukā nāgā       iddhimanto mahāyasā
                            tepi maṃ vasamanventi         phaladānassidaṃ phalaṃ.
           |109.67| Sīhā byagghā ca dīpi ca     acchakokataracchakā
                            tepi maṃ vasamanventi         phaladānassidaṃ phalaṃ.
           |109.68| Osadhitiṇavāsī ca              ye ca ākāsavāsino
                            sabbe maṃ saraṇaṃ yanti        phaladānassidaṃ phalaṃ.
           |109.69| Sududdasaṃ sunipuṇaṃ             gambhīraṃ supakāsitaṃ
                            phussayitvā 5- viharāmi     phaladānassidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. kārayāmahaṃ. 2 Yu. te. 3 Ma. Yu. pāricariyaṃ. 4 Yu. kumbhasoṇā.
@5 Po. Ma. phassayitvā. Yu. passitvāna.
           |109.70| Vimokkhe aṭṭha phussitvā    viharāmi anāsavo
                            ātāpī nipako cāpi 1-    phaladānassidaṃ phalaṃ.
           |109.71|  Ye phalaṭṭhā buddhaputtā   khīṇadosā mahāyasā
                            ahaṃ aññataro tesaṃ         phaladānassidaṃ phalaṃ.
           |109.72|  Abhiññāpāramiṃ gantvā  sukkamūlena codito
                            sabbāsave pariññāya      viharāmi anāsavo.
           |109.73|  Tevijjā iddhipattā ca    buddhaputtā mahāyasā
                            dibbasotasamāpannā      tesaṃ aññataro ahaṃ.
           |109.74|  Satasahasse ito kappe     yaṃ phalaṃ adadiṃ tadā
                            duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
           |109.75|  Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |109.76|  Svāgataṃ vata me āsi        mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |109.77|  Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā sabbaphaladāyako thero imā gāthāyo abhāsitthāti.
                             Sabbaphaladāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. cāhaṃ.
                           Dasamaṃ padumadhāriyattherāpadānaṃ (520)
     [110] |110.78| Himavantassa avidūre      romaso nāma pabbato
                            buddhobhisambhavo nāma      abbhokāse vasi 1- tadā.
           |110.79|  Bhavanā nikkhamitvāna        padumaṃ dhārayiṃ ahaṃ
                            ekāhaṃ dhārayitvāna         bhavanaṃ punarāgamiṃ.
           |110.80|  Ekatiṃse ito kappe        yaṃ buddhamabhipūjayiṃ
                            duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
           |110.81|  Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |110.82|  Svāgataṃ vata me āsi        mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |110.83|  Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā padumadhāriyo thero imā gāthāyo abhāsitthāti.
                             Padumadhāriyattherassa apadānaṃ samattaṃ.
                                          Uddānaṃ
                   kurañjiyaṃ kapiṭṭhañca           kosumbaṃ atha ketakaṃ
                   nāgapupphajjunañceva          kuṭaji ghosasaññako.
@Footnote: 1 Ma. Yu. sabbattha vasī.
                   Thero ca sabbaphalado             tathā padumadhāriyo
                   asīti cetthe gāthāyo         tisso gāthā taduttari.
                       Phaladāyakavaggo dvepaññāso.
                                      -----------
                      Tepaññāso tiṇadāyakavaggo
               paṭhamaṃ tiṇamuṭṭhidāyakattherāpadānaṃ (521)



             The Pali Tipitaka in Roman Character Volume 33 page 152-163. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=101&items=10&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=101&items=10              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=101&items=10&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=101&items=10&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=101              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :