[27] |27.1| Aparimeyye ito kappe caturo āsuṃ vināyakā
taṇhaṅkaro medhaṅkaro athopi saraṇaṅkaro
dīpaṅkaro ca sambuddho ekakappamhi te jinā.
|27.2| Dīpaṅkarassa aparena koṇḍañño 1- nāma nāyako
ekova ekakappamhi tāresi janataṃ bahuṃ.
|27.3| Dīpaṅkarassa bhagavato koṇḍaññassa ca satthuno
etesaṃ antarā kappā gaṇanāto asaṅkheyyā.
|27.4| Koṇḍaññassa aparena maṅgalo nāma nāyako
tesaṃpi antarā kappā gaṇanāto asaṅkheyyā 2-.
|27.5| Maṅgalo ca sumano ca revato sobhito muni
tepi buddhā ekakappe cakkhumanto pabhaṅkarā.
|27.6| Sobhitassa aparena anomadassī mahāmuni 3-
tesaṃpi antarā kappā gaṇanāto asaṅkheyyā.
|27.7| Anomadassī padumo nārado cāpi nāyako
tepi buddhā ekakappe tamantakaraṇā 4- munī.
|27.8| Nāradassa aparena padumuttaro nāma nāyako
ekakappamhi uppanno tāresi janataṃ bahuṃ.
|27.9| Nāradassa bhagavato padumuttarassa satthuno
tesaṃpi antarā kappā gaṇanāto asaṅkheyyā.
@Footnote: 1 Yu. koṇḍaññassa nāma. 2 Ma. asaṅkhiyā. ito paraṃ īdisameva.
@3 Ma. Yu. mahāyaso. 4 Ma. Yu. ...kārakā.
|27.10| Kappasatasahassamhi eko āsi mahāmuni
padumuttaro lokavidū āhutīnaṃ paṭiggaho.
|27.11| Tiṃsakappasahassamhi duve āsiṃsu 1- nāyakā
sumedho ca sujāto ca orato padumuttaro.
|27.12| Aṭṭhārasakappasate tayo āsiṃsu nāyakā
piyadassī atthadassī dhammadassī ca nāyakā.
|27.13| Orato 2- ca sujātassa sambuddhā dipaduttamā
ekakappamhi sambuddhā 3- loke appaṭipuggalā.
|27.14| Catunavute ito kappe eko āsi mahāmuni
siddhattho so lokavidū sallakkhato 4- anuttaro.
|27.15| Dvenavute ito kappe duve āsiṃsu nāyakā
tisso pusso ca sambuddho 5- asamo appaṭipuggalo.
|27.16| Ekanavute ito kappe vipassī lokanāyako
sopi buddho kāruṇiko satte mocesi bandhanā.
|27.17| Ekattiṃse ito kappe duve āsiṃsu nāyakā
sikhī ca vessabhū ceva asamā appaṭipuggalā.
|27.18| Imamhi bhaddake kappe tayo āsiṃsu nāyakā
kukkusandho konāgamano kassapo cāpi nāyako.
|27.19| Ahametarahi sambuddho metteyyo cāpi hessati
@Footnote: 1 Ma. āsuṃ vināyakā. ito paraṃ īdisameva. 2 Yu. oraso. 3 Ma. ... te buddhā.
@4 Ma. sallakatto. Yu. sallagatto. 5 Ma. Yu. ... sambuddhā asamā appaṭipuggalā.
Etepime pañca buddhā dhīrā lokānukampakā.
|27.20| Etesaṃ dhammarājūnaṃ aññesaṃ nekakoṭinaṃ
ācikkhitvāna taṃ maggaṃ nibbuto 1- so sasāvakoti.
Buddhappakiṇṇakakaṇḍo niṭṭhito.
Dhātubhājanīyakathā
The Pali Tipitaka in Roman Character Volume 33 page 546-548.
http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=207&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=207&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=207&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=33&item=207&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=33&i=207
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=9476
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=9476
Contents of The Tipitaka Volume 33
http://84000.org/tipitaka/read/?index_33
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com