ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [10] |10.1| Padumassa aparena           sambuddho dipaduttamo
                    nārado nāma nāmena         asamo appaṭipuggalo.
        |10.2| So buddho cakkavattissa      jeṭṭho dayitaoraso
                    āmuttamaṇyābharaṇo 3-   uyyānaṃ upasaṅkami.
        |10.3| Tatthāsi rukkho 4- vipulo     abhirūpo brahā 5- suci
                   tamajjhapatvā nisīdi            mahāsoṇassa heṭṭhato.
        |10.4| Tattha ñāṇavaruppajji          anantaṃ vajirūpamaṃ
                   tena vicini saṅkhāre              ukkujjamavakujjataṃ 6-.
        |10.5| Tattha sabbakilesāni           asesamabhivāhayi
                   pāpuṇi kevalaṃ bodhiṃ             buddhañāṇe 7- ca cuddasa.
@Footnote: 1 Ma. Yu. sesake anusāsitvā. 2 Ma. vaddhapattaṃva. Yu. vuḍḍhaṃ pattaṃva.
@3 Ma. āmukkamālābharaṇo. Yu. āmuttamalayābharaṇo. 4 Ma. Yu. yasavipulo.
@5 Yu. brahmā. 6 Ma. Yu. ... kujjakaṃ. 7 Yu. buddhañāṇañca.

--------------------------------------------------------------------------------------------- page472.

|10.6| Pāpuṇitvāna sambodhiṃ dhammacakkaṃ pavattayi koṭisatasahassānaṃ paṭhamābhisamayo ahu. |10.7| Mahādoṇaṃ nāgarājaṃ vinayanto mahāmuni pāṭiheraṃ tadākāsi dassayanto sadevake. |10.8| Tadā devamanussānaṃ tamhi dhammappakāsane navutikoṭisahassāni 1- tariṃsu sabbasaṃsayaṃ. |10.9| Yamhi kāle mahāvīro ovadi sakamatrajaṃ asītikoṭisahassānaṃ tatiyābhisamayo ahu. |10.10| Sannipātā tayo āsuṃ nāradassa mahesino koṭisatasahassānaṃ paṭhamo āsi samāgamo. |10.11| Yadā buddho buddhaguṇaṃ sanidānaṃ pakāsayi navutikoṭisahassāni samiṃsu vimalā tadā. |10.12| Yadā verocano nāgo dānaṃ dadāti satthuno tadā samiṃsu jinaputtā asītisatasahassino 2-. |10.13| Ahantena samayena jaṭilo uggatāpano antalikkhacaro āsiṃ pañcābhiññāsu pāragū. |10.14| Tadāpāhaṃ asamasamaṃ sasaṅghaṃ saparijanaṃ annapānena tappetvā candanenābhipūjayiṃ. |10.15| Sopi maṃ tadā byākāsi nārado lokanāyako @Footnote: 1 Yu. ... sahassānaṃ. 2 Ma. Yu. ... siyo.

--------------------------------------------------------------------------------------------- page473.

Aparimeyye ito kappe buddho 1- loke bhavissati. |10.16| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |10.17| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |10.18| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyatta varamaggena bodhimūlamhi ehiti. |10.19| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlamhi bujjhissati mahāyaso. |10.20| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |10.21| Anāsavā vītarāgā santacittā samāhitā kolito upatisso ca aggā hessanti sāvakā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. |10.22| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |10.23| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. |10.24| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. @Footnote: 1 Ma. Yu. ayaṃ buddho bhavissati.

--------------------------------------------------------------------------------------------- page474.

|10.25| Idaṃ sutvāna vacanaṃ assamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |10.26| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |10.27| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |10.28| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhā titthaṃ gahetvāna uttaranti mahānadiṃ. |10.29| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |10.30| Tassāhaṃ vacanaṃ sutvā bhiyyo hāsetvāna mānasaṃ adhiṭṭhahiṃ vattaṃ uggaṃ dasapāramipūriyā. |10.31| Nagaraṃ dhaññavatī nāma sudevo nāma khattiyo anomā nāma janikā nāradassa mahesino. |10.32| Navavassasahassāni agāraṃ ajjhāvasi so jito vijitābhirāmo tayo pāsādamuttamā. |10.33| Ticattāri sahassāni nāriyo samalaṅkatā vijitasenā nāma sā nārī nanduttaro nāma atrajo. |10.34| Nimitte caturo disvā padasā gamanena nikkhami sattāhaṃ padhānacāraṃ acari purisuttamo 1-. @Footnote: 1 Yu. lokanāyako.

--------------------------------------------------------------------------------------------- page475.

|10.35| Brahmunā yācito santo nārado lokanāyako vattacakko mahāvīro dhanañjuyyānamuttame. |10.36| Bhaddasālo jitamitto ahesuṃ aggasāvakā vāseṭṭho nāmupaṭṭhāko nāradassa mahesino. |10.37| Uttarā phaggunī ceva ahesuṃ aggasāvikā bodhi tassa bhagavato mahāsoṇoti vuccati. |10.38| Uggarindo vasabho ca ahesuṃ aggupaṭṭhakā indavarī 1- ca gaṇḍī ca ahesuṃ aggupaṭṭhikā. |10.39| Aṭṭhāsītiratanāni accuggato mahāmuni kañcanagghikasaṅkāso dasasahassī virocati 2-. |10.40| Tassa byāmappabhākāyo 3- niddhāvati disodisaṃ nirantaraṃ divā rattiṃ yojanaṃ pharate sadā 4-. |10.41| Na keci tena samayena samantā yojane janā ukkā padīpe ujjalenti buddharaṃsīhi otthatā. |10.42| Navutivassasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |10.43| Yathā uḷubhi gaganaṃ vicittaṃ upasobhati tatheva sāsanaṃ tassa arahantehi sobhati. |10.44| Saṃsārasotaṃ tāraṇāya sesake paṭipannake @Footnote: 1 Ma. indāvarī ca vaṇḍī ca. Yu. indāvarī ca caṇḍī ca. 2 Yu. virocatha. @3 Ma. Yu. ... kāyā. 4 Yu. disā.

--------------------------------------------------------------------------------------------- page476.

Dhammasetuṃ daḷhaṃ katvā nibbuto so narāsabho. |10.45| Sopi buddho asamasamo tepi khīṇāsavā atulatejā sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārāti. |10.46| Nārado jinavusabho nibbuto sudassane pure tatheva thūpavaro 1- catuyojanamuggatoti. Nāradabuddhavaṃso navamo. Dasamo padumuttarabuddhavaṃso


             The Pali Tipitaka in Roman Character Volume 33 page 471-476. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=190&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=190&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=190&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=190&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=190              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5908              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5908              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :