ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                   Dutiyo koṇḍaññabuddhavaṃso
     [3] |3.1| Dīpaṅkarassa aparena              koṇḍañño nāma nāyako
                anantatejāmitayaso               appameyyo durāsado.
       |3.2| Caraṇūpamo so khamanena              sīlena sāgarūpamo
                samādhinā merūpamo                 ñāṇena gaganūpamo.
       |3.3| Indriyabalabojjhaṅga-             maggasaccappakāsanaṃ
                pakāsesi sadā buddho              hitāya sabbapāṇinaṃ.
       |3.4| Dhammacakkaṃ pavattente             koṇḍaññe lokanāyake
                koṭisatasahassānaṃ                   paṭhamābhisamayo ahu.
       |3.5| Tato paraṃpi desente                naramarūnaṃ samāgame
                navutikoṭisahassānaṃ                dutiyābhisamayo ahu.
       |3.6| Titthiye abhimaddanto              yadā dhammamadesayi
                asīti koṭisahassānaṃ               tatiyābhisamayo ahu.
       |3.7| Sannipātā tayo āsuṃ             koṇḍaññassa mahesino
                khīṇāsavānaṃ vimalānaṃ               santacittāna tādinaṃ.
       |3.8| Koṭisatasahassānaṃ                   paṭhamo āsi samāgamo
                dutiyo koṭisahassānaṃ              tatiyo navuti koṭinaṃ.
       |3.9| Ahaṃ tena samayena                    vijitāvī nāma khattiyo
                samuddaantamantena                issariyaṃ vattayāmihaṃ.
       |3.10| Koṭisatasahassānaṃ                vimalānaṃ mahesinaṃ
                   sahalokagganāthena              paramannena tappayiṃ.
       |3.11| Sopi maṃ buddho byākāsi       koṇḍañño lokanāyako
                   aparimeyye ito kappe        buddho loke bhavissati.
       |3.12| Ahu kapilavhayā rammā          nikkhamitvā tathāgato
                   padhānaṃ padahitvāna              katvā dukkarakārikaṃ.
       |3.13| Ajapāla rukkhamūlasmiṃ             nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha         nerañjaramupehiti.
       |3.14| Nerañjarāya tīramhi              pāyāsaṃ adi so jino
                   paṭiyatta varamaggena             bodhimūlamhi ehiti.
       |3.15| Tato padakkhiṇaṃ katvā            bodhimaṇḍaṃ anuttaraṃ 1-
                   assattha rukkhamūlamhi 2-       bujjhissati mahāyaso.
       |3.16| Imassa janikā mātā            māyā nāma bhavissati
                   pitā suddhodano nāma          ayaṃ hessati gotamo.
       |3.17| Kolito upatisso ca              aggā hessanti sāvakā
                   anāsavā vītarāgā              santacittā samāhitā
                   ānando nāmupaṭṭhāko       upaṭṭhissatimaṃ jinaṃ.
       |3.18| Khemā uppalavaṇṇā ca         aggā hessanti sāvikā
                   anāsavā vītarāgā              santacittā samāhitā.
@Footnote: 1 Ma. bodhimaṇḍaṃ anuttaranti ime pāṭhā natthi. 2 Ma. Yu. assatthamūle sambuddho.
      |3.19| Bodhi tassa bhagavato                 assatthoti pavuccati
                  citto ca hatthāḷavako             aggā hessantupaṭṭhakā.
       |3.20| Nandamātā ca uttarā           aggā hessantupaṭṭhikā
                   āyu vassasataṃ tassa               gotamassa yasassino.
       |3.21| Idaṃ sutvāna vacanaṃ                  asamassa mahesino
                   āmoditā nara marū                buddhavījaṅkuro ayaṃ.
       |3.22| Ukkuṭṭhi saddā vattanti        apphoṭenti hasanti ca
                   katañjalī namassanti              dasasahassī sadevakā 1-.
       |3.23| Yadi massa lokanāthassa           virajjhissāma sāsanaṃ
                   anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |3.24| Yathā manussā nadiṃ tarantā      paṭititthaṃ virajjhiya
                   heṭṭhā titthaṃ 2- gahetvāna   uttaranti mahānadiṃ.
       |3.25| Evameva mayaṃ sabbe                yadi muñcāmimaṃ jinaṃ
                   anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |3.26| Tassāhaṃ vacanaṃ sutvā              bhiyyo cittaṃ pasādayiṃ
                   tameva atthaṃ sādhento            mahārajjaṃ jine adaṃ
       |3.27| mahārajjaṃ daditvāna               pabbajiṃ tassa santike.
                   Suttantaṃ vinayañcāpi             navaṅga satthusāsanaṃ
       |3.28| sabbaṃ pariyāpuṇitvāna           sobhayiṃ jinasāsanaṃ.
@Footnote: 1 Ma. sadevatā. 2 Ma. Yu. ...titthe.
       |3.29| Tatthappamatto viharanto         nisajjaṭṭhānacaṅkame
                   abhiññāpāramiṃ gantvā        brahmalokamagañchihaṃ.
       |3.30| Nagaraṃ rammavatī nāma                sunando nāma khattiyo
                   sujātā nāma janikā              koṇḍaññassa mahesino.
       |3.31| Dasavassasahassāni                 agāramajjhe ca so vasi
                   ruci suruci subho ca                    tayo pāsādamuttamā.
       |3.32| Tīṇi satasahassāni                 nāriyo samalaṅkatā
                   rucidevī nāma sā nārī            jīvitaseno 1- nāma atrajo.
       |3.33| Nimitte caturo disvā              ratha yānena nikkhami
                   anūna dasamāsāni                 padhānaṃ padahī jino.
       |3.34| Brahmunā yācito santo        koṇḍañño dipaduttamo
                   vattacakko mahāvīro              devānañca 2- mahāvane.
       |3.35| Bhaddo ceva subhaddo ca            ahesuṃ aggasāvakā
                   anuruddho nāmupaṭṭhāko         koṇḍaññassa mahesino.
       |3.36| Tissā ca upatissā ca            ahesuṃ aggasāvikā
                   sālakalyāṇiko 3- bodhi       koṇḍaññassa mahesino.
       |3.37| Soṇo ca upasoṇo ca             ahesuṃ aggupaṭṭhakā
                   nandā ceva sirimā ca             ahesuṃ aggupaṭṭhikā.
       |3.38| So aṭṭhāsīti hatthāni            accuggato mahāmuni
                   sobhati uḷurājāva                  suriyo majjhantike yathā.
@Footnote: 1 Ma. Yu. vijitaseno. 2 Ma. Yu. devānaṃ nagaruttame. 3 Yu. sālakalyāṇikā.
       |3.39| Vassasatasahassāni                 āyu vijjati tāvade
                   tāvatā tiṭṭhamāno so          tāresi janataṃ bahuṃ.
       |3.40| Khīṇāsavehi vimalehi                vicittā āsi medanī
                   yathā gaganaṃ uḷubhi                  evaṃ so upasobhatha.
       |3.41| Tepi nāgā appameyyā        asaṅkhobbhā 1- durāsadā
                   vijjupātaṃva dassetvā           nibbutā te mahāyasā.
       |3.42| Sā ca atuliyā jinassa iddhi    ñāṇaparibhāvito samādhi
                   sabbaṃ samantarahitaṃ                nanu rittā sabbasaṅkhārāti.
       |3.43| Koṇḍañño siridharo 2- buddho  nandārāmamhi nibbuto
                   tattheva cetiyo 3- tassa        sattayojanamussitoti.
                                   Koṇḍaññabuddhavaṃso dutiyo.



             The Pali Tipitaka in Roman Character Volume 33 page 439-443. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=183&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=183&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=183&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=183&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=183              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=4317              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=4317              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :