ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                 Dasamaṃ selātheriyāpadānaṃ (40)
     [180] |180.220| Imamhi bhaddake kappe   brahmabandhu mahāyaso
                          kassapo nāma nāmena     uppajji vadataṃ varo.
       |180.221| Sāvatthiyaṃ puravare            upāsakakule ahaṃ
                          pasutā naṃ jinavaraṃ             disvā sutvā ca desanaṃ.
       |180.222| Taṃ vīraṃ saraṇaṃ gantvā        sīlāni ca samādayiṃ 1-
                          kadāci so mahāvīro         mahājanasamāgame.
       |180.223| Attano abhisambodhiṃ       pakāsesi narāsabho
                          ananussutadhammesu          pubbe dukkhādikesu ca.
       |180.224| Cakkhu ñāṇañca paññā ca   vijjālokaṃ 2- ca āsi me
                          taṃ sutvā uggahetvāna   paripucchāmi 3- bhikkhavo.
       |180.225| Tena kammena sukatena     cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ       tāvatiṃsaṃ agañchahaṃ.
@Footnote: 1 Ma. samādiyiṃ. 2 Ma. vijjāloko. Yu. vijjālokā. 3 Ma. Yu. paripucchiñca ....

--------------------------------------------------------------------------------------------- page401.

|180.226| Pacchime ca bhave dāni jātā seṭṭhimahākule upecca buddhaṃ saddhammaṃ sutvā maccupasaṃhitaṃ 1-. |180.227| Pabbajitvā na cireneva sabbatthāni 2- vicintayaṃ khepetvā āsave sabbe arahattaṃ apāpuṇiṃ. |180.228| Iddhīsu ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune. |180.229| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. |180.230| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ me vimalaṃ suddhaṃ buddhaseṭṭhassa vāhasā. |180.231| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |180.232| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |180.233| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ selā bhikkhunī imā gāthāyo abhāsitthāti. Selātheriyā apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. saccūpasaṃhitaṃ. 2 Ma. Yu. saccatthāni.

--------------------------------------------------------------------------------------------- page402.

Uddānaṃ 1- khattiyabrāhmaṇī ceva tathā uppaladāyikā siṅgālamātā sukkā ca abhirūpanandā ceva aḍḍhakāsikā ceva puṇṇā ca ambapālī selā bhikkhunīti. Khattiyakaññāvaggo catuttho. Apadānaṃ niṭṭhitaṃ. ------------ @Footnote: 1 Ma. atha vagguddānaṃ @ sumedhā ekūposathā kuṇḍalakesī khattiyā @ sahassaṃ tisatā gāthā sattatāḷīsa piñḍitā @ saha uddānagāthāhi gaṇitāyo vibhāvibhi @ sahassaṃ tisataṃ gāthā satta paññāsameva cāti. @ therikāpadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 400-402. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=180&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=180&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=180&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=180&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=180              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :