ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page529.

Dvāvīsatimo kukkusandhabuddhavaṃso 1- [23] |23.1| Vessabhussa aparena sambuddho dipaduttamo kukkusandho nāma nāmena appameyyo durāsado. |23.2| Ugghāṭetvā sabbabhavaṃ cariyāya pāramiṅgato sīhova pañjaraṃ bhetvā patto sambodhimuttamaṃ. |23.3| Dhammacakkaṃ pavattente kukkusandhe lokanāyake cattāḷīsakoṭisahassānaṃ paṭhamābhisamayo ahu. |23.4| Antalikkhamhi ākāse yamakaṃ katvā vikubbanaṃ tiṃsakoṭisahassānaṃ bodhesi devamānuse. |23.5| Naradevassa yakkhassa catusaccappakāsane dhammābhisamayo tassa gaṇanāto asaṅkhiyo. |23.6| Kukkusandhassa bhagavato eko āsi samāgamo khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. |23.7| Cattāḷīsasahassānaṃ tadā āsi samāgamo dantabhūmimanuppattānaṃ āsavādigaṇakkhayā. |23.8| Ahantena samayena khemo nāmāsi khattiyo tathāgate jinaputte dānaṃ datvā anappakaṃ. |23.9| Pattañca cīvaraṃ datvā añjanaṃ madhulaṭṭhikaṃ imetaṃ patthitaṃ sabbaṃ paṭiyādemi varaṃ varaṃ. @Footnote: 1 Ma. Yu. kakusandha .... sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page530.

|23.10| Sopi maṃ muni 1- byākāsi kukkusandho vināyako imamhi bhaddake kappe ayaṃ buddho bhavissati. |23.11| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |23.12| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |23.13| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyattavaramaggena bodhimūlamhi ehiti. |23.14| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlamhi bujjhissati mahāyaso. |23.15| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |23.16| Kolito upatisso ca aggā hessanti sāvakā anāsavā vītarāgā santacittā samāhitā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. |23.17| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |23.18| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. @Footnote: 1 Ma. buddho.

--------------------------------------------------------------------------------------------- page531.

|23.19| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. |23.20| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |23.21| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |23.22| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |23.23| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhātitthaṃ gahetvāna uttaranti mahānadiṃ. |23.24| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |23.25| Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vattamadhiṭṭhāsiṃ dasapāramipūriyā. |23.26| Nagaraṃ khemavatī nāma khemo nāmāsahaṃ tadā sabbaññutaṃ gavesanto pabbajiṃ tassa santike. |23.27| Brāhmaṇo aggidatto ca āsi buddhassa so pitā visākhā nāma janikā kukkusandhassa mahesino 1-. |23.28| Vasati tattha khemapure sambuddhassa mahākulaṃ narānaṃ pavaraṃ seṭṭhaṃ jātimantaṃ mahāyasaṃ. |23.29| Catuvassasahassāni agāraṃ ajjhāvasi so @Footnote: 1 Ma. satthuno.

--------------------------------------------------------------------------------------------- page532.

Kāmavaḍḍhakāmasuddhirativaḍḍhano 1- tayo pāsādamuttamā. |23.30| Samatiṃsasahassāni nāriyo samalaṅkatā ropinī 2- nāma sā nārī uttaro nāma atrajo. |23.31| Nimitte caturo disvā rathayānena nikkhami anūnakaṃ aṭṭhamāsaṃ 3- padhānaṃ padahī jino. |23.32| Brahmunā yācito santo kukkusandho lokanāyako 4- vattacakko mahāvīro migadāye naruttamo. |23.33| Vidhuro sañjīvanāmo 5- ca ahesuṃ aggasāvakā buddhijo nāmupaṭṭhāko kukkusandhassa mahesino 6-. |23.34| Sāmā ca campanāmā 7- ca ahesuṃ aggasāvikā bodhi tassa bhagavato sirisoti pavuccati. |23.35| Accuggato ca sumano ahesuṃ aggupaṭṭhakā nandā ceva sunnadā ca ahesuṃ aggupaṭṭhikā. |23.36| Cattāḷīsaratanāni accuggato mahāmuni kanakappabhā niccharati 8- samantā dasayojanaṃ 9-. |23.37| Cattāḷīsavassasahassāni āyu tassa mahesino tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |23.38| Dhammāpaṇaṃ pasāretvā naranārīnaṃ sadevake @Footnote: 1 Sī. ruci suruci rativaddhananāmakā. Ma. kāmakāmavaṇṇakāmasuddhināmā. Yu. ruci suruci @vaḍḍhanā. 2 Ma. rocīnī. Yu. virocamānā. 3 Ma. anūnaaṭṭhamāsāni. 4 Ma. vināyako. @5 Ma. vidhuro ca sañjīvo ca. 6 Ma. Yu. satthuno. 7 Ma. sāmā ca campā nāmā ca. @8 Yu. niccharanti. 9 Yu. dvādasayojanaṃ.

--------------------------------------------------------------------------------------------- page533.

Naditvā sīhanādaṃva 1- nibbuto so sasāvako. |23.39| Aṭṭhaṅgavacanasampanno acchiddāni nirantaraṃ sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārāti. |23.40| Kukkusandho jinavaro khemārāmamhi nibbuto tattheva tassa thūpavaro gāvutanabhamuggatoti. Kukkusandhabuddhavaṃso dvāvīsatimo.


             The Pali Tipitaka in Roman Character Volume 33 page 529-533. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=203&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=203&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=203&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=203&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=203              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=8078              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=8078              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :